Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Arthaśāstra
Aṣṭasāhasrikā
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kātyāyanasmṛti
Kāvyādarśa
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāradasmṛti
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Sāṃkhyakārikā
Sāṃkhyakārikābhāṣya
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Ṛtusaṃhāra
Abhidhānacintāmaṇi
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Commentary on Amaraughaśāsana
Devīkālottarāgama
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣiparāśara
Kṛṣṇāmṛtamahārṇava
Mātṛkābhedatantra
Narmamālā
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Ratnadīpikā
Rājanighaṇṭu
Sarvāṅgasundarā
Skandapurāṇa
Vetālapañcaviṃśatikā
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śivapurāṇa
Śukasaptati
Śyainikaśāstra
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Agastīyaratnaparīkṣā
Bhāvaprakāśa
Dhanurveda
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Gorakṣaśataka
Gūḍhārthadīpikā
Haribhaktivilāsa
Haṃsadūta
Haṭhayogapradīpikā
Kaṭhāraṇyaka
Kokilasaṃdeśa
Mugdhāvabodhinī
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra
Yogaratnākara
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 1, 5, 2, 4.0 na ha vā etasyāhna ekaṃ chando nividaṃ dādhāra na vivyāceti tasmāt triṣṭubjagatīṣu nividaṃ dadhāti //
AĀ, 2, 1, 7, 10.0 manasā sṛṣṭā āpaś ca varuṇaś cāpo hāsmai śraddhāṃ saṃnamante puṇyāya karmaṇe varuṇo 'sya prajāṃ dharmeṇa dādhāraivam ete manaḥ pitaraṃ paricaranty āpaś ca varuṇaś ca //
Aitareyabrāhmaṇa
AB, 1, 30, 9.0 purastād eti māyayeti māyayā hi sa tam atyanayat tasmād v asyāgnim purastād dharanti //
AB, 1, 30, 18.0 kratuṃ sacanta mārutasya vedhasaḥ dādhāra dakṣam uttamam aharvidaṃ vrajaṃ ca viṣṇuḥ sakhivāṁ aporṇuta iti //
AB, 2, 11, 4.0 tasyolmukam purastād dharanti //
AB, 2, 23, 1.0 devānāṃ vai savanāni nādhriyanta ta etān puroᄆāśān apaśyaṃs tān anusavanaṃ niravapan savanānāṃ dhṛtyai tato vai tāni teṣām adhriyanta //
AB, 2, 23, 1.0 devānāṃ vai savanāni nādhriyanta ta etān puroᄆāśān apaśyaṃs tān anusavanaṃ niravapan savanānāṃ dhṛtyai tato vai tāni teṣām adhriyanta //
AB, 2, 23, 2.0 tad yad anusavanam puroᄆāśā nirupyante savanānām eva dhṛtyai tathā hi tāni teṣām adhriyanta //
AB, 3, 2, 2.0 anyad anyad asyānnādyaṃ graheṣu dhriyate ya evaṃ veda //
AB, 3, 10, 2.0 yan madhyato madhyaṃdine dhīyante tasmān madhye garbhā dhṛtāḥ //
AB, 3, 31, 3.0 yathā vai puruṣa evaṃ vaiśvadevaṃ tasya yathāvantaram aṅgāny evaṃ sūktāni yathā parvāṇy evaṃ dhāyyās tad ubhayato dhāyyām paryāhvayate tasmāt puruṣasya parvāṇi śithirāṇi santi dṛᄆhāni brahmaṇā hi tāni dhṛtāni //
AB, 3, 35, 6.0 yajñā yajñā vo agnaye devo vo draviṇodā iti madhye yoniṃ cānurūpaṃ ca śaṃsati tad yan madhye yoniṃ cānurūpam ca śaṃsati tasmān madhye yonir dhṛtā //
AB, 4, 12, 8.0 agniṣṭoma etad ahaḥ syād ity āhur agniṣṭomo vai saṃvatsaro na vā etad anyo 'gniṣṭomād ahar dādhāra na vivyāceti //
AB, 4, 18, 5.0 tasya vai devā ādityasya svargāl lokād avapātād abibhayus taṃ tribhiḥ svargair lokair avastāt pratyuttabhnuvan stomā vai trayaḥ svargā lokās tasya parāco 'tipātād abibhayus taṃ tribhiḥ svargair lokaiḥ parastāt pratyastabhnuvan stomā vai trayaḥ svargā lokās tat trayo 'vastāt saptadaśā bhavanti trayaḥ parastān madhya eṣa ekaviṃśa ubhayataḥ svarasāmabhir dhṛta ubhayato hi vā eṣa svarasāmabhir dhṛtas tasmād eṣo 'ntaremāṃllokān yan na vyathate //
AB, 4, 18, 5.0 tasya vai devā ādityasya svargāl lokād avapātād abibhayus taṃ tribhiḥ svargair lokair avastāt pratyuttabhnuvan stomā vai trayaḥ svargā lokās tasya parāco 'tipātād abibhayus taṃ tribhiḥ svargair lokaiḥ parastāt pratyastabhnuvan stomā vai trayaḥ svargā lokās tat trayo 'vastāt saptadaśā bhavanti trayaḥ parastān madhya eṣa ekaviṃśa ubhayataḥ svarasāmabhir dhṛta ubhayato hi vā eṣa svarasāmabhir dhṛtas tasmād eṣo 'ntaremāṃllokān yan na vyathate //
AB, 5, 4, 15.0 tad u traiṣṭubhaṃ tena pratiṣṭhitapadena savanaṃ dādhārāyatanād evaitena na pracyavate //
AB, 5, 5, 3.0 tad u traiṣṭubhaṃ tena pratiṣṭhitapadena savanaṃ dādhārāyatanād evaitena na pracyavate //
AB, 5, 6, 12.0 indra piba tubhyaṃ suto madāyeti sūktam madvat traiṣṭubhaṃ tena pratiṣṭhitapadena savanaṃ dādhārāyatanād evaitena na pracyavate //
AB, 5, 8, 3.0 satrā madāsas tava viśvajanyā iti sūktam madvat traiṣṭubhaṃ tena pratiṣṭhitapadena savanaṃ dādhārāyatanād evaitena na pracyavate //
AB, 5, 12, 11.0 tad u traiṣṭubhaṃ tena pratiṣṭhitapadena savanaṃ dādhārāyatanād evaitena na pracyavate //
AB, 5, 13, 4.0 tad u traiṣṭubhaṃ tena pratiṣṭhitapadena savanaṃ dādhārāyatanād evaitena na pracyavate //
AB, 5, 16, 16.0 tad u traiṣṭubhaṃ tena pratiṣṭhitapadena savanaṃ dādhārāyatanād evaitena na pracyavate //
AB, 5, 17, 2.0 tad u traiṣṭubhaṃ tena pratiṣṭhitapadena savanaṃ dādhārāyatanād evaitena na pracyavate //
AB, 5, 18, 15.0 tad u traiṣṭubhaṃ tena pratiṣṭhitapadena savanaṃ dādhārāyatanād evaitena na pracyavate //
AB, 5, 19, 2.0 tad u traiṣṭubhaṃ tena pratiṣṭhitapadena savanaṃ dādhārāyatanād evaitena na pracyavate //
AB, 5, 20, 15.0 tad u traiṣṭubhaṃ tena pratiṣṭhitapadena savanaṃ dādhārāyatanād evaitena na pracyavate //
AB, 5, 21, 5.0 tad u traiṣṭubham tena pratiṣṭhitapadena savanaṃ dādhārāyatanād evaitena na pracyavate //
AB, 5, 22, 15.0 upasṛjan dharuṇam mātaraṃ dharuṇo dhayan rāyas poṣam iṣam ūrjam asmāsu dīdharat svāheti //
AB, 8, 13, 1.0 niṣasāda dhṛtavrato varuṇaḥ pastyāsv ā sāmrājyāya bhaujyāya svārājyāya vairājyāya pārameṣṭhyāya rājyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāya sukratur iti //
AB, 8, 18, 1.0 niṣasāda dhṛtavrato varuṇaḥ pastyāsv ā sāmrājyāya bhaujyāya svārājyāya vairājyāya pārameṣṭhyāya rājyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāya sukratur iti tam etasyām āsandyām āsīnam evaṃvit purastāt tiṣṭhan pratyaṅmukha audumbaryārdrayā śākhayā sapalāśayā jātarūpamayena ca pavitreṇāntardhāyābhiṣiñcatīmā āpaḥ śivatamā ity etena tṛcena devasya tveti ca yajuṣā bhūr bhuvaḥ svar ity etābhiś ca vyāhṛtibhiḥ //
Atharvaprāyaścittāni
AVPr, 4, 3, 9.0 prācīnaṃ ceddhriyamāṇaṃ skandet prajāpater viśvabhṛtaḥ skannāhutam asi svāheti //
AVPr, 4, 3, 14.1 mitro janān yātayati bruvāṇo mitro dādhāra pṛthivīm uta dyām /
Atharvaveda (Paippalāda)
AVP, 1, 71, 1.2 sa te dharmam adīdharad dhāteva bhuvanebhyaḥ //
AVP, 1, 74, 1.1 indro devānāṃ varuṇo dhṛtavrataḥ somo vīrudhāṃ jagataḥ paraspāḥ /
AVP, 1, 82, 1.1 agneḥ prajātaṃ pari yad dhiraṇyam amṛtaṃ dadhre adhi martyeṣu /
AVP, 4, 1, 1.2 sa dādhāra pṛthivīṃ dyām utāmuṃ tasmai devāya haviṣā vidhema //
AVP, 4, 40, 5.1 ṛtumukhe candrabhāgaḥ pātra odanam ud dharāt /
AVP, 5, 17, 5.1 muniṃ dādhāra pṛthivī muniṃ dyaur abhi rakṣati /
AVP, 5, 17, 5.2 muniṃ hi viśvā bhūtāni munim indro adīdharat parā rakṣaḥ suvāmi te //
AVP, 5, 18, 1.1 uta devā avahitaṃ devā ud dharatā punaḥ /
Atharvaveda (Śaunaka)
AVŚ, 3, 3, 5.2 indrāgnī viśve devās te viśi kṣemam adīdharan //
AVŚ, 3, 25, 1.1 uttudas tvot tudatu mā dhṛthāḥ śayane sve /
AVŚ, 4, 2, 7.2 sa dādhāra pṛthivīm uta dyāṃ kasmai devāya haviṣā vidhema //
AVŚ, 4, 11, 1.1 anaḍvān dādhāra pṛthivīm uta dyām anaḍvān dādhārorv antarikṣam /
AVŚ, 4, 11, 1.1 anaḍvān dādhāra pṛthivīm uta dyām anaḍvān dādhārorv antarikṣam /
AVŚ, 4, 11, 1.2 anaḍvān dādhāra pradiśaḥ ṣaḍ urvīr anaḍvān viśvaṃ bhuvanam ā viveśa //
AVŚ, 4, 35, 3.1 yo dādhāra pṛthivīṃ viśvabhojasaṃ yo antarikṣam āpṛṇād rasena /
AVŚ, 5, 1, 1.2 adabdhāsur bhrājamāno 'heva trito dhartā dādhāra trīṇi //
AVŚ, 5, 1, 1.2 adabdhāsur bhrājamāno 'heva trito dhartā dādhāra trīṇi //
AVŚ, 5, 11, 3.2 na me dāso nāryo mahitvā vrataṃ mīmāya yad ahaṃ dhariṣye //
AVŚ, 6, 17, 1.2 evā te dhriyatāṃ garbho anu sūtuṃ savitave //
AVŚ, 6, 17, 2.1 yatheyaṃ pṛthivī mahī dādhāremān vanaspatīn /
AVŚ, 6, 17, 2.2 evā te dhriyatāṃ garbho anu sūtuṃ savitave //
AVŚ, 6, 17, 3.1 yatheyaṃ pṛthivī mahī dādhāra parvatān girīn /
AVŚ, 6, 17, 3.2 evā te dhriyatāṃ garbho anu sūtuṃ savitave //
AVŚ, 6, 17, 4.1 yatheyaṃ pṛthivī mahī dādhāra viṣṭhitaṃ jagat /
AVŚ, 6, 17, 4.2 evā te dhriyatāṃ garbho anu sūtuṃ savitave //
AVŚ, 6, 60, 3.1 dhātā dādhāra pṛthivīm dhātā dyām uta sūryam /
AVŚ, 6, 87, 3.1 indra etam adīdharat dhruvaṃ dhruveṇa haviṣā /
AVŚ, 6, 141, 1.1 vāyur enāḥ samākarat tvaṣṭā poṣāya dhriyatām /
AVŚ, 7, 83, 1.2 tato dhṛtavrato rājā sarvā dāmāni muñcatu //
AVŚ, 9, 1, 11.2 evā me aśvinā varca ātmani dhriyatām //
AVŚ, 9, 1, 12.2 evā ma indrāgnī varca ātmani dhriyatām //
AVŚ, 9, 1, 13.2 evā ma ṛbhavo varca ātmani dhriyatām //
AVŚ, 9, 1, 16.2 evā me aśvinā varca ātmani dhriyatām //
AVŚ, 9, 1, 17.2 evā me aśvinā varcas tejo balam ojaś ca dhriyatām //
AVŚ, 9, 4, 15.1 kroḍa āsīj jāmiśaṃsasya somasya kalaśo dhṛtaḥ /
AVŚ, 10, 7, 35.1 skambho dādhāra dyāvāpṛthivī ubhe ime skambho dādhārorv antarikṣam /
AVŚ, 10, 7, 35.1 skambho dādhāra dyāvāpṛthivī ubhe ime skambho dādhārorv antarikṣam /
AVŚ, 10, 7, 35.2 skambho dādhāra pradiśaḥ ṣaḍ urvīḥ skambha idaṃ viśvaṃ bhuvanam ā viveśa //
AVŚ, 10, 8, 11.2 tad dādhāra pṛthivīṃ viśvarūpaṃ tat sambhūya bhavaty ekam eva //
AVŚ, 11, 5, 1.2 sa dādhāra pṛthivīṃ divaṃ ca sa ācāryaṃ tapasā piparti //
AVŚ, 12, 1, 17.1 viśvasvaṃ mātaram oṣadhīnāṃ dhruvāṃ bhūmiṃ pṛthivīṃ dharmaṇā dhṛtām /
AVŚ, 12, 1, 26.1 śilā bhūmir aśmā pāṃsuḥ sā bhūmiḥ saṃdhṛtā dhṛtā /
AVŚ, 12, 1, 27.2 pṛthivīṃ viśvadhāyasaṃ dhṛtām acchāvadāmasi //
AVŚ, 12, 3, 35.1 dhartā dhriyasva dharuṇe pṛthivyā acyutaṃ tvā devatāś cyāvayantu /
AVŚ, 13, 2, 12.2 sa eṣi sudhṛtas tapan viśvā bhūtāvacākaśat //
AVŚ, 18, 3, 63.1 yo dadhre antarikṣe na mahnā pitṝṇāṃ kaviḥ pramatir matīnām /
AVŚ, 18, 4, 5.1 juhūr dādhāra dyām upabhṛd antarikṣaṃ dhruvā dādhāra pṛthivīṃ pratiṣṭhām /
AVŚ, 18, 4, 5.1 juhūr dādhāra dyām upabhṛd antarikṣaṃ dhruvā dādhāra pṛthivīṃ pratiṣṭhām /
Baudhāyanadharmasūtra
BaudhDhS, 4, 1, 29.2 api bhrūṇahanaṃ māsāt punanty aharahardhṛtāḥ //
Baudhāyanagṛhyasūtra
BaudhGS, 2, 6, 29.3 ayasā manasā dhṛto 'yasā havyam ūhiṣe 'yā no dhehi bheṣajaṃ svāhā iti //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 21, 6.0 atha yajñasamṛddhīr juhotīṣṭebhyaḥ svāhā vaṣaḍ aniṣṭebhyaḥ svāhā bheṣajaṃ duriṣṭyai svāhā niṣkṛtyai svāhā daurārddhyai svāhā daivībhyas tanūbhyaḥ svāhā ṛddhyai svāhā samṛddhyai svāhā sarvasamṛddhyai svāhā bhūḥ svāhā bhuvaḥ svāhā suvaḥ svāhā bhūr bhuvaḥ suvaḥ svāhā imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne ayāsi ayā san manasā hito 'yā san havyam ūhiṣe ayā no dhehi bheṣajaṃ svāhā ayāś cāgne 'sy anabhiśastīś ca satyam it tvam ayā asy ayasā manasā dhṛto ayasā havam ūhiṣe ayā no dhehi bheṣajaṃ svāhā yad asmin karmaṇy antar agāma mantrataḥ karmato vānayāhutyā tacchamayāmi sarvam tṛpyantu devā āvṛṣantāṃ ghṛtena svāhā yad asya karmaṇo 'tyarīricam yad vā nyūnam ihākaram agniṣ ṭat sviṣṭakṛd vidvān sarvaṃ sviṣṭaṃ suhutaṃ karotu me 'gnaye sviṣṭakṛte suhutahuta āhutīnāṃ kāmānāṃ samardhayitre svāhā prajāpate na tvad etāny anyo viśvā jātāni pari tā babhūva yatkāmās te juhumas tan no astu vayaṃ syāma patayo rayīṇāṃ svāheti //
BaudhŚS, 16, 9, 11.3 rāyaspoṣam iṣam ūrjam asmāsu dīdharat svāheti //
Bhāradvājagṛhyasūtra
BhārGS, 1, 1, 10.0 ubhayaṃ dhāryam ubhayor vṛddhyā iti vijñāyate //
BhārGS, 1, 18, 11.1 aupāsano nityo dhāryaḥ //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 2, 5.3 sa yadyad evāsṛjata tattad attum adhriyata /
BĀU, 1, 2, 6.6 tat prāṇeṣūtkrānteṣu śarīraṃ śvayitum adhriyata /
BĀU, 1, 5, 21.4 vadiṣyāmy evāham iti vāg dadhre /
BĀU, 1, 5, 21.15 tāni jñātuṃ dadhrire /
BĀU, 1, 5, 22.1 athādhidaivataṃ jvaliṣyāmy evāham ity agnir dadhre /
BĀU, 1, 5, 23.4 yad vā ete 'murhy adhriyanta tad evāpy adya kurvanti /
BĀU, 3, 1, 2.9 taṃ ha tata eva praṣṭuṃ dadhre hotāśvalaḥ //
BĀU, 4, 3, 19.0 tad yathāsminn ākāśe śyeno vā suparṇo vā viparipatya śrāntaḥ saṃhatya pakṣau saṃlayāyaiva dhriyate evam evāyaṃ puruṣa etasmā antāya dhāvati yatra supto na kaṃcana kāmaṃ kāmayate na kaṃcana svapnaṃ paśyati //
Chāndogyopaniṣad
ChU, 4, 10, 3.1 sa ha vyādhinā anaśituṃ dadhre /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 9, 3, 23.0 agniṣṭomasāmnā stutvā prāk patnīsaṃyājebhyo yadebhiḥ prasṛte parārdhyaṃ vrajitaṃ syāt tad gatvā pratyāvrajya manasānutsāhe huteṣu patnīsaṃyājeṣu gārhapatya udgātā juhuyād upasṛjan dharuṇaṃ mātre mātaraṃ dharuṇo dhayan rāyaspoṣam iṣam ūrjam asmāsu dīdharat svāheti pūrvāṃ svāhākāreṇottarām //
Gautamadharmasūtra
GautDhS, 1, 8, 1.1 dvau loke dhṛtavratau rājā brāhmaṇaś ca bahuśrutaḥ //
GautDhS, 1, 9, 5.1 na raktam ulbaṇam anyadhṛtaṃ vāso bibhṛyāt //
Gopathabrāhmaṇa
GB, 1, 1, 2, 11.0 tad dhārāṇāṃ dhārātvaṃ yac cāsu dhriyate //
GB, 1, 1, 34, 3.0 yadi tad vrate dhriyeta tat satye pratyatiṣṭhat //
GB, 2, 4, 15, 1.0 atha yad aindrāvaruṇaṃ maitrāvaruṇasyokthaṃ bhavatīndrāvaruṇā sutapāv imaṃ sutaṃ somaṃ pibataṃ madyaṃ dhṛtavratāv ity ṛcābhyanūktam //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 22, 3.1 nityo dhāryaḥ //
HirGS, 1, 26, 13.3 ayasā manasā dhṛto 'yasā havyam ūhiṣeyā no dhehi bheṣajaṃ svāhā /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 5, 4.1 atha hovācaikṣvāko vā vārṣṇo 'nuvaktā vā sātyakīrta utaiṣā khalā devatāpaseddhum eva dhriyate 'syai diśaḥ //
JUB, 2, 1, 2.1 te 'dhriyanta tenodgātrā dīkṣāmahai yenāpahatya mṛtyum apahatya pāpmānaṃ svargaṃ lokam iyāmeti //
JUB, 2, 10, 2.2 te 'dhriyanta tenodgātrā dīkṣāmahai yenāpahatya mṛtyum apahatya pāpmānaṃ svargaṃ lokam iyāmeti //
Jaiminīyabrāhmaṇa
JB, 1, 137, 13.0 tair asāv ādityo dhṛtaḥ //
