Occurrences

Pañcārthabhāṣya

Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 43.7 ucyate pāśupatam atra paśupatinoktaṃ parigṛhītaṃ paśupatim adhikṛtya cārabhyata iti pāśupatam /
PABh zu PāśupSūtra, 1, 8, 24.0 tiṣṭhed ity aikāgryaṃ pratyāhārābhāvasthitim evādhikurute //
PABh zu PāśupSūtra, 1, 9, 12.0 parigrahārtham evādhikurute //
PABh zu PāśupSūtra, 1, 9, 143.0 ata ekatareṇāpyatrādhikṛtasyātmapīḍā parapīḍā cāvarjanīye bhavataḥ //
PABh zu PāśupSūtra, 1, 9, 188.0 tasmād deśajātikulakarmasambandhanindāyāṃ karaṇakriyāyāṃ kāryanindāyām āhāranindāyāṃ vādhikṛtena krodho na kartavyaḥ //
PABh zu PāśupSūtra, 1, 9, 221.0 tatreṣṭam ity aṣṭāṅgaṃ brahmacaryaṃ maryādāmadhikurute //
PABh zu PāśupSūtra, 1, 9, 223.0 yastu vidyāṃ guroradhikṛtya bahubhyaḥ samprayacchati anenāsya vidyāyā dānena guravaḥ śuśrūṣitā bhavanti //
PABh zu PāśupSūtra, 1, 16, 16.0 āṅ iti āsanabandhanibhṛtanigṛhītakaluṣakṣapaṇavisargādimaryādām adhikurute //
PABh zu PāśupSūtra, 1, 17, 23.0 āha upasparśanaprāṇāyāmajapyādhikṛtasya kā kāryaniṣpattiḥ //
PABh zu PāśupSūtra, 1, 19.1, 1.0 atra carataḥ iti dharmārjanam adhikurute //
PABh zu PāśupSūtra, 1, 29, 4.0 atra āṅ iti āveśanamaryādām adhikurute //
PABh zu PāśupSūtra, 2, 7, 1.0 amaṅgalam iti atra sādhanajātam adhikurute taduddeśena tu maṅgalavacananirdeśaṃ karoti //
PABh zu PāśupSūtra, 2, 19, 6.0 cared ityarjanam adhikurute //
PABh zu PāśupSūtra, 3, 2, 1.0 atra vyaktaśabdo divasamadhikurute //
PABh zu PāśupSūtra, 3, 2, 4.0 āṅ ity avamānādiniṣpattimaryādām adhikurute //
PABh zu PāśupSūtra, 3, 5.1, 10.0 cared ityarjanamadhikurute //
PABh zu PāśupSūtra, 3, 7, 1.0 atra parā nāma svaparasamayādhikṛtā ye avamānādibhiḥ saṃyojayanti teṣām //
PABh zu PāśupSūtra, 3, 11, 8.0 cared ityājñāmadhikurute //
PABh zu PāśupSūtra, 3, 13, 1.0 atra spandanamiti jñānecchāmadhikurute //
PABh zu PāśupSūtra, 3, 14, 1.0 veti pādavaikalyamadhikurute //
PABh zu PāśupSūtra, 3, 15, 1.0 atra śṛṅgāraṇamiti bhāvaprasādamadhikurute //
PABh zu PāśupSūtra, 3, 15, 3.0 strījanasamūhasyānuparodhe nātidūre nātisaṃnikarṣe adhidṛṣṭinipāte sthitvaikāṃ rūpayauvanasampannāṃ striyam adhikṛtyālocanasaṃkalpādhyavasāyābhimānādayaḥ prayoktavyāḥ //
PABh zu PāśupSūtra, 3, 16, 3.0 kuryād iti kuśalāṃ hāsavṛttimadhikurute //
PABh zu PāśupSūtra, 3, 17, 3.0 bhāṣed iti vākyavṛttimadhikurute //
PABh zu PāśupSūtra, 3, 19, 8.0 kṛtsnamiti prayogaprāptau paryāptimadhikurute na tu harṣādiprāptāv ityarthaḥ //
PABh zu PāśupSūtra, 4, 1, 24.0 yogādhikṛtasya pradīpasthānītayamānaijasthānīyam āvārakam abhibhūya prakāśate //
PABh zu PāśupSūtra, 4, 4, 7.0 pidhāya iti prāksādhanaprayogamadhikurute //
PABh zu PāśupSūtra, 4, 6, 15.0 caretyārjanam adhikurute dharmārjane //
PABh zu PāśupSūtra, 4, 8, 9.0 itare iti gṛhasthabrahmacārivānaprasthabhikṣupāṣaṇḍināṃ brahmacaryādhikṛtānāṃ grahaṇam //
PABh zu PāśupSūtra, 4, 8, 12.1 janā iti varṇāśramiṇāṃ janānām adhikṛtānāṃ grahaṇam uktaṃ hi /
PABh zu PāśupSūtra, 4, 10, 14.0 atrāgra iti pūrvakālamadhikurute //
PABh zu PāśupSūtra, 4, 14, 3.0 cared ity ārjanam adhikurute //
PABh zu PāśupSūtra, 4, 16, 3.0 yathāvidhiś caririti yāḥ kriyāḥ atrādhikṛtasyāninditaṃ karma bhavatītyāha bhagavān //
PABh zu PāśupSūtra, 4, 19, 8.0 sati vidhiviṣayatve puruṣeśvarayor viṣayādhikārakṛtaṃ viyogaṃ dṛṣṭvā jñānaparidṛṣṭena vidhinādhyayanadhyānādhikṛto viśuddhabhāvaḥ samīpastha ityarthaḥ //
PABh zu PāśupSūtra, 4, 20, 12.0 āṅ iti svaśāstroktamaryādām adhikurute abhividhyarthaṃ ca //
PABh zu PāśupSūtra, 5, 10, 3.0 adhyayanadhyānābhyāṃ deve 'dhikṛtasya prādhānyena niścalatā vartate //
PABh zu PāśupSūtra, 5, 17, 2.0 āṅ iti atra saṃvṛtaparipūtādimaryādām adhikurute kṛtānnotsṛṣṭavad apadāntaritatvāt //
PABh zu PāśupSūtra, 5, 17, 17.0 aśnīyāditi yogakriyānuparodhenāhāralāghavamaryādām adhikurute //
PABh zu PāśupSūtra, 5, 19, 3.0 āṅ iti pūrvaprasiddhamātrādimaryādām adhikurute //