Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 2, 19.2 saṃkhyāgaṇitatattvajñaiḥ sahasrāṇyekaviṃśatiḥ //
MBh, 1, 60, 38.2 bṛhaspatiśca bhagavān ādityeṣveva gaṇyate //
MBh, 1, 68, 1.10 gaṇyamānāni varṣāṇi vyatīyustrīṇi bhārata /
MBh, 1, 73, 11.3 lapsyase pratiyoddhāraṃ na hi tvāṃ gaṇayāmyaham /
MBh, 1, 107, 37.38 gaṇayitvā śataṃ pūrṇam aṃśānām āha saubalīm /
MBh, 2, 41, 25.2 yo 'haṃ na gaṇayāmyetāṃstṛṇānīva narādhipān //
MBh, 2, 47, 26.2 mahāgamān dūragamān gaṇitān arbudaṃ hayān //
MBh, 3, 45, 23.2 devān na gaṇayante ca tathā dattavarā hi te //
MBh, 3, 63, 10.1 padāni gaṇayan gaccha svāni naiṣadha kānicit /
MBh, 3, 68, 22.2 yathā ca gaṇitaḥ kālaḥ śvobhūte sa bhaviṣyati //
MBh, 3, 70, 12.2 pratyakṣaṃ te mahārāja gaṇayiṣye vibhītakam //
MBh, 3, 70, 20.1 akāma iva taṃ rājā gaṇayasvetyuvāca ha /
MBh, 3, 70, 21.2 gaṇayitvā yathoktāni tāvanty eva phalāni ca //
MBh, 3, 280, 2.1 gaṇayantyāśca sāvitryā divase divase gate /
MBh, 5, 30, 26.2 āyavyayaṃ ye gaṇayanti yuktā arthāṃśca ye mahataścintayanti //
MBh, 5, 107, 4.2 truṭiśo lavaśaścātra gaṇyate kālaniścayaḥ //
MBh, 6, 15, 37.2 na pāṇḍavān agaṇayat kathaṃ sa nihataḥ paraiḥ //
MBh, 7, 1, 34.2 ratheṣu gaṇyamāneṣu balavikramaśāliṣu /
MBh, 8, 23, 22.2 na cāhaṃ yudhi rādheyaṃ gaṇaye tulyam ātmanā //
MBh, 8, 26, 39.1 na ca tān gaṇayāmāsuḥ sarve te daivamohitāḥ /
MBh, 8, 51, 95.2 na hi mṛtyuṃ maheṣvāsā gaṇayanti mahārathāḥ //
MBh, 9, 35, 30.1 buddhyā hyagaṇayat prājño mṛtyor bhīto hyasomapaḥ /
MBh, 12, 117, 30.2 vanyaṃ nāgaṇayat siṃhaṃ tulyajātisamanvayāt //
MBh, 12, 224, 12.1 kāṣṭhā nimeṣā daśa pañca caiva triṃśat tu kāṣṭhā gaṇayet kalāṃ tām /
MBh, 12, 270, 18.1 kṣapayitvā tu taṃ kālaṃ gaṇitaṃ kālacoditāḥ /
MBh, 12, 308, 151.2 bahupratyarthikaṃ rājyam upāste gaṇayanniśāḥ //
MBh, 12, 309, 8.1 gaṇyamāneṣu varṣeṣu kṣīyamāṇe tathāyuṣi /
MBh, 13, 91, 8.2 tam eva gaṇayañśokaṃ virātre pratyabudhyata //
MBh, 13, 94, 26.2 śatena niṣkaṃ gaṇitaṃ sahasreṇa ca saṃmitam /
MBh, 14, 45, 5.1 māsārdhamāsagaṇitaṃ viṣamaṃ lokasaṃcaram /
MBh, 14, 93, 54.2 gaṇayitvā mahābhāge tvaṃ hi dharmabhṛtāṃ varā //
MBh, 14, 93, 67.2 dharmam eva guruṃ jñātvā tṛṣṇā na gaṇitā tvayā //