Occurrences

Khādiragṛhyasūtrarudraskandavyākhyā
Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kirātārjunīya
Kumārasaṃbhava
Laṅkāvatārasūtra
Matsyapurāṇa
Saṃvitsiddhi
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇupurāṇa
Viṣṇusmṛti
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Kṛṣiparāśara
Mukundamālā
Narmamālā
Nibandhasaṃgraha
Nāṭyaśāstravivṛti
Rasaprakāśasudhākara
Rasaratnākara
Rasendracintāmaṇi
Rasendrasārasaṃgraha
Rājanighaṇṭu
Tantrasāra
Tantrāloka
Āryāsaptaśatī
Āyurvedadīpikā
Śyainikaśāstra
Bhāvaprakāśa
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Haṃsadūta
Rasaratnasamuccayabodhinī
Saddharmapuṇḍarīkasūtra
Sātvatatantra

Khādiragṛhyasūtrarudraskandavyākhyā
Khādiragṛhyasūtrarudraskandavyākhyā zu KhādGS, 2, 2, 17, 3.0 darśādūrdhvam ā darśādeko māsaḥ yatra kvaca dine'pyāhite garbhe sa eko māso gaṇayitavyaḥ //
Carakasaṃhitā
Ca, Sū., 26, 32.1 saṃkhyā syādgaṇitaṃ yogaḥ saha saṃyoga ucyate /
Lalitavistara
LalVis, 12, 59.1 atha sa rājā śuddhodano bodhisattvamevamāha śakyasi putra arjunena gaṇakamahāmātreṇa sārdhaṃ saṃkhyājñānakauśalyagaṇanāgatim anupraveṣṭuṃ tena hi gaṇyatām /
Mahābhārata
MBh, 1, 2, 19.2 saṃkhyāgaṇitatattvajñaiḥ sahasrāṇyekaviṃśatiḥ //
MBh, 1, 60, 38.2 bṛhaspatiśca bhagavān ādityeṣveva gaṇyate //
MBh, 1, 68, 1.10 gaṇyamānāni varṣāṇi vyatīyustrīṇi bhārata /
MBh, 1, 73, 11.3 lapsyase pratiyoddhāraṃ na hi tvāṃ gaṇayāmyaham /
MBh, 1, 107, 37.38 gaṇayitvā śataṃ pūrṇam aṃśānām āha saubalīm /
MBh, 2, 41, 25.2 yo 'haṃ na gaṇayāmyetāṃstṛṇānīva narādhipān //
MBh, 2, 47, 26.2 mahāgamān dūragamān gaṇitān arbudaṃ hayān //
MBh, 3, 45, 23.2 devān na gaṇayante ca tathā dattavarā hi te //
MBh, 3, 63, 10.1 padāni gaṇayan gaccha svāni naiṣadha kānicit /
MBh, 3, 68, 22.2 yathā ca gaṇitaḥ kālaḥ śvobhūte sa bhaviṣyati //
MBh, 3, 70, 12.2 pratyakṣaṃ te mahārāja gaṇayiṣye vibhītakam //
MBh, 3, 70, 20.1 akāma iva taṃ rājā gaṇayasvetyuvāca ha /
MBh, 3, 70, 21.2 gaṇayitvā yathoktāni tāvanty eva phalāni ca //
MBh, 3, 280, 2.1 gaṇayantyāśca sāvitryā divase divase gate /
MBh, 5, 30, 26.2 āyavyayaṃ ye gaṇayanti yuktā arthāṃśca ye mahataścintayanti //
MBh, 5, 107, 4.2 truṭiśo lavaśaścātra gaṇyate kālaniścayaḥ //
MBh, 6, 15, 37.2 na pāṇḍavān agaṇayat kathaṃ sa nihataḥ paraiḥ //
MBh, 7, 1, 34.2 ratheṣu gaṇyamāneṣu balavikramaśāliṣu /
MBh, 8, 23, 22.2 na cāhaṃ yudhi rādheyaṃ gaṇaye tulyam ātmanā //
MBh, 8, 26, 39.1 na ca tān gaṇayāmāsuḥ sarve te daivamohitāḥ /
