Occurrences

Vājasaneyisaṃhitā (Mādhyandina)

Vājasaneyisaṃhitā (Mādhyandina)
VSM, 1, 11.5 pṛthivyās tvā nābhau sādayāmy adityā upasthe 'gne havyaṃ rakṣa //
VSM, 6, 24.1 agner vo 'pannagṛhasya sadasi sādayāmi /
VSM, 11, 35.1 sīda hotaḥ sva u loke cikitvān sādayā yajñaṃ sukṛtasya yonau /
VSM, 13, 13.3 agneṣṭvā tejasā sādayāmi //
VSM, 13, 14.3 indrasya tvaujasā sādayāmi //
VSM, 13, 17.1 prajāpatiṣṭvā sādayatv apāṃ pṛṣṭhe samudrasyeman /
VSM, 13, 24.3 prajāpatiṣṭvā sādayatu pṛṣṭhe pṛthivyā jyotiṣmatīm /
VSM, 13, 53.1 apāṃ tvemant sādayāmi /
VSM, 13, 53.2 apāṃ tvodmant sādayāmi /
VSM, 13, 53.3 apāṃ tvā bhasmant sādayāmi /
VSM, 13, 53.4 apāṃ tvā jyotiṣi sādayāmi /
VSM, 13, 53.5 apāṃ tvāyane sādayāmi /
VSM, 13, 53.6 arṇave tvā sadane sādayāmi /
VSM, 13, 53.7 samudre tvā sadane sādayāmi /
VSM, 13, 53.8 sarire tvā sadane sādayāmi /
VSM, 13, 53.9 apāṃ tvā kṣaye sādayāmi /
VSM, 13, 53.10 apāṃ tvā sadhiṣi sādayāmi /
VSM, 13, 53.11 apāṃ tvā sadane sādayāmi /
VSM, 13, 53.12 apāṃ tvā sadhasthe sādayāmi /
VSM, 13, 53.13 apāṃ tvā yonau sādayāmi /
VSM, 13, 53.14 apāṃ tvā purīṣe sādayāmi /
VSM, 13, 53.15 apāṃ tvā pāthasi sādayāmi /
VSM, 13, 53.16 gāyatreṇa tvā chandasā sādayāmi /
VSM, 13, 53.17 traiṣṭubhena tvā chandasā sādayāmi /
VSM, 13, 53.18 jāgatena tvā chandasā sādayāmi /
VSM, 13, 53.19 ānuṣṭubhena tvā chandasā sādayāmi /
VSM, 13, 53.20 pāṅktena tvā chandasā sādayāmi //
VSM, 14, 1.3 aśvinādhvaryū sādayatām iha tvā //
VSM, 14, 2.3 aśvinādhvaryū sādayatām iha tvā //
VSM, 14, 3.3 aśvinādhvaryū sādayatām iha tvā //
VSM, 14, 4.3 aśvinādhvaryū sādayatām iha tvā //
VSM, 14, 5.1 adityās tvā pṛṣṭhe sādayāmy antarikṣasya dhartrīṃ viṣṭambhanīṃ diśāmadhipatnīṃ bhuvanānām ūrmir drapso apām asi viśvakarmā ta ṛṣiḥ /
VSM, 14, 5.2 aśvinādhvaryū sādayatām iha tvā //
VSM, 14, 7.1 sajūr ṛtubhiḥ sajūr vidhābhiḥ sajūr devaiḥ sajūr devair vayonādhair agnaye tvā vaiśvānarāyāśvinādhvaryū sādayatām iha tvā /
VSM, 14, 7.2 sajūr ṛtubhiḥ sajūr vidhābhiḥ sajūr vasubhiḥ sajūr devair vayonādhair agnaye tvā vaiśvānarāyāśvinādhvaryū sādayatām iha tvā /
VSM, 14, 7.3 sajūr ṛtubhiḥ sajūr vidhābhiḥ sajū rudraiḥ sajūr devair vayonādhair agnaye tvā vaiśvānarāyāśvinādhvaryū sādayatām iha tvā /
VSM, 14, 7.4 sajūr ṛtubhiḥ sajūr vidhābhiḥ sajūr ādityaiḥ sajūr devair vayonādhair agnaye tvā vaiśvānarāyāśvinādhvaryū sādayatām iha tvā /
VSM, 14, 7.5 sajūr ṛtubhiḥ sajūr vidhābhiḥ sajūr viśvair devaiḥ sajūr devair vayonādhair agnaye tvā vaiśvānarāyāśvinādhvaryū sādayatām iha tvā //
VSM, 14, 12.1 viśvakarmā tvā sādayatv antarikṣasya pṛṣṭhe vyacasvatīṃ prathasvatīm antarikṣaṃ yacchāntarikṣaṃ dṛṃhāntarikṣaṃ mā hiṃsīḥ /
VSM, 14, 14.1 viśvakarmā tvā sādayatv antarikṣasya pṛṣṭhe jyotiṣmatīm /
VSM, 15, 10.1 rājñy asi prācī dig vasavas te devā adhipatayo 'gnir hetīnāṃ pratidhartā trivṛt tvā stomaḥ pṛthivyāṃ śrayatv ājyam uktham avyathāyai stabhnātu rathantaraṃ sāma pratiṣṭhityā antarikṣa ṛṣayas tvā prathamajā deveṣu divo mātrayā varimṇā prathantu vidhartā cāyam adhipatiś ca te tvā sarve saṃvidānā nākasya pṛṣṭhe svarge loke yajamānaṃ ca sādayantu //