Occurrences

Rasaratnākara

Rasaratnākara
RRĀ, R.kh., 6, 17.2 tat piṣṭvā dhārayet khalve bhāvyamamlāranālakaiḥ //
RRĀ, R.kh., 9, 33.2 dhārayet kāṃsyapātrasthaṃ dinaikena puṭatyalam //
RRĀ, R.kh., 10, 2.2 ālipya kāṃsyapātraṃ tu dhārayedātape khare //
RRĀ, R.kh., 10, 14.2 uddhṛtya dhārayed gharme tailaṃ patati pīḍanāt //
RRĀ, R.kh., 10, 19.2 dhārayedātape tīvre mukhāt tailaṃ samāharet //
RRĀ, R.kh., 10, 31.1 raktasarṣapatailena liptaṃ vāsasi dhārayet /
RRĀ, Ras.kh., 3, 7.2 vaktre śirasi kaṇṭhe vā karṇe vā dhāritā kare //
RRĀ, Ras.kh., 3, 25.1 varṣaikaṃ dhārayedvaktre jīvedbrahmadinatrayam /
RRĀ, Ras.kh., 3, 29.1 uddhṛtya dhārayedvaktre guṭikā hemasundarī /
RRĀ, Ras.kh., 3, 34.1 jāyate dhāritā vaktre vatsarān mṛtyunāśinī /
RRĀ, Ras.kh., 3, 39.1 uddhṛtya dhārayedvaktre guṭikā vyomasundarī /
RRĀ, Ras.kh., 3, 43.1 jāyate dhāritā vaktre jarāmṛtyuvināśinī /
RRĀ, Ras.kh., 3, 47.1 varṣaikaṃ dhārayedvaktre sūryatulyo bhaven naraḥ /
RRĀ, Ras.kh., 3, 51.1 jāyate dhāritā vaktre varṣānmṛtyujarāpahā /
RRĀ, Ras.kh., 3, 54.1 guṭikā vajratuṇḍeyaṃ jāyate dhāritā mukhe /
RRĀ, Ras.kh., 3, 59.1 jāyate dhāritā vaktre varṣānmṛtyujarāpahā /
RRĀ, Ras.kh., 3, 78.2 varṣaikaṃ dhārayedvaktre guṭikā tārakeśvarī //
RRĀ, Ras.kh., 3, 94.1 varṣaikaṃ dhārayedvaktre śivatulyo bhaven naraḥ /
RRĀ, Ras.kh., 3, 128.1 varṣaikaṃ dhārayedvaktre jīvetkalpasahasrakam /
RRĀ, Ras.kh., 3, 132.2 samena jāyate baddho dhārayettaṃ mukhe sadā //
RRĀ, Ras.kh., 3, 138.1 varṣaikaṃ dhārayedvaktre jīved brahmadinatrayam /
RRĀ, Ras.kh., 3, 169.1 varṣaikaṃ dhārayedyastu sa jīvedbrahmaṇo dinam /
RRĀ, Ras.kh., 3, 196.2 guṭikāṃ dhārayedvaktre pūrvamantraṃ japetsadā //
RRĀ, Ras.kh., 3, 203.2 caturmukhasya koṣṭhasya pṛṣṭhe dhāryaṃ dṛḍhaṃ yathā //
RRĀ, Ras.kh., 4, 10.1 jalapūrṇe ghaṭe gharme dolāyantreṇa dhārayet /
RRĀ, Ras.kh., 5, 56.1 māsaikaṃ dhārayettasmiṃstataḥ keśānvilepayet /
RRĀ, Ras.kh., 7, 8.1 dṛṣṭvā tāṃ dhārayedvaktre vīryastambhakarīṃ ratau /
RRĀ, Ras.kh., 7, 17.2 tasyāsthi dhārayetkaṭyāṃ naro vīryaṃ na muñcati //
RRĀ, Ras.kh., 7, 20.2 jalaiḥ piṣṭvā vaṭī dhāryā vīryastambhakarī mukhe //
RRĀ, Ras.kh., 7, 36.1 tatkṣiptvā dhārayedvaktre vīryastambhakaraṃ ciram /