MBh, 8, 51, 95.2 na hi mṛtyuṃ maheṣvāsā gaṇayanti mahārathāḥ //
MBh, 9, 35, 30.1 buddhyā hyagaṇayat prājño mṛtyor bhīto hyasomapaḥ /
MBh, 12, 117, 30.2 vanyaṃ nāgaṇayat siṃhaṃ tulyajātisamanvayāt //
MBh, 12, 224, 12.1 kāṣṭhā nimeṣā daśa pañca caiva triṃśat tu kāṣṭhā gaṇayet kalāṃ tām /
MBh, 12, 270, 18.1 kṣapayitvā tu taṃ kālaṃ gaṇitaṃ kālacoditāḥ /
MBh, 12, 308, 151.2 bahupratyarthikaṃ rājyam upāste gaṇayanniśāḥ //
MBh, 12, 309, 8.1 gaṇyamāneṣu varṣeṣu kṣīyamāṇe tathāyuṣi /
MBh, 13, 91, 8.2 tam eva gaṇayañśokaṃ virātre pratyabudhyata //
MBh, 13, 94, 26.2 śatena niṣkaṃ gaṇitaṃ sahasreṇa ca saṃmitam /
MBh, 14, 45, 5.1 māsārdhamāsagaṇitaṃ viṣamaṃ lokasaṃcaram /
MBh, 14, 93, 54.2 gaṇayitvā mahābhāge tvaṃ hi dharmabhṛtāṃ varā //
MBh, 14, 93, 67.2 dharmam eva guruṃ jñātvā tṛṣṇā na gaṇitā tvayā //
Rāmāyaṇa
Rām, Ay, 56, 14.1 vanavāsāya rāmasya pañcarātro 'dya gaṇyate /
Rām, Ār, 21, 3.1 na rāmaṃ gaṇaye vīryān mānuṣaṃ kṣīṇajīvitam /
Rām, Su, 1, 67.2 atyakrāmanmahāvegastaraṅgān gaṇayann iva //
Rām, Su, 56, 71.1 tṛṇavad bhāṣitaṃ tāsāṃ gaṇayāmāsa jānakī /
Rām, Yu, 108, 6.1 matpriyeṣvabhiraktāśca na mṛtyuṃ gaṇayanti ca /
Rām, Utt, 56, 14.1 ete vo gaṇitā vāsā yatra yatra nivatsyatha /
Rām, Utt, 63, 3.1 sa gatvā gaṇitān vāsān saptāṣṭau raghunandanaḥ /
Bhallaṭaśataka
BhallŚ, 1, 12.1 paṅktau viśantu gaṇitāḥ pratilomavṛttyā pūrve bhaveyur iyatāpy athavā traperan /
Bodhicaryāvatāra
BoCA, 8, 41.2 na ca pāpamakīrtir vā yadarthaṃ gaṇitā purā //
Bṛhatkathāślokasaṃgraha
BKŚS, 4, 16.2 ratnāni gaṇayen meroḥ kadā draṣṭā sa medinīm //
BKŚS, 6, 3.1 atha sambhūya gaṇakair uktaṃ gaṇitajātakaiḥ /
BKŚS, 10, 133.1 evam anyāpi gaṇikā tṛṇavad gaṇitā mayā /
BKŚS, 20, 65.2 sa guṇān pāṇipādasya gaṇayen mandadhīr girā //
Daśakumāracarita
DKCar, 2, 2, 27.1 ekadā ca rahasi raktaṃ tamupalakṣya mūḍhaḥ khalu loko yatsaha dharmeṇārthakāmāvapi gaṇayatīti kiṃcid asmayata //
DKCar, 2, 3, 131.1 aśrumukhī tu sā yadi prāyāsi nātha prayātameva me jīvitaṃ gaṇaya //
DKCar, 2, 5, 97.1 yadi vṛddhaṃ brāhmaṇamadhītinamagatimatithiṃ ca māmanugrāhyapakṣe gaṇayaty ādirājacaritadhuryo devaḥ saiṣā bhavadbhujataruchāyām akhaṇḍitacāritrā tāvadadhyāstāṃ yāvadasyāḥ pāṇigrāhakamānayeyam iti //
DKCar, 2, 8, 7.0 sa puṇyaiḥ karmabhiḥ prāṇya puruṣāyuṣam punarapuṇyena prajānām agaṇyatāmareṣu //
DKCar, 2, 8, 131.0 sarvaśca kulāṅganājanaḥ sulabhabhaṅgibhāṣaṇarato bhagnacāritrayantraṇastṛṇāyāpi na gaṇayitvā bhartṝn dhātṛgaṇamantraṇānyaśṛṇot //
