Occurrences

Bhāgavatapurāṇa

Bhāgavatapurāṇa
BhāgPur, 1, 3, 17.1 dadhre kamaṭharūpeṇa pṛṣṭha ekādaśe vibhuḥ /
BhāgPur, 1, 9, 37.2 dhṛtarathacaraṇo 'bhyayāc caladgur haririva hantum ibhaṃ gatottarīyaḥ //
BhāgPur, 1, 9, 39.1 vijayarathakuṭumba āttatotre dhṛtahayaraśmini tacchriyekṣaṇīye /
BhāgPur, 1, 13, 15.2 yāvaddadhāra śūdratvaṃ śāpādvarṣaśataṃ yamaḥ //
BhāgPur, 1, 18, 41.2 aho batāṃho mahadadya te kṛtam alpīyasi droha ururdamo dhṛtaḥ //
BhāgPur, 1, 19, 15.1 taṃ mopayātaṃ pratiyantu viprā gaṅgā ca devī dhṛtacittam īśe /
BhāgPur, 2, 6, 33.2 na me hṛṣīkāṇi patantyasatpathe yan me hṛdautkaṇṭhyavatā dhṛto hariḥ //
BhāgPur, 2, 7, 18.1 nārtho balerayam urukramapādaśaucamāpaḥ śikhādhṛtavato vibudhādhipatyam /
BhāgPur, 2, 7, 32.2 dhartocchilīndhram iva saptadināni saptavarṣo mahīdhram anaghaikakare salīlam //
BhāgPur, 3, 1, 30.2 asūta yaṃ jāmbavatī vratāḍhyā devaṃ guhaṃ yo 'mbikayā dhṛto 'gre //
BhāgPur, 3, 1, 33.2 yā vai svagarbheṇa dadhāra devaṃ trayī yathā yajñavitānam artham //
BhāgPur, 3, 1, 40.1 aho pṛthāpi dhriyate 'rbhakārthe rājarṣivaryeṇa vināpi tena /
BhāgPur, 3, 3, 17.1 uttarāyāṃ dhṛtaḥ pūror vaṃśaḥ sādhvabhimanyunā /
BhāgPur, 3, 3, 17.2 sa vai drauṇyastrasaṃpluṣṭaḥ punar bhagavatā dhṛtaḥ //
BhāgPur, 3, 8, 4.2 pratyagdhṛtākṣāmbujakośam īṣad unmīlayantaṃ vibudhodayāya //
BhāgPur, 3, 13, 41.1 daṃṣṭrāgrakoṭyā bhagavaṃs tvayā dhṛtā virājate bhūdhara bhūḥ sabhūdharā /
BhāgPur, 3, 13, 41.2 yathā vanān niḥsarato datā dhṛtā mataṃgajendrasya sapattrapadminī //
BhāgPur, 3, 13, 42.1 trayīmayaṃ rūpam idaṃ ca saukaraṃ bhūmaṇḍalenātha datā dhṛtena te /
BhāgPur, 3, 14, 1.3 punaḥ sa papraccha tam udyatāñjalir na cātitṛpto viduro dhṛtavrataḥ //
BhāgPur, 3, 14, 35.2 śivāya nyastadaṇḍāya dhṛtadaṇḍāya manyave //
BhāgPur, 3, 15, 1.3 dadhāra varṣāṇi śataṃ śaṅkamānā surārdanāt //
BhāgPur, 3, 16, 3.1 yas tv etayor dhṛto daṇḍo bhavadbhir mām anuvrataiḥ /
BhāgPur, 3, 16, 20.1 yaṃ vai vibhūtir upayāty anuvelam anyair arthārthibhiḥ svaśirasā dhṛtapādareṇuḥ /
BhāgPur, 3, 16, 25.2 asmāsu vā ya ucito dhriyatāṃ sa daṇḍo ye 'nāgasau vayam ayuṅkṣmahi kilbiṣeṇa //
BhāgPur, 3, 19, 13.2 yajñāya dhṛtarūpāya viprāyābhicaran yathā //
BhāgPur, 3, 20, 8.2 harer dhṛtakroḍatanoḥ svamāyayā niśamya gor uddharaṇaṃ rasātalāt /
BhāgPur, 4, 1, 63.1 tebhyo dadhāra kanye dve vayunāṃ dhāriṇīṃ svadhā /
BhāgPur, 4, 2, 26.1 sarvabhakṣā dvijā vṛttyai dhṛtavidyātapovratāḥ /
BhāgPur, 4, 3, 1.2 sadā vidviṣator evaṃ kālo vai dhriyamāṇayoḥ /
BhāgPur, 4, 4, 26.2 jihāsatī dakṣaruṣā manasvinī dadhāra gātreṣv anilāgnidhāraṇām //
BhāgPur, 4, 6, 44.2 tvayaiva loke 'vasitāś ca setavo yān brāhmaṇāḥ śraddadhate dhṛtavratāḥ //
BhāgPur, 4, 7, 2.3 devamāyābhibhūtānāṃ daṇḍas tatra dhṛto mayā //
BhāgPur, 4, 7, 13.3 na brahmabandhuṣu ca vāṃ bhagavann avajñā tubhyaṃ hareś ca kuta eva dhṛtavrateṣu //
BhāgPur, 4, 7, 23.2 mūrdhnā dhṛtāñjalipuṭā upatasthur adhokṣajam //
BhāgPur, 4, 7, 51.2 sṛjan rakṣan haran viśvaṃ dadhre saṃjñāṃ kriyocitām //
BhāgPur, 4, 12, 17.2 sthūle dadhāra bhagavatpratirūpa etaddhyāyaṃstadavyavahito vyasṛjatsamādhau //
BhāgPur, 4, 17, 3.2 kasmāddadhāra gorūpaṃ dharitrī bahurūpiṇī /
BhāgPur, 4, 18, 6.2 bhujyamānā mayā dṛṣṭā asadbhiradhṛtavrataiḥ //
BhāgPur, 4, 22, 54.2 sarveṣāṃ lokapālānāṃ dadhāraikaḥ pṛthurguṇān //
BhāgPur, 8, 7, 6.2 dhriyamāṇo 'pi balibhirgauravāt pāṇḍunandana //
BhāgPur, 8, 7, 9.2 dadhāra pṛṣṭhena sa lakṣayojanaprastāriṇā dvīpa ivāparo mahān //
BhāgPur, 8, 7, 17.2 jaitrair dorbhir jagadabhayadair dandaśūkaṃ gṛhītvā mathnan mathnā pratigiririvāśobhatātho dhṛtādriḥ //
BhāgPur, 8, 8, 42.2 yoṣidrūpamanirdeśyaṃ dadhāra paramādbhutam //
BhāgPur, 10, 1, 58.2 kimakāryaṃ kadaryāṇāṃ dustyajaṃ kiṃ dhṛtātmanām //
BhāgPur, 10, 2, 18.2 dadhāra sarvātmakam ātmabhūtaṃ kāṣṭhā yathānandakaraṃ manastaḥ //
BhāgPur, 11, 2, 55.2 praṇayaraśanayā dhṛtāṅghripadmaḥ sa bhavati bhāgavatapradhāna uktaḥ //
BhāgPur, 11, 4, 18.2 kaurme dhṛto 'drir amṛtonmathane svapṛṣṭhe grāhāt prapannam ibharājam amuñcad ārtam //
BhāgPur, 11, 9, 11.2 vairāgyābhyāsayogena dhriyamāṇam atandritaḥ //