Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kauṣītakibrāhmaṇa
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Sāmavidhānabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Avadānaśataka
Aṣṭasāhasrikā
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Vṛddhayamasmṛti
Śira'upaniṣad
Śvetāśvataropaniṣad
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāradasmṛti
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Sāṃkhyakārikā
Sāṃkhyakārikābhāṣya
Tantrākhyāyikā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Śikṣāsamuccaya
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Devīkālottarāgama
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Kṛṣṇāmṛtamahārṇava
Mātṛkābhedatantra
Mṛgendraṭīkā
Nibandhasaṃgraha
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasārṇava
Ratnadīpikā
Rājanighaṇṭu
Skandapurāṇa
Sūryaśatakaṭīkā
Toḍalatantra
Vātūlanāthasūtravṛtti
Ānandakanda
Āyurvedadīpikā
Śivasūtravārtika
Śyainikaśāstra
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Dhanurveda
Gheraṇḍasaṃhitā
Gorakṣaśataka
Gūḍhārthadīpikā
Haribhaktivilāsa
Haṭhayogapradīpikā
Janmamaraṇavicāra
Kauśikasūtradārilabhāṣya
Kauśikasūtrakeśavapaddhati
Kaṭhāraṇyaka
Kokilasaṃdeśa
Mugdhāvabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra
Yogaratnākara
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 1, 4, 1, 18.0 tā virājo bhavanti tasmāt puruṣaḥ puruṣam āha vi vā asmāsu rājasi grīvā vai dhārayasīti stabhamānaṃ vā yad vā dutāḥ saṃbāḍhatamāḥ satyo 'nnatamāṃ pratyacyante 'nnaṃ hi virāḍ annam u vīryam //
Aitareyabrāhmaṇa
AB, 2, 36, 1.0 devāsurā vā eṣu lokeṣu samayatanta te vai devāḥ sada evāyatanam akurvata tān sadaso 'jayaṃs ta āgnīdhraṃ samprāpadyanta te tato na parājayanta tasmād āgnīdhra upavasanti na sadasy āgnīdhre hy adhārayanta yad āgnīdhre 'dhārayanta tad āgnīdhrasyāgnīdhratvam //
AB, 2, 36, 1.0 devāsurā vā eṣu lokeṣu samayatanta te vai devāḥ sada evāyatanam akurvata tān sadaso 'jayaṃs ta āgnīdhraṃ samprāpadyanta te tato na parājayanta tasmād āgnīdhra upavasanti na sadasy āgnīdhre hy adhārayanta yad āgnīdhre 'dhārayanta tad āgnīdhrasyāgnīdhratvam //
AB, 4, 21, 3.0 tripadyā pratyavarohati yathā śākhāṃ dhārayamāṇas tad amuṣmiṃlloke pratitiṣṭhaty ardharcaśo 'ntarikṣe paccho 'smiṃlloka āptvaiva tat svargaṃ lokaṃ yajamānā asmiṃlloke pratitiṣṭhanti //
AB, 5, 15, 9.0 dhārayan dhārayann iti śaṃsati prasraṃsād vā antasya bibhāya tad yathā punarāgrantham punarnigrantham antam badhnīyān mayūkhaṃ vāntato dhāraṇāya nihanyāt tādṛk tad yad dhārayan dhārayann iti śaṃsati saṃtatyai //
AB, 5, 15, 9.0 dhārayan dhārayann iti śaṃsati prasraṃsād vā antasya bibhāya tad yathā punarāgrantham punarnigrantham antam badhnīyān mayūkhaṃ vāntato dhāraṇāya nihanyāt tādṛk tad yad dhārayan dhārayann iti śaṃsati saṃtatyai //
AB, 5, 15, 9.0 dhārayan dhārayann iti śaṃsati prasraṃsād vā antasya bibhāya tad yathā punarāgrantham punarnigrantham antam badhnīyān mayūkhaṃ vāntato dhāraṇāya nihanyāt tādṛk tad yad dhārayan dhārayann iti śaṃsati saṃtatyai //
AB, 5, 15, 9.0 dhārayan dhārayann iti śaṃsati prasraṃsād vā antasya bibhāya tad yathā punarāgrantham punarnigrantham antam badhnīyān mayūkhaṃ vāntato dhāraṇāya nihanyāt tādṛk tad yad dhārayan dhārayann iti śaṃsati saṃtatyai //
AB, 7, 10, 3.0 putrān pautrān naptṝn ity āhur asmiṃśca loke 'muṣmiṃścāsmiṃlloke 'yaṃ svargo 'svargeṇa svargaṃ lokam ārurohety amuṣyaiva lokasya saṃtatiṃ dhārayati yasyaiṣām patnīṃ naicchet tasmād apatnīkasyādhānaṃ kurvanti //
AB, 8, 12, 3.0 tasmā etām āsandīṃ samabharann ṛcaṃ nāma tasyai bṛhac ca rathaṃtaraṃ ca pūrvau pādāv akurvan vairūpaṃ ca vairājaṃ cāparau śākvararaivate śīrṣaṇye naudhasaṃ ca kāleyaṃ cānūcye ṛcaḥ prācīnātānān sāmāni tiraścīnavāyān yajūṃṣy atīkāśān yaśa āstaraṇaṃ śriyam upabarhaṇaṃ tasyai savitā ca bṛhaspatiś ca pūrvau pādāv adhārayatāṃ vāyuś ca pūṣā cāparau mitrāvaruṇau śīrṣaṇye aśvināv anūcye sa etām āsandīm ārohat //
