Occurrences

Hiraṇyakeśigṛhyasūtra
Kauśikasūtra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Kāmasūtra
Matsyapurāṇa
Suśrutasaṃhitā
Bhāgavatapurāṇa
Hitopadeśa
Haribhaktivilāsa
Kauśikasūtradārilabhāṣya
Kauśikasūtrakeśavapaddhati

Hiraṇyakeśigṛhyasūtra
HirGS, 1, 16, 3.2 iti sicādhikṣipto japati //
HirGS, 1, 16, 5.3 iti vayasādhikṣipto japati tadanyena hastāt pramṛjyādbhiḥ prakṣālayīta //
Kauśikasūtra
KauśS, 5, 8, 10.0 dakṣiṇe pārśve darbhābhyām adhikṣipatyamuṣmai tvā juṣṭam iti yathādevatam //
KauśS, 5, 10, 47.0 idaṃ yat kṛṣṇa iti kṛṣṇaśakuninādhikṣiptaṃ prakṣālayati //
Carakasaṃhitā
Ca, Sū., 8, 25.1 nātisamayaṃ jahyāt na niyamaṃ bhindyāt na naktaṃ nādeśe caret na sandhyāsvabhyavahārādhyayanastrīsvapnasevī syāt na bālavṛddhalubdhamūrkhakliṣṭaklībaiḥ saha sakhyaṃ kuryāt na madyadyūtaveśyāprasaṅgaruciḥ syāt na guhyaṃ vivṛṇuyāt na kaṃcid avajānīyāt nāhaṃmānī syānnādakṣo nādakṣiṇo nāsūyakaḥ na brāhmaṇān parivadet na gavāṃ daṇḍamudyacchet na vṛddhānna gurūnna gaṇānna nṛpān vādhikṣipet na cātibrūyāt na bāndhavānuraktakṛcchradvitīyaguhyajñān bahiṣkuryāt //
Ca, Cik., 5, 155.1 aṣṭabhāgāvaśeṣaṃ tu rasaṃ pūtamadhikṣipet /
Mahābhārata
MBh, 3, 252, 2.1 yaśasvinas tīkṣṇaviṣān mahārathān adhikṣipan mūḍha na lajjase katham /
MBh, 8, 27, 53.2 adhikṣiptas tu rādheyaḥ śalyenāmitatejasā /
MBh, 8, 29, 40.2 jānāmi tvādhikṣipantaṃ joṣam āssvottaraṃ śṛṇu //
MBh, 12, 8, 1.2 athārjuna uvācedam adhikṣipta ivākṣamī /
MBh, 12, 235, 19.1 tasmād etair adhikṣiptaḥ sahennityam asaṃjvaraḥ /
Manusmṛti
ManuS, 4, 185.2 tasmād etair adhikṣiptaḥ sahetāsaṃjvaraḥ sadā //
Rāmāyaṇa
Rām, Ki, 18, 3.2 adhikṣiptas tadā rāmaḥ paścād vālinam abravīt //
Rām, Su, 4, 9.2 mattapralāpān adhivikṣipanti mattāni cānyonyam adhikṣipanti //
Bṛhatkathāślokasaṃgraha
BKŚS, 22, 145.2 dṛṣṭvā dhutakaraiḥ paurair adhikṣiptaḥ prajāpatiḥ //
BKŚS, 24, 13.1 jñānādhikṣiptasarvajñau rūpavismāritasmarau /
Daśakumāracarita
DKCar, 2, 2, 58.1 atha sā sasmitam avādīt bhagavan yayādya rājakule mattaḥ parājayo 'bhyupetas tasyāś ca mama ca kasmiṃścitsaṃgharṣe marīcim āvarjitavatīva ślāghase iti tayāsmyahamadhikṣiptā //
Kirātārjunīya
Kir, 16, 56.1 parāhatadhvastaśikhe śikhāvato vapuṣy adhikṣiptasamiddhatejasi /
Kāmasūtra
KāSū, 3, 2, 16.3 tāṃ cātivādinīm adhikṣiped vivadecca /
Matsyapurāṇa
MPur, 155, 8.1 mūrdhni śūlaṃ janayasi svairdoṣairmāmadhikṣipan /
Suśrutasaṃhitā
Su, Utt., 15, 32.2 tīkṣṇairubhayatobhāgaistato doṣamadhikṣipet //
Bhāgavatapurāṇa
BhāgPur, 3, 18, 13.2 so 'dhikṣipto bhagavatā pralabdhaś ca ruṣā bhṛśam /
BhāgPur, 3, 28, 30.2 mīnadvayāśrayam adhikṣipad abjanetraṃ dhyāyen manomayam atandrita ullasadbhru //
Hitopadeśa
Hitop, 3, 10.11 dīrghamukho brūte tataḥ paścāt taiḥ pakṣibhir uktamare pāpā duṣṭabaka asmākaṃ bhūmau carann asmākaṃ svāminam adhikṣipasi /
Hitop, 3, 17.18 eṣa duṣṭo 'smaddeśe carann api devapādān adhikṣipati /
Haribhaktivilāsa
HBhVil, 4, 369.1 adhikṣipya guruṃ mohāt paruṣaṃ pravadanti ye /
Kauśikasūtradārilabhāṣya
KauśSDār, 5, 8, 10, 2.0 prajāpataye tvā juṣṭamadhikṣipāmi iti //
Kauśikasūtrakeśavapaddhati
KauśSKeśava, 5, 8, 9-11, 1.0 dakṣiṇe pārśve darbhābhyāṃ dvābhyām adhikṣipati prajāpataye tvādhikṣipāmi ityanena mantreṇa //
KauśSKeśava, 5, 8, 9-11, 1.0 dakṣiṇe pārśve darbhābhyāṃ dvābhyām adhikṣipati prajāpataye tvādhikṣipāmi ityanena mantreṇa //