JB, 1, 137, 14.0 sa ya etad evaṃ veda yatra kāmayata iha dhriyeyeti dhriyate tatra //
JB, 1, 137, 14.0 sa ya etad evaṃ veda yatra kāmayata iha dhriyeyeti dhriyate tatra //
JB, 1, 182, 29.0 brahmaṇaiva tat kṣatraṃ dadhāra kṣatreṇa brahma //
JB, 1, 275, 14.0 tān yad anuṣṭubhānupratipadyante vāg vā anuṣṭub vācy apāno niyato vācaiva tad apānaṃ dadhāra //
JB, 1, 306, 16.0 nābhyo ha vai dhṛtā garbhā avācīnabilebhyo nāvapadyante //
JB, 1, 306, 17.0 nābhidhṛtā ha vai garbhāḥ //
JB, 1, 345, 19.0 prastāvapratihārābhyāṃ vai yajamāno dhṛtaḥ //
Kauśikasūtra
KauśS, 1, 3, 2.0 dakṣiṇato jāṅmāyanam udapātram upasādyābhimantrayate tathodapātraṃ dhāraya yathāgre brahmaṇaspatiḥ satyadharmā adīdharad devasya savituḥ save iti //
KauśS, 8, 2, 41.0 udehi vediṃ dhartā dhriyasvety udvāsayati //
KauśS, 11, 2, 7.0 tānyanumantrayate juhūr dadhāra dyāṃ dhruva ā roheti //
Kātyāyanaśrautasūtra
KātyŚS, 6, 8, 7.0 paśvasī vapāvad dhṛtvā dakṣiṇataḥ pratiprasthātā vedyāṃ plakṣaśākhāsv avadyati //
Kāṭhakagṛhyasūtra
KāṭhGS, 49, 1.2 agnir mūrdhā hiraṇyagarbho maruto yan mṛḍā no rudra sutrāmāṇaṃ tava śriye namo astu sarpebhya āhaṃ pitṝn sadā sugo ye te aryamaṃs tat savitur ya ime dyāvāpṛthivī vāyur agregā indrāgnī rocanā mitro janān indraḥ sutrāmā yaṃ te devī śaṃ no devīr viśve devā brahma jajñānaṃ vaṣaṭ te viṣṇa ā me gṛhā imaṃ me varuṇopaprāgād ahir iva bhogaiḥ pūṣā gā anvetu naḥ pra vāṃ daṃsāṃsi yamo dādhāreti pratyṛcam //
Kāṭhakasaṃhitā
KS, 8, 7, 3.0 niṣasāda dhṛtavrato varuṇaḥ pastyāsv ā sāmrājyāya sukratur iti //
KS, 10, 2, 10.0 athendro 'dhṛtaś śithila ivāmanyata //
KS, 11, 1, 37.0 adhṛto vā etasmin somapītho yas somaṃ vamiti //
KS, 11, 1, 40.0 somapītham evāsmin dādhāra //
KS, 11, 1, 60.0 indro vā adhṛtaś śithila ivāmanyata //
KS, 11, 6, 56.0 tasmād eṣo 'dhṛtas sarvāhā parṇam ejayaṃs tiṣṭhati //
KS, 12, 10, 12.0 tasmāt takṣṇaś śiro dhṛtam //
KS, 15, 7, 7.0 āvittau mitrāvaruṇau dhṛtavratau //
KS, 19, 11, 14.0 prāṇair evainaṃ dādhāra //
KS, 19, 12, 8.0 yat prakramān prakrāmati yāmaṃ tena dādhāra yad upatiṣṭhate kṣemaṃ tena //
KS, 20, 5, 27.0 yajamānalokam evaitena dādhāra //
KS, 20, 7, 8.0 mahī dyauḥ pṛthivī ca na iti dyāvāpṛthivyor evaitayā rūpe dādhāra //
KS, 20, 10, 9.0 imān evaitayā lokān dādhāra //
KS, 20, 11, 54.0 ya ādityadhāmānaḥ prāṇās tāṃs tad dādhāra //
KS, 20, 11, 56.0 ye 'ṅgirodhāmānaḥ prāṇās tāṃs tad dādhāra //
KS, 21, 3, 42.0 prāṇam eva prathamayā dādhāra vyānaṃ dvitīyayāpānaṃ tṛtīyayā //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 4, 1.4 jūr asi dhṛtā manasā juṣṭā viṣṇave /
MS, 1, 2, 6, 12.15 varuṇo 'si dhṛtavrataḥ /
MS, 1, 2, 9, 5.2 vyaṣkabhnā rodasī viṣṇa ete dādhartha pṛthivīm abhito mayūkhaiḥ //
MS, 1, 8, 1, 20.0 yat sāyaṃ juhoti rātryai tena dādhāra //
MS, 1, 8, 9, 6.2 ity asmin vāvainam etaṃ loke dādhāra saha prajayā paśubhiś ca //
MS, 1, 11, 8, 24.0 tenāsmiṃlloke dhṛtaḥ //
MS, 2, 4, 1, 12.0 tasmāt takṣṇe śiro dhṛtam //
MS, 2, 5, 1, 58.0 tad āhur adhṛtā devateśvarā nirmṛja īśvarainam ārtiṃ ninetor iti //
MS, 2, 5, 1, 65.0 grāmam asmin dādhāra //
MS, 2, 5, 1, 75.0 prāṇam asmin dādhāra //
MS, 2, 5, 1, 84.0 paśūn asmin dādhāra //
MS, 2, 6, 9, 6.0 āvittau mitrāvaruṇau dhṛtavratau //
MS, 2, 6, 12, 3.4 niṣasāda dhṛtavrato varuṇaḥ pastyāsv ā /
MS, 2, 7, 15, 2.2 sa dādhāra pṛthivīṃ dyām utemāṃ kasmai devāya haviṣā vidhema //
MS, 2, 7, 16, 10.8 niṣasāda dhṛtavrato varuṇaḥ pastyāsv ā /
MS, 2, 13, 23, 1.2 sa dādhāra pṛthivīṃ dyām utemāṃ kasmai devāya haviṣā vidhema //
MS, 3, 6, 9, 24.0 ta idam annaṃ manuṣyeṣu dhṛtam //
MS, 3, 7, 4, 2.43 yad āha prajās tvānuprāṇantv iti prāṇam āsu dādhāra /
MS, 3, 16, 4, 7.1 dhartrī diśāṃ kṣatram idaṃ dādhāropasthāśānāṃ mitravad astv ojaḥ /
MS, 4, 4, 3, 19.0 āvittau mitrāvaruṇau dhṛtavratā iti //
Pañcaviṃśabrāhmaṇa
PB, 7, 4, 7.0 bahiṣpavamānena vai devā ādityaṃ svargaṃ lokam aharan sa nādhriyata taṃ bṛhatyā madhyandine 'stabhnuvaṃs tasmād bṛhatyā madhyandinaṃ stuvanty ādityaṃ hy eṣā madhyandine dādhāra //
PB, 9, 9, 12.0 hiraṇyagarbhaḥ samavartatāgra ity ājyenābhyupākṛtasya juhuyād agnīdhraṃ paretya bhūtānāṃ jātaḥ patir eka āsīt sa dādhāra pṛthivīṃ dyām utemāṃ tasmai ta indo haviṣā vidhema svāheti saiva tasya prāyaścittiḥ //
PB, 10, 3, 13.0 dvātriṃśadakṣarā vā eṣānuṣṭub vāg anuṣṭup catuṣpādaḥ paśavo vācā paśūn dādhāra tasmād vācā siddhā vācāhūtā āyanti tasmād u nāma jānate //
PB, 10, 5, 3.0 tejasā vai gāyatrī prathamaṃ trirātraṃ dādhāra padairdvitīyam akṣaraistṛtīyam //
PB, 10, 5, 4.0 trivṛdvai gāyatryāstejas trivṛt prāyaṇīyam ahas tena prathamastrirātro dhṛtas tripadā gāyatrī trirātrī madhye tena dvitīyas trirātro dhṛtaś caturviṃśatyakṣarā gāyatrī caturviṃśaḥ saptamam ahas tena tṛtīyastrirātro dhṛtaḥ //
PB, 10, 5, 4.0 trivṛdvai gāyatryāstejas trivṛt prāyaṇīyam ahas tena prathamastrirātro dhṛtas tripadā gāyatrī trirātrī madhye tena dvitīyas trirātro dhṛtaś caturviṃśatyakṣarā gāyatrī caturviṃśaḥ saptamam ahas tena tṛtīyastrirātro dhṛtaḥ //
PB, 10, 5, 4.0 trivṛdvai gāyatryāstejas trivṛt prāyaṇīyam ahas tena prathamastrirātro dhṛtas tripadā gāyatrī trirātrī madhye tena dvitīyas trirātro dhṛtaś caturviṃśatyakṣarā gāyatrī caturviṃśaḥ saptamam ahas tena tṛtīyastrirātro dhṛtaḥ //
PB, 10, 5, 7.0 girikṣidauccāmanyaveti hovācābhipratārī kākṣaseniḥ kathaṃ dvādaśāha iti yathārān nemiḥ paryety evam enaṃ gāyatrī paryeti avisraṃsāya yathārā nābhau dhṛtā evam asyāṃ dvādaśāho dhṛtaḥ //
PB, 10, 5, 7.0 girikṣidauccāmanyaveti hovācābhipratārī kākṣaseniḥ kathaṃ dvādaśāha iti yathārān nemiḥ paryety evam enaṃ gāyatrī paryeti avisraṃsāya yathārā nābhau dhṛtā evam asyāṃ dvādaśāho dhṛtaḥ //
PB, 11, 5, 12.0 januṣaikarcau bhavato 'hno dhṛtyai yad vā etasyāhno 'dhṛtaṃ tad etābhyāṃ dādhāra //
PB, 11, 5, 12.0 januṣaikarcau bhavato 'hno dhṛtyai yad vā etasyāhno 'dhṛtaṃ tad etābhyāṃ dādhāra //
PB, 11, 10, 11.0 śaṅku bhavaty ahno dhṛtyai yad vā adhṛtaṃ śaṅkunā tad dādhāra //
PB, 11, 10, 11.0 śaṅku bhavaty ahno dhṛtyai yad vā adhṛtaṃ śaṅkunā tad dādhāra //
PB, 12, 9, 16.0 yad vā adhṛtam abhīśunā tad dādhāra //
PB, 12, 9, 16.0 yad vā adhṛtam abhīśunā tad dādhāra //
PB, 12, 10, 6.0 chandobhir vai devā ādityaṃ svargaṃ lokam aharan sa nādhriyata taṃ vairājasya nidhanenādṛṃhaṃs tasmāt parāṅ cārvāṅ cādityas tapati parāṅ cārvāṅ cekāraḥ //
PB, 13, 4, 2.0 diśaḥ pañcapadā dādhārartūn ṣaṭpadā chandāṃsi saptapadā puruṣaṃ dvipadā //
PB, 14, 9, 4.0 dhartā divaḥ pavate kṛtvyo rasa ity adhṛta iva vā eṣas tryaho yad dharteti dhṛtyā eva //
PB, 15, 5, 16.0 parācībhir vā anyābhir iḍābhī reto dadhadety athaitat pratīcīneḍaṃ kāśītaṃ prajātyai tasmāt parāñco garbhāḥ sambhavanti pratyañcaḥ prajāyante tasmād u te 'vācīnabilebhyo nāvapadyanta etena hy eva te dhṛtāḥ //
Pāraskaragṛhyasūtra
PārGS, 2, 1, 12.0 sakeśāni pracchidyānaḍuhe gomayapiṇḍe prāsyatyuttarato dhriyamāṇe //
PārGS, 2, 14, 11.0 prāśanānte saktūnāmekadeśaṃ śūrpe nyupyopaniṣkramya bahiḥ śālāyāḥ sthaṇḍilam upalipyolkāyāṃ dhriyamāṇāyāṃ māntarā gamatety uktvā vāgyataḥ sarpān avanejayati //
Taittirīyabrāhmaṇa
TB, 2, 1, 3, 7.10 tato vā agnāv āhutayo 'dhriyanta //
Taittirīyasaṃhitā
TS, 1, 7, 2, 3.1 tām upāhva iti hovāca yā prāṇena devān dādhāra vyānena manuṣyān apānena pitṝn iti //
TS, 1, 7, 2, 10.1 yā yajñe dīyate sā prāṇena devān dādhāra //
TS, 2, 1, 1, 1.9 dhṛta eva bhūtim upaity apradāhāya /
TS, 5, 1, 10, 44.1 ahorātrābhyām evainam udyatya prāṇair dādhāra //
TS, 5, 2, 7, 19.1 dādhāra yajamānalokam //
TS, 5, 2, 10, 31.1 prāṇam evaitābhir dādhāra //
TS, 5, 2, 10, 33.1 mana evaitābhir dādhāra //
TS, 5, 2, 10, 35.1 cakṣur evaitābhir dādhāra //
TS, 5, 2, 10, 37.1 śrotram evaitābhir dādhāra //
TS, 5, 2, 10, 39.1 vācam evaitābhir dādhāra //
TS, 5, 3, 2, 3.1 adhṛteva vā eṣā yan madhyamā citiḥ //
TS, 5, 4, 2, 4.0 adhṛteva vā eṣā yan madhyamā citiḥ //
TS, 6, 1, 7, 16.0 dhṛtā manasety āha //
TS, 6, 1, 7, 17.0 manasā hi vāg dhṛtā //
TS, 6, 5, 9, 10.0 tam adhriyata hotum //
TS, 6, 6, 7, 2.4 rājñā somena tad vayam asmāsu dhārayāmasīti mana evātman dādhāra //
TS, 6, 6, 7, 3.2 apa vai tṛtīyasavane yajñaḥ krāmatījānād anījānam abhy āgnāvaiṣṇavyarcā ghṛtasya yajaty agniḥ sarvā devatā viṣṇur yajño devatāś caiva yajñaṃ ca dādhāra /
Taittirīyāraṇyaka
TĀ, 5, 2, 7.10 nirdiśyaivainad dharati //
TĀ, 5, 2, 10.1 tan nādhriyata /
TĀ, 5, 2, 10.3 so 'dhriyata /
TĀ, 5, 7, 12.12 ādityam eva tad amuṣmin loke 'hnā parastād dādhāra /
TĀ, 5, 7, 12.14 tasmād asāv ādityo 'muṣmiṃlloke 'horātrābhyāṃ dhṛtaḥ //
TĀ, 5, 9, 1.9 diva evemāṃllokān dādhāra /
TĀ, 5, 9, 2.1 eṣv eva lokeṣu prajā dādhāra /
TĀ, 5, 9, 2.3 prajāsv eva prāṇān dādhāra /
Vaikhānasagṛhyasūtra
VaikhGS, 3, 17, 10.0 yamo dādhāra namaste nirṛtaya iti dvau yāmyau //
Vaitānasūtra
VaitS, 2, 6, 9.1 dhartā dhriyasveti pādenāvaṭe nidhīyamānam //
Vasiṣṭhadharmasūtra
VasDhS, 2, 47.1 tulādhṛtam aṣṭaguṇam //
VasDhS, 19, 45.1 rājabhir dhṛtadaṇḍās tu kṛtvā pāpāni mānavāḥ /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 4, 17.2 jūr asi dhṛtā manasā juṣṭā viṣṇave //
VSM, 5, 16.2 vyaskabhnā rodasī viṣṇav ete dādhartha pṛthivīm abhito mayūkhaiḥ svāhā //
VSM, 8, 51.3 rāyaspoṣam asmāsu dīdharat svāhā //
VSM, 10, 9.4 āvittau mitrāvaruṇau dhṛtavratau /
VSM, 10, 27.1 niṣasāda dhṛtavrato varuṇaḥ pastyāsv ā /
VSM, 13, 4.2 sa dādhāra pṛthivīṃ dyām utemāṃ kasmai devāya haviṣā vidhema //
Vārāhagṛhyasūtra
VārGS, 5, 20.2 agnau dhṛtamiva dīpyatāṃ hṛdayaṃ tava yan mayi /
Vārāhaśrautasūtra
VārŚS, 1, 4, 4, 11.1 upasanne haviṣy aprokṣite niṣasāda dhṛtavrata iti samūhyākṣān hiraṇyaṃ nidhāya madhyādhidevane rājanyasya juhuyāt //
VārŚS, 3, 2, 7, 31.1 niṣasāda dhṛtavrata iti rūḍhāya vyāghraviṣṭadivetiṃ cābhiṣicyamānaṃ sāma gāyaty aindryāṃ bṛhatyāṃ saṃśravase viśravase satyaśravase śravasa iti /
VārŚS, 3, 3, 3, 15.1 syonam āsīda suṣadām āsīdety ārohantam anumantrayate niṣasāda dhṛtavrata ity ārūḍham //
Āpastambagṛhyasūtra
ĀpGS, 5, 16.1 dhāryaḥ //
Āpastambaśrautasūtra
ĀpŚS, 6, 2, 12.1 nityo gataśriyo dhriyate //
ĀpŚS, 6, 11, 5.4 rāyaspoṣam iṣam ūrjam asmāsu dīdharat svāhety udagdaṇḍayā prāgdaṇḍayā vā srucācāmati //
ĀpŚS, 6, 14, 7.1 āpo ha śleṣma prathamaṃ saṃbabhūva yena dhṛto varuṇo yena mitraḥ /
ĀpŚS, 18, 18, 8.1 niṣasāda dhṛtavrata ity āsīnam abhimantrayate //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 12, 2.13 dhartrī diśāṃ kṣatram idaṃ dādhāropasthāśānāṃ mitravad astv ojaḥ /
Śatapathabrāhmaṇa
ŚBM, 2, 1, 4, 27.4 tad u haitat paśceva dadhrira āsuriḥ pāñcir mādhukiḥ /
ŚBM, 2, 2, 3, 20.1 atha svāhāgnim ity āhāgneyam ājyabhāgaṃ svāhāgnim pavamānam iti yadi pavamānāya dhriyerant svāhāgnim indumantam iti yady agnaya indumate dhriyeran /
ŚBM, 2, 2, 3, 20.1 atha svāhāgnim ity āhāgneyam ājyabhāgaṃ svāhāgnim pavamānam iti yadi pavamānāya dhriyerant svāhāgnim indumantam iti yady agnaya indumate dhriyeran /
ŚBM, 2, 2, 3, 22.1 atha yady agnaye pavamānāya dhriyerann agnaye pavamānāyānubrūhīti brūyāt /
ŚBM, 2, 2, 3, 23.1 atha yady agnaya indumate dhriyerann agnaya indumate 'nubrūhīti brūyāt /
ŚBM, 2, 2, 4, 9.2 yat prajāpatir vyacikitsat sa vicikitsañchreyasy adhriyata yaḥ pra cājāyatātsyataś cāgner mṛtyor ātmānam atrāyata /
ŚBM, 2, 2, 4, 9.3 sa yo haivam etad vicikitsāyai janma veda yaddha kiṃ ca vicikitsati śreyasi haiva dhriyate //
ŚBM, 3, 2, 1, 27.2 mahāvīryā vā iyaṃ yoniryā mām adīdharata yadvai meto mahadevābhvaṃ nānuprajāyeta yanmā tannābhibhavediti //
ŚBM, 3, 7, 3, 12.2 yadā vā eta etasmā adhriyanta yaddhavir abhaviṣyaṃs tasmād āha havyā te svadantāmiti //
ŚBM, 4, 6, 9, 9.4 rāyaspoṣam asmāsu dīdharat svāheti /
ŚBM, 5, 3, 5, 34.1 āvittau mitrāvaruṇau dhṛtavratāviti /
ŚBM, 5, 4, 4, 5.2 niṣasāda dhṛtavrata iti dhṛtavrato vai rājā na vā eṣa sarvasmā iva vadanāya na sarvasmā iva karmaṇe yadeva sādhu vadedyatsādhu kuryāttasmai vā eṣa ca śrotriyaś caitau ha vai dvau manuṣyeṣu dhṛtavratau tasmādāha niṣasāda dhṛtavrata iti varuṇaḥ pastyāsv eti viśo vai pastyā vikṣv ety evaitadāha sāmrājyāya sukraturiti rājyāyetyevaitadāha yadāha sāmrājyāya sukraturiti //
ŚBM, 5, 4, 4, 5.2 niṣasāda dhṛtavrata iti dhṛtavrato vai rājā na vā eṣa sarvasmā iva vadanāya na sarvasmā iva karmaṇe yadeva sādhu vadedyatsādhu kuryāttasmai vā eṣa ca śrotriyaś caitau ha vai dvau manuṣyeṣu dhṛtavratau tasmādāha niṣasāda dhṛtavrata iti varuṇaḥ pastyāsv eti viśo vai pastyā vikṣv ety evaitadāha sāmrājyāya sukraturiti rājyāyetyevaitadāha yadāha sāmrājyāya sukraturiti //
ŚBM, 5, 4, 4, 5.2 niṣasāda dhṛtavrata iti dhṛtavrato vai rājā na vā eṣa sarvasmā iva vadanāya na sarvasmā iva karmaṇe yadeva sādhu vadedyatsādhu kuryāttasmai vā eṣa ca śrotriyaś caitau ha vai dvau manuṣyeṣu dhṛtavratau tasmādāha niṣasāda dhṛtavrata iti varuṇaḥ pastyāsv eti viśo vai pastyā vikṣv ety evaitadāha sāmrājyāya sukraturiti rājyāyetyevaitadāha yadāha sāmrājyāya sukraturiti //
ŚBM, 5, 4, 4, 5.2 niṣasāda dhṛtavrata iti dhṛtavrato vai rājā na vā eṣa sarvasmā iva vadanāya na sarvasmā iva karmaṇe yadeva sādhu vadedyatsādhu kuryāttasmai vā eṣa ca śrotriyaś caitau ha vai dvau manuṣyeṣu dhṛtavratau tasmādāha niṣasāda dhṛtavrata iti varuṇaḥ pastyāsv eti viśo vai pastyā vikṣv ety evaitadāha sāmrājyāya sukraturiti rājyāyetyevaitadāha yadāha sāmrājyāya sukraturiti //
ŚBM, 10, 2, 2, 1.6 taṃ devā yajñenaiva yaṣṭum adhriyanta //
ŚBM, 10, 4, 1, 18.2 tā yadānabhihartuṃ dhriyante 'thaitā eva jagdhvotkrāmati /
ŚBM, 10, 6, 5, 5.3 sa yad yad evāsṛjata tat tad attum adhriyata /
ŚBM, 10, 6, 5, 6.6 tat prāṇeṣūtkrānteṣu śarīraṃ śvayitum adhriyata /