AB, 8, 17, 2.0 bṛhac ca te rathaṃtaraṃ ca pūrvau pādau bhavatāṃ vairūpaṃ ca vairājaṃ cāparau śākvararaivate śīrṣaṇye naudhasaṃ ca kāleyaṃ cānūcye ṛcaḥ prācīnātānāḥ sāmāni tiraścīnavāyā yajūṃṣy atīkāśā yaśa āstaraṇaṃ śrīr upabarhaṇaṃ savitā ca te bṛhaspatiś ca pūrvau pādau dhārayatāṃ vāyuś ca pūṣā cāparau mitrāvaruṇau śīrṣaṇye aśvināv anūcye iti //
Atharvaprāyaścittāni
AVPr, 1, 2, 9.0 hiraṇyam antar dhārayet //
AVPr, 1, 2, 12.0 darbheṇa hiraṇyaṃ baddhvā paścād dhārayet //
AVPr, 1, 2, 15.0 darbheṇa rajataṃ baddhvā purastād dhārayet //
Atharvaveda (Paippalāda)
AVP, 1, 19, 1.1 asmin vasu vasavo dhārayantv indras tvaṣṭā varuṇo mitro agniḥ /
AVP, 1, 19, 1.2 imam ādityā uta viśve ca devā uttame devā jyotiṣi dhārayantu //
AVP, 1, 75, 2.2 putrān bhrātṝn bahulān paśyamāno viśve tvā devā iha dhārayantu //
AVP, 1, 109, 3.1 somārudrā dhārayethām asuryaṃ pra vām iṣṭvā varam aśnavātai /
AVP, 1, 112, 4.2 sūrya iva cakṣur bhūtānāṃ prajāṃ dhārayataṃ mayi rayiṃ dhārayataṃ mayi //
AVP, 1, 112, 4.2 sūrya iva cakṣur bhūtānāṃ prajāṃ dhārayataṃ mayi rayiṃ dhārayataṃ mayi //
AVP, 4, 1, 5.1 ya ime dyāvāpṛthivī tastabhāne adhārayad avasā rejamāne /
AVP, 10, 2, 4.2 śriyaṃ tvaṃ sarveṣāṃ teṣāṃ ādāyogro vi dhāraya //
AVP, 10, 5, 12.2 tejo 'si tejo mayi dhārayādhi rayir asi rayiṃ mayi dhehi //
Atharvaveda (Śaunaka)
AVŚ, 1, 9, 1.1 asmin vasu vasavo dhārayantv indraḥ pūṣā varuṇo mitro agniḥ /
AVŚ, 1, 9, 1.2 imam ādityā uta viśve ca devā uttarasmin jyotiṣi dhārayantu //
AVŚ, 1, 35, 3.2 indra ivendriyāṇy adhi dhārayāmo asmin tad dakṣamāṇo bibharaddhiraṇyam //
AVŚ, 3, 5, 2.1 mayi kṣatraṃ parṇamaṇe mayi dhārayatād rayim /
AVŚ, 3, 9, 2.1 aśreṣmāṇo adhārayan tathā tan manunā kṛtam /
AVŚ, 4, 11, 7.3 so 'dṛṃhayata so 'dhārayata //
AVŚ, 5, 19, 13.2 taṃ vai brahmajya te devā apāṃ bhāgam adhārayan //
AVŚ, 5, 19, 14.2 taṃ vai brahmajya te devā apāṃ bhāgam adhārayan //
AVŚ, 6, 54, 2.1 asmai kṣatram agnīṣomāv asmai dhārayataṃ rayim /
AVŚ, 6, 79, 2.1 tvaṃ no nabhasas pate ūrjaṃ gṛheṣu dhāraya /
AVŚ, 6, 81, 2.1 parihasta vi dhāraya yoniṃ garbhāya dhātave /
AVŚ, 6, 87, 2.2 indra iveha dhruvas tiṣṭheha rāṣṭram u dhāraya //
AVŚ, 6, 88, 2.2 dhruvaṃ ta indraś cāgniś ca rāṣṭraṃ dhārayatāṃ dhruvam //
AVŚ, 7, 26, 5.2 ito dharmāṇi dhārayan //
AVŚ, 7, 78, 2.1 asmai kṣatrāṇi dhārayantam agne yunajmi tvā brahmaṇā daivyena /
AVŚ, 7, 82, 3.1 ihaivāgne adhi dhārayā rayim mā tvā ni kran pūrvacittā nikāriṇaḥ /
AVŚ, 8, 2, 3.2 yat te manas tvayi tad dhārayāmi saṃvitsvāṅgair vada jihvayālapan //
AVŚ, 8, 4, 13.1 na vā u somo vṛjinaṃ hinoti na kṣatriyam mithuyā dhārayantam /
AVŚ, 8, 6, 20.1 parisṛṣṭaṃ dhārayatu yaddhitaṃ māvapādi tat /
AVŚ, 9, 4, 16.2 ūbadhyam asya kīṭebhyaḥ śvavartebhyo adhārayan //
AVŚ, 10, 7, 7.1 yasmint stabdhvā prajāpatir lokānt sarvāṁ adhārayat /
AVŚ, 10, 7, 11.1 yatra tapaḥ parākramya vrataṃ dhārayaty uttaram /
AVŚ, 10, 10, 25.1 vaśā yajñaṃ praty agṛhṇād vaśā sūryam adhārayat /
AVŚ, 12, 1, 1.1 satyaṃ bṛhad ṛtam ugraṃ dīkṣā tapo brahma yajñaḥ pṛthivīṃ dhārayanti /
AVŚ, 13, 2, 12.1 divi tvāttrir adhārayat sūryā māsāya kartave /
AVŚ, 14, 1, 47.1 syonaṃ dhruvaṃ prajāyai dhārayāmi te 'śmānaṃ devyāḥ pṛthivyā upasthe /
AVŚ, 14, 2, 53.1 bṛhaspatināvasṛṣṭāṃ viśve devā adhārayan /
AVŚ, 14, 2, 54.1 bṛhaspatināvasṛṣṭāṃ viśve devā adhārayan /
AVŚ, 14, 2, 55.1 bṛhaspatināvasṛṣṭāṃ viśve devā adhārayan /
AVŚ, 14, 2, 56.1 bṛhaspatināvasṛṣṭāṃ viśve devā adhārayan /
AVŚ, 14, 2, 57.1 bṛhaspatināvasṛṣṭāṃ viśve devā adhārayan /
AVŚ, 14, 2, 58.1 bṛhaspatināvasṛṣṭāṃ viśve devā adhārayan /
AVŚ, 18, 1, 32.1 svāvṛg devasyāmṛtaṃ yadī gor ato jātāso dhārayanta urvī /
