Occurrences

Rasaratnasamuccayabodhinī

Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 5, 33.2, 3.0 atrāyaṃ vidhiḥ nāgabhasmaṭaṅkaṇacūrṇe jalena piṣṭvā tatpiṇḍena mṛtkharparaṃ paritaḥ ālavālaṃ racayitvā tanmadhye samasīsacūrṇapiṣṭaraupyaṃ nikṣipya tāvat bhastrayā dhamet yāvat sīsakṣayo na bhavediti //
RRSBoṬ zu RRS, 9, 43.2, 2.0 atra samamiti padena militabhāṇḍadvayasya ṣoḍaśāṅgulatvādi bodhyam evaṃ ca vitastipramāṇadīrghasya aṣṭāṅgulavistīrṇasya ca adhobhāṇḍasya mukhopari tāvanmānaṃ bhāṇḍāntaram adhomukhaṃ saṃsthāpya adho dṛḍhāṅgārair bhastrayā dhamet tena dhātusattvaṃ nirgacchatīti //
RRSBoṬ zu RRS, 10, 22.2, 2.0 dhmāyate aneneti dhmānamagniḥ tadyogataḥ agnisaṃyogād drave drāvaṇopayogini dravye dravībhāvamukhe dravībhavitum ārabdhe mūṣāyā yat kṣaṇam uddharaṇam agnitaḥ uttolanam avatāraṇamityarthaḥ tad āpyāyanaṃ tarpaṇaṃ sthāyitvasampādanam ityarthaḥ //
RRSBoṬ zu RRS, 10, 38.2, 11.0 dvārordhvabhāge aṅguṣṭhatarjanyor madhyavat vistṛtāṃ bhittiṃ sthāpayitvā tadupari tadvadvistṛtaṃ dvāramanyat vidadhyāt tataḥ iṣṭakayā dvārasandhiṃ ruddhvā ālipya ca koṣṭhīmaṅgāraiḥ paripūrya dvābhyāṃ bhastrābhyāṃ dhamet //
RRSBoṬ zu RRS, 11, 71.2, 3.0 dhmāto dhmātaḥ bhastrayā punaḥ punar ādhmāpita ityarthaḥ kṣayaṃ vrajet dravyāntareṇa saha ekībhāvāt adarśanatāṃ gacchedityarthaḥ //
RRSBoṬ zu RRS, 11, 71.2, 3.0 dhmāto dhmātaḥ bhastrayā punaḥ punar ādhmāpita ityarthaḥ kṣayaṃ vrajet dravyāntareṇa saha ekībhāvāt adarśanatāṃ gacchedityarthaḥ //
RRSBoṬ zu RRS, 11, 88.2, 4.0 dhmātaḥ agnau saṃtaptaḥ //