Divyāvadāna
Divyāv, 8, 47.0 asmin sārthe ye upāsakā vaṇijastaiḥ kṛtsnasya sārthasya mūlyaṃ gaṇayya caurāṇāṃ niveditam iyanti śatāni sahasrāṇi ceti //
Divyāv, 8, 146.0 teṣāṃ supriyaḥ sārthavāhaḥ kathayati sārthasya mūlyaṃ bhavanto gaṇyatām //
Divyāv, 8, 148.0 tataste vaṇijaḥ parasparaṃ mūlyaṃ gaṇayitvā caurāṇāṃ nivedayanti iyanti śatāni sahasrāṇi ceti //
Divyāv, 15, 9.0 atha teṣāṃ bhikṣūṇāmetadabhavat puruṣamātrāyām yāvadgartāyāṃ na śakyate vālukā gaṇayitum kutaḥ punaraśītiyojanasahasrāṇi yāvat kāñcanacakramiti //
Divyāv, 18, 482.1 tena gṛhītvā gaṇitā aśītirvālasahasrāṇi //
Divyāv, 19, 21.1 sa bhūriko gaṇitre kṛtāvī śvetavarṇāṃ gṛhītvā gaṇayitumārabdhaḥ paśyati yathā bhagavatā vyākṛtaṃ tatsarvaṃ tathaiva //
Divyāv, 20, 35.1 ya ime daridrā alpadhanā alpānnapānabhogāḥ te katham yāpayiṣyanti tasyaitadabhavad yannvahaṃ jambudvīpādannādyaṃ saṃhareyaṃ sarvajāmbudvīpān sattvān gaṇayeyam //
Divyāv, 20, 36.1 atha gaṇayitvā māpayeyaṃ māpayitvā sarvagrāmanagaranigamakarvaṭarājadhānīṣvekaṃ koṣṭhāgāraṃ kārayeyam //
Divyāv, 20, 38.1 atha kanakavarṇo rājā gaṇakamahāmātrāmātyadauvārikapāriṣadyān āmantrayate gacchata yūyaṃ grāmaṇyaḥ sarvajambudvīpādannādyaṃ saṃhṛtya gaṇayata gaṇayitvā māpayata māpayitvā sarvagrāmanagaranigamakarvaṭarājadhānīṣvekaṃ koṣṭhāgāraṃ sthāpayata //
Divyāv, 20, 38.1 atha kanakavarṇo rājā gaṇakamahāmātrāmātyadauvārikapāriṣadyān āmantrayate gacchata yūyaṃ grāmaṇyaḥ sarvajambudvīpādannādyaṃ saṃhṛtya gaṇayata gaṇayitvā māpayata māpayitvā sarvagrāmanagaranigamakarvaṭarājadhānīṣvekaṃ koṣṭhāgāraṃ sthāpayata //
Divyāv, 20, 39.1 paraṃ deveti gaṇakamahāmātrāmātyadauvārikapāriṣadyā rājñaḥ kanakavarṇasya pratiśrutya sarvajambudvīpādannādyaṃ gaṇayanti gaṇayitvā māpayanti māpayitvā sarvagrāmanagaranigamakarvaṭarājadhānīṣvekasmin koṣṭhāgāre sthāpayanti //
Divyāv, 20, 39.1 paraṃ deveti gaṇakamahāmātrāmātyadauvārikapāriṣadyā rājñaḥ kanakavarṇasya pratiśrutya sarvajambudvīpādannādyaṃ gaṇayanti gaṇayitvā māpayanti māpayitvā sarvagrāmanagaranigamakarvaṭarājadhānīṣvekasmin koṣṭhāgāre sthāpayanti //
Divyāv, 20, 41.1 upasaṃkramya rājānaṃ kanakavarṇamidamavocad yat khalu deva jānīyāḥ sarvagrāmanagaranigamakarvaṭarājadhānīṣv annādyaṃ saṃhṛtam saṃhṛtya gaṇitam gaṇayitvā māpitam māpayitvā sarvagrāmanagaranigamarājadhānīṣvekasmin koṣṭhāgāre sthāpitaṃ yasyedānīṃ devaḥ kālaṃ manyate //