ŚBM, 13, 1, 4, 3.0 tadāhuḥ pra vā etad aśvo mīyate yat parāṅeti na hyenam pratyāvartayantīti yat sāyaṃ dhṛtīrjuhoti kṣemo vai dhṛtiḥ kṣemo rātriḥ kṣemeṇaivainaṃ dādhāra tasmāt sāyam manuṣyāśca paśavaśca kṣemyā bhavanty atha yat prātariṣṭibhir yajata icchatyevainaṃ tat tasmād divā naṣṭaiṣa eti yad v eva sāyaṃ dhṛtīr juhoti prātariṣṭibhir yajate yogakṣemameva tad yajamānaḥ kalpayate tasmād yatraitena yajñena yajante kᄆptaḥ prajānāṃ yogakṣemo bhavati //
ŚBM, 13, 3, 3, 5.0 pārthuraśmam brahmasāma bhavati raśminā vā aśvo yata īśvaro vā aśvo'yato'dhṛto pratiṣṭhitaḥ parām parāvataṃ gantor yat pārthuraśmam brahmasāma bhavatyaśvasyaiva dhṛtyai //
ŚBM, 13, 4, 4, 6.0 tad yad eta evaṃ yūpā bhavanti prajāpateḥ prāṇeṣūtkrānteṣu śarīraṃ śvayitum adhriyata tasya yaḥ śleṣmāsīt sa sārdhaṃ samavadrutya madhyato nasta udabhinat sa eṣa vanaspatir abhavad rajjudālas tasmāt sa śleṣmaṇaḥ śleṣmaṇo hi samabhavat tenaivainaṃ tad rūpeṇa samardhayati tad yat so 'gniṣṭho bhavati madhyaṃ vā etad yūpānāṃ yad agniṣṭho madhyam etat prāṇānāṃ yannāsike sva evainaṃ tad āyatane dadhāti //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 3, 11, 4.0 iha ratir iha ramadhvaṃ svāhā iha dhṛtir iha svadhṛtiḥ svāhopasṛjaṃ dharuṇaṃ mātre dharuṇo mātaraṃ dhayan rāyaspoṣam asmāsu dīdharat svāhā //
Ṛgveda
ṚV, 1, 15, 6.1 yuvaṃ dakṣaṃ dhṛtavrata mitrāvaruṇa dūḍabham /
ṚV, 1, 25, 6.2 dhṛtavratāya dāśuṣe //
ṚV, 1, 25, 8.1 veda māso dhṛtavrato dvādaśa prajāvataḥ /
ṚV, 1, 25, 10.1 ni ṣasāda dhṛtavrato varuṇaḥ pastyāsv ā /
ṚV, 1, 37, 7.1 ni vo yāmāya mānuṣo dadhra ugrāya manyave /
ṚV, 1, 44, 14.2 pibatu somaṃ varuṇo dhṛtavrato 'śvibhyām uṣasā sajūḥ //
ṚV, 1, 48, 3.2 ye asyā ācaraṇeṣu dadhrire samudre na śravasyavaḥ //
ṚV, 1, 62, 9.1 sanemi sakhyaṃ svapasyamānaḥ sūnur dādhāra śavasā sudaṃsāḥ /
ṚV, 1, 66, 3.1 dādhāra kṣemam oko na raṇvo yavo na pakvo jetā janānām //
ṚV, 1, 67, 5.1 ajo na kṣāṃ dādhāra pṛthivīṃ tastambha dyām mantrebhiḥ satyaiḥ //
ṚV, 1, 139, 8.3 asmāsu tan maruto yac ca duṣṭaraṃ didhṛtā yac ca duṣṭaram //
ṚV, 1, 141, 9.1 tvayā hy agne varuṇo dhṛtavrato mitraḥ śāśadre aryamā sudānavaḥ /
ṚV, 1, 154, 4.2 ya u tridhātu pṛthivīm uta dyām eko dādhāra bhuvanāni viśvā //
ṚV, 1, 156, 4.2 dādhāra dakṣam uttamam aharvidaṃ vrajaṃ ca viṣṇuḥ sakhivāṁ aporṇute //
ṚV, 2, 1, 4.1 tvam agne rājā varuṇo dhṛtavratas tvam mitro bhavasi dasma īḍyaḥ /
ṚV, 2, 29, 1.1 dhṛtavratā ādityā iṣirā āre mat karta rahasūr ivāgaḥ /
ṚV, 3, 2, 10.2 sa udvato nivato yāti veviṣat sa garbham eṣu bhuvaneṣu dīdharat //
ṚV, 3, 32, 8.2 dādhāra yaḥ pṛthivīṃ dyām utemāṃ jajāna sūryam uṣasaṃ sudaṃsāḥ //
ṚV, 3, 59, 1.1 mitro janān yātayati bruvāṇo mitro dādhāra pṛthivīm uta dyām /
ṚV, 4, 53, 4.2 prāsrāg bāhū bhuvanasya prajābhyo dhṛtavrato maho ajmasya rājati //
ṚV, 5, 1, 6.2 yuvā kaviḥ puruniṣṭha ṛtāvā dhartā kṛṣṭīnām uta madhya iddhaḥ //
ṚV, 5, 15, 1.2 ghṛtaprasatto asuraḥ suśevo rāyo dhartā dharuṇo vasvo agniḥ //
ṚV, 5, 34, 7.2 durge cana dhriyate viśva ā puru jano yo asya taviṣīm acukrudhat //
ṚV, 5, 86, 6.2 tā sūriṣu śravo bṛhad rayiṃ gṛṇatsu didhṛtam iṣaṃ gṛṇatsu didhṛtam //
ṚV, 5, 86, 6.2 tā sūriṣu śravo bṛhad rayiṃ gṛṇatsu didhṛtam iṣaṃ gṛṇatsu didhṛtam //
ṚV, 6, 19, 5.1 dhṛtavrato dhanadāḥ somavṛddhaḥ sa hi vāmasya vasunaḥ purukṣuḥ /
ṚV, 6, 30, 2.1 adhā manye bṛhad asuryam asya yāni dādhāra nakir ā mināti /
ṚV, 6, 44, 24.2 ayaṃ goṣu śacyā pakvam antaḥ somo dādhāra daśayantram utsam //
ṚV, 6, 47, 4.2 ayam pīyūṣaṃ tisṛṣu pravatsu somo dādhārorv antarikṣam //
ṚV, 6, 51, 8.1 nama id ugraṃ nama ā vivāse namo dādhāra pṛthivīm uta dyām /
ṚV, 6, 67, 4.2 pra yā mahi mahāntā jāyamānā ghorā martāya ripave ni dīdhaḥ //
ṚV, 7, 99, 2.2 ud astabhnā nākam ṛṣvam bṛhantaṃ dādhartha prācīṃ kakubham pṛthivyāḥ //
ṚV, 7, 99, 3.2 vy astabhnā rodasī viṣṇav ete dādhartha pṛthivīm abhito mayūkhaiḥ //
ṚV, 8, 15, 2.1 yasya dvibarhaso bṛhat saho dādhāra rodasī /
ṚV, 8, 17, 13.2 ny asmin dadhra ā manaḥ //
ṚV, 8, 25, 2.2 sanāt sujātā tanayā dhṛtavratā //
ṚV, 8, 25, 8.2 dhṛtavratā kṣatriyā kṣatram āśatuḥ //
ṚV, 8, 27, 3.2 ādityeṣu pra varuṇe dhṛtavrate marutsu viśvabhānuṣu //
ṚV, 8, 44, 25.1 agne dhṛtavratāya te samudrāyeva sindhavaḥ /
ṚV, 8, 68, 19.2 avadyam adhi dīdharat //
ṚV, 8, 97, 11.2 svarpatiṃ yad īṃ vṛdhe dhṛtavrato hy ojasā sam ūtibhiḥ //
ṚV, 8, 100, 1.2 yadā mahyaṃ dīdharo bhāgam indrād in mayā kṛṇavo vīryāṇi //
ṚV, 9, 35, 6.1 viśvo yasya vrate jano dādhāra dharmaṇas pateḥ /
ṚV, 9, 74, 2.2 seme mahī rodasī yakṣad āvṛtā samīcīne dādhāra sam iṣaḥ kaviḥ //
ṚV, 9, 105, 4.2 śuciṃ te varṇam adhi goṣu dīdharam //
ṚV, 10, 60, 8.2 evā dādhāra te mano jīvātave na mṛtyave 'tho ariṣṭatātaye //
ṚV, 10, 60, 9.1 yatheyam pṛthivī mahī dādhāremān vanaspatīn /
ṚV, 10, 60, 9.2 evā dādhāra te mano jīvātave na mṛtyave 'tho ariṣṭatātaye //
ṚV, 10, 66, 5.1 sarasvān dhībhir varuṇo dhṛtavrataḥ pūṣā viṣṇur mahimā vāyur aśvinā /
ṚV, 10, 66, 8.1 dhṛtavratāḥ kṣatriyā yajñaniṣkṛto bṛhaddivā adhvarāṇām abhiśriyaḥ /
ṚV, 10, 111, 4.2 purūṇi cin ni tatānā rajāṃsi dādhāra yo dharuṇaṃ satyatātā //
ṚV, 10, 121, 1.2 sa dādhāra pṛthivīṃ dyām utemāṃ kasmai devāya haviṣā vidhema //
ṚV, 10, 173, 3.1 imam indro adīdharad dhruvaṃ dhruveṇa haviṣā /
Arthaśāstra
ArthaŚ, 2, 13, 35.1 gṛhītaṃ suvarṇaṃ dhṛtaṃ ca prayogaṃ karaṇamadhye dadyāt //
Aṣṭasāhasrikā
ASāh, 4, 3.1 punaraparaṃ bhagavan ye 'prameyeṣvasaṃkhyeṣu lokadhātuṣu buddhā bhagavanta etarhi tiṣṭhanti dhriyante yāpayanti tān dharmatayā draṣṭukāmena kulaputreṇa vā kuladuhitrā vā prajñāpāramitāyāṃ caritavyam prajñāpāramitāyāṃ yogamāpattavyam /
ASāh, 4, 4.4 ye 'pi te kauśika etarhi aprameyeṣvasaṃkhyeyeṣu lokadhātuṣu buddhā bhagavantastiṣṭhanti dhriyante yāpayanti te 'pi kauśika buddhā bhagavantaḥ imāmeva prajñāpāramitāmāgamya anuttarāṃ samyaksaṃbodhimabhisaṃbuddhāḥ /
ASāh, 6, 9.1 punaraparamārya subhūte bodhisattvena mahāsattvena pratyutpannānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇām aprameyāṇām asaṃkhyeyānāmaprameyāsaṃkhyeyeṣu trisāhasramahāsāhasreṣu lokadhātuṣu tiṣṭhatāṃ dhriyamāṇānāṃ yāpayatāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbudhyante yāvacca nirupadhiśeṣe nirvāṇadhātau parinirvānti yāvacca saddharmo nāntardadhāti etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ pāramitāpratisaṃyuktāni kuśalamūlāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yaṃ ca te buddhā bhagavanto dharmaṃ deśayanti ye ca tasmin dharme śikṣante 'dhimokṣayanti pratitiṣṭhanti teṣāṃ ca yāni kuśalamūlāni yāṃś ca te buddhā bhagavanto bodhisattvān mahāsattvān vyākurvanti anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca yāni ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni yāṃś ca te buddhā bhagavantaḥ pratyekabuddhayānikān pudgalān vyākurvanti pratyekabodhau teṣāṃ ca yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni ye ca tasmin dharme pṛthagjanāḥ kuśalamūlānyavaropayanti ye ca devānāgayakṣagandharvāsuragaruḍakinnaramahoragā manuṣyāmanuṣyā vā taṃ dharmaṃ śṛṇvanti śrutvā ca kuśalamūlānyavaropayanti ye ca tiryagyonigatā api sattvāstaṃ dharmaṃ śṛṇvanti śrutvā ca kuśalamūlānyavaropayanti ye ca teṣu buddheṣu bhagavatsu parinirvāyatsu parinirvṛteṣu ca kuśalamūlānyavaropayanti teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumoditavyāni /
ASāh, 6, 17.1 punaraparaṃ subhūte bodhisattvayānikena pudgalena atītānāgatapratyutpannānāṃ sarveṣāṃ buddhānāṃ bhagavatāṃ dānamanumoditukāmena śīlamanumoditukāmena kṣāntimanumoditukāmena vīryamanumoditukāmena dhyānamanumoditukāmena prajñāmanumoditakāmena evamanumoditavyam yathā vimuktistathā dānam yathā vimuktistathā śīlaṃ yathā vimuktistathā kṣāntiḥ yathā vimuktistathā vīryam yathā vimuktistathā dhyānam yathā vimuktistathā prajñā yathā vimuktistathā vimuktijñānadarśanam yathā vimuktistathā anumodanā yathā vimuktistathā anumodanāsahagataṃ puṇyakriyāvastu yathā vimuktistathā pariṇāmanā yathā vimuktistathā buddhā bhagavantaḥ pratyekabuddhāśca yathā vimuktistathā teṣāṃ śrāvakā ye parinirvṛtāḥ yathā vimuktistathā te dharmā ye 'tītā niruddhāḥ yathā vimuktistathā te dharmā ye 'nāgatā anutpannāḥ yathā vimuktistathā te dharmā ye etarhi pratyutpannā vartamānāḥ yathā vimuktistathā te 'tītā buddhā bhagavantasteṣāṃ ca śrāvakāḥ yathā vimuktistathā te 'nāgatā buddhā bhagavantasteṣāṃ ca śrāvakāḥ yathā vimuktistathā te pratyutpannā buddhā bhagavantasteṣāṃ ca śrāvakāḥ ye etarhyaprameyeṣvasaṃkhyeyeṣu lokadhātuṣu tiṣṭhanti dhriyante yāpayanti yathā vimuktistathātītānāgatapratyutpannā buddhā bhagavantaḥ /
ASāh, 10, 18.2 tatkasya hetoḥ eṣā hi śāriputra dharmāṇāṃ dharmatā ye te'prameyeṣvasaṃkhyeyeṣu lokadhātuṣu buddhā bhagavantastiṣṭhanti dhriyante yāpayanti te imāṃ prajñāpāramitāṃ samanvāhariṣyanti parigrahīṣyanti bhāṣyamāṇāmudgṛhyamāṇāṃ dhāryamāṇāṃ vācyamānāṃ paryavāpyamānāṃ pravartyamānāṃ deśyamānām upadiśyamānām uddiśyamānāṃ svādhyāyyamānāṃ likhyamānāṃ ca /
ASāh, 12, 1.5 iti te putrāstāṃ mātaraṃ sarvasukhopadhānaiḥ sudhṛtāṃ dhārayeyuḥ sugopāyitāṃ gopāyeyuḥ sukelāyitāṃ kelāyeyuḥ mā khalvasyāḥ kācidduḥkhā vedanā duḥkho vā sparśa utpadyeta cakṣuṣo vā śrotrato vā ghrāṇato vā jihvāto vā kāyato vā manasto vā vātato vā pittato vā śleṣmato vā saṃnipātato vā daṃśato vā maśakato vā sarīsṛpato vā manuṣyato vā amanuṣyato vā āpātato vā utpātato vā aniṣṭanipātaḥ śarīre nipatet /
ASāh, 12, 1.9 ye 'pi te 'nyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhā etarhi tiṣṭhanti dhriyante yāpayanti bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca sarvasattvānāṃ cānukampakā anukampāmupādāya te 'pi sarve imāṃ prajñāpāramitāṃ samanvāharanti autsukyamāpadyante kimitīyaṃ prajñāpāramitā cirasthitikā bhavet kimityasyāḥ prajñāpāramitāyā nāma avinaṣṭaṃ bhavet kimityasyāḥ prajñāpāramitāyā bhāṣyamāṇāyā likhyamānāyāḥ śikṣyamāṇāyā māraḥ pāpīyān mārakāyikā vā devatā antarāyaṃ na kuryuriti /
ASāh, 12, 1.18 ye 'pi te subhūte etarhi aprameyeṣvasaṃkhyeyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhā daśadiśi loke tiṣṭhanti dhriyante yāpayanti bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca anukampakā anukampāmupādāya anuttarāṃ samyaksaṃbodhimabhisaṃbuddhāḥ te 'pi sarve enāmeva prajñāpāramitāmāgamya anuttarāṃ samyaksaṃbodhimabhisaṃbuddhāḥ /
Buddhacarita
BCar, 1, 44.2 velāṃ samudre sagaraśca dadhre nekṣvākavo yāṃ prathamaṃ babandhuḥ //
BCar, 6, 45.1 mahatyā tṛṣṇayā duḥkhairgarbheṇāsmi yayā dhṛtaḥ /
BCar, 8, 82.2 samadhṛtamidamūcaturyathāvanna ca paritaptamukhau na cāpyaśokau //
BCar, 9, 22.2 dhṛtātapatraṃ samudīkṣamāṇastenaiva harṣeṇa vanaṃ praveṣṭum //
BCar, 9, 70.2 brahmarṣibhūtaśca munervasiṣṭhāddadhre śriyaṃ sāṃkṛtirantidevaḥ //
BCar, 10, 2.1 śailaiḥ suguptaṃ ca vibhūṣitaṃ ca dhṛtaṃ ca pūtaṃ ca śivaistapodaiḥ /
BCar, 11, 18.1 ugrāyudhaścogradhṛtāyudho 'pi yeṣāṃ kṛte mṛtyumavāpa bhīṣmāt /
Carakasaṃhitā
Ca, Sū., 26, 70.1 maṇīnāṃ dhāraṇīyānāṃ karma yadvividhātmakam /
Ca, Śār., 8, 62.0 maṇayaśca dhāraṇīyāḥ kumārasya khaḍgarurugavayavṛṣabhāṇāṃ jīvatāmeva dakṣiṇebhyo viṣāṇebhyo'grāṇi gṛhītāni syuḥ aindryādyāścauṣadhayo jīvakarṣabhakau ca yāni cānyānyapi brāhmaṇāḥ praśaṃseyur atharvavedavidaḥ //
Lalitavistara
LalVis, 3, 50.1 jambudhvaje 'nyā na hi sāsti nārī yasyā samarthā dharituṃ narottamaḥ /
Mahābhārata
MBh, 1, 1, 212.5 mahattve ca gurutve ca dhriyamāṇaṃ tato 'dhikam //
MBh, 1, 2, 233.7 vasudevakule jāto nandagopakule dhṛtaḥ /
MBh, 1, 4, 5.2 dakṣo dhṛtavrato dhīmāñ śāstre cāraṇyake guruḥ //
MBh, 1, 9, 5.1 yathā janmaprabhṛti vai yatātmāhaṃ dhṛtavrataḥ /
MBh, 1, 9, 18.2 vrataṃ cakre vināśāya jihmagānāṃ dhṛtavrataḥ //
MBh, 1, 11, 9.1 yat tu vakṣyāmi te vākyaṃ śṛṇu tan me dhṛtavrata /
MBh, 1, 14, 11.1 dhāryau prayatnato garbhāvityuktvā sa mahātapāḥ /
MBh, 1, 16, 27.15 svayaṃbhuvacanācchaṃbhur dadhāra viṣam uttamam /
MBh, 1, 16, 36.9 airāvaṇo mahānāgo 'bhavad vajrabhṛtā dhṛtaḥ /
MBh, 1, 16, 36.13 dadhāra bhagavān kaṇṭhe mantramūrtir maheśvaraḥ /
MBh, 1, 26, 46.1 anupamabalavīryatejaso dhṛtamanasaḥ parirakṣaṇe 'mṛtasya /
MBh, 1, 53, 22.14 tato mano gamanāyātha dadhre //
MBh, 1, 56, 6.3 parikliśyann api krodhaṃ dhṛtavān vai dvijottama //
MBh, 1, 57, 1.3 babhūva mṛgayāṃ gantuṃ sa kadācid dhṛtavrataḥ //
MBh, 1, 57, 5.4 taṃ pāhi dharmo hi dhṛtaḥ kṛtsnaṃ dhārayate jagat //
MBh, 1, 60, 5.2 bṛhaspatir utathyaśca saṃvartaśca dhṛtavratāḥ //
MBh, 1, 69, 22.1 aśvamedhasahasraṃ ca satyaṃ ca tulayā dhṛtam /
MBh, 1, 70, 12.2 brāhmaṇā mānavāsteṣāṃ sāṅgaṃ vedam adīdharan //
MBh, 1, 80, 20.2 kanīyān mama dāyādo jarā yena dhṛtā mama /
MBh, 1, 94, 88.4 yāvat prāṇā dhriyante vai mama dehaṃ samāśritāḥ /
MBh, 1, 99, 5.8 tasya śuklād ahaṃ matsyā dhṛtā kukṣau purā kila /
MBh, 1, 110, 25.1 niśamya vacanaṃ bhartur vanavāse dhṛtātmanaḥ /
MBh, 1, 111, 29.2 sahoḍho jātaretāśca hīnayonidhṛtaśca yaḥ //
MBh, 1, 129, 18.31 bhrātṛbhiḥ pāṇḍunāmātyaṃ balaṃ ca satataṃ dhṛtam /
MBh, 1, 129, 18.34 dhṛtāḥ putrāśca pautrāśca teṣām api viśeṣataḥ /
MBh, 1, 130, 4.2 nivedayati nityaṃ hi mama rājyaṃ dhṛtavrataḥ //
MBh, 1, 155, 9.2 prapede chandayan kāmair upayājaṃ dhṛtavratam //
MBh, 1, 157, 16.30 svādhyāyavantaḥ śucayo mahātmāno dhṛtavratāḥ /
MBh, 1, 165, 18.3 brāhmaṇeṣu kuto vīryaṃ praśānteṣu dhṛtātmasu /
MBh, 1, 165, 27.3 na cukṣubhe na dhairyācca vicacāla dhṛtavrataḥ //
MBh, 1, 168, 24.1 dīrghakāladhṛtaṃ garbhaṃ suṣāva na tu taṃ yadā /
MBh, 1, 169, 20.1 tāsām anyatamā garbhaṃ bhayād dadhāra taijasam /
MBh, 1, 170, 3.2 tadāyam ūruṇā garbho mayā varṣaśataṃ dhṛtaḥ //
MBh, 1, 171, 8.2 yadā tadā dadhāreyam ūruṇaikena māṃ śubhā //
MBh, 1, 184, 18.1 vicitravīryasya tu kaccid adya kurupravīrasya dharanti putrāḥ /
