Occurrences

Skandapurāṇa (Revākhaṇḍa)

Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 6.2 kathaṃ ca sṛjate viśvaṃ kathaṃ dhārayate prajāḥ //
SkPur (Rkh), Revākhaṇḍa, 20, 32.1 tvayā vai dhāryate lokāstvaṃ kālaḥ sarvasaṃkṣayaḥ /
SkPur (Rkh), Revākhaṇḍa, 22, 4.2 gārhapatyastṛtīyastu trailokyaṃ yaiśca dhāryate //
SkPur (Rkh), Revākhaṇḍa, 23, 6.2 revājalaṃ dhārayato hi mūrdhnā sthānaṃ surendrādhipateḥ samīpe //
SkPur (Rkh), Revākhaṇḍa, 38, 26.2 kaṇṭhatrāṇaṃ paraṃ kṛtvā dhārayan karṇakuṇḍale //
SkPur (Rkh), Revākhaṇḍa, 39, 33.1 ye dhārayanti ca gṛhe dhanyāste nātra saṃśayaḥ /
SkPur (Rkh), Revākhaṇḍa, 56, 24.1 adyaprabhṛtyahaṃ tāta dhārayiṣye na mūrdhajān /
SkPur (Rkh), Revākhaṇḍa, 56, 24.2 sthūlavastrapaṭārddhaṃ tu dhārayiṣyāmi te gṛhe //
SkPur (Rkh), Revākhaṇḍa, 67, 93.2 yattvayā gaditaṃ vākyaṃ tanmayā dhāritaṃ hṛdi /
SkPur (Rkh), Revākhaṇḍa, 151, 9.2 mandaraṃ dhārayāmāsa tathā devīṃ vasuṃdharām //
SkPur (Rkh), Revākhaṇḍa, 171, 40.2 bhartāraṃ śirasā dhārya rātrau paryaṭate sma sā //
SkPur (Rkh), Revākhaṇḍa, 198, 19.1 dhārayāmāsa viprāṇām ṛṣabhaḥ sa hṛdā harim /