AVŚ, 18, 1, 35.1 yasmin devā vidathe mādayante vivasvataḥ sadane dhārayante /
AVŚ, 18, 3, 29.1 dhartā ha tvā dharuṇo dhārayātā ūrdhvaṃ bhānuṃ savitā dyām ivopari /
AVŚ, 18, 3, 52.2 etāṃ sthūṇāṃ pitaro dhārayanti te tatra yamaḥ sādanā te kṛṇotu //
AVŚ, 18, 3, 68.1 apūpāpihitān kumbhān yāṃs te devā adhārayan /
AVŚ, 18, 4, 25.1 apūpāpihitān kumbhān yāṃs te devā adhārayan /
Baudhāyanadharmasūtra
BaudhDhS, 1, 5, 3.1 vaiṇavaṃ daṇḍaṃ dhārayet //
BaudhDhS, 1, 7, 1.2 brahmaṇā munimukhyaiś ca tasmāt taṃ dhārayet sadā //
BaudhDhS, 2, 1, 3.3 saptāgārāṇi bhaikṣaṃ caran svakarmācakṣāṇas tena prāṇān dhārayet /
BaudhDhS, 2, 6, 7.1 vaiṇavaṃ daṇḍaṃ dhārayed rukmakuṇḍale ca //
BaudhDhS, 2, 6, 9.1 na bahirmālāṃ dhārayet //
BaudhDhS, 2, 7, 5.2 darbheṣv āsīno darbhān dhārayamāṇaḥ sodakena pāṇinā pratyaṅmukhaḥ sāvitrīṃ sahasrakṛtva āvartayet //
BaudhDhS, 2, 8, 13.5 etenānuvākena mārjayitvāntarjalagato 'ghamarṣaṇena trīn prāṇāyāmān dhārayitvottīrya vāsaḥ pīḍayitvā prakṣālitopavātāny akliṣṭāni vāsāṃsi paridhāyāpa ācamya darbheṣv āsīno darbhān dhārayamāṇaḥ prāṅmukhaḥ sāvitrīṃ sahasrakṛtva āvartayecchatakṛtvo 'parimitakṛtvo vā daśāvaram //
BaudhDhS, 2, 8, 13.5 etenānuvākena mārjayitvāntarjalagato 'ghamarṣaṇena trīn prāṇāyāmān dhārayitvottīrya vāsaḥ pīḍayitvā prakṣālitopavātāny akliṣṭāni vāsāṃsi paridhāyāpa ācamya darbheṣv āsīno darbhān dhārayamāṇaḥ prāṅmukhaḥ sāvitrīṃ sahasrakṛtva āvartayecchatakṛtvo 'parimitakṛtvo vā daśāvaram //
BaudhDhS, 2, 17, 37.1 yaṣṭayaḥ śikyaṃ jalapavitraṃ kamaṇḍaluṃ pātram ity etat samādāya yatrāpas tatra gatvā snātvāpa ācamya surabhimatyābliṅgābhir vāruṇībhir hiraṇyavarṇābhiḥ pāvamānībhir iti mārjayitvāntarjalagato 'ghamarṣaṇena ṣoḍaśa prāṇāyāmān dhārayitvottīrya vāsaḥ pīḍayitvānyat prayataṃ vāsaḥ paridhāyāpa ācamya /
BaudhDhS, 2, 17, 44.1 na cāta ūrdhvaṃ śuklaṃ vāso dhārayet //
BaudhDhS, 3, 4, 5.1 vyuṣṭāyāṃ jaghanārdhād ātmānam apakṛṣya tīrthaṃ gatvā prasiddhaṃ snātvāntarjalagato 'ghamarṣaṇena ṣoḍaśa prāṇāyāmān dhārayitvā prasiddham ādityopasthānāt kṛtvācāryasyagṛhān eti //
BaudhDhS, 4, 1, 5.1 śūdrānnastrīgamanabhojaneṣu kevaleṣu pṛthakpṛthak saptāhaṃ sapta sapta prāṇāyāmān dhārayet //
BaudhDhS, 4, 1, 6.1 abhakṣyābhojyāpeyānādyaprāśaneṣu tathāpaṇyavikrayeṣu madhumāṃsaghṛtatailakṣāralavaṇāvarānnavarjeṣu yac cānyad apy evaṃ yuktaṃ dvādaśāhaṃ dvādaśa dvādaśa prāṇāyāmān dhārayet //
BaudhDhS, 4, 1, 7.1 pātakapatanīyopapātakavarjeṣu yac cānyad apy evaṃ yuktam ardhamāsaṃ dvādaśa dvādaśa prāṇāyāmān dhārayet //
BaudhDhS, 4, 1, 8.1 pātakapatanīyavarjeṣu yac cānyad apy evaṃ yuktaṃ dvādaśa dvādaśāhān dvādaśa dvādaśa prāṇāyāmān dhārayet //
BaudhDhS, 4, 1, 9.1 pātakavarjeṣu yac cānyad apy evaṃ yuktaṃ dvādaśārdhamāsān dvādaśa dvādaśa prāṇāyāmān dhārayet //
BaudhDhS, 4, 1, 10.1 atha pātakeṣu saṃvatsaraṃ dvādaśa dvādaśa prāṇāyāmān dhārayet //
BaudhDhS, 4, 8, 14.2 idam adhyāpayen nityaṃ dhārayecchṛṇute 'pi vā /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 3, 36.2 nirṛtyai tvā putram āhuḥ sa naḥ marmāṇi dhāraya svāhā //
BaudhGS, 2, 5, 55.1 tryahametamagniṃ dhārayanti kṣāralavaṇavarjam adhaḥśayyā ca //
BaudhGS, 2, 5, 72.1 athādhonābhy uparijānv ācchādya daṇḍam ajinaṃ mekhalāṃ ca dhārayan śrāddhasūtakamaithunamadhumāṃsāni varjayan bhaikṣāhāro 'dhaḥśāyī cācāryasya gṛhān etīti vijñāyate ācāryo vai brahmeti //
BaudhGS, 3, 3, 5.1 atha yady abrahmacārī syāt keśaśmaśrulomanakhāni vāpayitvā tīrthaṃ gatvā snātvāpa ācamya surabhimatyābliṅgābhir vāruṇībhir hiraṇyavarṇābhiḥ pāvamānībhir vyāhṛtibhir iti mārjayitvāntarjalagato 'ghamarṣaṇena ṣoḍaśa prāṇāyāmān dhārayitvottīrya vāsaḥ pīḍayitvānyat prayataṃ vāsaḥ paridhāyāpa ācamya devayajanam udānayati //
