Occurrences

Suśrutasaṃhitā

Suśrutasaṃhitā
Su, Sū., 13, 20.1 yadā ca niviśate 'śvakhuravadānanaṃ kṛtvonnamya ca skandhaṃ tadā jānīyādgṛhṇātīti cārdravastrāvacchannāṃ dhārayet secayecca //
Su, Sū., 14, 3.1 tatra pāñcabhautikasya caturvidhasya ṣaḍrasasya dvividhavīryasyāṣṭavidhavīryasya vānekaguṇasyopayuktasyāhārasya samyakpariṇatasya yastejobhūtaḥ sāraḥ paramasūkṣmaḥ sa rasa ity ucyate tasya ca hṛdayaṃ sthānaṃ sa hṛdayāc caturviṃśatidhamanīr anupraviśyordhvagā daśa daśa cādhogāminyaś catasraś ca tiryaggāḥ kṛtsnaṃ śarīramaharahastarpayati vardhayati dhārayati yāpayati cādṛṣṭahetukena karmaṇā /
Su, Sū., 14, 44.1 dehasya rudhiraṃ mūlaṃ rudhireṇaiva dhāryate /
Su, Sū., 15, 4.1 tatra praspandanodvahanapūraṇavivekadhāraṇalakṣaṇo vāyuḥ pañcadhā pravibhaktaḥ śarīraṃ dhārayati /
Su, Sū., 19, 29.1 chattrām atichatrāṃ lāṅgūlīṃ jaṭilāṃ brahmacāriṇīṃ lakṣmīṃ guhāmatiguhāṃ vacāmativiṣāṃ śatavīryāṃ sahasravīryāṃ siddhārthakāṃśca śirasā dhārayet //
Su, Sū., 21, 3.2 tair evāvyāpannair adhomadhyordhvasaṃniviṣṭaiḥ śarīramidaṃ dhāryate 'gāram iva sthūṇābhis tisṛbhir ataś ca tristhūṇamāhureke /
Su, Sū., 21, 4.3 śoṇitād api vā nityaṃ deha etaistu dhāryate //
Su, Sū., 21, 8.2 dhārayanti jagaddehaṃ kaphapittānilāstathā //
Su, Sū., 23, 10.1 yāpanīyaṃ vijānīyāt kriyā dhārayate tu yam /
Su, Sū., 23, 11.1 prāptā kriyā dhārayati yāpyavyādhitam āturam /
Su, Sū., 29, 60.1 nirambaraś ca yo raktāṃ dhārayecchirasi srajam /
Su, Sū., 31, 11.1 nāharatyannamāsyasthaṃ na dhārayati yaḥ śiraḥ /
Su, Śār., 4, 18.1 ṣaṣṭhī pittadharā nāma yā caturvidhamannapānam āmāśayāt pracyutaṃ pakvāśayopasthitaṃ dhārayati //
Su, Śār., 9, 5.1 ūrdhvagāḥ śabdasparśarūparasagandhapraśvāsocchvāsajṛmbhitakṣuddhasitakathitaruditādīn viśeṣān abhivahantyaḥ śarīraṃ dhārayanti tāstu hṛdayam abhiprapannāstridhā jāyante tāstriṃśat /
Su, Śār., 9, 5.3 etābhir ūrdhvaṃ nābher udarapārśvapṛṣṭhoraḥskandhagrīvābāhavo dhāryante yāpyante ca //
Su, Śār., 9, 7.3 etābhir adhonābheḥ pakvāśayakaṭīmūtrapurīṣagudabastimeḍhrasakthīni dhāryante yāpyante ca //
Su, Śār., 10, 11.1 garbhasaṅge tu yoniṃ dhūpayet kṛṣṇasarpanirmokeṇa piṇḍītakena vā badhnīyāddhiraṇyapuṣpīmūlaṃ hastapādayoḥ dhārayet suvarcalāṃ viśalyāṃ vā //
Su, Śār., 10, 35.1 nimīlitākṣo mūrdhasthe śiro roge na dhārayet /
Su, Śār., 10, 57.1 tatra pūrvoktaiḥ patiṣyati garbhe garbhāśayakaṭīvaṅkṣaṇabastiśūlāni raktadarśanaṃ ca tatra śītaiḥ pariṣekāvagāhapradehādibhirupacarejjīvanīyaśṛtakṣīrapānaiśca garbhasphuraṇe muhurmuhustatsaṃdhāraṇārthaṃ kṣīramutpalādisiddhaṃ pāyayet prasraṃsamāne sadāhapārśvapṛṣṭhaśūlāsṛgdarānāhamūtrasaṅgāḥ sthānāt sthānaṃ copakrāmati garbhe koṣṭhe saṃrambhas tatra snigdhaśītāḥ kriyāḥ vedanāyāṃ mahāsahākṣudrasahāmadhukaśvadaṃṣṭrākaṇṭakārikāsiddhaṃ payaḥ śarkarākṣaudramiśraṃ pāyayet mūtrasaṅge darbhādisiddham ānāhe hiṅgusauvarcalalaśunavacāsiddham atyarthaṃ sravati rakte koṣṭhāgārikāgāramṛtpiṇḍasamaṅgādhātakīkusumanavamālikāgairikasarjarasarasāñjanacūrṇaṃ madhunāvalihyāt yathālābhaṃ nyagrodhāditvakpravālakalkaṃ vā payasā pāyayet utpalādikalkaṃ vā kaśeruśṛṅgāṭakaśālūkakalkaṃ vā śṛtena payasā udumbaraphalaudakakandakvāthena vā śarkarāmadhumadhureṇa śālipiṣṭaṃ nyagrodhādisvarasaparipītaṃ vā vastrāvayavaṃ yonyāṃ dhārayet /
Su, Cik., 3, 35.1 mṛtpiṇḍaṃ dhārayet pūrvaṃ lavaṇaṃ ca tataḥ param /
Su, Cik., 4, 20.1 snehaṃ mātrāsahasraṃ tu dhārayettatra yogataḥ /
Su, Cik., 4, 29.1 atha mahāpañcamūlakāṣṭhair bahubhir avadahyāvanipradeśam asitam uṣitam ekarātram upaśānte 'gnāvapohya bhasma nivṛttāṃ bhūmiṃ vidārigandhādisiddhena tailaghaṭaśatena tulyapayasābhiṣicyaikarātramavasthāpya tato yāvatī mṛttikā snigdhā syāttām ādāyoṣṇodakena mahati kaṭāhe 'bhyāsiñcet tatra yattailamuttiṣṭhettat pāṇibhyāṃ paryādāya svanuguptaṃ nidadhyāt tatastailaṃ vātaharauṣadhakvāthamāṃsarasakṣīrāmlabhāgasahasreṇa sahasrapākaṃ vipacedyāvatā kālena śaknuyāt paktuṃ prativāpaś cātra haimavatā dakṣiṇāpathagāś ca gandhā vātaghnāni ca tasmin sidhyati śaṅkhān ādhmāpayeddundubhīn āghātayecchattraṃ dhārayed vālavyajanaiś ca vījayedbrāhmaṇasahasraṃ bhojayet tat sādhu siddhamavatārya sauvarṇe rājate mṛnmaye vā pātre svanuguptaṃ nidadhyāt tadetat sahasrapākam aprativāravīryaṃ rājārhaṃ tailam evaṃ bhāgaśatavipakvaṃ śatapākam //
Su, Cik., 22, 21.1 sukhodakena saṃsṛjya kavalaṃ cāpi dhārayet /
Su, Cik., 22, 61.1 sukhoṣṇān snehagaṇḍūṣān dhārayeccāpyabhīkṣṇaśaḥ /
Su, Cik., 24, 93.1 na vegān dhārayed vātamūtrapurīṣādīnām /
Su, Cik., 24, 96.1 na prativātātapaṃ seveta na bhuktamātro 'gnim upāsīta notkaṭakālpakāṣṭhāsanamadhyāsīta na grīvāṃ viṣamaṃ dhārayet na viṣamakāyaḥ kriyāṃ bhajeta bhuñjīta vā na pratatamīkṣeta viśeṣājjyotirbhāskarasūkṣmacalabhrāntāni na bhāraṃ śirasā vahet na svapnajāgaraṇaśayanāsanasthānacaṅkramaṇayānavāhanapradhāvanalaṅghanaplavanaprataraṇahāsyabhāṣyavyavāyavyāyāmādīn ucitān apyatiseveta //
Su, Cik., 24, 101.1 dyūtamadyātisevāpratibhūtvasākṣitvasamāhvānagoṣṭhīvāditrāṇi na seveta srajaṃ chatropānahau kanakam atītavāsāṃsi na cānyair dhṛtāni dhārayet brāhmaṇam agniṃ gāṃ ca nocchiṣṭaḥ spṛśet //
Su, Cik., 29, 14.2 daśavarṣasahasrāṇi navāṃ dhārayate tanum //
Su, Cik., 33, 22.1 virecanaṃ pītavāṃstu na vegān dhārayedbudhaḥ /
Su, Cik., 40, 61.1 tatra trikaṭukavacāsarṣapaharītakīkalkamāloḍya tailaśuktasurāmūtrakṣāramadhūnāmanyatamena salavaṇam abhiprataptam upasvinnamṛditagalakapolalalāṭapradeśo dhārayet //
Su, Cik., 40, 63.1 tāvacca dhārayitavyo 'nanyamanasonnatadehena yāvaddoṣaparipūrṇakapolatvaṃ nāsāsrotonayanapariplāvaśca bhavati tadā vimoktavyaḥ punaścānyo grahītavya iti //
Su, Ka., 4, 7.1 sasāgaragiridvīpā yairiyaṃ dhāryate mahī /
Su, Ka., 8, 143.2 dhārayitvā tu vimalaṃ mataṃ paramasaṃmatam /
Su, Utt., 18, 23.2 snehataḥ puṭapākastu dhāryo dve vākśate tu saḥ //
Su, Utt., 18, 26.2 lekhanāttriguṇaṃ dhāryaḥ puṭapākastu ropaṇaḥ //
Su, Utt., 18, 50.2 yathāvyādhiśṛtasnehapūrṇaṃ saṃyamya dhārayet //
Su, Utt., 28, 7.2 mṛgādanyāśca mūlāni grathitānyeva dhārayet //
Su, Utt., 29, 7.1 anantāṃ kukkuṭīṃ bimbīṃ markaṭīṃ cāpi dhārayet /
Su, Utt., 30, 7.1 lakṣmaṇāṃ sahadevāṃ ca bṛhatīṃ cāpi dhārayet /
Su, Utt., 31, 8.1 satataṃ dhārayeccāpi kṛtaṃ vā pautrajīvikam /
Su, Utt., 32, 8.1 kākādanīṃ citraphalāṃ bimbīṃ guñjāṃ ca dhārayet /
Su, Utt., 33, 7.1 kukkuṭīṃ markaṭīṃ śimbīmanantāṃ cāpi dhārayet /
Su, Utt., 34, 7.1 dhārayed api lambāṃ ca guñjāṃ kākādanīṃ tathā /
Su, Utt., 35, 6.2 dhārayed api jihvāśca cāṣacīrallisarpajāḥ //
Su, Utt., 36, 6.1 vacāṃ vayaḥsthāṃ golomīṃ jaṭilāṃ cāpi dhārayet /
Su, Utt., 37, 14.1 parasparopakāreṇa vartate dhāryate 'pi ca /
Su, Utt., 38, 23.2 nikṣipeddhārayeccāpi picutailamatandritaḥ //
Su, Utt., 39, 186.1 vairasye dhārayetkalkaṃ gaṇḍūṣaṃ ca tathā hitam /
Su, Utt., 39, 304.2 vairasye dhārayet kalkaṃ gaṇḍūṣaṃ ca yathāhitam //
Su, Utt., 55, 3.2 na vegān dhārayet prājño vātādīnāṃ jijīviṣuḥ //
Su, Utt., 61, 41.2 sirāṃ vidhyedatha prāptāṃ maṅgalyāni ca dhārayet //