Divyāv, 20, 41.1 upasaṃkramya rājānaṃ kanakavarṇamidamavocad yat khalu deva jānīyāḥ sarvagrāmanagaranigamakarvaṭarājadhānīṣv annādyaṃ saṃhṛtam saṃhṛtya gaṇitam gaṇayitvā māpitam māpayitvā sarvagrāmanagaranigamarājadhānīṣvekasmin koṣṭhāgāre sthāpitaṃ yasyedānīṃ devaḥ kālaṃ manyate //
Divyāv, 20, 42.1 atha rājā kanakavarṇaḥ saṃkhyāgaṇakalipikapauruṣeyānāmantrayitvā etadavocad gacchata yūyaṃ grāmaṇyaḥ sarvajāmbudvīpakān manuṣyān gaṇayata gaṇayitvā grāmaṇyaḥ sarvajāmbudvīpakānāṃ manuṣyāṇāṃ samaṃ bhaktaṃ prayacchata //
Divyāv, 20, 42.1 atha rājā kanakavarṇaḥ saṃkhyāgaṇakalipikapauruṣeyānāmantrayitvā etadavocad gacchata yūyaṃ grāmaṇyaḥ sarvajāmbudvīpakān manuṣyān gaṇayata gaṇayitvā grāmaṇyaḥ sarvajāmbudvīpakānāṃ manuṣyāṇāṃ samaṃ bhaktaṃ prayacchata //
Divyāv, 20, 43.1 paraṃ deveti saṃkhyāgaṇakalipikapauruṣeyā rājñaḥ kanakavarṇasya pratiśrutya sarvajāmbudvīpakān manuṣyān gaṇayanti saṃgaṇya rājānaṃ kanakavarṇamādau kṛtvā sarvajāmbudvīpakānāṃ manuṣyāṇāṃ samaṃ bhaktaṃ prajñapayanti //
Kirātārjunīya
Kir, 10, 56.2 agaṇitagurumānalajjayāsau svayam urasi śravaṇotpalena jaghne //
Kumārasaṃbhava
KumSaṃ, 6, 84.2 līlākamalapatrāṇi gaṇayāmāsa pārvatī //
Laṅkāvatārasūtra
LAS, 2, 99.1 atha khalu mahāmatir bodhisattvo mahāsattvo bhagavantametadavocatkatamadbhagavan aṣṭottarapadaśatam bhagavānāha utpādapadam anutpādapadam nityapadamanityapadam lakṣaṇapadam alakṣaṇapadam sthityanyathātvapadam asthityanyathātvapadaṃ kṣaṇikapadam akṣaṇikapadaṃ svabhāvapadam asvabhāvapadam śūnyatāpadam aśūnyatāpadam ucchedapadam anucchedapadaṃ cittapadam acittapadam madhyamapadam amadhyamapadaṃ śāśvatapadam aśāśvatapadam pratyayapadam apratyayapadam hetupadamahetupadam kleśapadam akleśapadam tṛṣṇāpadam atṛṣṇāpadam upāyapadam anupāyapadam kauśalyapadam akauśalyapadam śuddhipadam aśuddhipadam yuktipadam ayuktipadam dṛṣṭāntapadam adṛṣṭāntapadam śiṣyapadam aśiṣyapadam gurupadam agurupadam gotrapadam agotrapadam yānatrayapadam ayānatrayapadam nirābhāsapadam anirābhāsapadam praṇidhānapadam apraṇidhānapadam trimaṇḍalapadam atrimaṇḍalapadam nimittapadam animittapadam sadasatpakṣapadam asadasatpakṣapadam ubhayapadam anubhayapadam svapratyātmāryajñānapadam asvapratyātmāryajñānapadam dṛṣṭadharmasukhapadam adṛṣṭadharmasukhapadam kṣetrapadam akṣetrapadam aṇupadam anaṇupadam jalapadam ajalapadam dhanvapadam adhanvapadam bhūtapadam abhūtapadam saṃkhyāgaṇitapadam asaṃkhyāgaṇitapadam abhijñāpadam anabhijñāpadam khedapadam akhedapadam ghanapadam aghanapadam