Occurrences

Suśrutasaṃhitā

Suśrutasaṃhitā
Su, Sū., 4, 3.1 adhigatam apy adhyayanam aprabhāṣitam arthataḥ kharasya candanabhāra iva kevalaṃ pariśramakaraṃ bhavati //
Su, Sū., 9, 3.1 adhigatasarvaśāstrārtham api śiṣyaṃ yogyāṃ kārayet /
Su, Sū., 10, 3.1 adhigatatantreṇopāsitatantrārthena dṛṣṭakarmaṇā kṛtayogyena śāstraṃ nigadatā rājānujñātena nīcanakharomṇā śucinā śuklavastraparihitena chattravatā daṇḍahastena sopānatkenānuddhataveśena sumanasā kalyāṇābhivyāhāreṇākuhakena bandhubhūtena bhūtānāṃ susahāyavatā vaidyena viśikhānupraveṣṭavyā //
Su, Sū., 18, 43.1 uttiṣṭhato niṣaṇṇasya śayanaṃ vādhigacchataḥ /
Su, Sū., 20, 19.1 vyādhimindriyadaurbalyaṃ maraṇaṃ cādhigacchati /
Su, Sū., 31, 12.1 balavān durbalo vāpi saṃmohaṃ yo 'dhigacchati /
Su, Sū., 34, 19.1 tattvādhigataśāstrārtho dṛṣṭakarmā svayaṃkṛtī /
Su, Sū., 42, 13.2 jagdhāḥ ṣaḍadhigacchanti balino vaśatāṃ rasāḥ /
Su, Śār., 2, 55.1 niḥśvāsocchvāsasaṃkṣobhasvapnān garbho 'dhigacchati /
Su, Cik., 2, 7.2 bhiṣagvraṇākṛtijño hi na mohamadhigacchati //
Su, Cik., 8, 8.2 tatrādhigatatantro 'pi bhiṣaṅmuhyed asaṃśayam //
Su, Cik., 8, 19.1 vidhinānena viṇmūtraṃ svamārgamadhigacchati /
Su, Cik., 26, 23.2 sarpirmadhuyutaṃ līḍhvā daśa strīradhigacchati //
Su, Cik., 27, 8.2 pañcame praśastaguṇalakṣaṇāni jāyante amānuṣaṃ cādityaprakāśaṃ vapuradhigacchati dūrācchravaṇāni darśanāni cāsya bhavanti rajastamasī cāpohya sattvam adhitiṣṭhati śrutanigādyapūrvotpādī gajabalo 'śvajavaḥ punaryuvāṣṭau varṣaśatānyāyuravāpnoti /
Su, Utt., 15, 10.1 hīnacchedāt punarvṛddhiṃ śīghramevādhigacchati /
Su, Utt., 42, 139.1 uccārito mūtritaśca na śāntimadhigacchati /
Su, Utt., 48, 3.1 satataṃ yaḥ pibedvāri na tṛptimadhigacchati /
Su, Utt., 62, 7.2 yasya syādacireṇaiva unmādaṃ so 'dhigacchati //