BaudhGS, 3, 4, 24.1 na yānam ārohen na vṛkṣam adhirohen na kūpam avarohen na chatraṃ dhārayīta nopānahau dhārayīta nāsandyāṃ śayīta na striyā na śūdreṇa saha sambhāṣeta yadi sambhāṣeta brāhmaṇena saha sambhāṣeta na sāyaṃ bhuñjīta yadi sāyaṃ bhuñjītāpajvalitaṃ bhuñjīta na snāyād aṣṭamyāṃ parvaṇi copavaset tad ahaś ca snāyād vāgyatas tiṣṭhed etāṃ rātrim upaviśet saṃveśayed vā //
BaudhGS, 3, 4, 24.1 na yānam ārohen na vṛkṣam adhirohen na kūpam avarohen na chatraṃ dhārayīta nopānahau dhārayīta nāsandyāṃ śayīta na striyā na śūdreṇa saha sambhāṣeta yadi sambhāṣeta brāhmaṇena saha sambhāṣeta na sāyaṃ bhuñjīta yadi sāyaṃ bhuñjītāpajvalitaṃ bhuñjīta na snāyād aṣṭamyāṃ parvaṇi copavaset tad ahaś ca snāyād vāgyatas tiṣṭhed etāṃ rātrim upaviśet saṃveśayed vā //
BaudhGS, 3, 4, 34.1 atha svādhyāyam adhīyītāpareṇāgniṃ darbheṣv āsīno darbhān dhārayamāṇaḥ parācīnaṃ svādhyāyam adhīyīta punar eva śāntiṃ kṛtvādhīyīta //
BaudhGS, 3, 5, 19.1 sthālīsaṃkṣālanam ājyaśeṣam udakaśeṣaṃ ca pātryāṃ samānīyaudumbaraśākhayā palāśaśākhayā śamīśākhayā darbhamuṣṭinā vā sarvataḥ paryukṣan triḥ pradakṣiṇam agāraṃ paryeti tvaṃ vipraḥ tvaṃ kaviḥ tvaṃ viśvā rūpāṇi dhārayan apa janyaṃ bhayaṃ nuda iti //
BaudhGS, 3, 9, 3.1 sahāntevāsibhir grāmāt prācīṃ vodīcīṃ vā diśam upaniṣkramya yatrāpaḥ sutīrthāḥ sūpāvagāhāḥ sravantyaḥ svavakinyaḥ śaṅkhinyas tāsām antaṃ gatvā snātvāpa ācamya surabhimatyābliṅgābhir vāruṇībhir hiraṇyavarṇābhiḥ pāvamānībhir iti mārjayitvāntarjalagato 'ghamarṣaṇena trīn prāṇāyāmān dhārayitvottīrya vāsaḥ pīḍayitvānyat prayataṃ vāsaḥ paridhāyāpa ācamyāpāṃ samīpe sthaṇḍilāni kṛtvā darbhān anyonyasmai sampradāya darbhair āsanāni kalpayanti brahmaṇe kalpayāmi prajāpataye bṛhaspataye agnaye vāyave sūryāya candramase nakṣatrebhyaḥ ṛtubhyaḥ saṃvatsarāya indrāya rājñe yamāya rājñe varuṇāya rājñe somāya rājñe vaiśravaṇāya rājñe vasubhyaḥ rudrebhyaḥ ādityebhyaḥ viśvebhyo devebhyaḥ sādhyebhyo devebhyaḥ marudbhyaḥ ṛbhubhyaḥ bhṛgubhyaḥ atharvabhyo 'ṅgirobhyaḥ viśvāmitrāya jamadagnaye jāmadagnyāya bharadvājāya gautamāya ātreyāya vasiṣṭhāya kāśyapāya arundhatyai kalpayāmīti //
BaudhGS, 4, 1, 8.1 pūrayitvopatiṣṭhate bhūr āyur me dhārayata prāṇaṃ me dhārayata prajāṃ me dhārayata paśūn me dhārayata mā ma āyuḥ prāṇāḥ prajāḥ paśavaḥ parāsicyeran iti //
BaudhGS, 4, 1, 8.1 pūrayitvopatiṣṭhate bhūr āyur me dhārayata prāṇaṃ me dhārayata prajāṃ me dhārayata paśūn me dhārayata mā ma āyuḥ prāṇāḥ prajāḥ paśavaḥ parāsicyeran iti //
BaudhGS, 4, 1, 8.1 pūrayitvopatiṣṭhate bhūr āyur me dhārayata prāṇaṃ me dhārayata prajāṃ me dhārayata paśūn me dhārayata mā ma āyuḥ prāṇāḥ prajāḥ paśavaḥ parāsicyeran iti //
BaudhGS, 4, 1, 8.1 pūrayitvopatiṣṭhate bhūr āyur me dhārayata prāṇaṃ me dhārayata prajāṃ me dhārayata paśūn me dhārayata mā ma āyuḥ prāṇāḥ prajāḥ paśavaḥ parāsicyeran iti //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 4, 14.1 prasūtaḥ samaṃ prāṇair dhārayamāṇo 'viṣiñcan hṛtvottareṇāhavanīyaṃ darbheṣu sādayitvā darbhaiḥ pracchādya //
BaudhŚS, 4, 2, 48.0 dhārayanty etam agnim //
BaudhŚS, 4, 5, 2.0 tam iṣe tvā iti barhiṣī ādāyopākaroti upavīr asi upo devān daivīr viśaḥ prāgur vahnīr uśijo bṛhaspate dhārayā vasūni havyā te svadantām deva tvaṣṭar vasu raṇva revatī ramadhvam prajāpater jāyamānā imaṃ paśuṃ paśupate te adya indrāgnibhyāṃ tvā juṣṭam upākaromīti //
BaudhŚS, 4, 8, 26.0 śamitaiṣa uttarato hṛdayaśūlaṃ dhārayaṃs tiṣṭhati //
BaudhŚS, 4, 9, 23.0 pratiprasthātaiṣa uttarato vasāhomaṃ dhārayaṃs tiṣṭhati //
BaudhŚS, 16, 5, 7.0 uttarato vatsān dhārayanti dakṣiṇato mātṝḥ //
BaudhŚS, 16, 9, 11.2 upasṛjan mātre vatsam dhārayan dharuṇo dhayan /
Bhāradvājagṛhyasūtra
BhārGS, 1, 1, 9.0 yad ajinaṃ dhārayed brahmavarcavṛd vāso dhārayet kṣatraṃ vardhayet //
BhārGS, 1, 1, 9.0 yad ajinaṃ dhārayed brahmavarcavṛd vāso dhārayet kṣatraṃ vardhayet //