śilpakalāvidyāpadam aśilpakalāvidyāpadam vāyupadam avāyupadam bhūmipadam abhūmipadam cintyapadam acintyapadam prajñaptipadam aprajñaptipadam svabhāvapadam asvabhāvapadam skandhapadam askandhapadam sattvapadam asattvapadam buddhipadam abuddhipadam nirvāṇapadam anirvāṇapadam jñeyapadamajñeyapadam tīrthyapadam atīrthyapadam ḍamarapadam aḍamarapadam māyāpadam amāyāpadam svapnapadamasvapnapadam marīcipadam amarīcipadam bimbapadam abimbapadam cakrapadam acakrapadam gandharvapadam agandharvapadam devapadamadevapadam annapānapadamanannapānapadam maithunapadam amaithunapadam dṛṣṭapadam adṛṣṭapadam pāramitāpadam apāramitāpadam śīlapadam aśīlapadam somabhāskaranakṣatrapadam asomabhāskaranakṣatrapadam satyapadamasatyapadam phalapadam aphalapadam nirodhapadam anirodhapadam nirodhavyutthānapadam anirodhavyutthānapadam cikitsāpadam acikitsāpadam lakṣaṇapadam alakṣaṇapadam aṅgapadam anaṅgapadam kalāvidyāpadam akalāvidyāpadam dhyānapadamadhyānapadam bhrāntipadam abhrāntipadam dṛśyapadam adṛśyapadam rakṣyapadam arakṣyapadam vaṃśapadam avaṃśapadam ṛṣipadam anarṣipadam rājyapadam arājyapadam grahaṇapadam agrahaṇapadam ratnapadam aratnapadam vyākaraṇapadam avyākaraṇapadam icchantikapadam anicchantikapadam strīpuṃnapuṃsakapadam astrīpuṃnapuṃsakapadam rasapadamarasapadam kriyāpadam akriyāpadam dehapadamadehapadam tarkapadam atarkapadam calapadam acalapadam indriyapadam anindriyapadam saṃskṛtapadam asaṃskṛtapadam hetuphalapadamahetuphalapadam kaniṣṭhapadamakaniṣṭhapadam ṛtupadam anṛtupadam drumagulmalatāvitānapadam adrumagulmalatāvitānapadam vaicitryapadam avaicitryapadaṃ deśanāvatārapadam adeśanāvatārapadam vinayapadam avinayapadaṃ bhikṣupadam abhikṣupadam adhiṣṭhānapadam anādhadhiṣṭhānapadam akṣarapadam anakṣarapadam /
Matsyapurāṇa
MPur, 27, 11.2 lapsyase pratiyoddhāraṃ na ca tvāṃ gaṇayāmyaham //
MPur, 124, 17.2 gaṇitaṃ yojanānāṃ tu koṭyastvekādaśa smṛtāḥ //
MPur, 142, 4.1 kāṣṭhā nimeṣā daśa pañca caiva triṃśacca kāṣṭhāṃ gaṇayetkalāṃ tu /
MPur, 144, 102.2 eṣāṃ caturyugāṇāṃ tu gaṇitā hyekasaptatiḥ //
Saṃvitsiddhi
SaṃSi, 1, 18.1 samo vābhyadhiko vāsya yo dvitīyas tu gaṇyate /
SaṃSi, 1, 23.2 gaṇayan gaṇayed ūrmiphenabudbudavipruṣaḥ //
SaṃSi, 1, 23.2 gaṇayan gaṇayed ūrmiphenabudbudavipruṣaḥ //
SaṃSi, 1, 25.1 yathā pradhānasaṃkhyeyasaṅkhyāyāṃ naiva gaṇyate /
Suśrutasaṃhitā
Su, Sū., 29, 46.2 pratidvāraṃ gṛhe vāsya punaretanna gaṇyate //