MBh, 1, 188, 22.60 girirūpaṃ yadā dadhre sa maharṣistadā punaḥ /
MBh, 1, 192, 7.183 dhṛtaṃ tat punar evāsīd balaṃ pārthaprakampitam /
MBh, 1, 192, 12.2 dhig asmatpauruṣaṃ tāta yad dharantīha pāṇḍavāḥ /
MBh, 1, 195, 13.1 diṣṭyā dharanti te vīrā diṣṭyā jīvati sā pṛthā /
MBh, 1, 201, 8.2 ūrdhvabāhū cānimiṣau dīrghakālaṃ dhṛtavratau //
MBh, 1, 214, 24.3 kāścin mālyāni cinvanti kāścin mālyāni dadhrire //
MBh, 2, 2, 16.5 dadhāra tarasā bhīmaśchatraṃ tacchārṅgadhanvane /
MBh, 2, 4, 17.1 munayo dharmasahitā dhṛtātmāno jitendriyāḥ /
MBh, 2, 11, 11.2 stambhair na ca dhṛtā sā tu śāśvatī na ca sā kṣarā /
MBh, 2, 12, 17.9 punaḥ punar mano dadhre rājasūyāya bhārata //
MBh, 2, 38, 9.1 valmīkamātraḥ saptāhaṃ yadyanena dhṛto 'calaḥ /
MBh, 2, 66, 32.2 śame dhṛtān punaḥ pārthān kopayet ko nu bhārata //
MBh, 2, 69, 16.1 aindre jaye dhṛtamanā yāmye kopavidhāraṇe /
MBh, 3, 25, 20.1 manoramāṃ bhogavatīm upetya dhṛtātmanāṃ cīrajaṭādharāṇām /
MBh, 3, 27, 7.1 caranti dharmaṃ puṇye 'smiṃs tvayā guptā dhṛtavratāḥ /
MBh, 3, 32, 4.3 dharma eva manaḥ kṛṣṇe svabhāvāccaiva me dhṛtam //
MBh, 3, 39, 12.2 tvarayā parayā yuktas tapase dhṛtaniścayaḥ /
MBh, 3, 42, 14.1 pāṇḍureṇātapatreṇa dhriyamāṇena mūrdhani /
MBh, 3, 77, 12.3 diṣṭyā ca dhriyase rājan sadāro 'rinibarhaṇa //
MBh, 3, 99, 20.1 lokā hi sarve tapasā dhriyante tasmāt tvaradhvaṃ tapasaḥ kṣayāya /
MBh, 3, 108, 9.1 tāṃ dadhāra haro rājan gaṅgāṃ gaganamekhalām /
MBh, 3, 120, 13.3 ko nāma sāmbasya raṇe manuṣyo gatvāntaraṃ vai bhujayor dhareta //
MBh, 3, 131, 22.3 ātmano māṃsam utkṛtya kapotatulayā dhṛtam //
MBh, 3, 131, 24.3 tasmāt te 'dya pradāsyāmi svamāṃsaṃ tulayā dhṛtam //
MBh, 3, 131, 26.1 dhriyamāṇas tu tulayā kapoto vyatiricyate /
MBh, 3, 131, 27.1 na vidyate yadā māṃsaṃ kapotena samaṃ dhṛtam /
MBh, 3, 173, 19.2 śailendra bhūyas tapase dhṛtātmā draṣṭā tavāsmīti matiṃ cakāra //
MBh, 3, 188, 24.1 śrāddhe daive ca puruṣā ye ca nityaṃ dhṛtavratāḥ /
MBh, 3, 190, 43.2 tatasteṣāṃ jyeṣṭhaṃ śalaṃ samaye pitā rājye 'bhiṣicya tapasi dhṛtātmā vanaṃ jagāma //
MBh, 3, 200, 12.2 daśamāsadhṛtā garbhe jāyante kulapāṃsanāḥ //
MBh, 3, 215, 18.1 ūcuś cāpi tvam asmākaṃ putro 'smābhir dhṛtaṃ jagat /
MBh, 3, 218, 24.1 tasya tat kāñcanaṃ chattraṃ dhriyamāṇaṃ vyarocata /
MBh, 3, 246, 15.2 unmattāya parāṃ śraddhām āsthāya sa dhṛtavrataḥ //
MBh, 3, 259, 15.1 jātaspardhās tatas te tu tapase dhṛtaniścayāḥ /
MBh, 3, 263, 3.2 dhriyamāṇe mayi kathaṃ hariṣyasi niśācara /
MBh, 3, 275, 48.2 kathayiṣyanti lokās tvāṃ yāvad bhūmir dhariṣyati //
MBh, 3, 281, 86.2 yāvad dhariṣyase putra tāvan nau jīvitaṃ dhruvam //
MBh, 3, 281, 97.2 tena satyena tāvadya dhriyetāṃ śvaśurau mama //
MBh, 3, 282, 13.2 satyam etan nibodha tvaṃ dhriyate satyavān iti //
MBh, 3, 282, 43.3 tvayā suśīle dhṛtadharmapuṇyayā samuddhṛtaṃ sādhvi punaḥ kulīnayā //
MBh, 3, 291, 8.2 pitā me dhriyate deva mātā cānye ca bāndhavāḥ /
MBh, 3, 291, 8.3 na teṣu dhriyamāṇeṣu vidhilopo bhaved ayam //
MBh, 3, 299, 2.3 abhyanujñāpayiṣyantas taṃ nivāsaṃ dhṛtavratāḥ //
MBh, 4, 1, 2.14 abhyanujñāpayiṣyantastadvivāsaṃ dhṛtavratāḥ /
MBh, 4, 18, 36.1 yuṣmāsu dhriyamāṇeṣu duḥkhāni vividhānyuta /
MBh, 4, 19, 19.2 yuṣmāsu dhriyamāṇeṣu paśya kālasya paryayam //
MBh, 4, 26, 8.1 yathāvat pāṇḍuputrāṇāṃ sarvārtheṣu dhṛtātmanām /
MBh, 4, 59, 3.1 pāṇḍureṇātapatreṇa dhriyamāṇena mūrdhani /
MBh, 5, 12, 29.1 tvayā jagad idaṃ sarvaṃ dhṛtaṃ sthāvarajaṅgamam /
MBh, 5, 26, 24.1 gāṇḍīvavisphāritaśabdam ājāv aśṛṇvānā dhārtarāṣṭrā dhriyante /
MBh, 5, 34, 56.1 vaśyendriyaṃ jitāmātyaṃ dhṛtadaṇḍaṃ vikāriṣu /
MBh, 5, 39, 1.3 dhātrā tu diṣṭasya vaśe kilāyaṃ tasmād vada tvaṃ śravaṇe dhṛto 'ham //
MBh, 5, 47, 101.1 vadhe dhṛto vegavataḥ pramuñcan nāhaṃ prajāḥ kiṃcid ivāvaśiṣye /
MBh, 5, 52, 1.3 tathaivābhisarāsteṣāṃ tyaktātmāno jaye dhṛtāḥ //
MBh, 5, 52, 3.2 sa śreṣṭho jagataḥ kṛṣṇaḥ pāṇḍavānāṃ jaye dhṛtaḥ //
MBh, 5, 97, 3.2 vyāpāreṇa dhṛtātmānaṃ nibaddhaṃ samabudhyata //
MBh, 5, 104, 16.1 sa dṛṣṭvā śirasā bhaktaṃ dhriyamāṇaṃ maharṣiṇā /
MBh, 5, 125, 23.1 yāvacca rājā dhriyate dhṛtarāṣṭro janārdana /
MBh, 5, 125, 25.2 dhriyamāṇe mahābāho mayi saṃprati keśava //
MBh, 5, 127, 29.1 vaśyendriyaṃ jitāmātyaṃ dhṛtadaṇḍaṃ vikāriṣu /
MBh, 5, 143, 3.1 kānīnastvaṃ mayā jātaḥ pūrvajaḥ kukṣiṇā dhṛtaḥ /
MBh, 5, 151, 27.1 tataste dhṛtasaṃkalpā yuddhāya sahasainikāḥ /
MBh, 5, 158, 31.2 dhṛtā hi veṇī pārthena virāṭanagare tadā //
MBh, 5, 161, 11.2 vidhivad vyūhya medhāvī yuddhāya dhṛtamānasaḥ //
MBh, 5, 164, 13.2 pāṇḍuputrasya sainyāni pradhakṣyati jaye dhṛtaḥ //
MBh, 5, 169, 17.2 prāptaṃ rājyaṃ parityajya brahmacarye dhṛtavrataḥ //
MBh, 5, 179, 13.2 pāṇḍureṇātapatreṇa dhriyamāṇena mūrdhani //
MBh, 5, 184, 7.2 utthāpito dhṛtaścaiva mā bhair iti ca sāntvitaḥ //
MBh, 5, 187, 10.2 tapase dhṛtasaṃkalpā mama cintayatī vadham //
MBh, 5, 187, 14.1 yadaiva hi vanaṃ prāyāt kanyā sā tapase dhṛtā /
MBh, 5, 188, 1.2 tataste tāpasāḥ sarve tapase dhṛtaniścayām /
MBh, 5, 189, 11.1 tato dadhāra taṃ garbhaṃ devī rājīvalocanā /
MBh, 5, 193, 35.2 tasmāt tasmai mahādaṇḍo dhāryaḥ syād iti me matiḥ //
MBh, 6, 1, 14.1 pāṇḍureṇātapatreṇa dhriyamāṇena mūrdhani /
MBh, 6, BhaGī 18, 51.1 buddhyā viśuddhayā yukto dhṛtyātmānaṃ niyamya ca /
MBh, 6, 56, 8.2 varūthinā sainyamukhe mahātmā vadhe dhṛtaḥ sarvasapatnayūnām //
MBh, 6, 62, 35.2 dhṛtāḥ pāṇḍusutā rājañ jayaścaiṣāṃ bhaviṣyati //
MBh, 6, 64, 7.1 śirasā te divaṃ vyāptaṃ bāhubhyāṃ pṛthivī dhṛtā /
MBh, 6, 80, 12.2 dadhārātmavapur ghoraṃ yugāntādityasaṃnibham //
MBh, 6, 86, 67.2 dadhāra sumahad rūpam ananta iva bhogavān /
MBh, 6, 88, 1.3 dadhāra yudhi rājendro yathā varṣaṃ mahādvipaḥ //
MBh, 6, 88, 4.2 dadhre matiṃ vināśāya rājñaḥ sa piśitāśanaḥ /
MBh, 6, 90, 31.2 dadhre nīlavināśāya matiṃ matimatāṃ varaḥ //
MBh, 6, 91, 43.2 dadhāra supratīko 'pi veleva makarālayam //
MBh, 6, 92, 31.2 bhīmastathā droṇamuktaṃ śaravarṣam adīdharat //
MBh, 6, 103, 48.1 sa no jayasya dātā ca mantrasya ca dhṛtavrataḥ /
MBh, 7, 15, 1.3 dadhāraiko raṇe pāṇḍūn vṛṣaseno 'stramāyayā //
MBh, 7, 15, 21.2 dadhāra droṇam āyāntaṃ veleva saritāṃ patim //
MBh, 7, 16, 28.2 dhṛtvā dhanaṃjayavadhe pratijñāṃ cāpi cakrire //
MBh, 7, 16, 44.3 dhriyamāṇe hi pāñcālye nācāryaḥ kāmam āpsyati //
MBh, 7, 36, 13.2 abhimanyur dadhāraiko veleva makarālayam //
MBh, 7, 42, 16.1 saṃkruddhān pāṇḍavān eko yad dadhārāstratejasā /
MBh, 7, 70, 30.2 dadhāra yo raṇe bāṇān droṇacāpacyutāñ śitān //
MBh, 7, 90, 7.2 dadhāraiko raṇe pāṇḍūn kṛtavarmā mahārathaḥ //
MBh, 7, 106, 46.2 dadhāra samare vīraḥ svaraśmīn iva bhāskaraḥ //
MBh, 7, 148, 58.2 yaṃ janāḥ sampravakṣyanti yāvad bhūmir dhariṣyati //
MBh, 7, 154, 51.2 mahacca śrutvā ninadaṃ kauravāṇāṃ matiṃ dadhre śaktimokṣāya karṇaḥ //
MBh, 8, 20, 7.2 dhriyamāṇena chatreṇa rājā rājati daṃśitaḥ //
MBh, 8, 34, 5.2 matiṃ dadhre vināśāya karṇasya bharatarṣabha //
MBh, 8, 42, 5.2 dadhāraiko raṇe karṇo jalaughān iva parvataḥ //
MBh, 8, 43, 39.2 dhriyamāṇena samare tathā śataśalākinā //
MBh, 8, 45, 2.2 dadhāra sahasā pārtho veleva makarālayam //
MBh, 8, 52, 2.2 dadhre karṇavināśāya keśavaṃ cābhyabhāṣata //
MBh, 8, 52, 7.2 kathayiṣyanti bhūtāni yāvad bhūmir dhariṣyati //
MBh, 8, 67, 19.2 ayaṃ mahāstro 'pratimo dhṛtaḥ śaraḥ śarīrabhic cāsuharaś ca durhṛdaḥ //
MBh, 9, 9, 2.2 chatreṇa dhriyamāṇena pāṇḍureṇa virājatā //
MBh, 9, 9, 5.2 dadhāraiko raṇe śalyo velevoddhṛtam arṇavam //
MBh, 9, 11, 37.1 vijaye dhṛtasaṃkalpāḥ samabhityaktajīvitāḥ /
MBh, 9, 16, 36.1 govindavākyaṃ tvaritaṃ vicintya dadhre matiṃ śalyavināśanāya /
MBh, 9, 17, 2.2 chatreṇa dhriyamāṇena vījyamānaśca cāmaraiḥ /
MBh, 9, 20, 2.2 dadhāra samare śūraḥ śatrusainyaṃ mahābalaḥ //
MBh, 9, 26, 7.2 chatreṇa dhriyamāṇena prekṣamāṇo muhur muhuḥ //
MBh, 9, 27, 43.1 tato gāndhārakair guptaṃ pṛṣṭhair aśvair jaye dhṛtam /
MBh, 9, 28, 2.1 tān arjunaḥ pratyagṛhṇāt sahadevajaye dhṛtaḥ /
MBh, 9, 30, 59.1 sūcyagreṇāpi yad bhūmer api dhrīyeta bhārata /
MBh, 9, 40, 35.2 vasiṣṭhāpavāhaṃ mahābhīmavegaṃ dhṛtātmā jitātmā samabhyājagāma //
MBh, 9, 43, 20.2 dadhāra pṛthivī cainaṃ bibhratī rūpam uttamam //
MBh, 9, 50, 10.2 sā dadhāra ca taṃ garbhaṃ putrahetor mahānadī //
MBh, 9, 50, 13.2 tat kukṣiṇā vai brahmarṣe tvadbhaktyā dhṛtavatyaham //
MBh, 9, 53, 7.2 sutā dhṛtavratā sādhvī niyatā brahmacāriṇī //
MBh, 9, 62, 18.2 sārathyena ca vārṣṇeya bhavatā yad dhṛtā vayam //
MBh, 10, 8, 144.3 nākarod īdṛśaṃ kasmānmatputravijaye dhṛtaḥ //
MBh, 10, 12, 38.1 etat sunābhaṃ vṛṣṇīnām ṛṣabheṇa tvayā dhṛtam /
MBh, 11, 1, 27.2 dhūr dhareṇa tvayā bhārastulayā na samaṃ dhṛtaḥ //
MBh, 12, 8, 26.1 na ced dhartavyam anyasya kathaṃ tad dharmam ārabhet /
MBh, 12, 12, 11.1 āśramāṃstulayā sarvān dhṛtān āhur manīṣiṇaḥ /
MBh, 12, 24, 19.2 karau pracchedayāmāsa dhṛtadaṇḍo jagāma saḥ //
MBh, 12, 24, 20.2 dhṛtadaṇḍasya durbuddher bhagavan kṣantum arhasi //
MBh, 12, 38, 35.1 dhriyamāṇaṃ tu tacchatraṃ pāṇḍuraṃ tasya mūrdhani /
MBh, 12, 73, 26.2 rājā bibharti rūpāṇi rājñā sarvam idaṃ dhṛtam //
MBh, 12, 79, 43.2 sa eva rājā kartavyastena sarvam idaṃ dhṛtam //
MBh, 12, 156, 26.1 aśvamedhasahasraṃ ca satyaṃ ca tulayā dhṛtam /
MBh, 12, 161, 34.2 śreyastailaṃ ca piṇyākād dhṛtaṃ śreya udaśvitaḥ //
MBh, 12, 213, 6.1 tejo damena dhriyate na tat tīkṣṇo 'dhigacchati /
MBh, 12, 218, 15.2 apramattena dhāryāsmi tapasā vikrameṇa ca //
MBh, 12, 218, 25.3 tṛtīyaṃ pādam agniste sudhṛtaṃ dhārayiṣyati //
MBh, 12, 253, 25.2 dharme dhṛtamanā nityaṃ nādharmaṃ sa tvarocayat //
MBh, 12, 308, 185.2 na dharmasaṃkarakarī svadharme 'smi dhṛtavratā //
MBh, 12, 314, 22.2 devān saṃtāpayaṃstatra mahādevo dhṛtavrataḥ //
MBh, 12, 334, 17.2 tat sāṃkhyayogibhir udāradhṛtaṃ buddhyā yatātmabhir viditaṃ satatam //
MBh, 12, 337, 33.2 mayā hyeṣā hi dhriyate pātālasthena bhoginā //
MBh, 12, 337, 34.1 mayā dhṛtā dhārayati jagaddhi sacarācaram /
MBh, 13, 14, 91.1 pāṇḍureṇātapatreṇa dhriyamāṇena mūrdhani /
MBh, 13, 17, 15.2 prayatnenādhigantavyaṃ dhāryaṃ ca prayatātmanā /
MBh, 13, 21, 24.2 na rocaye hi vyutthānaṃ dhṛtyaivaṃ sādhayāmyaham //
MBh, 13, 23, 14.2 aśvamedhasahasraṃ ca satyaṃ ca tulayā dhṛtam /
MBh, 13, 27, 71.2 dadhāra śirasā devīṃ tām eva divi sevate //
MBh, 13, 50, 4.2 varṣāṇi dvādaśa munir jalavāse dhṛtavrataḥ //
MBh, 13, 61, 63.2 taṃ janāḥ kathayantīha yāvad dharati gaur iyam //
MBh, 13, 74, 29.1 aśvamedhasahasraṃ ca satyaṃ ca tulayā dhṛtam /
MBh, 13, 85, 6.2 bhūtaṃ bhavyaṃ bhaviṣyacca dadhāra bhagavāñ śivaḥ /
MBh, 13, 85, 62.1 dadāti paścimāṃ saṃdhyāṃ yaḥ suvarṇaṃ dhṛtavrataḥ /
MBh, 13, 94, 36.3 ṛṣayo jagmur anyatra sarva eva dhṛtavratāḥ //
MBh, 13, 105, 5.1 taṃ dṛṣṭvā jīvayāmāsa sānukrośo dhṛtavrataḥ /
MBh, 13, 105, 47.1 gautamīṃ kauśikīṃ pākāṃ mahātmāno dhṛtavratāḥ /
MBh, 13, 107, 53.1 upānahau ca vastraṃ ca dhṛtam anyair na dhārayet /
MBh, 13, 107, 76.1 raktamālyaṃ na dhāryaṃ syācchuklaṃ dhāryaṃ tu paṇḍitaiḥ /
MBh, 13, 107, 78.2 tathā nānyadhṛtaṃ dhāryaṃ na cāpadaśam eva ca //
MBh, 13, 110, 84.2 sadā dvādaśa māsāṃstu satyavādī dhṛtavrataḥ //
MBh, 13, 135, 30.2 atīndraḥ saṃgrahaḥ sargo dhṛtātmā niyamo yamaḥ //
MBh, 13, 136, 5.1 ramaṇīyāśca bhūtānāṃ nidhānaṃ ca dhṛtavratāḥ /
MBh, 14, 31, 12.1 tasmād enaṃ samyag avekṣya lobhaṃ nigṛhya dhṛtyātmani rājyam icchet /
MBh, 14, 35, 11.1 tān praśnān abravīt pārtha medhāvī sa dhṛtavrataḥ /
MBh, 14, 56, 23.2 yakṣāstathocchiṣṭadhṛtaṃ surāśca nidrāvaśaṃ tvā paridharṣayeyuḥ //
MBh, 14, 63, 3.1 pāṇḍureṇātapatreṇa dhriyamāṇena mūrdhani /
MBh, 14, 74, 7.1 pāṇḍureṇātapatreṇa dhriyamāṇena mūrdhani /
MBh, 15, 22, 8.2 rājā yātveṣa dharmātmā tapase dhṛtaniścayaḥ //
MBh, 15, 30, 8.1 pāṇḍureṇātapatreṇa dhriyamāṇena mūrdhani /
MBh, 18, 2, 30.2 nivartane dhṛtamanāḥ paryāvartata bhārata //
Manusmṛti
ManuS, 3, 220.1 dhriyamāṇe tu pitari pūrveṣām eva nirvapet /
ManuS, 4, 66.1 upānahau ca vāsaś ca dhṛtam anyair na dhārayet /
ManuS, 7, 19.1 samīkṣya sa dhṛtaḥ samyak sarvā rañjayati prajāḥ /
ManuS, 9, 196.1 patyau jīvati yaḥ strībhir alaṃkāro dhṛto bhavet /
Rāmāyaṇa
Rām, Bā, 19, 5.2 yāvat prāṇān dhariṣyāmi tāvad yotsye niśācaraiḥ //
Rām, Bā, 25, 19.1 pātrabhūtaś ca te brahmaṃs tavānugamane dhṛtaḥ /
Rām, Bā, 59, 28.1 yāval lokā dhariṣyanti tiṣṭhantv etāni sarvaśaḥ /
Rām, Ay, 12, 11.1 yas te mantrakṛtaḥ pāṇir agnau pāpe mayā dhṛtaḥ /
Rām, Ay, 72, 9.2 antaḥpuracarān sarvān ity uvāca dhṛtavrataḥ //
Rām, Ay, 73, 6.2 bharatas taṃ janaṃ sarvaṃ pratyuvāca dhṛtavrataḥ //
Rām, Ay, 108, 26.2 rāghavaṃ hi satatam anugatās tāpasāś cārṣacaritadhṛtaguṇāḥ //
Rām, Ay, 110, 8.2 anuśiṣṭā jananyāsmi vākyaṃ tad api me dhṛtam //
Rām, Ār, 5, 21.1 dattvā varaṃ cāpi tapodhanānāṃ dharme dhṛtātmā saha lakṣmaṇena /
Rām, Ār, 8, 8.2 prasthitas tvaṃ saha bhrātrā dhṛtabāṇaśarāsanaḥ //
Rām, Ār, 23, 23.2 dhṛtanānāpraharaṇaṃ gambhīraṃ sāgaropamam //
Rām, Ār, 44, 35.2 prahasya tasyā haraṇe dhṛtaṃ manaḥ samarpayāmāsa vadhāya rāvaṇaḥ //
Rām, Ār, 51, 20.2 dharituṃ śakṣyasi ciraṃ viṣaṃ pītveva nirghṛṇaḥ //
Rām, Ki, 17, 5.2 dadhāra harimukhyasya prāṇāṃs tejaḥ śriyaṃ ca sā //
Rām, Ki, 18, 19.1 asya tvaṃ dharamāṇasya sugrīvasya mahātmanaḥ /
Rām, Ki, 18, 30.1 rājabhir dhṛtadaṇḍās tu kṛtvā pāpāni mānavāḥ /
Rām, Ki, 27, 3.1 navamāsadhṛtaṃ garbhaṃ bhāskarasya gabhastibhiḥ /
Rām, Ki, 27, 46.2 śaratpratīkṣaḥ kṣamatām imaṃ bhavāñ jalaprapātaṃ ripunigrahe dhṛtaḥ //
Rām, Ki, 37, 12.1 pāṇḍureṇātapatreṇa dhriyamāṇena mūrdhani /
Rām, Ki, 46, 4.1 vicintya divasaṃ sarve sītādhigamane dhṛtāḥ /
Rām, Ki, 59, 21.2 daṇḍo vāyaṃ dhṛtaḥ kena sarvam ākhyāhi pṛcchataḥ //
Rām, Su, 2, 23.3 dhriyamāṇam ivākāśam ucchritair bhavanottamaiḥ //