BhārGS, 1, 3, 1.0 pavitrāntarhite pātre 'pa ānīyopabilaṃ pātraṃ pūrayitvodagagrābhyāṃ pavitrābhyāṃ trir utpūya samaṃ prāṇair dhārayamāṇo 'viṣiñcan harati //
BhārGS, 1, 18, 1.1 athāsyāḥ svadhitiṃ mūrdhni dhārayanhiraṇyaṃ vodakumbhenāvasiñcati //
BhārGS, 3, 6, 20.0 nopānahau na chatraṃ dhārayīta //
BhārGS, 3, 9, 1.1 aghamarṣaṇena trīn prāṇāyāmān dhārayanti //
Bhāradvājaśrautasūtra
BhārŚS, 1, 6, 10.1 mūlataḥ śākhāṃ parivāsya tam upaveṣaṃ karoty upaveṣo 'si yajñāya tvāṃ pariveṣam adhārayan /
BhārŚS, 1, 13, 2.1 dhārayann āste //
BhārŚS, 1, 18, 6.1 prasūto brahmaṇā samaṃ prāṇair dhārayamāṇo 'viṣiñcan sphyenopasaṃgṛhya haraty anupasaṃgṛhya vā /
BhārŚS, 7, 4, 9.1 uparyagnau dhāryamāṇe pañcagṛhītenājyena hiraṇyam antardhāyākṣṇayottaravediṃ vyāghārayati /
Bṛhadāraṇyakopaniṣad
BĀU, 3, 8, 5.1 sā hovāca namas te 'stu yājñavalkya yo ma etaṃ vyavoco 'parasmai dhārayasveti pṛccha gārgīti //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 7, 1, 9.0 yo yaḥ sāmāṅgaṃ brūyāt sa hiraṇyaṃ dhārayet //
DrāhŚS, 10, 2, 10.0 taṃ pratidadhānamanumantrayeta vaiṇāvatāya pratidhatsva śaṅkuṃ māpaproṣṭa mo te 'tipaptad brahmaṇo guptyai vidhṛtyai dhārayātreti //
Gautamadharmasūtra
GautDhS, 1, 9, 9.1 nāgnim apaś ca yugapad dhārayet //
GautDhS, 2, 2, 27.1 brahma kṣatreṇa saṃpṛktaṃ devapitṛmanuṣyāndhārayatīti vijñāyate //
Gobhilagṛhyasūtra
GobhGS, 3, 5, 15.0 nāgandhāṃ srajaṃ dhārayet //
Gopathabrāhmaṇa
GB, 1, 1, 2, 5.0 ābhir vā aham idaṃ sarvaṃ dhārayiṣyāmi yad idaṃ kiṃ ca //
GB, 1, 1, 2, 9.0 ābhir vā aham idaṃ sarvaṃ dhārayiṣyāmi yad idaṃ kiṃ ceti //
GB, 1, 2, 17, 6.0 divi tvātrir adhārayat sūryā māsāya kartava iti //
GB, 1, 3, 21, 15.0 kurīraṃ dhārayet //
GB, 1, 5, 24, 8.2 ṛgbhi stuvanto 'harahaḥ pṛthivyā agniṃ pādaṃ brahmaṇā dhārayanti //
GB, 1, 5, 24, 9.2 sam antarikṣaṃ yajuṣā stuvanto vāyuṃ pādaṃ brahmaṇā dhārayanti //
GB, 1, 5, 24, 11.1 sāmnā divy ekaṃ nihitaṃ stuvantaḥ sūryaṃ pādaṃ brahmaṇā dhārayanti /
GB, 1, 5, 24, 12.1 atharvabhir aṅgirobhiś ca gupto 'psu candraṃ pādaṃ brahmaṇā dhārayanti /
GB, 2, 3, 19, 20.0 atho jyotir upariṣṭāddhārayati svargasya lokasya samaṣṭyai //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 10, 6.0 āharantyasmai kuṇḍale cāndanamaṇiṃ bādaraṃ vā suvarṇābhicchādanaṃ tadubhayaṃ darbheṇa prabadhyoparyagnau dhārayannabhijuhoty āyuṣyaṃ varcasyaṃ rāyaspoṣam audbhidam idaṃ hiraṇyam āyuṣe varcase jaitryāyāviśatāṃ māṃ svāhoccair vāji pṛtanāsāhaṃ sabhāsāhaṃ dhanaṃjayaṃ sarvāḥ samagrā ṛddhayo hiraṇye 'smin samābhṛtāḥ svāhā śunamahaṃ hiraṇyasya pituriva nāmāgrabhiṣaṃ taṃ mā hiraṇyavarcasaṃ karotu pūruṣu priyaṃ brahmavarcasinaṃ mā karotu svāhā priyaṃ mā kuru deveṣu priyaṃ mā brahmaṇi kuru priyaṃ viśyeṣu śūdreṣu priyaṃ mā kuru rājasu svāheyam oṣadhe trāyamāṇā sahamānā sahasvatī sā mā hiraṇyavarcasaṃ karotu pūruṣu priyaṃ brahmavarcasinaṃ mā karotu svāheti //
HirGS, 1, 16, 1.1 darśe candramasaṃ dṛṣṭvāpa ācamyāpo dhārayamāṇaḥ /
HirGS, 2, 3, 2.1 jāte 'śmani paraśuṃ nidhāyopariṣṭāddhiraṇyaṃ teṣūttarādhareṣūpariṣṭāt kumāraṃ dhārayati /
HirGS, 2, 3, 9.1 athāto medhājananaṃ darbheṇa hiraṇyaṃ prabadhya tad antardhāyopariṣṭāt prāñcaṃ kumāraṃ dhāryamāṇaṃ ghṛtaṃ prāśayati /
HirGS, 2, 6, 3.1 uttarato mātā brahmacārī vānaḍuhaṃ śakṛtpiṇḍaṃ dhārayati //
Jaiminigṛhyasūtra
JaimGS, 1, 2, 2.0 aṅguṣṭhenopakaniṣṭhikayā ca dhārayann anakhena chinatti pavitre stho vaiṣṇavyāviti //
JaimGS, 1, 2, 4.0 pātrasyopariṣṭāt pavitre dhārayann ājyam āsicyottareṇāgnim aṅgārānnirūhya teṣvadhiśrityāvadyotya darbhataruṇābhyāṃ pratyasya triḥ paryagni kṛtvodagudvāsya pratyūhyāṅgārān udagagrābhyāṃ pavitrābhyāṃ trir utpunātyājyaṃ ca haviśca praṇītāśca sruvaṃ ca devastvā savitotpunātvacchidreṇa pavitreṇa vasoḥ sūryasya raśmibhir iti //
JaimGS, 1, 5, 4.0 nyagrodhaśuṅgaṃ phalābhyām upahitaṃ śuklaraktābhyāṃ sūtrābhyāṃ grathitvā kaṇṭhe dhārayet //