Su, Śār., 5, 17.1 caturdaśaiva sīmantās te cāsthisaṃghātavadgaṇanīyā yatastair yuktā asthisaṃghātā ye hy uktāḥ saṃghātāste khalvaṣṭādaśaikeṣām //
Su, Ka., 3, 5.1 tatra dṛṣṭiniḥśvāsaviṣā divyāḥ sarpāḥ bhaumāstu daṃṣṭrāviṣāḥ mārjāraśvavānaramakaramaṇḍūkapākamatsyagodhāśambūkapracalākagṛhagodhikācatuṣpādakīṭās tathānye daṃṣṭrānakhaviṣāḥ cipiṭapicciṭakakaṣāyavāsikasarṣapakatoṭakavarcaḥkīṭakauṇḍinyakāḥ śakṛnmūtraviṣāḥ mūṣikāḥ śukraviṣāḥ lūtā lālāmūtrapurīṣamukhasaṃdaṃśanakhaśukrārtavaviṣāḥ vṛścikaviśvambharavaraṭīrājīvamatsyocciṭiṅgāḥ samudravṛścikāścālaviṣāḥ citraśiraḥsarāvakurdiśatadārukārimedakasārikāmukhā mukhasaṃdaṃśaviśardhitamūtrapurīṣaviṣāḥ makṣikākaṇabhajalāyukā mukhasaṃdaṃśaviṣāḥ viṣahatāsthi sarpakaṇṭakavaraṭīmatsyāsthi cetyasthiviṣāṇi śakulīmatsyaraktarājivaraṭīmatsyāśca pittaviṣāḥ sūkṣmatuṇḍocciṭiṅgavaraṭīśatapadīśūkavalabhikāśṛṅgibhramarāḥ śūkatuṇḍaviṣāḥ kīṭasarpadehā gatāsavaḥ śavaviṣāḥ śeṣāstvanuktā mukhasaṃdaṃśaviṣeṣveva gaṇayitavyāḥ //
Tantrākhyāyikā
TAkhy, 2, 298.1 sarvasya nipuṇaṃ gaṇayāmi //
Viṣṇupurāṇa
ViPur, 2, 8, 59.1 kāṣṭhā nimeṣā daśa pañca caiva triṃśacca kāṣṭhā gaṇayet kalāṃ tām /
ViPur, 5, 4, 3.2 madvīryatāpitairvīrā na tvetāngaṇayāmyaham //
ViPur, 6, 3, 4.2 sthānāt sthānaṃ daśaguṇam ekasmād gaṇyate dvija /
Viṣṇusmṛti
ViSmṛ, 20, 23.2 śakyā gaṇayituṃ loke na vyatītāḥ pitāmahāḥ //
Śatakatraya
ŚTr, 1, 9.2 surapatim api śvā pārśvasthaṃ vilokya na śaṅkate na hi gaṇayati kṣudro jantuḥ parigrahaphalgutām //
ŚTr, 1, 54.1 jāḍyaṃ hrīmati gaṇyate vratarucau dambhaḥ śucau kaitavaṃ śūre nirghṛṇatā munau vimatitā dainyaṃ priyālāpini /
ŚTr, 1, 82.2 kvacit kanthādhārī kvacid api ca divyāmbaradharo manasvī kāryārthī na gaṇayati duḥkhaṃ na ca sukham //
Bhāgavatapurāṇa
BhāgPur, 3, 24, 29.1 sa eva bhagavān adya helanaṃ na gaṇayya naḥ /
BhāgPur, 3, 31, 17.2 icchann ito vivasituṃ gaṇayan svamāsān nirvāsyate kṛpaṇadhīr bhagavan kadā nu //
BhāgPur, 4, 7, 29.3 yadi racitadhiyaṃ māvidyaloko 'paviddhaṃ japati na gaṇaye tat tvatparānugraheṇa //
BhāgPur, 11, 4, 2.3 rajāṃsi bhūmer gaṇayet kathaṃcit kālena naivākhilaśaktidhāmnaḥ //
Bhāratamañjarī
BhāMañj, 1, 339.2 na satyaṃ gaṇyate sadbhiḥ satyaṃ sākṣiṣu śasyate //
BhāMañj, 1, 756.1 tataḥ pathi nirāloke nakṣatrairgaṇayandiśaḥ /
BhāMañj, 1, 1286.1 gaṇayanniti sotkaṇṭhaṃ sa dhīro 'pyagamanmuhuḥ /
BhāMañj, 5, 139.2 durbalo balinākrāntaścauro vā gaṇitāntaraḥ //
BhāMañj, 5, 147.2 anindyaṃ kurute yaśca sa vidvāniti gaṇyate //
BhāMañj, 5, 574.2 śauryaṃ tejaśca śūrāṇāṃ vacasā gaṇyate katham //