Rām, Su, 11, 39.2 āśayā tau dhariṣyete vānarāśca manasvinaḥ //
Rām, Su, 11, 47.2 tasmāt prāṇān dhariṣyāmi dhruvo jīvati saṃgamaḥ //
Rām, Su, 16, 18.2 gandhatailāvasiktābhir dhriyamāṇābhir agrataḥ //
Rām, Su, 34, 44.2 dhṛtavrato rājasuto mahātmā tavaiva lābhāya kṛtaprayatnaḥ //
Rām, Su, 36, 56.1 maṇivaram upagṛhya taṃ mahārhaṃ janakanṛpātmajayā dhṛtaṃ prabhāvāt /
Rām, Su, 64, 10.1 ciraṃ jīvati vaidehī yadi māsaṃ dhariṣyati /
Rām, Yu, 20, 8.2 īdṛśaiḥ sacivair yukto mūrkhair diṣṭyā dharāmyaham //
Rām, Yu, 24, 32.2 dhṛtām etāṃ bahūnmāsān veṇīṃ rāmo mahābalaḥ //
Rām, Yu, 28, 29.2 tasyāhaṃ rākṣasendrasya svayam eva vadhe dhṛtaḥ //
Rām, Yu, 44, 12.2 akampanavadhārthāya mano dadhre mahābalaḥ //
Rām, Yu, 53, 29.1 sa puṣpavarṇair avakīryamāṇo dhṛtātapatraḥ śitaśūlapāṇiḥ /
Rām, Yu, 61, 23.1 dhriyate mārutistāta mārutapratimo yadi /
Rām, Yu, 88, 38.2 cakre sutumulaṃ yuddhaṃ rāvaṇasya vadhe dhṛtaḥ //
Rām, Yu, 88, 53.2 sadevāḥ kathayiṣyanti yāvad bhūmir dhariṣyati //
Rām, Yu, 95, 7.2 dhṛtau svavīryasarvasvaṃ yuddhe 'darśayatāṃ tadā //
Rām, Yu, 101, 9.1 mayā hyalabdhanidreṇa dhṛtena tava nirjaye /
Rām, Yu, 114, 40.1 udyojayiṣyann udyogaṃ dadhre laṅkāvadhe manaḥ /
Rām, Yu, 116, 78.2 tulyaṃ mayā tvaṃ pitṛbhir dhṛtā yā tāṃ yauvarājye dhuram udvahasva //
Rām, Utt, 6, 52.2 devadūtād upaśrutya dadhre yuddhe tato manaḥ //
Rām, Utt, 10, 8.2 tasthau cordhvaśirobāhuḥ svādhyāyadhṛtamānasaḥ //
Rām, Utt, 12, 16.2 iyaṃ mamātmajā rājan hemayāpsarasā dhṛtā /
Rām, Utt, 55, 17.2 apraviṣṭapuraṃ pūrvaṃ dvāri tiṣṭha dhṛtāyudhaḥ //
Rām, Utt, 60, 5.1 tato dadarśa śatrughnaṃ sthitaṃ dvāri dhṛtāyudham /
Rām, Utt, 61, 16.1 muhūrtāllabdhasaṃjñastu punastasthau dhṛtāyudhaḥ /
Rām, Utt, 75, 13.2 yāvallokā dhariṣyanti tāvad asya vaśānugāḥ //
Rām, Utt, 88, 12.1 dhriyamāṇaṃ śirobhistannāgair amitavikramaiḥ /
Rām, Utt, 98, 22.1 yāvat prajā dhariṣyanti tāvat tvaṃ vai vibhīṣaṇa /
Rām, Utt, 98, 22.2 rākṣasendra mahāvīrya laṅkāsthaḥ svaṃ dhariṣyasi //
Saundarānanda
SaundĀ, 1, 62.1 ācāravānvinayavānnayavānkriyāvān dharmāya nendriyasukhāya dhṛtātapatraḥ /
SaundĀ, 3, 29.2 te 'pi niyamavidhim āmaraṇājjagṛhuśca yuktamanasaśca dadhrire //
SaundĀ, 6, 29.1 dhṛtaḥ priyeṇāyamabhūnmameti rukmatsaruṃ darpaṇamāliliṅge /
SaundĀ, 8, 31.2 vivṛtā iva cāsayo dhṛtā vyasanāntā hi bhavanti yoṣitaḥ //
SaundĀ, 8, 59.1 hāsyo yathā ca paramābharaṇāmbarasrag bhaikṣaṃ caran dhṛtadhanuścalacitramauliḥ /
SaundĀ, 9, 11.2 ciraṃ hi tiṣṭhed vidhivad dhṛto ghaṭaḥ samucchrayo 'yaṃ sudhṛto 'pi bhidyate //
SaundĀ, 9, 11.2 ciraṃ hi tiṣṭhed vidhivad dhṛto ghaṭaḥ samucchrayo 'yaṃ sudhṛto 'pi bhidyate //
SaundĀ, 17, 40.2 camūmukhasthān dhṛtakārmukāṃstrīnarīnivāristribhirāyasāgraiḥ //
Agnipurāṇa
AgniPur, 3, 8.1 kūrmarūpaṃ samāsthāya dadhre viṣṇuś ca mandaram /
Amaruśataka
AmaruŚ, 1, 21.1 parimlāne māne mukhaśaśini tasyāḥ karadhṛte mayi kṣīṇopāye praṇipatanamātraikaśaraṇe /
AmaruŚ, 1, 55.1 śrutvā tanvyā niśīthe navaghanarasitaṃ viślathāṅkaṃ patitvā śayyāyāṃ bhūmipṛṣṭhe karataladhṛtayā duḥkhitālījanena /
AmaruŚ, 1, 104.1 kānte talpamupāgate vigalitā nīvī svayaṃ bandhanād vāso viślathamekhalāguṇadhṛtaṃ kiṃcinnitambe sthitam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 2, 8.2 aśnato balino 'śuddhaṃ na dhāryaṃ taddhi rogakṛt //
AHS, Utt., 14, 12.1 tarjanīmadhyamāṅguṣṭhaiḥ śalākāṃ niścalaṃ dhṛtām /
AHS, Utt., 39, 169.2 piṣṭvāṣṭādaśasaṃguṇe 'mbhasi dhṛtān khaṇḍaiḥ sahāyomayaiḥ /
Bhallaṭaśataka
BhallŚ, 1, 49.1 cintāmaṇe bhuvi na kenacid īśvareṇa mūrdhnā dhṛto 'ham iti mā sma sakhe viṣīdaḥ /
BhallŚ, 1, 72.1 tanutṛṇāgradhṛtena hṛtaś ciraṃ ka iva tena na mauktikaśaṅkayā /
BhallŚ, 1, 98.1 prāṇā yena samarpitās tava balād yenaivam utthāpitaḥ skandhe yena ciraṃ dhṛto 'si vidadhe yas te saparyām api /
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 76.1 dhriyamāṇe prajāpāle jyeṣṭhe bhrātari pālakaḥ /
BKŚS, 5, 22.1 śarveṇeha dhṛtā gaṅgā pariṇītātra pārvatī /
BKŚS, 12, 30.1 adhunā dhriyamāṇe 'pi samarthasacive mayi /
BKŚS, 15, 152.2 na tu pratyupakārāśā rujājarjaritaṃ dhṛtam //
BKŚS, 16, 17.1 ayaṃ tu dhriyamāṇo 'pi digdantigatidhīrataḥ /
BKŚS, 16, 83.1 sa ca tāṃ dhriyamāṇo 'pi varair varaguṇākaraiḥ /
BKŚS, 18, 424.1 pitā me dhriyate bhartā bhṛtyān āttena kiṃ mama /
BKŚS, 20, 220.2 te paśyata iyaṃ kāntā hriyate dhriyatām iti //
BKŚS, 22, 24.1 so 'bravīt kiṃ vṛthaivāyaṃ dhṛtaḥ kurubhakas tvayā /
BKŚS, 22, 104.2 pāṇibhyām udaraṃ dhṛtvā mumoha ca papāta ca //
BKŚS, 22, 124.2 na hi mūkaṃ śukaṃ kaścic ciraṃ dharati pañjare //
Daśakumāracarita
DKCar, 1, 3, 7.3 aparedyuśca padānveṣiṇo rājānucarā bahavo 'bhyetya dhṛtadhanacayānasmānparitaḥ parivṛtya dṛḍhataraṃ baddhvā nikaṭamānīya samastavastuśodhanavelāyām ekasyānarghyaratnasyābhāvenāsmadvadhāya māṇikyādānādasmān kilāśṛṅkhalayan iti //
DKCar, 1, 5, 1.1 atha mīnaketanasenānāyakena malayagirimahīruhanirantarāvāsibhujaṃgamabhuktāvaśiṣṭeneva sūkṣmatareṇa dhṛtaharicandanaparimalabhareṇeva mandagatinā dakṣiṇānilena viyogihṛdayasthaṃ manmathānalam ujjvalayan sahakārakisalayamakarandāsvādanaraktakaṇṭhānāṃ madhukarakalakaṇṭhānāṃ kākalīkalakalena dikcakraṃ vācālayan māninīmānasotkalikāmupanayan mākandasinduvāraraktāśokakiṃśukatilakeṣu kalikām upapādayan madanamahotsavāya rasikamanāṃsi samullāsayan vasantasamayaḥ samājagāma //
DKCar, 2, 6, 153.1 ebhirlabdhāḥ kākiṇīrdattvā śākaṃ dhṛtaṃ dadhi tailam āmalakaṃ ciñcāphalaṃ ca yathālābhamānaya iti //
Divyāvadāna
Divyāv, 8, 24.0 dharmatā khalu buddhā bhagavanto jīvanto dhriyanto yāpayanto mahākaruṇayā saṃcodyamānāḥ parānugrahapravṛttāḥ kālena kālamaraṇyacārikāṃ caranti nadīcārikāṃ parvatacārikāṃ śmaśānacārikāṃ janapadacārikāṃ caranti //
Divyāv, 8, 125.0 dharmatā caiṣā na tāvat putrasya nāma nirgacchati yāvat pitā dhriyate //
Divyāv, 12, 115.1 dharmatā khalu buddhānāṃ bhagavatāṃ jīvatāṃ tiṣṭhatāṃ dhriyamāṇānām yāpayatām yaduta daśāvaśyakaraṇīyāni bhavanti //
Divyāv, 15, 2.0 dharmatā khalu buddhānāṃ bhagavatāṃ jīvatāṃ dhriyamāṇānām yāpayatāṃ keśanakhastūpā bhavanti //
Harivaṃśa
HV, 2, 40.2 bhaviṣyaṃ jānatā tāta dhṛtā garbheṇa vai mayā //
HV, 20, 37.2 madīyāyāṃ na te yonau garbho dhāryaḥ kathaṃcana //
HV, 30, 8.1 mahābhūtāni bhūtātmā yo dadhāra cakāra ca /
HV, 30, 8.2 śrīgarbhaḥ sa kathaṃ garbhe striyā bhūcarayā dhṛtaḥ //
Harṣacarita
Harṣacarita, 1, 250.1 atha vatsāt pravardhamānādipuruṣajanitātmacaraṇonnatinirgatapraghoṣaḥ parameśvaraśirodhṛtaḥ sakalakalāgamagambhīraḥ mahāmunimānyaḥ vipakṣakṣobhakṣamaḥ kṣititalalabdhāyatiḥ askhalitapravṛtto bhāgīrathīpravāha iva pāvanaḥ prāvartata vimalo vaṃśaḥ //
Kirātārjunīya
Kir, 1, 29.1 akhaṇḍam ākhaṇḍalatulyadhāmabhiś ciraṃ dhṛtā bhūpatibhiḥ svavaṃśajaiḥ /
Kir, 4, 23.1 patanti nāsmin viśadāḥ patatriṇo dhṛtendracāpā na payodapaṅktayaḥ /
Kir, 5, 9.2 laghutuṣāratuṣārajalaścyutaṃ dhṛtasadānasadānanadantinam //
Kir, 5, 15.2 dadhatam unnatasānusamuddhatāṃ dhṛtasitavyajanām iva jāhnavīm //
Kir, 6, 1.2 dhṛtasatpathas tripathagām abhitaḥ sa tam āruroha puruhūtasutaḥ //
Kir, 6, 10.1 upalāhatoddhatataraṅgadhṛtaṃ javinā vidhūtavitataṃ marutā /
Kir, 6, 20.1 śamayan dhṛtendriyaśamaikasukhaḥ śucibhir guṇair aghamayaṃ sa tamaḥ /
Kir, 6, 24.1 dhṛtahetir apy adhṛtajihmamatiś caritair munīn adharayañśucibhiḥ /
Kir, 6, 32.2 amalena tasya dhṛtasaccaritāś caritena cātiśayitā munayaḥ //
Kir, 8, 51.1 vihasya pāṇau vidhṛte dhṛtāmbhasi priyeṇa vadhvā madanārdracetasaḥ /
Kir, 10, 24.1 dhṛtabisavalayāvalir vahantī kumudavanaikadukūlam āttabāṇā /
Kir, 10, 27.1 mukulitam atiśayya bandhujīvaṃ dhṛtajalabinduṣu śādvalasthalīṣu /
Kir, 10, 46.1 dhṛtabisavalaye nidhāya pāṇau mukham adhirūṣitapāṇḍugaṇḍalekham /
Kir, 12, 2.1 abhiraśmimāli vimalasya dhṛtajayadhṛter anāśuṣaḥ /
Kir, 14, 36.1 anādaropāttadhṛtaikasāyakaṃ jaye 'nukūle suhṛdīva saspṛham /
Kir, 15, 39.2 dhṛtolkānalayogena tulyam aṃśumatā babhau //
Kir, 16, 15.1 dhṛtotpalāpīḍa iva priyāyāḥ śiroruhāṇāṃ śithilaḥ kalāpaḥ /
Kir, 16, 21.2 dhṛtā vikārāṃs tyajatā mukhena prasādalakṣmīḥ śaśalāñchanasya //
Kir, 16, 59.2 praśāntim eṣyan dhṛtadhūmamaṇḍalo babhūva bhūyān iva tatra pāvakaḥ //
Kir, 18, 48.2 nijagṛham atha gatvā sādaraṃ pāṇḍuputro dhṛtagurujayalakṣmīr dharmasūnuṃ nanāma //
Kumārasaṃbhava
KumSaṃ, 3, 59.1 tato bhujaṃgādhipateḥ phaṇāgrair adhaḥ kathaṃcid dhṛtabhūmibhāgaḥ /
KumSaṃ, 4, 18.2 dhriyate kusumaprasādhanaṃ tava tac cāru vapur na dṛśyate //
KumSaṃ, 5, 44.1 kim ity apāsyābharaṇāni yauvane dhṛtaṃ tvayā vārddhakaśobhi valkalam /
KumSaṃ, 6, 76.2 yenedaṃ dhriyate viśvaṃ dhuryair yānam ivādhvani //
Kātyāyanasmṛti
KātySmṛ, 1, 3.1 vaśyendriyaṃ jitātmānaṃ dhṛtadaṇḍaṃ vikāriṣu /
KātySmṛ, 1, 885.1 dhṛtaṃ vastram alaṃkāro nānurūpaṃ tu yad bhavet /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 31.1 brahmaṇo 'py udbhavaḥ padmaṃ candraḥ śaṃbhuśirodhṛtaḥ /
KāvĀ, Dvitīyaḥ paricchedaḥ, 69.2 dhriyate mūrdhni bhūpālair bhavaccaraṇapaṅkajam //
Kāvyālaṃkāra
KāvyAl, 5, 68.2 śaṅkhavrātākulāntas timimakarakulākīrṇavīcīpratāno dadhre yasyāmbur āśiḥśaśikumudasudhākṣīraśuddhāṃ sukīrtim //
KāvyAl, 6, 5.2 pareṇa dhṛtamukteva sarasā kusumāvalī //
Kūrmapurāṇa
KūPur, 1, 2, 102.2 teṣāṃ lalāṭe tilakaṃ dhāraṇīyaṃ tu sarvadā //
KūPur, 1, 2, 103.1 yo 'sāvanādirbhūtādiḥ kālātmāsau dhṛto bhavet /
KūPur, 1, 2, 104.2 dhṛtaṃ triśūladharaṇād bhavatyeva na saṃśayaḥ //
KūPur, 1, 2, 105.2 bhavatyeva dhṛtaṃ sthānamaiśvaraṃ tilake kṛte //
KūPur, 1, 16, 27.2 dadhāra garbhaṃ devānāṃ mātā nārāyaṇaṃ svayam //
KūPur, 1, 16, 32.3 dadhārāsuranāśārthaṃ mātā taṃ tridivaukasām //
KūPur, 1, 18, 26.3 kanyā kīrtimatī caiva yogamātā dhṛtavratā //
KūPur, 2, 12, 11.1 savyaṃ bāhuṃ samuddhṛtya dakṣiṇe tu dhṛtaṃ dvijāḥ /
KūPur, 2, 15, 7.1 na raktamulbaṇaṃ cānyadhṛtaṃ vāso na kuṇḍikām /
KūPur, 2, 31, 64.2 śāsitavyo viriñcasya dhāraṇīyaṃ śirastvayā //
KūPur, 2, 31, 93.1 kimarthametad vadanaṃ brahmaṇo bhavatā dhṛtam /
KūPur, 2, 32, 53.1 dhṛtakumbhaṃ varāhaṃ ca tiladroṇaṃ ca tittirim /
Liṅgapurāṇa
LiPur, 1, 6, 21.1 niṣkalasyātmanaḥ śambhoḥ svecchādhṛtaśarīriṇaḥ /
LiPur, 1, 24, 130.2 bhaviṣyati suvikhyātaṃ yāvad bhūmir dhariṣyati //
LiPur, 1, 46, 8.1 tenaiva sṛṣṭamakhilaṃ dhṛtaṃ rakṣitameva ca /
LiPur, 1, 63, 86.2 kanyā kīrtimatī caiva yogamātā dhṛtavratā //
LiPur, 1, 64, 9.1 dharādharāttaṃ patitaṃ dharā tadā dadhāra tatrāpi vicitrakaṇṭhī /
LiPur, 1, 67, 5.2 kanīyānmama dāyādo jarā yena dhṛtā mama //
LiPur, 1, 69, 53.2 rakṣakaṃ jagatāṃ viṣṇuṃ svecchayā dhṛtavigraham //
LiPur, 1, 94, 15.1 tvayoddhṛtā deva dharā dhareśa dharādharākāra dhṛtāgradaṃṣṭre /
LiPur, 1, 94, 18.2 abaloddhṛtā ca bhagavaṃstavaiva sakalaṃ tvayaiva hi dhṛtaṃ jagadguro //
LiPur, 1, 94, 29.1 dadhāra ca mahādevaḥ kūrcānte vai mahorasi /
LiPur, 1, 98, 145.1 adhṛtaḥ svadhṛtaḥ sādhyaḥ pūrvamūrtiryaśodharaḥ /
LiPur, 1, 105, 7.2 gaṇeśvaraṃ sureśvaraṃ vapurdadhāra saḥ śivaḥ //
Matsyapurāṇa
MPur, 7, 22.2 tatastrayodaśe māsi dhṛtadhenusamanvitām //
MPur, 25, 35.1 vyaktaṃ hato dhṛto vāpi kacastāta bhaviṣyati /
MPur, 34, 23.2 kanīyānmama dāyādo jarā yena dhṛtā mama //
MPur, 47, 65.2 tatsarvaṃ vaḥ pradāsyāmi yuṣmadarthe dhṛtā mayā //
MPur, 49, 4.2 bhadrāśvasya dhṛtāyāṃ tu daśāpsarasi sūnavaḥ //
MPur, 58, 44.3 dhṛtāṃ caturvidhair viprairvedavedāṅgapāragaiḥ //
MPur, 61, 28.2 varuṇena dhṛtā paścādvaruṇaṃ nābhyanandata //
MPur, 147, 20.2 pūrṇaṃ varṣasahasraṃ ca dadhārodara eva hi //
MPur, 150, 130.1 dadhāra rūpaṃ meghasya vidyunmālālatāvṛtam /
MPur, 153, 59.1 dhriyamāṇo'pi yatnena sa raṇe naiva tiṣṭhati /
MPur, 154, 439.2 dadhre sarabhasaṃ svidyadvistīrṇamukhapaṅkajam //
MPur, 159, 17.1 namo dhṛtodagrapatākine namaste namaḥ prabhāvapraṇatāya te'stu /
MPur, 159, 42.2 skanda jaya gaurīnandana ghaṇṭāpriya priya viśākha vibho dhṛtapatākaprakīrṇapaṭala /
MPur, 161, 3.2 jalavāsī samabhavatsnānamaunadhṛtavrataḥ //
MPur, 174, 28.2 saptadhātugato lokāṃstrīndadhāra cacāra ca //
MPur, 174, 39.2 dadhārāyudhajātāni śārṅgādīni mahābalaḥ //
Meghadūta
Megh, Pūrvameghaḥ, 45.1 tasyāḥ kiṃcit karadhṛtam iva prāptavānīraśākhaṃ hṛtvā nīlaṃ salilavasanaṃ muktarodhonitambam /
Nāradasmṛti
NāSmṛ, 2, 1, 192.1 aśvamedhasahasraṃ ca satyaṃ ca tulayā dhṛtam /
NāSmṛ, 2, 14, 10.1 syātāṃ saṃvyavahāryau tau dhṛtadaṇḍau tu pūrvayoḥ /
NāSmṛ, 2, 14, 10.2 dhṛtadaṇḍo 'py asaṃbhojyo jñeya uttamasāhase //
NāSmṛ, 2, 15/16, 20.2 na rājñā dhṛtadaṇḍaṃ ca daṇḍabhāk tadvyatikramāt //
NāSmṛ, 2, 18, 40.1 brāhmaṇaś caiva rājā ca dvāvapyetau dhṛtavratau /
NāSmṛ, 2, 19, 55.1 rājabhir dhṛtadaṇḍās tu kṛtvā pāpāni mānavāḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 8, 27.0 āha kasya nirmālyaṃ dhāryam //
PABh zu PāśupSūtra, 2, 11, 6.0 te devapitaro rudraśaktyāṃ hāryadhāryakāryatvena vartante ādhīyante viṣaye vartanta ityarthaḥ //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 7.2, 94.2 śarīraṃ dhriyate yāvadyāvadbuddhirna hīyate //
Suśrutasaṃhitā
Su, Sū., 46, 330.2 pavitrā dhāraṇīyāśca pāpmālakṣmīmalāpahāḥ //
Su, Śār., 5, 21.3 asthisāraistathā dehā dhriyante dehināṃ dhruvam //
Su, Cik., 24, 101.1 dyūtamadyātisevāpratibhūtvasākṣitvasamāhvānagoṣṭhīvāditrāṇi na seveta srajaṃ chatropānahau kanakam atītavāsāṃsi na cānyair dhṛtāni dhārayet brāhmaṇam agniṃ gāṃ ca nocchiṣṭaḥ spṛśet //
Su, Utt., 21, 21.1 yattailaṃ cyavate tebhyo dhṛtebhyo bhājanopari /
Sāṃkhyakārikā
SāṃKār, 1, 67.2 tiṣṭhati saṃskāravaśāccakrabhramavaddhṛtaśarīraḥ //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 67.2, 1.1 yadyapi pañcaviṃśatitattvajñānaṃ samyagjñānaṃ bhavati tathāpi saṃskāravaśād dhṛtaśarīro yogī tiṣṭhati /