RRĀ, Ras.kh., 7, 37.1 ūrṇanābhasya jālena veṣṭayitvātha dhārayet /
RRĀ, Ras.kh., 7, 38.2 ulliptaṃ rakṣayetkiṃcidvaktre dhāryaśca vīryadhṛk //
RRĀ, Ras.kh., 7, 45.2 yo vā tāṃ dhārayenmūrdhni vīryaṃ tasya sthiraṃ bhavet //
RRĀ, Ras.kh., 7, 71.2 piṣṭvā dhāryaṃ tāmrapātre saptāhāttaṃ punaḥ pacet //
RRĀ, Ras.kh., 8, 48.2 sādhako dhārayedvaktre khecaratvapradāyikām //
RRĀ, Ras.kh., 8, 50.2 tatkhaḍgaṃ dhārayeddhaste trailokyavijayī bhavet //
RRĀ, Ras.kh., 8, 53.1 pādukāṃ tena yogena kṣiptvā padbhyāṃ tu dhārayet /
RRĀ, Ras.kh., 8, 91.1 sā vakti mama putro'yaṃ kṣaṇaṃ vakṣasi dhāraya /
RRĀ, Ras.kh., 8, 104.2 taṃ hāraṃ dhārayetkaṇṭhe sākṣādvāgīśvaro bhavet //
RRĀ, Ras.kh., 8, 132.1 tadgolaṃ dhārayedvaktre viṣṇutulyo bhavennaraḥ /
RRĀ, Ras.kh., 8, 183.2 ekameva samāhṛtya vaktre dhāryaḥ khagāmibhiḥ //
RRĀ, V.kh., 3, 53.2 dinaṃ vā dhārayet kakṣe mṛdurbhavati niścitam //
RRĀ, V.kh., 3, 66.1 jambīrāṇāṃ drave magnamātape dhārayeddinam /
RRĀ, V.kh., 4, 97.2 saptāhaṃ dhārayettasmindivyaṃ bhavati kāñcanam //
RRĀ, V.kh., 6, 29.2 tāṃ mūṣāṃ mṛṇmaye pātre dhārayedātape khare //
RRĀ, V.kh., 9, 53.1 dhārayeccarate dīrghaṃ jāyate vyomapiṣṭikā /
RRĀ, V.kh., 11, 35.2 dinaikaṃ dhārayed gharme mṛtpātre vāsito bhavet //
RRĀ, V.kh., 12, 11.2 taṃ yaṃtraṃ dhārayed gharme jārito jāyate rasaḥ //
RRĀ, V.kh., 12, 14.1 tadyaṃtre dhārayedevaṃ sārito jārayedrasaḥ /
RRĀ, V.kh., 12, 57.2 gharme dhāryaṃ dinaikaṃ tu caratyeva na saṃśayaḥ //
RRĀ, V.kh., 14, 5.0 sajambīrairdinaṃ gharme dhāritaṃ carati dhruvam //
RRĀ, V.kh., 15, 42.2 karaṃjatailamadhye tu daśarātraṃ tu dhārayet //
RRĀ, V.kh., 16, 6.2 dhāryaṃ bhāṇḍe kṣipettasmin sajīvā bhūlatā punaḥ //
RRĀ, V.kh., 16, 8.3 tatpiṇḍaṃ dhārayetkoṣṭhyāṃ satvaṃ grāhyaṃ suśobhanam //
RRĀ, V.kh., 18, 127.2 dhārayed vaktramadhye tu tato lohāni vedhayet /
RRĀ, V.kh., 18, 130.1 trailokyavyāpako yo'sau taṃ kare dhārayettu yaḥ /
RRĀ, V.kh., 19, 20.1 sūryakāntenāpareṇa chāditaṃ gharmadhāritam /
RRĀ, V.kh., 19, 58.2 māṣaikaṃ gaṃdhakaṃ piṣṭvā sarvaṃ pātre tu dhārayet //
RRĀ, V.kh., 19, 117.1 pālāśapuṣpajaṃ kvāthaṃ gharme dhāryaṃ tu kharpare /
RRĀ, V.kh., 19, 130.1 mṛtpātre dhārayed gharme ramye vā kācabhājane /
RRĀ, V.kh., 20, 137.2 guṭikāṃ kāmadhenuṃ tāṃ pratyahaṃ dhārayenmukhe /