JaimGS, 1, 11, 13.0 dhārayatu prajāpatir iti dhārayed dhārayatu prajāpatiḥ punaḥ punaḥ suvaptavā iti //
JaimGS, 1, 11, 13.0 dhārayatu prajāpatir iti dhārayed dhārayatu prajāpatiḥ punaḥ punaḥ suvaptavā iti //
JaimGS, 1, 11, 13.0 dhārayatu prajāpatir iti dhārayed dhārayatu prajāpatiḥ punaḥ punaḥ suvaptavā iti //
JaimGS, 1, 13, 2.0 śucau deśe darbheṣvāsīno darbhān dhārayamāṇaḥ pratyaṅmukho vāgyataḥ saṃdhyāṃ manasā dhyāyed ā nakṣatrāṇām udayāt //
JaimGS, 1, 13, 3.0 uditeṣu nakṣatreṣu trīn prāṇāyāmān dhārayitvā sāvitrīṃ sahasrakṛtva āvartayet //
JaimGS, 1, 17, 16.0 udapātraṃ dhārayaṃstiṣṭhed ahaḥśeṣam //
JaimGS, 1, 20, 7.0 purastād agner brāhmaṇo vāgyataḥ pratyaṅmukha udakumbhaṃ dhārayaṃstiṣṭhet //
JaimGS, 1, 20, 8.0 dakṣiṇato 'gneḥ śamīpalāśamiśrān lājāñchūrpe mātā dhārayet //
JaimGS, 2, 8, 6.0 hutvā darbheṣv āsīnaḥ prāktūleṣūdaktūleṣu vā dakṣiṇena pāṇinā darbhān dhārayann oṃpūrvā vyāhṛtīḥ sāvitrīṃ ca catur anudrutya manasā sāmasāvitrīṃ ca somaṃ rājānaṃ brahmajajñānīye cobhe vedādim ārabheta //
Jaiminīyabrāhmaṇa
JB, 1, 180, 2.0 ahaṃ vāṃ jyotir dhārayiṣyāmīty agnir abravīt //
JB, 3, 146, 19.0 adhārayan devā vatsān //
Kauśikasūtra
KauśS, 1, 3, 2.0 dakṣiṇato jāṅmāyanam udapātram upasādyābhimantrayate tathodapātraṃ dhāraya yathāgre brahmaṇaspatiḥ satyadharmā adīdharad devasya savituḥ save iti //
KauśS, 1, 6, 8.0 sruvam agnau dhārayati //
KauśS, 3, 3, 16.0 yatra saṃpātān ānayati tato loṣṭaṃ dhārayantaṃ patnī pṛcchaty akṛkṣateti //
KauśS, 3, 4, 23.0 stuṣva varṣman iti prājāpatyāmāvāsyāyām astamite valmīkaśirasi darbhāvastīrṇe 'dhyadhi dīpaṃ dhārayaṃs trir juhoti //
KauśS, 4, 2, 2.0 mauñjapraśnena śirasyapihitaḥ savyena titauni pūlyāni dhārayamāṇo dakṣiṇenāvakiran vrajati //
KauśS, 4, 12, 11.0 keśān dhārayati //
KauśS, 5, 2, 21.0 mālāṃ saptapalāśīṃ dhārayati //
KauśS, 5, 8, 2.0 purastād agneḥ pratīcīṃ dhārayati //
KauśS, 7, 4, 11.0 tat suhṛd dakṣiṇato 'gner udaṅmukha āsīno dhārayati //
KauśS, 7, 6, 17.0 asmin vasu vasavo dhārayantu viśve devā vasava āyātu mitro 'mutrabhūyād antakāya mṛtyava ārabhasva prāṇāya namo viṣāsahim ity abhimantrayate //
KauśS, 8, 3, 5.1 darvyottamam apādāya tatsuhṛd dakṣiṇato 'gner udaṅmukha āsīno dhārayati //
KauśS, 8, 3, 7.1 uddhṛte yad apādāya dhārayati tat uttarārdha ādadhāti //
KauśS, 8, 7, 30.0 mā naḥ pāśam ity abhimantrya dhārayati //
KauśS, 8, 9, 21.1 darvyottamam apādāya tatsuhṛd dakṣiṇato 'gner udaṅmukha āsīno dhārayati //
KauśS, 8, 9, 23.1 uddhṛte yad apādāya dhārayati tad uttarārdha ādhāya rasair upasicya pratigrahītre dātopavahati //
KauśS, 9, 1, 8.1 agne akravyād iti bhraṣṭrād dīpaṃ dhārayati //
KauśS, 9, 4, 15.1 śarkarān svayamātṛṇṇāñ śaṇarajjubhyāṃ vibadhya dhārayati //
KauśS, 10, 2, 11.1 śākhāyāṃ yugam ādhāya dakṣiṇato 'nyo dhārayati //
KauśS, 12, 1, 9.2 mayi brahma ca tapaś ca dhārayāṇīti //
KauśS, 12, 1, 10.2 mayi kṣatraṃ ca viśaś ca dhārayāṇīti //
KauśS, 14, 1, 30.1 agnir bhūmyām oṣadhīṣv agnir diva ā tapaty agnivāsāḥ pṛthivy asitajñūr etam idhmaṃ samāhitaṃ juṣāṇo 'smai kṣatrāṇi dhārayantam agna iti pañcabhi staraṇam //
KauśS, 14, 4, 8.0 ā tvāhārṣaṃ dhruvā dyaur viśas tvā sarvā vāñchantv iti sarvato 'pramattā dhārayeran //
Kauṣītakibrāhmaṇa
KauṣB, 8, 1, 17.0 ā yaṃ haste na khādinam iti hastavatīṃ hastena dhāryamāṇāya //
Khādiragṛhyasūtra
KhādGS, 3, 1, 40.0 nāgandhāṃ srajaṃ dhārayen na ceddhiraṇyasrak //
Kātyāyanaśrautasūtra
KātyŚS, 15, 10, 18.0 bhakṣam āhṛtya parisruccheṣam āsicya rukmavac chidraṃ kumbhaṃ śikye kṛtvopari dakṣiṇasya dhārayant sravantam upatiṣṭhate tricaiḥ somavatāṃ barhiṣadām agniṣvāttānām iti //
Kāṭhakagṛhyasūtra
KāṭhGS, 1, 6.0 saptamuñjāṃ mekhalāṃ dhārayet //
KāṭhGS, 1, 20.0 na rucyarthaṃ kiṃcana dhārayeta //
KāṭhGS, 3, 6.0 dyaus te pṛṣṭham iti chatraṃ dhārayet //
