Occurrences

Ānandakanda

Ānandakanda
ĀK, 1, 2, 54.1 tato bhasma samādāya vāmahastena dhārayet /
ĀK, 1, 2, 55.1 viśoṣya pradahetkuṇḍe krameṇa dhārayetpriye /
ĀK, 1, 2, 87.2 pūrvādidikṣu catasṛṣu catuḥpātrāṇi dhārayet //
ĀK, 1, 2, 95.3 tvaṃ ca dhāraya māṃ devi pavitraṃ kuru cāsanam /
ĀK, 1, 2, 246.1 jāraṇārthe'gnimadhye tvāṃ dhārayetkati vāsarān /
ĀK, 1, 4, 342.2 bhūgarbhe dhānyarāśau ca saptāhaṃ dhārayetpunaḥ //
ĀK, 1, 4, 343.1 saptāhaṃ dhārayedgharme mahāvaiśvānaro biḍaḥ /
ĀK, 1, 4, 387.2 jāraṇārthaṃ raso yāvaddinaṃ vahnau tu dhāryate //
ĀK, 1, 4, 388.2 dhārayedyo rasaṃ vahnāvekāhaṃ vā tadardhakam //
ĀK, 1, 10, 30.1 hemnā suveṣṭitaṃ dhāryaṃ valīpalitanāśanam /
ĀK, 1, 10, 30.2 pūrvavatphaladā puṇyā dhāryā yatnena mānavaiḥ //
ĀK, 1, 10, 102.1 dhārayenmukhamadhye tat pūrvavat krāmaṇaṃ pibet /
ĀK, 1, 11, 14.2 dhārayenniścalaṃ samyaktadantaḥ pūrayetpriye //
ĀK, 1, 12, 58.1 vaktrāntardhārayettāṃ tu tatkṣaṇātkhecaro bhavet /
ĀK, 1, 12, 60.2 mantrayetkālikāmantraṃ taṃ khaḍgaṃ dhārayet kare //
ĀK, 1, 12, 106.2 dhārayer vakṣasā tāvadvaraṃ dāsyāmi te mahat //
ĀK, 1, 12, 119.2 hāraṃ gale dhārayettaṃ tena sārasvataṃ bhavet //
ĀK, 1, 12, 199.1 ekaṃ vaktre sadā dhāryaṃ siddhaiḥ khegatilipsubhiḥ /
ĀK, 1, 15, 22.1 vācāṃ patirbhaveddhīraḥ śrutaṃ dhārayate kṣaṇāt /
ĀK, 1, 15, 477.2 tīvrātape dhārayettaṃ tasmātsnehaṃ samāharet //
ĀK, 1, 15, 497.1 sūkṣmakāṣāyavastrāṇi sugandhīni ca dhārayet /
ĀK, 1, 15, 631.2 vismṛtānapi vettyeva śrutaṃ śīghraṃ ca dhārayet //
ĀK, 1, 15, 632.2 sakṛcchrutaṃ ślokaśataṃ sahasramapi dhārayet //
ĀK, 1, 16, 9.1 ātape dhārayeddhīmānpalalaiśca tirodadhet /
ĀK, 1, 16, 106.2 ātape dhārayed bhṛṅgakoraṇṭarasabhāvitam //
ĀK, 1, 19, 63.1 javādyairupaliptāni kṛtvā śirasi dhārayet /
ĀK, 1, 19, 105.2 svacche sūkṣme kaṣāye ca vasane dhārayettataḥ //
ĀK, 1, 19, 108.1 sugandhatailairliptāni dhārayet kusumāni ca /
ĀK, 1, 19, 152.1 raktaṃ cāpyathavā śuklaṃ māñjiṣṭhaṃ vātha dhārayet /
ĀK, 1, 20, 33.1 anyopāyaśatenāpi na deho dhāryate sadā /
ĀK, 1, 20, 104.2 vitatya vāmapādaṃ ca karābhyāṃ dhārayetpriye //
ĀK, 1, 20, 145.1 prāṇaṃ tatraiva manasā dhārayetsaha śāṃbhavi /
ĀK, 1, 20, 147.1 jalatattvaṃ ca saṃyuktaṃ viṣṇunā tatra dhārayet /
ĀK, 1, 20, 150.2 dhārayennihitaṃ yogī hyeṣā vaiśvānarī parā //
ĀK, 1, 20, 153.1 dhārayedvāyavīyaiṣā vidyā khagatidāyinī /
ĀK, 1, 20, 155.1 tatra prāṇaṃ ca saṃyamya manasā saha dhārayet /
ĀK, 1, 22, 27.2 dhārayeddakṣiṇe karṇe jagadvaśyakaraṃ param //
ĀK, 1, 22, 48.2 śirasā dhārayennityaṃ tasya śrīrvaśamāpnuyāt //
ĀK, 1, 22, 53.2 badhnanyo dhārayeddhaste tatspṛṣṭā strī vaśā bhavet //
ĀK, 1, 22, 60.1 tadeva śirasā dhāryaṃ sarvasiddhirbhaved dhruvam /
ĀK, 1, 22, 61.1 dhārayecchirasā yuddhe sa bhavedaparājitaḥ /
ĀK, 1, 22, 69.2 vidhinā dhārayedbāhau piśācānāṃ ca darśanam //
ĀK, 1, 22, 81.2 revatyāṃ vaṭavandākaṃ gṛhītvā dhārayedbhuje //
ĀK, 1, 23, 384.2 ete dvādaśabhāgāḥ syuḥ sarvaṃ taddhārayetkṣitau //
ĀK, 1, 23, 476.1 taṃ mukhe dhārayenmāsaṃ vajrakāyo bhavettataḥ /
ĀK, 1, 23, 526.1 taṃ khoṭaṃ dhārayedvaktre divyatvaṃ labhate dhruvam /
ĀK, 1, 23, 530.2 dhāryamāṇā mukhe sā tu sahasrāyuṣkarī bhavet //
ĀK, 1, 23, 531.2 dhāryamāṇā mukhe saivamayutāyuṣyadā bhavet //
ĀK, 1, 23, 532.2 taṃ khoṭaṃ dhārayedvaktre lakṣāyurjāyate naraḥ //
ĀK, 1, 23, 580.2 dhamanātpatate sattvaṃ mukhasthaṃ dhārayennaraḥ //
ĀK, 1, 23, 582.1 tatkhoṭaṃ dhārayedvaktre hyadṛśyo bhavati dhruvam /
ĀK, 1, 23, 616.2 mahākālīṃ pūjayitvā dhārayetsatataṃ budhaḥ //
ĀK, 1, 23, 644.2 golakaṃ dhārayedvaktre varṣamekaṃ yadā priye //
ĀK, 1, 23, 745.1 ātape dhārayitvā vai adhaḥ karṣānalaṃ yathā /
ĀK, 1, 24, 40.1 gulikāṃ dhārayedvaktre jīvedvarṣasahasrakam /
ĀK, 1, 24, 197.1 yastu tāṃ dhārayenmūrdhni vīryaṃ tasya sthiraṃ bhavet /
ĀK, 1, 25, 26.1 dhāryalohe 'nyalohaścetprakṣipto vaṅkanālataḥ /
ĀK, 2, 5, 51.1 dinaikaṃ dhārayedgharme dravaiḥ pūryaṃ punaḥ punaḥ /
ĀK, 2, 5, 60.1 dhārayetkāṃsyapātrāntardinaikena sphuṭatyalam /
ĀK, 2, 8, 121.2 dinaṃ vā dhārayetkakṣe mṛdurbhavati niścitam //