BhāMañj, 6, 17.2 taralā hyasidhāreyaṃ niścayo nātra gaṇyate //
BhāMañj, 8, 207.2 gaṇyatāṃ tacca yatkṛṣṇāṃ sabhāyāmuktavānasi //
BhāMañj, 12, 44.1 kva nu sarvaguṇagrāmagaṇanīyasya te gatam /
BhāMañj, 13, 739.2 vikalaśceti lokena nirdhanaśca na gaṇyate //
BhāMañj, 13, 1049.1 gaṇayandurdaśāmante samānaḥ kāñcanāśmanoḥ /
BhāMañj, 13, 1161.1 saṃsārasāravaicitryaṃ gaṇayanbahubādhakam /
BhāMañj, 13, 1399.2 durgamaṃ nābhijānanti gaṇayanti na ca śramam //
BhāMañj, 13, 1679.2 annadānaṃ mahattasmātpātraṃ yatra na gaṇyate //
Gītagovinda
GītGov, 2, 18.1 gaṇayati guṇagrāmam bhāmam bhramāt api na īhate vahati ca parītoṣam doṣam vimuñcati dūrataḥ /
GītGov, 7, 15.1 aham iha nivasāmi nagaṇitavanavetasā /
Hitopadeśa
Hitop, 2, 39.3 prathamo yo na tan nāpi sa kiṃ jīvatsu gaṇyate //
Hitop, 2, 142.3 nṛpaḥ kāmāsakto gaṇayati na kārye na ca hitaṃ yatheṣṭaṃ svacchandaḥ pravicarati matto gaja iva /
Kathāsaritsāgara
KSS, 3, 4, 129.2 naiva taṃ gaṇayāmāsur dvijā dhanamadoddhatāḥ //
KSS, 4, 1, 148.2 vicintya śaśimaulinā phalanibhena dattaṃ sutaṃ manoratham adūragaṃ gaṇayati sma vatseśvaraḥ //
KSS, 5, 1, 102.1 punaḥ sa sarvapāpāni nijāni gaṇayann iva /
Kṛṣiparāśara
KṛṣiPar, 1, 30.3 gaṇayenmāsikīṃ vṛṣṭimavṛṣṭiṃ vānilakramāt //
Mukundamālā
MukMā, 1, 16.1 vātsalyādabhayapradānasamayādārtārtinirvāpaṇādaudāryādaghaśoṣaṇādagaṇitaśreyaḥpadaprāpaṇāt /
Narmamālā
KṣNarm, 1, 57.1 brahmahatyā na gaṇyante govadheṣu kathaiva kā /
KṣNarm, 1, 79.2 dīnārāngaṇayannāśu dadau lekhaśatadvayam //
KṣNarm, 2, 44.2 varṣaṃ tiṣṭhati niḥśaṃko gaṇayanmāsavetanam //
Nibandhasaṃgraha
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 72.2, 49.0 mṛduceṣṭitatayā cādhamaprakṛtimenaṃ gaṇayati //
Rasaprakāśasudhākara
RPSudh, 8, 1.2 rasanigamasudhābdhau mathyamāne mayaiva gaṇitarasaśatānāṃ saṃgrahaḥ procyate vai //
Rasaratnākara
RRĀ, V.kh., 18, 1.1 drutiriha paripācyā jārayet pāradendre munigaṇitam athāsau sāritaḥ koṭivedhī /
Rasendracintāmaṇi
RCint, 6, 64.2 mitrapañcakametattu gaṇitaṃ dhātumelane //
Rasendrasārasaṃgraha
RSS, 1, 344.2 mitrapañcakametattu gaṇitaṃ dhātumelane //
Rājanighaṇṭu
RājNigh, Prabh, 6.2 ḍahur vikaṅkataś ceti svarābdhigaṇitāḥ kramāt //
RājNigh, Āmr, 52.2 mākṣikaphalo mṛduphalo bahukūrco hrasvaphalaś ca vasugaṇitāhvaḥ //
RājNigh, Āmr, 103.2 haimavatī śatavīryā kāśmīrī gajarājamahigaṇitā //
Tantrasāra
TantraS, 9, 36.0 svakāryakartṛtā tu grāhakarūpatā iti uktaṃ na sā bhūyo gaṇyate ity evaṃ vivekadhanā gurūpaveśānuśīlinaḥ sarvatra pāñcadaśyaṃ pravibhāgena viviñcate //
Tantrāloka
TĀ, 1, 189.1 avyāpakebhyastenedaṃ bhedena gaṇitaṃ kila /
TĀ, 6, 210.1 kālasaṃkhyā susūkṣmaikacāragā gaṇyate budhaiḥ /
Āryāsaptaśatī
Āsapt, 1, 38.1 yaṃ gaṇayati guror anu yasyās te dharmakarma saṃkucitam /
Āsapt, 2, 203.1 gṛhiṇīguṇeṣu gaṇitā vinayaḥ sevā vidheyateti guṇāḥ /
Āsapt, 2, 212.1 gaṇayati na madhuvyayam ayam aviratam āpibatu madhukaraḥ kumudam /
Āsapt, 2, 522.1 vipaṇitulāsāmānye mā gaṇayainaṃ nirūpaṇe nipuṇa /
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 2, 4, 49.2, 13.0 ete ca yadyapi hetavastathāpi prādhānyāt prathamapratipāditastrīpuruṣasaṃyogādirūpahetūnāṃ samaṣṭau naivāmī gaṇitāḥ //
Śyainikaśāstra
Śyainikaśāstra, 1, 5.2 sṛṣṭā viśvasṛjā kārtsnyāt ke tān gaṇitumīśate //
Bhāvaprakāśa
BhPr, 7, 3, 80.2 vaṅgasyeva hi boddhavyā guṇāṃstu gaṇayāmyatha //
Gokarṇapurāṇasāraḥ
GokPurS, 1, 32.2 rudrayonir iti khyātaṃ puṇyakṣetreṣu gaṇyate //
GokPurS, 2, 57.1 tat tan nāmnaiva vikhyātaṃ vidyate gaṇitaṃ ca tat /
GokPurS, 2, 66.2 tristhalīṣu kṛtaṃ karma śeṣeṇāpi na gaṇyate //
Haribhaktivilāsa
HBhVil, 5, 447.2 ūrmīn gaṇayituṃ śakyaḥ śrīcaitanyāśrito 'pi kaḥ //
Haṃsadūta
Haṃsadūta, 1, 98.1 abhūt ko 'pi premā mayi murāriripor yaḥ sakhi purā parāṃ karmāpekṣāmapi tadavalambānna gaṇayet /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 8, 29.2, 2.3 mitrapañcakametattu gaṇitaṃ dhātumelane //
Saddharmapuṇḍarīkasūtra
SDhPS, 14, 84.1 ya ime ajita bodhisattvā aprameyā asaṃkhyeyā acintyā atulyā agaṇanīyā ye yuṣmābhir adṛṣṭapūrvā ya etarhi pṛthivīvivarebhyo niṣkrāntā mayaite ajita sarve bodhisattvā mahāsattvā asyāṃ sahāyāṃ lokadhātāvanuttarāṃ samyaksaṃbodhimabhisaṃbudhya samādāpitāḥ samuttejitāḥ saṃpraharṣitā anuttarāyāṃ samyaksaṃbodhau pariṇāmitāḥ //
SDhPS, 14, 101.2 asya bhagavan bodhisattvagaṇasya bodhisattvarāśergaṇyamānasya kalpakoṭīnayutaśatasahasrair apy anto nopalabhyate //
SDhPS, 15, 16.1 tatkiṃ manyadhve kulaputrāḥ śakyaṃ te lokadhātavaḥ kenaciccintayituṃ vā gaṇayituṃ vā tulayituṃ vā upalakṣayituṃ vā /
SDhPS, 15, 16.3 asaṃkhyeyāste bhagavaṃllokadhātavo 'gaṇanīyāś cittabhūmisamatikrāntāḥ //
SDhPS, 15, 17.1 sarvaśrāvakapratyekabuddhairapi bhagavan āryeṇa jñānena na śakyaṃ cintayituṃ vā gaṇayituṃ vā tulayituṃ vā upalakṣayituṃ vā //
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 3.3 śakyante gaṇituṃ bhūyo janmabhir na harer guṇān //