SKBh zu SāṃKār, 67.2, 1.9 dharmādīnām akāraṇaprāptau saṃskāravaśād dhṛtaśarīras tiṣṭhati /
Vaikhānasadharmasūtra
VaikhDhS, 2, 11.0 anye bāndhavā viproṣya pratyāgatyābhivandyāḥ jyeṣṭho bhrātā pitṛvyo mātulaḥ śvaśuraś ca pitṛvat pitṛṣvasā mātṛṣvasā jyeṣṭhabhāryā bhaginī jyeṣṭhā ca mātṛvat pūjitavyāḥ sarveṣāṃ mātā śreyasī guruś ca śreyān parastriyaṃ yuvatim aspṛśan bhūmāv abhivādayed vandyānāṃ vandanād āyurjñānabalārogyaśubhāni bhavanti yajñopavītamekhalājinadaṇḍān pareṇa dhṛtān na dhārayet upākṛtyānālasyaḥ śuciḥ praṇavādyaṃ vedam adhīyāno 'māvāsyāyāṃ paurṇamāsyāṃ caturdaśyoḥ pratipador aṣṭamyoś ca nādhīyīta nityajape home cānadhyāyo nāsti mārjāranakulamaṇḍūkaśvasarpagardabhavarāhapaśvādiṣv antar āgateṣv ahorātraṃ sūtakapretakayor ā śauce tāvat kālaṃ tisro 'ṣṭakāsu gurau prete ca trirātram anadhyāyaḥ syāt //
Viṣṇupurāṇa
ViPur, 1, 2, 24.2 tasyaiva te 'nyena dhṛte viyukte rūpāntaraṃ tad dvija kālasaṃjñam //
ViPur, 1, 9, 13.2 harṣotphullakapolena na cāpi śirasā dhṛtā //
ViPur, 1, 9, 98.2 śrīr devī payasas tasmād utthitā dhṛtapaṅkajā //
ViPur, 1, 11, 8.1 satyaṃ sutas tvam apy asya kintu na tvaṃ mayā dhṛtaḥ //
ViPur, 1, 11, 26.2 prabhāvaṃ paśya me 'mba tvaṃ dhṛtasyāpi tavodare //
ViPur, 1, 11, 27.1 uttamaḥ sa mama bhrātā yo garbheṇa dhṛtas tayā /
ViPur, 1, 11, 34.1 na cintyaṃ bhavataḥ kiṃcid dhriyate bhūpatiḥ pitā /
ViPur, 1, 11, 53.1 evam ekāgracittena tanmayena dhṛtātmanā /
ViPur, 1, 15, 149.2 dadhāra daityapatinā kṣiptaṃ svarganivāsinā //
ViPur, 1, 19, 13.2 bhaktiyuktaṃ dadhārainam upagamya ca medinī //
ViPur, 1, 19, 23.2 hṛdayena mahātmānaṃ dadhāra dharaṇīdharam //
ViPur, 1, 21, 34.2 dadhāra sā ca taṃ garbhaṃ samyak śaucasamanvitā //
ViPur, 2, 8, 114.2 dadhāra śirasā prītyā varṣāṇām adhikaṃ śatam //
ViPur, 2, 9, 22.1 vṛṣṭyā dhṛtamidaṃ sarvamannaṃ niṣpādyate yayā /
ViPur, 2, 11, 3.1 yakṣāṇāṃ ca rathe bhānorviṣṇuśaktidhṛtātmanām /
ViPur, 2, 14, 4.2 śarīram anyadasmatto yeneyaṃ śibikā dhṛtā //
ViPur, 3, 12, 42.2 sadācārasthitāsteṣām anubhāvairdhṛtā mahī //
ViPur, 4, 1, 73.2 dattvā ca kanyāṃ sa nṛpo jagāma himālayaṃ vai tapase dhṛtātmā //
ViPur, 4, 13, 30.1 tacca śucinā dhriyamāṇam aśeṣam eva suvarṇasravādikaṃ guṇajātam utpādayati anyathā dhārayantam eva hantīty ajānann asāvapi prasenas tena kaṇṭhasaktena syamantakenāśvam āruhyāṭavyāṃ mṛgayām agacchat //
ViPur, 4, 13, 154.1 etacca sarvakālaṃ śucinā brahmacaryādiguṇavatā dhriyamāṇam aśeṣarāṣṭrasyopakārakam aśucinā dhriyamāṇam ādhāram eva hanti //
ViPur, 4, 13, 154.1 etacca sarvakālaṃ śucinā brahmacaryādiguṇavatā dhriyamāṇam aśeṣarāṣṭrasyopakārakam aśucinā dhriyamāṇam ādhāram eva hanti //
ViPur, 4, 13, 159.1 tvaddhṛtaṃ cāsya rāṣṭrasyopakārakaṃ tad bhavān aśeṣarāṣṭranimittam etat pūrvavad dhārayatvanyan na vaktavyam ity ukto dānapatis tathety āha jagrāha ca tan mahāratnam //
ViPur, 5, 2, 20.2 prītyā taṃ dhārayeśānaṃ dhṛtaṃ yenākhilaṃ jagat //
ViPur, 5, 9, 29.1 tvayā dhṛteyaṃ dharaṇī bibharti carācaraṃ viśvamanantamūrte /
ViPur, 5, 11, 20.1 kṛṣṇo 'pi taṃ dadhāraiva śailamatyantaniścalam /
ViPur, 5, 11, 23.1 tato dhṛte mahāśaile paritrāte ca gokule /
ViPur, 5, 12, 1.2 dhṛte govardhane śaile paritrāte ca gokule /
ViPur, 5, 12, 10.2 tvayāyamadripravaraḥ kareṇaikena yaddhṛtaḥ //
ViPur, 5, 13, 1.3 ūcuḥ prītyā dhṛtaṃ dṛṣṭvā tena govardhanācalam //
ViPur, 5, 13, 4.2 dhṛto govardhanaścāyaṃ śaṅkitāni manāṃsi naḥ //
ViPur, 5, 13, 27.2 alaṃ vṛṣṭibhayenātra dhṛto govardhano mayā //
ViPur, 5, 15, 1.3 pralambe nidhanaṃ nīte dhṛte govardhanācale //
ViPur, 5, 20, 34.2 dhṛto govardhano yena saptarātraṃ mahāgiriḥ //
ViPur, 5, 34, 17.1 sragdharaṃ dhṛtaśārṅgaṃ ca suparṇaracitadhvajam /
ViPur, 6, 6, 40.1 khāṇḍikyo 'pi punar dṛṣṭvā tam āyāntaṃ dhṛtāyudhaḥ /
Viṣṇusmṛti
ViSmṛ, 1, 59.2 mahāyogabalopetaṃ pṛśnigarbhaṃ dhṛtārciṣam //
ViSmṛ, 4, 11.1 dve kṛṣṇale samadhṛte rūpyamāṣakaḥ //
ViSmṛ, 8, 36.1 aśvamedhasahasraṃ ca satyaṃ ca tulayā dhṛtam /
ViSmṛ, 10, 6.1 pratimānapuruṣau samadhṛtau sucihnitau kṛtvā puruṣam avatārayet //
ViSmṛ, 17, 22.1 patyau jīvati yaḥ strībhir alaṃkāro dhṛto bhavet /
ViSmṛ, 20, 50.1 gṛhṇātīha yathā vastraṃ tyaktvā pūrvadhṛtaṃ naraḥ /
ViSmṛ, 48, 18.2 nirṇodaḥ sarvapāpānāṃ pavitram ṛṣibhir dhṛtam //
ViSmṛ, 64, 13.1 nāprakṣālitaṃ pūrvadhṛtaṃ vasanaṃ bibhṛyāt //
ViSmṛ, 71, 47.1 vastropānahamālyopavītānyanyadhṛtāni na dhārayet //
ViSmṛ, 95, 15.2 tapomadhyaṃ tapo'ntaṃ ca tapasā ca tathā dhṛtam //
ViSmṛ, 96, 49.1 prayatnād dhṛtam api vināśi //
ViSmṛ, 100, 3.1 adhyetavyaṃ dhāraṇīyaṃ śrāvyaṃ śrotavyam eva ca /
Yājñavalkyasmṛti
YāSmṛ, 2, 99.1 nāsahasrād dharet phālaṃ na viṣaṃ na tulāṃ tathā /
Śatakatraya
ŚTr, 3, 76.2 dharā gacchaty antaṃ dharaṇidharapādair api dhṛtā śarīre kā vārtā karikalabhakarṇāgracapale //
Ṛtusaṃhāra
ṚtuS, Tṛtīyaḥ sargaḥ, 18.1 śyāmā latāḥ kusumabhāranatapravālāḥ strīṇāṃ haranti dhṛtabhūṣaṇabāhukāntim /
Abhidhānacintāmaṇi
AbhCint, 1, 6.2 dhāryāddhvajāstrapāṇyaṅkamaulibhūṣaṇabhṛnnibhāḥ //
Aṣṭāvakragīta
Aṣṭāvakragīta, 2, 13.2 asaṃspṛśya śarīreṇa yena viśvaṃ ciraṃ dhṛtam //
Bhāgavatapurāṇa
BhāgPur, 1, 3, 17.1 dadhre kamaṭharūpeṇa pṛṣṭha ekādaśe vibhuḥ /
BhāgPur, 1, 9, 37.2 dhṛtarathacaraṇo 'bhyayāc caladgur haririva hantum ibhaṃ gatottarīyaḥ //
BhāgPur, 1, 9, 39.1 vijayarathakuṭumba āttatotre dhṛtahayaraśmini tacchriyekṣaṇīye /
BhāgPur, 1, 13, 15.2 yāvaddadhāra śūdratvaṃ śāpādvarṣaśataṃ yamaḥ //
BhāgPur, 1, 18, 41.2 aho batāṃho mahadadya te kṛtam alpīyasi droha ururdamo dhṛtaḥ //
BhāgPur, 1, 19, 15.1 taṃ mopayātaṃ pratiyantu viprā gaṅgā ca devī dhṛtacittam īśe /
BhāgPur, 2, 6, 33.2 na me hṛṣīkāṇi patantyasatpathe yan me hṛdautkaṇṭhyavatā dhṛto hariḥ //
BhāgPur, 2, 7, 18.1 nārtho balerayam urukramapādaśaucamāpaḥ śikhādhṛtavato vibudhādhipatyam /
BhāgPur, 2, 7, 32.2 dhartocchilīndhram iva saptadināni saptavarṣo mahīdhram anaghaikakare salīlam //
BhāgPur, 3, 1, 30.2 asūta yaṃ jāmbavatī vratāḍhyā devaṃ guhaṃ yo 'mbikayā dhṛto 'gre //
BhāgPur, 3, 1, 33.2 yā vai svagarbheṇa dadhāra devaṃ trayī yathā yajñavitānam artham //
BhāgPur, 3, 1, 40.1 aho pṛthāpi dhriyate 'rbhakārthe rājarṣivaryeṇa vināpi tena /
BhāgPur, 3, 3, 17.1 uttarāyāṃ dhṛtaḥ pūror vaṃśaḥ sādhvabhimanyunā /
BhāgPur, 3, 3, 17.2 sa vai drauṇyastrasaṃpluṣṭaḥ punar bhagavatā dhṛtaḥ //
BhāgPur, 3, 8, 4.2 pratyagdhṛtākṣāmbujakośam īṣad unmīlayantaṃ vibudhodayāya //
BhāgPur, 3, 13, 41.1 daṃṣṭrāgrakoṭyā bhagavaṃs tvayā dhṛtā virājate bhūdhara bhūḥ sabhūdharā /
BhāgPur, 3, 13, 41.2 yathā vanān niḥsarato datā dhṛtā mataṃgajendrasya sapattrapadminī //
BhāgPur, 3, 13, 42.1 trayīmayaṃ rūpam idaṃ ca saukaraṃ bhūmaṇḍalenātha datā dhṛtena te /
BhāgPur, 3, 14, 1.3 punaḥ sa papraccha tam udyatāñjalir na cātitṛpto viduro dhṛtavrataḥ //
BhāgPur, 3, 14, 35.2 śivāya nyastadaṇḍāya dhṛtadaṇḍāya manyave //
BhāgPur, 3, 15, 1.3 dadhāra varṣāṇi śataṃ śaṅkamānā surārdanāt //
BhāgPur, 3, 16, 3.1 yas tv etayor dhṛto daṇḍo bhavadbhir mām anuvrataiḥ /
BhāgPur, 3, 16, 20.1 yaṃ vai vibhūtir upayāty anuvelam anyair arthārthibhiḥ svaśirasā dhṛtapādareṇuḥ /
BhāgPur, 3, 16, 25.2 asmāsu vā ya ucito dhriyatāṃ sa daṇḍo ye 'nāgasau vayam ayuṅkṣmahi kilbiṣeṇa //
BhāgPur, 3, 19, 13.2 yajñāya dhṛtarūpāya viprāyābhicaran yathā //
BhāgPur, 3, 20, 8.2 harer dhṛtakroḍatanoḥ svamāyayā niśamya gor uddharaṇaṃ rasātalāt /
BhāgPur, 4, 1, 63.1 tebhyo dadhāra kanye dve vayunāṃ dhāriṇīṃ svadhā /
BhāgPur, 4, 2, 26.1 sarvabhakṣā dvijā vṛttyai dhṛtavidyātapovratāḥ /
BhāgPur, 4, 3, 1.2 sadā vidviṣator evaṃ kālo vai dhriyamāṇayoḥ /
BhāgPur, 4, 4, 26.2 jihāsatī dakṣaruṣā manasvinī dadhāra gātreṣv anilāgnidhāraṇām //
BhāgPur, 4, 6, 44.2 tvayaiva loke 'vasitāś ca setavo yān brāhmaṇāḥ śraddadhate dhṛtavratāḥ //
BhāgPur, 4, 7, 2.3 devamāyābhibhūtānāṃ daṇḍas tatra dhṛto mayā //
BhāgPur, 4, 7, 13.3 na brahmabandhuṣu ca vāṃ bhagavann avajñā tubhyaṃ hareś ca kuta eva dhṛtavrateṣu //
BhāgPur, 4, 7, 23.2 mūrdhnā dhṛtāñjalipuṭā upatasthur adhokṣajam //
BhāgPur, 4, 7, 51.2 sṛjan rakṣan haran viśvaṃ dadhre saṃjñāṃ kriyocitām //
BhāgPur, 4, 12, 17.2 sthūle dadhāra bhagavatpratirūpa etaddhyāyaṃstadavyavahito vyasṛjatsamādhau //
BhāgPur, 4, 17, 3.2 kasmāddadhāra gorūpaṃ dharitrī bahurūpiṇī /
BhāgPur, 4, 18, 6.2 bhujyamānā mayā dṛṣṭā asadbhiradhṛtavrataiḥ //
BhāgPur, 4, 22, 54.2 sarveṣāṃ lokapālānāṃ dadhāraikaḥ pṛthurguṇān //
BhāgPur, 8, 7, 6.2 dhriyamāṇo 'pi balibhirgauravāt pāṇḍunandana //
BhāgPur, 8, 7, 9.2 dadhāra pṛṣṭhena sa lakṣayojanaprastāriṇā dvīpa ivāparo mahān //
BhāgPur, 8, 7, 17.2 jaitrair dorbhir jagadabhayadair dandaśūkaṃ gṛhītvā mathnan mathnā pratigiririvāśobhatātho dhṛtādriḥ //
BhāgPur, 8, 8, 42.2 yoṣidrūpamanirdeśyaṃ dadhāra paramādbhutam //
BhāgPur, 10, 1, 58.2 kimakāryaṃ kadaryāṇāṃ dustyajaṃ kiṃ dhṛtātmanām //
BhāgPur, 10, 2, 18.2 dadhāra sarvātmakam ātmabhūtaṃ kāṣṭhā yathānandakaraṃ manastaḥ //
BhāgPur, 11, 2, 55.2 praṇayaraśanayā dhṛtāṅghripadmaḥ sa bhavati bhāgavatapradhāna uktaḥ //
BhāgPur, 11, 4, 18.2 kaurme dhṛto 'drir amṛtonmathane svapṛṣṭhe grāhāt prapannam ibharājam amuñcad ārtam //
BhāgPur, 11, 9, 11.2 vairāgyābhyāsayogena dhriyamāṇam atandritaḥ //
Bhāratamañjarī
BhāMañj, 1, 42.1 kadācidatha taṃ dhṛtvā śiṣyaṃ gehe jitendriyam /
BhāMañj, 1, 521.1 putrārthinī ciradhṛte garbhe sā jātamatsarā /
BhāMañj, 1, 573.1 śroṇītaṭe dhṛtapado madanālavāle helāvalannayanapatrayuto 'tha tasyāḥ /
BhāMañj, 1, 1063.1 api śalyaprabhṛtibhirna dhṛtaṃ yanmahābalaiḥ /
BhāMañj, 1, 1142.1 viśvabhugdhṛtadhāmā ca śibiḥ śāntastathāparaḥ /
BhāMañj, 5, 631.2 dhṛto 'haṃ jāmadagnyāstrapātamūrchitamānasaḥ //
BhāMañj, 6, 80.2 prāṇāpānādiha viṣo dhṛtvā nāḍīṣu dhāraṇam //
BhāMañj, 6, 91.2 nāsāntare samau dhṛtvā prāṇāpānau vimuktaye //
BhāMañj, 7, 101.1 nūnaṃ yuddheṣvayogyo 'haṃ yenāstraṃ dhṛtavānasi /
BhāMañj, 8, 138.2 mithyaiva kuntyā garbhe tvaṃ kṣatriyavyañjano dhṛtaḥ //
BhāMañj, 11, 38.1 dvāri bhojakṛpau dhṛtvā vidrutānāṃ vadhāya saḥ /
BhāMañj, 13, 200.1 dhṛtvā daivatavatpūrvaṃ dhṛtarāṣṭraṃ vadhūsakham /
BhāMañj, 13, 456.1 dhṛto varṣasahasraṃ prāṅmūrdhnā garbhaḥ prajāsṛjā /
BhāMañj, 13, 753.2 samaḥ śamadamābhyāṃ ca dharāmyājagaraṃ vratam //
BhāMañj, 13, 1169.1 sarvatyāgadhṛtodyogaḥ sa samāmantrya nāradam /
BhāMañj, 13, 1173.2 tejasyekarase tejo dhṛtvā hemnīva kāñcanam //
BhāMañj, 13, 1509.1 sa bhūbhujā sabhāryeṇa paricaryāvrate dhṛte /
BhāMañj, 13, 1518.1 ityuktvā dampatī dhṛtvā tau rathe vicacāra saḥ /
BhāMañj, 13, 1571.1 vahninātha dhṛto garbhaḥ śrīmānsaṃvatsarāyutam /
BhāMañj, 14, 50.2 aśvamedhadhṛtodyogo dhṛtiṃ lebhe yudhiṣṭhiraḥ //
BhāMañj, 14, 211.2 pasparśa jihvayā śrāddhe dhṛtaṃ hi piṭhire payaḥ //
BhāMañj, 14, 213.1 tataste pitaraḥ kruddhā yeṣāṃ śrāddhe dhṛtaṃ payaḥ /
Commentary on Amaraughaśāsana
AmarŚās (Komm.) zu AmarŚās, 10.1, 10.0 kṣipraṃ ca dhriyate dvipīṭhamaruto 'py ūrdhvakramākarṣaṇe saṃyukto gaticittaśoṣaṇam ataḥ prāpye 'nile tiṣṭhati //
Devīkālottarāgama
DevīĀgama, 1, 7.2 caladvāyusamaṃ cittaṃ dhriyate yena niścalam //
DevīĀgama, 1, 37.2 caladvāyusamaṃ cittaṃ niścalaṃ dhriyate hi yat //
Garuḍapurāṇa
GarPur, 1, 1, 24.2 dadhre kamaṭharūpeṇa pṛṣṭha ekādaśe vibhuḥ //
GarPur, 1, 19, 15.1 vidyā trailokyarakṣārthaṃ garuḍena dhṛtā purā /
GarPur, 1, 19, 17.2 sahasramantraṃ japtvā tu karṇe sūtraṃ dhṛtaṃ tathā //
GarPur, 1, 39, 6.3 ekacakrarathārūḍhaṃ dvibāhuṃ dhṛtapaṅkajam //
GarPur, 1, 43, 41.2 tadvatpavitraṃ tantūnāṃ mālāṃ tvaṃ hṛdaye dhara //
GarPur, 1, 68, 27.2 guṇavadapi tanna dhāryaṃ vajraṃ śreyo 'rthibhirbhavane //
GarPur, 1, 68, 29.2 na tanna kuryāddhriyamāṇamāśu svacchandamṛtyorapi jīvitāntam //
GarPur, 1, 70, 29.1 guṇopapannena sahāvabaddho maṇir na dhāryo viguṇo hi jātyā /
GarPur, 1, 71, 27.2 saṃgrāme vicaradbhiśca dhāryaṃ marakataṃ budhaiḥ //
GarPur, 1, 144, 4.1 dhṛto govardhanaḥ śaila indreṇa paripūjitaḥ /
Gītagovinda
GītGov, 1, 5.1 pralayapayodhijale dhṛtavān asi vedam vihitavahitracaritram akhedam /
GītGov, 1, 5.2 keśava dhṛtamīnaśarīra jaya jagadīśa hare //
GītGov, 1, 6.2 keśava dhṛtakacchaparūpa jaya jagadīśa hare //
GītGov, 1, 7.2 keśava dhṛtaśūkararūpa jaya jagadīśa hare //
GītGov, 1, 9.1 keśava dhṛtanaraharirūpa jaya jagadīśa hare //
GītGov, 1, 10.2 keśava dhṛtavāmanarūpa jaya jagadīśa hare //
GītGov, 1, 12.1 keśava dhṛtabhṛgupatirūpa jaya jagadīśa hare //
GītGov, 1, 14.1 keśava dhṛtarāmaśarīra jaya jagadīśa hare //
GītGov, 1, 16.1 keśava dhṛtahaladhararūpa jaya jagadīśa hare //
GītGov, 1, 18.1 keśava dhṛtabuddhaśarīra jaya jagadīśa hare //
GītGov, 1, 19.2 keśava dhṛtakalkiśarīra jaya jagadīśa hare //
GītGov, 1, 20.2 keśava dhṛtadaśavidharūpa jaya jagadīśa hare //
GītGov, 1, 22.1 śritakamalākucamaṇḍala dhṛtakuṇḍala e /
GītGov, 1, 28.1 abhinavajaladharasundara dhṛtamandara e /
Hitopadeśa
Hitop, 1, 17.5 ity uktvā śanaiḥ śanair upagamya tena vyāghreṇa dhṛtaḥ sa pāntho 'cintayat /
Hitop, 1, 22.1 iti cintayann evāsau vyāghreṇa dhṛtvā vyāpāditaḥ khāditaś ca /
Hitop, 1, 169.3 svabhāvād udbhūtāṃ guṇasamudayāvāptiviṣayāṃ dyutiṃ saiṃhīṃ śvā kiṃ dhṛtakanakamālo 'pi labhate //
Hitop, 2, 31.6 eko vānaraḥ kālaprerita iva taṃ kīlakaṃ hastābhyāṃ dhṛtvopaviṣṭaḥ /
Hitop, 2, 106.2 sakṛt kiṃ pīḍitaṃ snānavastraṃ muñced dhṛtaṃ payaḥ //
Hitop, 2, 111.4 tasya dharmādhikāriṇā kaścin nāpito vadhyabhūmiṃ nīyamānaḥ kandarpaketunāmnā parivrājakena sādhudvitīyakena nāyaṃ hantavyaḥ ity uktvā vastrāñcalena dhṛtaḥ /
Hitop, 2, 124.4 āgacchan pathi siṃhāntareṇa balād dhṛtaḥ /
Hitop, 3, 52.1 ato dūto 'yaṃ śuko 'trāśvāsya tāvaddhriyatāṃ yāvad durgaṃ sajjīkriyate yataḥ /
Hitop, 3, 104.3 atha bhagavatyā sarvamaṅgalayā pratyakṣabhūtayā rājā haste dhṛtaḥ /
Hitop, 4, 10.3 sādhunā ca yatnāt prabodhya dhṛtaḥ /
Hitop, 4, 11.10 kacchapo vadati yuvābhyāṃ cañcudhṛtaṃ kāṣṭhakhaṇḍam ekaṃ mayā mukhenāvalambitavyam /
Hitop, 4, 19.7 tato bako 'py apūrvakulīramāṃsārthī sādaraṃ taṃ nītvā sthale dhṛtavān /
Hitop, 4, 63.9 abravīc cābhayavācaṃ dattvā dhṛto 'yam asmābhiḥ /
Hitop, 4, 140.3 aśvamedhasahasraṃ ca satyaṃ ca tulayā dhṛtam /
Kathāsaritsāgara
KSS, 1, 7, 83.1 tasyāṃ ca dhṛtagarbhāyāṃ taṃ dvijaṃ sa gaṇottamaḥ /
KSS, 2, 1, 54.2 kathaṃcijjīvitaṃ dadhre punaḥ saṃgamavāñchayā //
KSS, 2, 5, 82.1 tataḥ sa cakre prasthānaṃ guhaseno dhṛtāmbujaḥ /
KSS, 3, 5, 74.1 atrāntare ca te cārā dhṛtakāpālikavratāḥ /
KSS, 4, 3, 2.1 yataḥ prabhṛti garbho 'yam āryaputra dhṛto mayā /
KSS, 5, 1, 121.1 dhṛtakārpaṭikākārai rājaputrāpadeśibhiḥ /
KSS, 5, 3, 158.1 ekadā harmyapṛṣṭhastho dhṛtagomāṃsabhārakam /
KSS, 5, 3, 218.1 sthitvā ca kaṃcit kālaṃ sa garbhabhāre tayā dhṛte /
Kālikāpurāṇa
KālPur, 55, 41.1 mālāṃ svahṛdayāsanne dhṛtvā dakṣiṇapāṇinā /
Kṛṣiparāśara
KṛṣiPar, 1, 140.2 carācaradhṛte devi dehi me vāñchitaṃ phalam //
KṛṣiPar, 1, 178.2 prāṅmukhaḥ kalasaṃ dhṛtvā paṭhenmantramanuttamam //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 100.2 nirmālyaṃ śirasā dhāryaṃ mahāpātakanāśanam //
Mātṛkābhedatantra
MBhT, 11, 39.3 dhāraṇīyaṃ prayatnena nānyad dairghyaṃ kadācana //
Narmamālā
KṣNarm, 2, 96.1 ghṛtanāḍīnimittena yaścāsau bandhane dhṛtaḥ /
KṣNarm, 2, 98.2 pradadau māsavṛttyaiva te mayā tadgṛhe dhṛtāḥ //
KṣNarm, 3, 21.2 dhṛtā niyoginā yāgaparicaryāvidhau guroḥ //
KṣNarm, 3, 51.2 yato mūrdhni tvayā hastastasya pañcaphaṇo dhṛtaḥ //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 275.2 pṛṣṭhavaṃśe ca nābhyāṃ ca dhṛtaṃ yad vindate kaṭim /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 465.1 na raktamulbaṇaṃ cānyadhṛtaṃ vāso na kanthikām /
Rasahṛdayatantra
RHT, 6, 11.1 yadi hi catuḥṣaṣṭyaṃśān grasati rasastadā dhareddaṇḍam /
RHT, 14, 12.1 mūṣādhṛtaparpaṭikāmadhye saṃchādya nigūḍhasudṛḍhena /
RHT, 18, 61.2 paścādvartiḥ kāryā pātre dhṛtvāyase ca same //
Rasamañjarī
RMañj, 3, 14.0 tadvartirjvalitā vaṃśairdhṛtā dhāryā tvadhomukhī //
RMañj, 5, 9.2 taṃ bhāṇḍasya tale dhṛtvā bhasmanā pūrayeddṛḍham //
RMañj, 5, 13.2 śarāvasampuṭe dhṛtvā puṭedviṃśadvanopalaiḥ //
Rasaprakāśasudhākara
RPSudh, 2, 21.2 varṣamātraṃ dhṛto vaktre valīpalitanāśanaḥ //
RPSudh, 2, 32.1 viṣamūṣodare dhṛtvā māṃse sūkarasaṃbhave /
RPSudh, 2, 106.2 vaktre dhṛtaṃ jarāmṛtyuṃ nihanti ca na saṃśayaḥ //
RPSudh, 3, 37.1 rasasamānamitaṃ dhṛtamūṣayā dvitayayugmakṛtaṃ parimudritam /
RPSudh, 5, 127.2 lohasaṃdaṃśake kṛtvā dhṛtvā mūṣāmadhomukhīm //
RPSudh, 6, 49.2 dhṛtvā saṃdaṃśato vartimadhyaṃ prajvālayecca tām //
RPSudh, 7, 37.2 vajrasya bhūtiḥ kila poṭalīkṛtā mukhe dhṛtā dārḍhyakarī dvijānām //
Rasaratnasamuccaya
RRS, 2, 152.2 tadā saṃdaṃśato mūṣāṃ dhṛtvā kṛtvā tvadhomukhīm //
RRS, 3, 30.2 dhṛtvā saṃdaṃśato vartimadhyaṃ prajvālayecca tam /
RRS, 3, 44.1 tadvartiṃ jvalitāṃ daṃśe dhṛtāṃ kuryād adhomukhīm /
RRS, 4, 7.2 nīlākhyagomedavidūrakaṃ ca krameṇa mudrādhṛtamiṣṭasiddhyai //
RRS, 4, 46.2 mukhe dhṛtaṃ karotyāśu caladdantavibandhanam //
RRS, 4, 69.3 saptāhāduddhṛtaṃ caiva puṭe dhṛtvā drutirbhavet //
RRS, 8, 93.1 saṃdaṃśadhṛtasūtena drutadravyāhṛtiśca yā /
RRS, 11, 32.2 nairmalyārthaṃ hi sūtasya khalle dhṛtvā vimardayet //
RRS, 11, 96.1 dhṛtvā sūtamukhe pātraṃ meṣīkṣīraṃ pradāpayet /
RRS, 11, 123.2 parṇakhaṇḍe dhṛtaṃ sūtaṃ jagdhvā syādanupānataḥ //
Rasaratnākara
RRĀ, R.kh., 2, 39.2 prajvālya taddhṛtaṃ bhāṇḍe grāhayetpatitāmadhaḥ //
RRĀ, R.kh., 5, 8.1 tadvahnijvalitā deśe hṛtvā dhāryā hyadhomukhā /
RRĀ, R.kh., 7, 21.2 dinaṃ rambhādravaiḥ pacyāttaddhṛtvā peṣayedghṛtaiḥ //
RRĀ, R.kh., 10, 21.2 tanmadhye dhṛtakeśasya kṣipedūrdhvaṃ puṭaṃ śanaiḥ //
RRĀ, Ras.kh., 3, 180.2 nāmnā pañcānanā dhāryā vaktre saṃvatsarāvadhi //
RRĀ, Ras.kh., 3, 185.1 sā dhāryā vatsaraṃ vaktre svānurūpaphalapradā /
RRĀ, V.kh., 4, 60.3 sahasrāṃśe dhṛte śare vedhe datte sukāñcanam //
RRĀ, V.kh., 18, 124.2 tato jyotiṣmatītaile dhṛtvā vartiṃ kalpayet //
Rasendracintāmaṇi
RCint, 2, 29.1 lābhāya tadupari kharparakhaṇḍakān dhṛtvāparayā dṛḍhasthālyā /
RCint, 3, 13.2 dhṛtvordhvabhāṇḍe saṃlagnaṃ saṃharetpāradaṃ bhiṣak //
RCint, 4, 6.1 cūrṇīkṛtaṃ gaganapatramathāranāle dhṛtvā dinaikam avaśoṣya ca sūraṇasya /
RCint, 5, 15.1 tadvartirjvalitā daṇḍe dhṛtā dhāryā tvadhomukhī /
RCint, 6, 60.2 gharme dhṛtvoruvūkasya patrairācchādayed budhaḥ //
RCint, 7, 22.1 śoṣayet tridinād ūrdhvaṃ dhṛtvā tīvrātape tataḥ /
RCint, 7, 107.1 śarāvasaṃpuṭe dhṛtvā puṭedgajapuṭena ca /
Rasendracūḍāmaṇi
RCūM, 4, 21.1 sā dhṛtā vadane hanti mehavyūhamaśeṣataḥ /
RCūM, 4, 109.1 saṃdaṃśadhṛtasūtena drutadravyāhṛtiśca yā /
RCūM, 8, 41.2 saṃvatsaradhṛto vaktre pradhatte khecarāṃ gatim //
RCūM, 10, 120.2 tadā sandaṃśato mūṣāṃ dhṛtvā kṛtvā hyadhomukhīm //
RCūM, 11, 17.2 dhṛtvā saṃdaṃśato vartiṃ sarvāṃ prajvālayettataḥ //
RCūM, 12, 2.2 nīlākhyagomedavidūrakaṃ ca krameṇa mudrādhṛtamiṣṭasiddhyai //
RCūM, 12, 42.2 mukhe dhṛtaṃ karotyāśu caladantavibandhanam //
RCūM, 13, 77.1 dhṛtāni vā tāni samarcitāni sujātiyuktāni ca saṃstutāni /
Rasendrasārasaṃgraha
RSS, 1, 368.1 śoṣayettridinādūrdhvaṃ dhṛtvā tīvrātape tataḥ /
Rasādhyāya
RAdhy, 1, 249.2 mūṣāmadhyād dhṛtaṃ yāvatsarvaṃ veṣāparīyakam //
RAdhy, 1, 352.1 nālaṃ ca gostanākāraṃ madhye vartulakairdhṛtam /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 11.2, 6.0 yadvā brahmacaryaṃ dhāryam //
RAdhyṬ zu RAdhy, 110.2, 1.0 suniṣpannabījapūrasya vṛntam utpāṭya madhye utkīrya chidraṃ kṛtvā tato nirodhakaṃ rasaṃ kṣiptvopari lavaṇaṃ muktvā punastena vṛntena chādayitvā bījapūrakaṃ vastre baddhvā tribhāgena nimbukarasayuktakāñjikabhṛtasthālī madhye dolāyantreṇa pūrvoktena kāñjike bruḍantaṃ bījapūrakaṃ dhṛtvādho 'gnir jvālanīyo 'horātram //
RAdhyṬ zu RAdhy, 458.2, 10.0 kiṃ bahunā saptadināni nirantaraṃ kumpikābhūnāgasattvena bhṛtaiva dhāraṇīyā //
RAdhyṬ zu RAdhy, 478.2, 23.0 tayā ca bhojanamauṣadhatāmbūlāsvādapānīyapānavelāṃ varjayitvaikaṃ māsaṃ nirantaraṃ mukhe dhāraṇīyā //
Rasārṇava
RArṇ, 11, 202.2 śikhimadhye dhṛtaṃ tiṣṭhet mūrtibandhasya lakṣaṇam //
RArṇ, 12, 200.2 trilohaveṣṭitaṃ vaktre dhṛtvā cādṛśyatāṃ vrajet //
RArṇ, 12, 314.1 ṣaṇmāsaṃ tanmukhe dhāryaṃ vajrakāyaṃ karoti ca /
RArṇ, 15, 205.1 āranālena tat svinnaṃ dolāyāṃ dhṛtameva ca /
RArṇ, 17, 154.2 dhameddalaṃ nirmalaṃ tat dhṛtamunmīlitaṃ yadā //
RArṇ, 18, 73.1 snehe dhṛtaṃ ca yatkalkaṃ kaṅguṇītailasaṃyutam /
RArṇ, 18, 204.1 śatarogaṃ vinaśyeta mukhamadhye dhṛteṣu ca /
Ratnadīpikā
Ratnadīpikā, 1, 10.3 dhṛtānyajalasampūrṇāste bhavanti bṛhattarā //
Ratnadīpikā, 1, 39.2 māhendro'yaṃ maṇirdhāryo dhanadhānyasamṛddhidaḥ //
Ratnadīpikā, 1, 42.1 śūdrāṇāmapi dhartavyaḥ gnīvakṣadrakṣate maṇiḥ /
Rājanighaṇṭu
RājNigh, 0, 2.1 karpūrakṣodagauraṃ dhṛtakapilajaṭaṃ trīkṣaṇaṃ candramauliṃ saudhaṃ kuṇḍaṃ sudhāṃśuṃ varayutam abhayaṃ doścatuṣke dadhānam /
RājNigh, Āmr, 225.1 cetakī ca dhṛtā haste yāvat tiṣṭhati dehinaḥ /
RājNigh, 13, 159.2 vīryakāntikaraḥ strīṇāṃ dhṛto maṅgaladāyakaḥ //
RājNigh, 13, 176.2 sphītāṃ kīrtim anuttamāṃ śriyamidaṃ dhatte yathāsvaṃ dhṛtaṃ martyānām ayathāyathaṃ tu kuliśaṃ pathyaṃ hi nānyattataḥ //
RājNigh, 13, 186.2 dīpanaḥ pācanaścaiva dhṛto'yaṃ pāpanāśanaḥ //
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 78.2, 2.0 pādaśeṣadhṛtagālitaṃ śītaṃ ca tadrasaṃ punarapi kṣīradroṇasahitaṃ pacet //
Skandapurāṇa
SkPur, 10, 33.2 bhūrloke hi dhṛte lokāḥ sarve tiṣṭhanti śāśvatāḥ /
SkPur, 11, 29.2 etāsāṃ tapasā labdhaṃ yāvadbhūmirdhariṣyati //
Vetālapañcaviṃśatikā
VetPV, Intro, 59.1 punar api rājā vṛkṣam āruhya mṛtakaṃ skandhe dhṛtvā uttīrya mārge calitaḥ //
Ānandakanda
ĀK, 1, 2, 95.2 pṛthvi tvayā dhṛtā lokā devi tvaṃ viṣṇunā dhṛtā /
ĀK, 1, 2, 95.2 pṛthvi tvayā dhṛtā lokā devi tvaṃ viṣṇunā dhṛtā /
ĀK, 1, 3, 118.1 yena tvaṃ dhriyase nātha tvayāyaṃ striyatekṣaṇam /
ĀK, 1, 12, 64.1 pādābhyāṃ pāduke dhṛtvā yatra yatrābhivāñchati /
ĀK, 1, 19, 165.1 dhṛtvā cāgarukarpūradhūmenāṅgāni lepayet /
ĀK, 1, 20, 54.2 dakṣiṇaṃ dakṣiṇenaiva dṛḍhaṃ dhṛtvā nijorasi //
ĀK, 1, 20, 158.1 kramaśaḥ pañcavidyāśca dhāraṇīyāḥ pṛthakpṛthak /
ĀK, 1, 23, 75.1 tadvastraṃ vartikāṃ kṛtvā dhṛtvā daṃśena dīpayet /
ĀK, 1, 23, 82.2 divyauṣadhidravairmardyaṃ dinaṃ mūṣādhṛtaṃ rasam //
ĀK, 1, 23, 427.1 trilohaveṣṭitaṃ vaktre dhṛtvā cādṛśyatāṃ vrajet /
ĀK, 1, 23, 515.1 ṣaṇmāsaṃ tanmukhe dhāryaṃ vajrakāyaṃ karoti tat /
ĀK, 1, 23, 574.2 dhṛtaḥ śailāmbumadhyasthaḥ sahasrāyuḥ prayacchati //
ĀK, 1, 24, 207.2 nānāvarṇaṃ tathā svacchaṃ dhṛtaṃ yonau jalūkavat //
ĀK, 1, 25, 18.2 sā dhṛtā vadane hanti meharogān aśeṣataḥ //
ĀK, 1, 25, 108.2 saṃdaṃśadhṛtasūtena drutadravyāhatiśca yaḥ //
ĀK, 2, 8, 30.2 vīryakāntikaraḥ strīṇāṃ dhṛto maṅgaladāyakaḥ //
ĀK, 2, 8, 113.2 bhūnāgasya mṛdā samyagdhṛtaṃ bhasmatvamāpnuyāt //
ĀK, 2, 8, 155.1 dīpanaṃ pācanaṃ caiva dhṛto'yaṃ pāpanāśanaḥ /
Āryāsaptaśatī
Āsapt, 2, 55.1 aṃsāvalambikaradhṛtakacam abhiṣekārdradhavalanakharekham /
Āsapt, 2, 297.2 praviśa hṛdi tasya dūraṃ kṣaṇadhṛtamuktā smareṣur iva //
Āyurvedadīpikā
ĀVDīp zu Ca, Vim., 1, 11, 4.0 samadhṛte hi madhusarpiṣi sūryāvartākhye vā doṣasamudaye na saṃyujyamānamadhughṛtaguṇakramāgataṃ mārakatvaṃ na ca vātādidoṣaprabhāvagataṃ sūryavṛddhyā vardhiṣṇutvaṃ sūryāvartasya kiṃ tu saṃyogamahimakṛtam evetyarthaḥ //
ĀVDīp zu Ca, Vim., 1, 19.2, 3.0 krameṇeti na vegān dhāraṇīyoktasātmyaparityāgakrameṇa //
ĀVDīp zu Ca, Śār., 1, 35.2, 3.0 buddhyādīnāṃ yogaṃ melakaṃ dharatīti yogadharam avyaktaṃ hi prakṛtirūpaṃ puruṣārthapravṛttaṃ buddhyādimelakaṃ bhogasaṃpādakaṃ sṛjati //
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 5.2 pravālahemābjadhṛtaprabhābhyāṃ karāmbujābhyāṃ nimimīla netre //
Śukasaptati
Śusa, 4, 6.13 atha grāmādhipena viṣṇurmohinīyuto dhṛtaḥ /
Śusa, 13, 2.6 taṃ ta dṛṣṭvā gṛhe 'dya dhṛtaṃ nāsti ityuktvā dravyaṃ tatsakāśādādāya ghṛtānayanadambhena veśmato nirgatya ca sā bahirjāreṇa saha ciraṃ sthitā /
Śusa, 17, 4.1 anyadā guṇāḍhyo dyūtanirjitaḥ khaṭikāhasto veśyayā dhṛtaḥ /
Śusa, 24, 2.8 uttaraṃ sā patyā dhṛtā satī dvitīyapatimukhamālokya prāha mayā tava kathitaṃ yadrathakāro mama patirgṛhena vidyate /
Śusa, 27, 2.10 tacca kurvanbhartrāsau puṃścihne dhṛtaḥ kathaṃ gacchatu uttaram dhṛtvā ca patiḥ prāha pradīpamānaya mayā coro dhṛto 'sti /
Śusa, 27, 2.10 tacca kurvanbhartrāsau puṃścihne dhṛtaḥ kathaṃ gacchatu uttaram dhṛtvā ca patiḥ prāha pradīpamānaya mayā coro dhṛto 'sti /
Śusa, 27, 2.10 tacca kurvanbhartrāsau puṃścihne dhṛtaḥ kathaṃ gacchatu uttaram dhṛtvā ca patiḥ prāha pradīpamānaya mayā coro dhṛto 'sti /
Śyainikaśāstra
Śyainikaśāstra, 6, 26.2 vikoṣāścāsayaḥ kāryā dhāryā vā śaktayo'bhitaḥ //
Śyainikaśāstra, 6, 27.1 bahavaḥ patriṇo dhāryā vinītaiḥ kālavedibhiḥ /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 9.1 śarāvasaṃpuṭe dhṛtvā puṭet triṃśadvanopalaiḥ /
ŚdhSaṃh, 2, 11, 11.2 dhṛtvā tatsaṃpuṭe golaṃ mṛnmūṣāsaṃpuṭe pacet //
ŚdhSaṃh, 2, 11, 18.1 gandhacūrṇaṃ samaṃ dhṛtvā śarāvayugmasaṃpuṭe /
ŚdhSaṃh, 2, 11, 22.1 dhṛtvā mūṣāpuṭe ruddhvā puṭet triṃśadvanopalaiḥ /
ŚdhSaṃh, 2, 11, 26.1 tato mūṣāpuṭe dhṛtvā puṭedgajapuṭena ca /
ŚdhSaṃh, 2, 11, 31.2 dhṛtvā tadgolakaṃ bhāṇḍe śarāveṇa ca rodhayet //
ŚdhSaṃh, 2, 11, 50.1 gharme dhṛtvā rubūkasya patrairācchādayedbudhaḥ /
ŚdhSaṃh, 2, 12, 10.2 dvisthālīsaṃpuṭe dhṛtvā pūrayellavaṇena ca //
ŚdhSaṃh, 2, 12, 40.1 dhṛtvā taṃ golakaṃ prājño mṛnmūṣāsaṃpuṭe'dhike /
ŚdhSaṃh, 2, 12, 62.1 garte hastonmite dhṛtvā puṭedgajapuṭena ca /
ŚdhSaṃh, 2, 12, 102.1 bhāṇḍe cūrṇapralipte ca dhṛtvā mudrāṃ pradāpayet /
ŚdhSaṃh, 2, 12, 102.2 garte hastonmite dhṛtvā puṭedgajapuṭena ca //
ŚdhSaṃh, 2, 12, 183.1 snigdhabhāṇḍe dhṛtaṃ khādeddviniṣkaṃ sarvakuṣṭhanut /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 20.2, 3.0 athavā kukkuṭodbhavairiti kukkuṭastāmracūḍaḥ tadudbhavairmalairiti sambandhaḥ teṣāṃ svarṇapatrāṇām antarāntarāntaraṃ yathā syāt tathā svarṇapatrasamaṃ gandhakacūrṇaṃ deyaṃ tāni ca śarāvayugmasaṃpuṭe dhṛtvā tatsaṃpuṭaṃ kukkuṭapuṭavidhānena pācyam pañcabhirgomayopalairiti pañcasaṃkhyākaiḥ śuṣkagomayaiḥ evamityanena prakāreṇa navasaṃkhyākāni puṭāni dadyāt //
ŚSDīp zu ŚdhSaṃh, 2, 11, 35.2, 30.0 atha ca māritasyāsya śuddhyarthaṃ vidhimapyāha svāṃgaśītalamuddhṛtyetyādi tattāmraṃ svāṅgaśītalaṃ saṃgṛhya paścāt sūraṇadravaiḥ kṛtvā dinamekaṃ saṃmardya paścādgolakaṃ kṛtvā saghṛtenārdhagandhakakalkena golakaṃ lepayitvā tadanu mūṣāntardhṛtvā nirodhya ca gajapuṭe pacet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 55.2, 6.0 sakaladravyacūrṇaṃ triphalākvāthena saṃmardya golakaṃ kṛtvā tadanu śarāvasampuṭe dhṛtvā tadupari mṛttikāṃ liptvā gajapuṭe pacedityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 162.1, 6.0 hastapāṭhyāṃ tu pūrvoktadravyapiṇḍaṃ saṃgṛhya eraṇḍapatrairāveṣṭya paścāttāmrasampuṭake dhṛtvā tadanu sampuṭamapi patrairācchādya gharme dhārayedyāvaduṣṇaṃ bhavati paścāt tatsampuṭaṃ yathoktameva dhānyarāśau saṃsthāpayet //
Agastīyaratnaparīkṣā
AgRPar, 1, 24.1 māhendro yaṃ maṇir dhāryo dhanadhānyasamṛddhidaḥ /
AgRPar, 1, 25.1 gurviṇībhir na dhartavyo yuvatībhir ayam maṇiḥ /
Bhāvaprakāśa
BhPr, 6, 2, 17.1 cetakī tu dhṛtā haste yāvattiṣṭhati dehinaḥ /
BhPr, 6, 8, 186.2 cakṣuṣyāṇi ca śītāni viṣaghnāni dhṛtāni ca /
BhPr, 7, 3, 10.1 śarāvasampuṭe dhṛtvā puṭettriṃśadvanopalaiḥ /
BhPr, 7, 3, 12.2 dhṛtvā satsaṃpuṭe golaṃ mṛṇmūṣāsampuṭe ca tat //
BhPr, 7, 3, 49.1 dhṛtvā mūṣāpuṭe ruddhvā puṭe triṃśadvanopalaiḥ /
BhPr, 7, 3, 62.2 dhṛtvā tadgolakaṃ bhāṇḍe śarāveṇa ca rodhayet //
BhPr, 7, 3, 98.1 gharme dhṛtvā rubūkasya patrairācchādayed budhaḥ /
BhPr, 7, 3, 123.1 tato mūṣāpuṭe dhṛtvā pacedgajapuṭena ca /
BhPr, 7, 3, 180.2 dhṛtvā tadgolakaṃ prājño mṛnmūṣāsampuṭe 'dhike /
BhPr, 7, 3, 223.2 tatra tadgolakaṃ dhṛtvā punastenaiva pūrayet //
Dhanurveda
DhanV, 1, 31.2 tad vijñeyaṃ dhanur divyaṃ śaṅkareṇa dhṛtaṃ purā //
DhanV, 1, 32.2 droṇādgṛhītaṃ pārthena tataḥ sātyakinā dhṛtam //
DhanV, 1, 152.1 lakṣyasthāne dhṛtaṃ kāṇḍaṃ saṃmukhaṃ chedayettataḥ /
Gheraṇḍasaṃhitā
GherS, 2, 9.2 pādāṅguṣṭhau karābhyāṃ ca dhṛtvā ca pṛṣṭhadeśataḥ //
GherS, 2, 18.1 prasārya pādau bhuvi daṇḍarūpau karau ca pṛṣṭhaṃ dhṛtapādayugmam /
GherS, 2, 26.2 yatnena pādau ca dhṛtau karābhyāṃ yogendrapīṭhaṃ paścimatānam āhuḥ //
GherS, 2, 33.1 kukkuṭāsanabandhasthaṃ karābhyāṃ dhṛtakaṃdharam /
GherS, 2, 35.1 maṇḍūkāsanabandhasthaṃ kūrparābhyāṃ dhṛtaṃ śiraḥ /
GherS, 2, 40.2 śiraś ca dhṛtvā karadaṇḍayugme dehāgnikāraṃ makarāsanaṃ tat //
GherS, 2, 41.1 adhyāsya śete padayugmam astaṃ pṛṣṭhe nidhāyāpi dhṛtaṃ karābhyām /
GherS, 2, 42.2 karatalābhyāṃ dharāṃ dhṛtvā ūrdhvaṃ śīrṣaṃ phaṇīva hi //
GherS, 3, 6.2 yāmyapādaṃ prasāryātha karābhyāṃ dhṛtapadāṅguliḥ //
GherS, 3, 38.2 ṣaṭ cakrāṇi kramād dhṛtvā huṃhaṃsamanunā sudhīḥ //
GherS, 5, 54.2 pūrakānte kumbhakādye dhṛtaṃ nāsāpuṭadvayam /
GherS, 5, 92.2 adyāvadhi dhṛtaṃ saṃkhyāvibhramaṃ kevalīkṛte //
Gokarṇapurāṇasāraḥ
GokPurS, 1, 77.1 kathaṃ sandhyām upāsiṣye dhṛtvā liṅgaṃ kare 'dhunā /
GokPurS, 4, 10.2 tāmrācale 'patat kasmād gaurīrūpaṃ dadhara sā /
GokPurS, 6, 17.2 madbhaktir dhriyatāṃ vipra cara tvaṃ tapa āyuṣe //
GokPurS, 6, 33.1 dadhāra dharmo bhagavān prajāḥ sarvās tadā nṛpa /
GokPurS, 6, 67.1 gṛhītvā tadrasaṃ brahmā pātukāmo dadhāra ca /
GokPurS, 8, 5.2 pareṇāṃśena dhṛtavān strīrūpāṃ mohinīṃ tanum //
GokPurS, 9, 20.3 tataḥ śivo bhavānī ca dhṛtvā gorūpam añjasā //
Gorakṣaśataka
GorŚ, 1, 12.1 vāmorūpari dakṣiṇaṃ hi caraṇaṃ saṃsthāpya vāmaṃ tathā dakṣorūpari paścimena vidhinā dhṛtvā karābhyāṃ dṛḍham /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 12, 183.2, 2.0 snigdhabhāṇḍe sacikkaṇabhāṇḍe dhṛtaṃ māritaṃ khādet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 259.1, 4.0 trivāsaraṃ tridinaṃ tato golaṃ kṛtvā saṃśoṣya lohapātre kaṭāhikādau dhṛtvā upari śarāvaṃ dattvā mudrayet //
Haribhaktivilāsa
HBhVil, 1, 162.6 gopījanavallabho bhuvanāni dadhre svāhāśrito jagad ejayjat svaretāḥ //
HBhVil, 3, 30.2 yo grāhavaktrapatitāṅghrigajendraghoraśokapraṇāśam akaroddhṛtaśaṅkhacakraḥ //
HBhVil, 3, 168.2 vāmena pāṇinā śiśnaṃ dhṛtvottiṣṭhet prayatnavān //
HBhVil, 4, 141.2 yo vahecchirasā nityaṃ dhṛtā bhavati jāhnavī //
HBhVil, 4, 195.1 tasmād yasya śarīre tu ūrdhvapuṇḍraṃ dhṛto bhavet /
HBhVil, 4, 218.2 adhṛtvā cordhvapuṇḍraṃ ca hareḥ pūjāṃ karoti yaḥ /
HBhVil, 4, 219.2 adhṛtvā śaṅkhacakre ca cetyādinā doṣa uktaḥ //
HBhVil, 4, 225.2 dhṛtvā puṇḍrāṇi cāṅgeṣu viṣṇusāyujyam āpnuyāt //
HBhVil, 4, 245.2 tathaiva dhāryam evaṃ hi trividhaṃ tilakaṃ smṛtam //
HBhVil, 4, 251.2 dhṛtordhvapuṇḍraḥ kutacakradhārī viṣṇuṃ paraṃ dhyāyati yo mahātmā /
HBhVil, 4, 290.1 dhṛtā nārāyaṇī mudrā prahlādena purā kṛte /
HBhVil, 5, 21.1 pṛthvi tvayā dhṛtā lokā devi tvaṃ viṣṇunā dhṛtā /
HBhVil, 5, 21.1 pṛthvi tvayā dhṛtā lokā devi tvaṃ viṣṇunā dhṛtā /
HBhVil, 5, 280.2 cakraṃ gadāṃ padmaśaṅkhau govindo dharate bhujaiḥ //
Haṃsadūta
Haṃsadūta, 1, 7.2 dhṛtotkaṇṭhā sadyo harisadasi saṃdeśaharaṇe varaṃ dūtaṃ mene tam atilalitaṃ hanta lalitā //
Haṃsadūta, 1, 44.1 viṣādaṃ mākārṣīrdrutam avitathavyāhṛtirasau samāgantā rādhe dhṛtanavaśikhaṇḍastava sakhā /
Haṃsadūta, 1, 68.2 dhṛto yo gāndhinyā kaṭhinajaṭhare samprati tataḥ samantād evāstaṃ śiva śiva gatā gokulakathā //
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 47.1 dakṣorūpari paścimena vidhinā dhṛtvā karābhyāṃ dṛḍham /
HYP, Tṛtīya upadeshaḥ, 125.1 abhyāse tu vinidrāṇāṃ mano dhṛtvā samādhinā /
Kaṭhāraṇyaka
KaṭhĀ, 3, 4, 397.0 ūrdhva udumbara ūrjaivaināṃ dādhāra //
KaṭhĀ, 3, 4, 399.2 ūrjaivaināṃ dādhāra //
KaṭhĀ, 3, 4, 403.0 [... au1 letterausjhjh] ainān dādhāra //
KaṭhĀ, 3, 4, 407.0 brahmaṇaivaināṃ dādhāra //
Kokilasaṃdeśa
KokSam, 1, 30.1 kāle tasmin karadhṛtagalannīvayo vārakāntāḥ sambhogānte nibiḍalatikāmandirebhyaścalantyaḥ /
KokSam, 1, 56.1 tasmin kāle balimahajuṣāṃ vāravāmālakānāṃ sthālīcakre stanataṭadhṛte sānurāge hṛdīva /
KokSam, 2, 7.1 anyāmagre mama maṇigṛhe bhuktavānityavādīr mugdhe kānto dhṛtanakhapadā bhittilīnā kimeṣā /
KokSam, 2, 41.2 nirbhindānā nijakaradhṛtaṃ kaṅkaṇaṃ srastaśeṣaṃ paśyantīnāṃ nayanakamale badhnatī vā sakhīnām //
Mugdhāvabodhinī
MuA zu RHT, 1, 2.2, 10.0 kathaṃ yuktaḥ tamarthe spaṣṭayatyanena sūtarājenāpi catvāri vāsāṃsi dhṛtāni viprādivarṇabhedāt //
MuA zu RHT, 1, 3.2, 5.0 punarbandhanamanubhūya dhṛtvā muktido bhavati muktiṃ dadātīti //
MuA zu RHT, 1, 9.2, 5.0 tulanam iti tulayā svatantrabuddhirūpayā sakalamahītalasya tulanaṃ bhavatyeveti yuktaṃ kimākārā kiyanmānā kaiḥ śritā kair dhṛtā ca bhūr iti jyotiṣasiddhāntavidhānād adṛṣṭāntā bhūr buddhyopalakṣyate //
MuA zu RHT, 6, 15.2, 3.0 vahniyogāt prathamaṃ dhūmro dhūmrābho bhavati punaściṭiciṭiśabdo bhavati tato maṇḍūkagatirbhavati punastathā tena prakāreṇa dhṛte sati sakampo bhavati punarvahnau niṣkampaḥ svastho bhavati abhrasatvadrutasya lakṣaṇamiti //
MuA zu RHT, 14, 12.2, 5.0 mūṣādhṛtaparpaṭikā mūṣāyāṃ yā parpaṭikā pūrvoktalohaparpaṭikā sā nigūḍhasudṛḍhena nigūḍhaścāsau sudṛḍhaśca tena mūlakādikṣārabiḍena kṛtvā madhye svāntaḥ ācchādya dhmātaṃ kriyate punas tadūdhmātaṃ sat khoṭaṃ gacchati khoṭatvamāpnoti //
MuA zu RHT, 18, 23.2, 2.0 ripunihatalohaṣaṭkaṃ ripubhir arivargair nihataṃ māritaṃ yat lohaṣaṭkaṃ svarṇatāratāmranāgavaṅgalohābhidhānaṃ tat caturmāsaṃ yathā syāttathā dhānyasthito'nnakoṣṭhīdhṛto raso jīrṇaḥ //
MuA zu RHT, 18, 63.2, 7.0 punastadupari gandhakaśilācūrṇopari śṛtaṃ dattvā punargandhakaśilācūrṇaṃ sūtavare sūtarājopari dattvā paścāttatkaraṇānantaraṃ vartiḥ kāryā sā vartir āyase lohamaye same samabhūmau pātre dhṛtvā tatropari kāryā //
Rasakāmadhenu
RKDh, 1, 1, 271.1 yantre cakrādike dhṛtvā jāraṇādikriyāṃ caret /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 8, 93.2, 2.0 saṃdaṃśaḥ sāṃḍāśī iti khyātaḥ saṃdaṃśayantreṇa mūrtibaddhasūtaṃ dhṛtvā drutalauhe nimajjanena tatsamparkāt svarṇādirūpeṇa pariṇatasya lauhasya yadāharaṇaṃ sa kuntavedhasaṃjñako jñeyaḥ //
RRSBoṬ zu RRS, 8, 95.2, 4.0 mukhamadhye vedhasamartharasaguṭikāṃ saṃsthāpya puro lauhakhaṇḍam ekaṃ dhṛtvā śabdoccāraṇe kṛte phutkāre datte vā tat lauhakhaṇḍaṃ svarṇādirūpeṇa pariṇamet //
RRSBoṬ zu RRS, 9, 84.2, 3.0 putrikā adhobhāge cipiṭavadvistīrṇā uparibhāge ca sukhena yathā dhāraṇīyā bhavati tathā kartavyā ityarthaḥ //
RRSBoṬ zu RRS, 11, 88.2, 6.0 khecaratvādikṛt mukhe dhṛtaḥ nabhogatisāmarthyapradaḥ ityarthaḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 9, 12.2, 9.0 atra jalapūrṇapātraṃ bhūmāveva nikhātaṃ kṛtvā tanmukhe sacchidramuttānaṃ śarāvaṃ dattvā tatra chidre nīrāviyoginīṃ mūṣāṃ kācavilepitāṃ dhṛtvā tatra pāradasyādhastādupariṣṭācca gandhakaṃ dattvā pidhāyoparyupalāgninā gandhakaṃ jārayanti kecit //
RRSṬīkā zu RRS, 9, 12.2, 10.0 kiṃcaitadghaṭakaśarāve chidrasaṃsthitāṃ pakvamūṣāṃ kṛtvā tasyāmaṣṭāṃśabiḍāvṛtaṃ pāradaṃ dhṛtvā lohapātryāṃ saṃruddhaṃ mudritaṃ ca kṛtvā taduparyaṣṭāṅgulamānāṃ vālukāṃ vinikṣipya haṭhāttadupari dhmānena dhmātaṃ tadgarbhasambhūtaṃ rasaṃ māyūrapittaliptaṃ kāñcanaṃ grāsayantīti //
RRSṬīkā zu RRS, 9, 12.2, 16.0 kande dagdhaprāye sati anyatrānyatra kande pūrvavattaṃ pāradaṃ dhṛtvā pācayet //
RRSṬīkā zu RRS, 9, 26.2, 3.0 adhaḥpātre jalaṃ tadupari uttānaṃ śarāvādi dattvā tatra laghumūṣāmuttānāṃ dhṛtvā tanmadhye biḍaṃ biḍamadhye sagrāsaṃ pāradaṃ ca dattvā dṛḍhaṃ pidhānena pidhāya tadupari kharparaṃ dattvā tatrāgnir deyaḥ //
RRSṬīkā zu RRS, 9, 30.2, 5.0 samyak pidhānasaṃdhānārthaṃ yathoktabhāgaṃ lohakiṭṭaguggulayor gṛhītvā bhāgatrayaṃ mṛdo gṛhītvaikabhāgātmakaṃ lavaṇaṃ gṛhītvā sarvametajjalena saṃmardya tena mūṣāṃ sāntarbahirvilipya tatra dhātvādikṛtapiṣṭikāṃ saṃbhṛtya samyak pidhāya bhūmimadhyagāṃ gajapuṭaparyāptāṃ gartāṃ karīṣamiśratuṣairardhapūritāṃ kṛtvā tatra mūṣāṃ dhṛtvā tadupari garākaṇṭhadaghnaṃ karīṣatuṣaireva sampūryāvaśiṣṭagartāṃ mṛttikayā sampūryāntarvāyupraveśārthaṃ kiṃcidaṅgulīsamaṃ chidraṃ vidhāyāgniṃ dattvā svedayet //
RRSṬīkā zu RRS, 9, 42.2, 2.0 bhūmitale karīṣarāśiṃ kṛtvā tatra śarāvasaṃpuṭitaṃ pāradaṃ ca dhṛtvāgnimānavidvaidyo ghāṭikādvayaparyantaṃ pacet //
RRSṬīkā zu RRS, 9, 42.2, 4.0 athavā cullyāṃ karīṣāgniṃ dattvādhiśritakharpare śarāvasaṃpuṭitaṃ rasaṃ dhṛtvā kharparamukhamācchādya yāmaparyantaṃ dviyāmaṃ vā pacet //
RRSṬīkā zu RRS, 9, 46.3, 6.0 atra yatsvalpaṃ pātraṃ tatkāntamayaṃ kṛtvā yantre tatpātramadhye pārado dhṛtaśced atiśayena guṇavānbhavati //
RRSṬīkā zu RRS, 10, 27.2, 2.0 vastramayapoṭalīva bheṣajagarbhitaṃ bheṣajamayamūṣā kapardikāśaṅkhādi bhūmau gajapuṭādinā pācayitum yatra pātrāntare dhriyate pākottaram ācchādanasahitaṃ ca gṛhyate //
RRSṬīkā zu RRS, 11, 75.2, 3.0 evaṃ prakārāntareṇāpi bhasmīkṛtaḥ pārado'gnau pātre dhṛtaścedākāśe gacchati //
RRSṬīkā zu RRS, 11, 88.2, 5.0 ayaṃ mukhe dhṛtaścet puruṣasyākāśagāmitvaśastrāgnyabhedyatvasāyujyasārūpyādimuktikaro bhavet //
Rasasaṃketakalikā
RSK, 2, 44.2 gharme dhṛtvā raso deyo mṛtaṃ yāvadbhavecca tat //
RSK, 4, 65.2 jīrṇadhṛtānupānaṃ ca nasye snehaṃ tu sārṣapam //
Saddharmapuṇḍarīkasūtra
SDhPS, 1, 19.1 ye ca teṣu buddhakṣetreṣu buddhā bhagavantastiṣṭhanti dhriyante yāpayanti ca te 'pi sarve saṃdṛśyante sma //
SDhPS, 2, 107.1 ye 'pi te śāriputra etarhi pratyutpanne 'dhvani daśasu dikṣvaprameyeṣvasaṃkhyeyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhāstiṣṭhanti dhriyante yāpayanti dharmaṃ ca deśayanti bahujanahitāya bahujanahitāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca ye nānābhinirhāranirdeśavividhahetukāraṇanidarśanārambaṇaniruktyupāyakauśalyair nānādhimuktānāṃ sattvānāṃ nānādhātvāśayānām āśayaṃ viditvā dharmaṃ deśayanti te 'pi sarve śāriputra buddhā bhagavanta ekameva yānamārabhya sattvānāṃ dharmaṃ deśayanti yadidaṃ buddhayānaṃ sarvajñatāparyavasānaṃ yadidaṃ tathāgatajñānadarśanasamādāpanam eva sattvānāṃ tathāgatajñānadarśanasaṃdarśanameva tathāgatajñānadarśanāvatāraṇameva tathāgatajñānadarśanapratibodhanameva tathāgatajñānadarśanamārgāvatāraṇameva sattvānāṃ dharmaṃ deśayanti //
SDhPS, 5, 177.2 bhavanti bhājanā tasya guḍakṣīradhṛtāmbhasām //
SDhPS, 7, 228.1 sarve ca ta etarhi tiṣṭhanti dhriyante yāpayanti //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 28, 86.2 jaya viṣamanayanaparimuktasaṅga jaya śaṅkara dhṛtagāṅgataraṅga //
SkPur (Rkh), Revākhaṇḍa, 42, 9.1 antarvāso dhṛtavatī dṛṣṭvā karpaṭakaṃ rahaḥ /
SkPur (Rkh), Revākhaṇḍa, 158, 11.1 dhṛtakṣīravahā nadyo yatra vṛkṣā madhusravāḥ /
SkPur (Rkh), Revākhaṇḍa, 182, 2.1 tvayā dhṛtā dharā sarvā tathā lokāścarācarāḥ /
Sātvatatantra
SātT, 2, 4.1 ādau dadhāra dharaṇīdharaṇāya dhātuḥ svāyambhuvoktiparipālakakāla eva /
SātT, 2, 29.2 dhṛtvāsurendram asurendraviśālatīvravakṣaḥsthalaṃ sthalam ivāgranakhair dadāra //
SātT, 2, 50.2 dhṛtvocchilīndhram iva sapta dināni vāmahaste pragṛhya suranāthamadaṃ pramārṣṭā //
SātT, 2, 51.2 tat saṃharan sapaśupālakulasvarūpaṃ kṛtvā vidhiṃ vividhamohamalāt sa dhartā //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 136.2 dhṛtagovardhanagirir vrajalokābhayapradaḥ //
Uḍḍāmareśvaratantra
UḍḍT, 9, 3.1 pattrahaste tāṃ pralipya sarpo dhriyate dhṛtamātre sarpo na naśyati naiva kṣatāni pralipya nāgapūjitamantreṇa sarpo vinaśyati /
UḍḍT, 9, 3.1 pattrahaste tāṃ pralipya sarpo dhriyate dhṛtamātre sarpo na naśyati naiva kṣatāni pralipya nāgapūjitamantreṇa sarpo vinaśyati /
UḍḍT, 9, 85.3 śaṅkhaliptapaṭe yasmād devīṃ gaurīṃ dhṛtotpalām //
UḍḍT, 13, 1.5 anena mantreṇābhiṣekārthaṃ sahasravārajaptaṃ kalaśaṃ kārayet tanmadhye pañcaratnaṃ nidhāya śvetavastreṇa veṣṭayet nānāphalasusaṃcūrṇaṃ nānāratnopaśobhitaṃ taddvārakagṛhavāsaṃ kalaśaṃ dhṛtvā rātrau striyā saha śmaśāne vanaspatau vā ekavṛkṣe vā sarittaṭe samudragāminyāṃ nadyāṃ vā catuṣpathe vā gacchet /
UḍḍT, 15, 1.4 tato bhūrjapattre imaṃ mantraṃ likhitvā gṛhadvāre dehalyā ekadeśe dhṛte sati gṛhasarpam uccāṭayati vivaradvāri dhṛte vivarastho naśyaty eva //
UḍḍT, 15, 1.4 tato bhūrjapattre imaṃ mantraṃ likhitvā gṛhadvāre dehalyā ekadeśe dhṛte sati gṛhasarpam uccāṭayati vivaradvāri dhṛte vivarastho naśyaty eva //
UḍḍT, 15, 4.0 oṃ huṃ sati kurur upakṣiśabdataḥ kuralakuṅkumena iti prasiddhiḥ kroñca ity api tasya nāma jihvākrīṃkṛtaṃ vāmakaratalamadhyalagnaparilepaṃ darśayitvā uditaviśvadhārābhasmanā punar api karatalalagnāt pradarśya gatyāścaryamate śiśudugdhabhāvitāt śodhayitvā gavādidugdhaṃ coṣṇaṃ kāṃsyapātre kṛtvā tīkṣṇataraṃ dhṛtvā taṇḍulanikṣepaṇena kṣīraṃ bhavati //
UḍḍT, 15, 10.2 samadaśaghṛtajadhṛtasamāveśārdhaṃ dhṛtamūṣalaṃ tiṣṭhati //
UḍḍT, 15, 10.2 samadaśaghṛtajadhṛtasamāveśārdhaṃ dhṛtamūṣalaṃ tiṣṭhati //
UḍḍT, 15, 11.6 dīpakāntyā dīpayitvā yat kiṃcic ca kukkuṭapakṣicañcvādividagdhanālalakṣitā satī hṛtā lekhā yadāyāti harikapālaṃ dhṛtvā bhavati tadā taj jalapūrṇāṃ ca kalaśaṃ riktakaṃ bhavati tathā maricaśuṇṭhī pippalīcūrṇenobhābhyāṃ vāmacaraṇatalaṃ liptvā tenāhato vṛkṣaḥ kalpavṛkṣaś ca nameruphalaṃ prasūyate //
Yogaratnākara
YRā, Dh., 11.2 śarāvasaṃpuṭe dhṛtvā puṭedviṃśavanotpalaiḥ //
YRā, Dh., 178.1 tatra tadgolakaṃ dhṛtvā punastenaiva pūrayet /
YRā, Dh., 215.3 dhṛtvāgnāvūrdhvabhāṇḍāntaṃ saṃgrahetpāradaḥ śuciḥ //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 2, 17, 6.0 nityadhṛtād anyasmin //