KāṭhGS, 46, 7.1 jānudaghnaṃ dhārayitvādadhāti bhūr bhuvar aṅgirasām iti pūrveṇa sugārhapatya iti ca /
Kāṭhakasaṃhitā
KS, 15, 6, 43.0 soma indro varuṇo mitro agnis te devā dharmadhṛto dharmaṃ dhārayantāṃ te 'smai vācaṃ suvantām //
KS, 19, 6, 19.0 dhārayā mayi prajām ity āśīr evaiṣā chandasāṃ dohaḥ //
KS, 19, 11, 12.0 devā agniṃ dhārayan draviṇodā iti //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 3, 7.2 tvaṃ yajñeṣv īḍyo vratam asmāsu dhāraya //
MS, 1, 2, 15, 1.4 bṛhaspate dhārayā vasūni /
MS, 1, 6, 2, 12.1 vayaṃ nāma prabravāmā ghṛtasyāsmin yajñe dhārayāmā namobhiḥ /
MS, 2, 6, 8, 3.3 somā indro varuṇo mitro agnis te devā dharmadhṛto dharmaṃ dhārayantu //
MS, 2, 7, 6, 5.0 dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātān asmai yajamānāya //
MS, 2, 7, 6, 9.0 dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātān asmai yajamānāya //
MS, 2, 7, 6, 13.0 dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātān asmai yajamānāya //
MS, 2, 7, 6, 17.0 dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātān asmai yajamānāya //
MS, 2, 7, 8, 2.2 dyāvākṣāmā rukmo antar vibhāti devā agniṃ dhārayan draviṇodāḥ //
MS, 2, 7, 8, 5.6 viśas tvā sarvā vāñchantv asme rāṣṭrāṇi dhāraya //
MS, 2, 7, 16, 3.1 virāḍ jyotir adhārayat /
MS, 2, 7, 16, 3.2 svarāḍ jyotir adhārayat /
MS, 2, 7, 16, 3.3 samrāḍ jyotir adhārayat /
MS, 2, 10, 2, 3.2 manīṣiṇo manasā pṛcchated u tad yad adhyatiṣṭhad bhuvanāni dhārayan //
MS, 2, 13, 23, 6.1 ya ime dyāvāpṛthivī tastabhāne adhārayad rodasī rejamāne /
MS, 3, 16, 4, 3.2 indrādhipatyaiḥ pipṛtād ato no mahi kṣatraṃ viśvato dhārayedam //
MS, 4, 4, 2, 1.28 soma indro varuṇo mitro agnis te devā dharmadhṛto dharmaṃ dhārayantv iti /
Mānavagṛhyasūtra
MānGS, 1, 1, 2.0 mārgavāsāḥ saṃhatakeśo bhaikṣācāryavṛttiḥ saśalkadaṇḍaḥ saptamuñjāṃ mekhalāṃ dhārayed ācāryasyāpratikūlaḥ sarvakārī //
MānGS, 1, 1, 10.1 na rucyarthaṃ kiṃcana dhārayīta //
MānGS, 1, 2, 15.1 chatraṃ dhārayate daṇḍaṃ mālāṃ gandham //
MānGS, 1, 21, 3.2 dhārayatu prajāpatiḥ punaḥ punaḥ svastaye /
Pañcaviṃśabrāhmaṇa
PB, 4, 9, 15.0 gṛhapatir audumbarīṃ dhārayati gṛhapatir vā ūrjo yantorjam evaibhyo yacchati //
Sāmavidhānabrāhmaṇa
SVidhB, 2, 2, 1.4 mekhalāyāṃ maṇiṃ dhārayet /
SVidhB, 2, 2, 2.3 taṃ maṇiṃ kaṇṭhena śirasā vā dhārayan muñcate rakṣasā /
SVidhB, 2, 3, 3.2 taṃ maṇiṃ kaṇṭhena śirasā vā dhārayato na sarpabhayaṃ bhavati /
SVidhB, 2, 3, 4.2 taṃ maṇiṃ kaṇṭhena śirasā vā dhārayato na śastrabhayaṃ bhavati /
SVidhB, 2, 3, 5.2 taṃ maṇiṃ kaṇṭhena śirasā vā dhārayan bahvanno bhavati //
SVidhB, 2, 7, 12.2 taṃ maṇiṃ kaṇṭhena śirasā vā dhārayan kathāsu śreyān bhavati //
SVidhB, 2, 8, 6.2 taṃ maṇiṃ kaṇṭhena śirasā vā dhārayañchatānucaro bhavati śatānucaro bhavati //
SVidhB, 3, 4, 6.1 vaṃśamayyau vā śalāke gandhaiḥ pralipya madhyamenopavāsayed vyuṣṭāyāṃ rātrāv etenaivābhigīya parimṛjya brahmacāriṇau brūyād dhārayatam iti saṃnamatyoḥ siddhiṃ vidyāt //
SVidhB, 3, 4, 8.1 āṣāḍhyāṃ paurṇamāsyāṃ bījāni dhārayitvopavāsayet tulāṃ cendram id devatātaya ity etena /
SVidhB, 3, 4, 8.2 vyuṣṭāyāṃ rātrāv etenaivābhigīya parimṛjya prokṣya dhārayet /
SVidhB, 3, 5, 8.2 tāṃ mudrāṃ dakṣiṇena pāṇinā dhārayet /
SVidhB, 3, 7, 2.1 atha yaḥ kāmayeta sarvatrāgnir me jvaled iti saṃvatsaraṃ śirasāgniṃ dhārayed agna āyāhi vītaya iti prathamenopatiṣṭhed dvitīyena pariharet tṛtīyena paricaret /
Taittirīyasaṃhitā
TS, 1, 3, 7, 1.4 bṛhaspate dhārayā vasūni /
TS, 2, 1, 11, 4.6 dhārayanta ādityāso jagat sthā devā viśvasya bhuvanasya gopāḥ /
TS, 2, 1, 11, 5.2 tisro bhūmīr dhārayan trīṃr uta dyūn trīṇi vratā vidathe antar eṣām /
TS, 5, 1, 1, 10.1 tebhya etac caturgṛhītam adhārayan puronuvākyāyai yājyāyai devatāyai vaṣaṭkārāya //
TS, 5, 1, 10, 42.1 devā agniṃ dhārayan draviṇodā iti āha //
TS, 6, 3, 6, 1.5 bṛhaspate dhārayā vasūnīti //
TS, 6, 6, 7, 2.4 rājñā somena tad vayam asmāsu dhārayāmasīti mana evātman dādhāra //
Taittirīyāraṇyaka
TĀ, 5, 2, 1.9 tebhya etac caturgṛhītam adhārayan /
TĀ, 5, 8, 6.10 dharmāsi sudharmā me 'nyasme brahmāṇi dhārayety āha //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 5, 11.0 dakṣiṇahastam uddhṛtyopavītaṃ dhārayedupavītī vāmamuddhṛtya prācīnāvītī kaṇṭhasakte nivītī bhavati //
VaikhGS, 1, 19, 16.0 tato vāmena sruvaṃ gṛhītvā dakṣiṇenājyapātraṃ saṃgṛhyāgnerupari dhārayannājyaśeṣamindrāya svāheti juhuyāt //
VaikhGS, 2, 15, 1.0 tadagnāvupari dhārayann āyuṣyaṃ varcasyam uccairvādi śunamahaṃ priyaṃ meyam oṣadhīti pañcabhirjuhuyāt //
VaikhGS, 3, 14, 12.0 tasyoparyaṅgādaṅgāditi kumāramekayā striyā dhārayet //
VaikhGS, 3, 23, 3.0 mūlahomānte maṅgalayuktam agner aparasyāṃ kumāram upaveśyottare sākṣataṃ gośakṛccharāve gṛhītvā mātā brahmacārī vā dhārayet //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 1, 4.0 sāyam adhivṛkṣasūrye 'rdhāstamitasūrye vā jvalantaṃ gārhapatyād āhavanīyam uddharati prātar uṣasi prāg udayād vāpi vā naktam āhavanīyaṃ dhārayet //
VaikhŚS, 2, 10, 9.0 proṣya samidho dhārayañchadirdarśe kaṃcid apy anādṛtyāgnīn pratīyāt //
VaikhŚS, 3, 7, 2.0 kumbhīm anvārabhya vācaṃyamaḥ pavitraṃ dhārayann āste //
VaikhŚS, 10, 5, 4.0 āhavanīye 'gnipraṇayanīyān idhmān ādīpyāgnaye praṇīyamānāyānubrūhīti saṃpreṣya dīptān idhmāñcharāva uddhṛtya sikatāpūritena pātreṇopayamyedhmaṃ codyamya jānudaghne 'gnau dhāryamāṇe yat te pāvaketi śiṣṭe 'gnāv udyatahomaṃ juhoti //
VaikhŚS, 10, 15, 5.0 vapām adbhir abhyukṣya pratyuṣṭam iti śāmitre pratitapya namaḥ sūryasya saṃdṛśa ity ādityam upasthāya śāmitrād ekolmukam ādāyāgnīdhraḥ pūrvaṃ gacchaty anvag adhvaryur vapāśrapaṇībhyāṃ vapāṃ dhārayann urv antarikṣam iti gacchati //
Vaitānasūtra
VaitS, 3, 1, 22.1 kurīraṃ dhārayet //
Vasiṣṭhadharmasūtra
VasDhS, 12, 37.1 vaiṇavaṃ daṇḍaṃ dhārayet //
VasDhS, 12, 39.1 na bahir mālāṃ dhārayed anyatra rukmamayyā //
VasDhS, 19, 8.1 teṣv apacaratsu daṇḍaṃ dhārayet //
VasDhS, 21, 8.1 vyavāye tu saṃvatsaraṃ ghṛtapaṭaṃ dhārayed gomayagarte kuśaprastare vā śayītordhvaṃ saṃvatsarād apsu nimagnāyāḥ sāvitryaṣṭaśatena śirobhir juhuyāt pūtā bhavatīti vijñāyate //
VasDhS, 26, 1.1 prāṇāyāmān dhārayet trīn yo yathāvidhy atandritaḥ /
VasDhS, 27, 1.1 yady akāryaśataṃ sāgraṃ kṛtaṃ vedaś ca dhāryate /
VasDhS, 27, 3.2 ṛgvedaṃ dhārayan vipro nainaḥ prāpnoti kiṃcana //
VasDhS, 29, 21.1 śraddadhānaḥ śucir dānto dhārayecchṛṇuyād api /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 6, 8.1 revatī ramadhvaṃ bṛhaspate dhārayā vasūni /
VSM, 11, 58.2 dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātān yajamānāya /
VSM, 11, 58.4 dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātān yajamānāya /
VSM, 11, 58.6 dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātān yajamānāya /
VSM, 11, 58.8 dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātān yajamānāya //
VSM, 12, 2.2 dyāvākṣāmā rukmo antar vibhāti devā agniṃ dhārayan draviṇodāḥ //
VSM, 13, 24.1 virāḍ jyotir adhārayat /
VSM, 13, 24.2 svarāḍ jyotir adhārayat /
Vārāhagṛhyasūtra
VārGS, 4, 24.1 saṃvatsaraṃ mātā nāmlāya dhārayet /
VārGS, 6, 3.0 mārgavāsāḥ saṃhatakeśaḥ bhaikṣācaryavṛttiḥ saśalkadaṇḍaḥ saptamauñjīṃ mekhalāṃ dhārayed ācāryasyāpratikūlaḥ sarvakārī //
VārGS, 6, 9.0 na rucyarthaḥ kaṃcanaṃ dhārayet //
VārGS, 9, 10.0 viśvajanasya chāyāsīti chattraṃ dhārayate //
VārGS, 9, 11.1 mālāmābadhnīte yām aśvinau dhārayetāṃ bṛhatīṃ puṣkarasrajam /
VārGS, 9, 14.0 viṣṭambho 'sīti dhārayedvaiṇavīṃ yaṣṭim //
VārGS, 14, 7.0 taṃ lājāhutīṣu hūyamānāsu bhrātā brahmacārī vodgṛhya dhārayed dakṣiṇataśca //
Vārāhaśrautasūtra
VārŚS, 1, 2, 4, 9.1 prokṣaṇīr dharmaiḥ saