Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 5, 19.1 vimānam iva siddhānāṃ tapasādhigataṃ divi /
Rām, Bā, 7, 16.2 nādhyagacchad viśiṣṭaṃ vā tulyaṃ vā śatrum ātmanaḥ //
Rām, Bā, 35, 13.2 tridaśāḥ pṛthivī caiva nirvāṇam adhigacchatu //
Rām, Bā, 40, 25.2 gaṅgāyāś cāgame rājā niścayaṃ nādhyagacchata //
Rām, Bā, 41, 5.2 duḥkhopahatayā buddhyā niścayaṃ nādhyagacchata //
Rām, Ay, 46, 19.1 tad yathā sa mahārājo nālīkam adhigacchati /
Rām, Ay, 110, 36.1 ayonijāṃ hi māṃ jñātvā nādhyagacchat sa cintayan /
Rām, Ār, 10, 85.2 asmān adhigatān eṣa śreyasā yojayiṣyati //
Rām, Ār, 45, 23.2 ratiṃ svakeṣu dāreṣu nādhigacchāmy anindite //
Rām, Ār, 45, 36.2 rāghavasya priyāṃ bhāryām adhigantuṃ tvam icchasi //
Rām, Ār, 45, 39.2 rāmasya sadṛśīṃ bhāryāṃ yo 'dhigantuṃ tvam icchasi //
Rām, Ār, 61, 14.2 yāvan nādhigamiṣyāmas tava bhāryāpahāriṇam //
Rām, Ār, 68, 18.2 naramāṃsāśināṃ loke naipuṇyād adhigacchati //
Rām, Ār, 68, 20.2 anviṣya vānaraiḥ sārdhaṃ patnīṃ te 'dhigamiṣyati //
Rām, Ār, 69, 25.2 yat svapne labhate vittaṃ tat prabuddho 'dhigacchati //
Rām, Ki, 39, 11.1 adhigamya ca vaidehīṃ nilayaṃ rāvaṇasya ca /
Rām, Ki, 39, 17.2 adhigaccha diśaṃ pūrvāṃ saśailavanakānanām //
Rām, Ki, 39, 61.1 adhigamya tu vaidehīṃ nilayaṃ rāvaṇasya ca /
Rām, Ki, 39, 62.2 siddhārthāḥ saṃnivartadhvam adhigamya ca maithilīm //
Rām, Ki, 41, 46.1 adhigamya tu vaidehīṃ nilayaṃ rāvaṇasya ca /
Rām, Ki, 51, 10.2 nādhigacchāmahe pāraṃ magnāś cintāmahārṇave //
Rām, Ki, 56, 15.2 vaidehīṃ nādhigacchāmo rātrau sūryaprabhām iva //
Rām, Ki, 62, 12.1 sarvathā kriyatāṃ yatnaḥ sītām adhigamiṣyatha /
Rām, Su, 2, 3.2 aniśvasan kapistatra na glānim adhigacchati //
Rām, Su, 11, 46.1 yadītaḥ pratigacchāmi sītām anadhigamya tām /
Rām, Su, 11, 48.2 nādhyagacchat tadā pāraṃ śokasya kapikuñjaraḥ //
Rām, Su, 11, 51.1 iti cintāsamāpannaḥ sītām anadhigamya tām /
Rām, Su, 12, 1.1 sa muhūrtam iva dhyātvā manasā cādhigamya tām /
Rām, Su, 23, 7.2 cintayantī na śokasya tadāntam adhigacchati //
Rām, Su, 24, 19.1 hṛteti yo 'dhigatvā māṃ rāghavāya nivedayet /
Rām, Su, 28, 7.2 adṛṣṭaduḥkhāṃ duḥkhasya na hyantam adhigacchatīm //
Rām, Su, 35, 5.1 śokasyāsya kadā pāraṃ rāghavo 'dhigamiṣyati /
Rām, Su, 65, 14.2 trīṃl lokān samparikramya trātāraṃ nādhigacchati //
Rām, Yu, 2, 6.2 sarvārthā vyavasīdanti vyasanaṃ cādhigacchati //
Rām, Yu, 5, 15.2 mannāthā nāthahīneva trātāraṃ nādhigacchati //
Rām, Yu, 7, 10.2 māyāścādhigatāstatra bahavo rākṣasādhipa //
Rām, Yu, 16, 10.2 saṃkhyātuṃ nādhyagacchetāṃ tadā tau śukasāraṇau //
Rām, Yu, 24, 28.2 rāvaṇaṃ samare hatvā bhartā tvādhigamiṣyati //
Rām, Yu, 75, 18.1 indrajit tvātmanaḥ karma prasamīkṣyādhigamya ca /
Rām, Yu, 113, 9.1 maithilyanveṣaṇaṃ caiva yathā cādhigatā tvayā /
Rām, Utt, 5, 16.2 trātāraṃ nādhigacchanti nirayasthā yathā narāḥ //
Rām, Utt, 85, 8.2 viśeṣaṃ nādhigacchāmo gāyato rāghavasya ca //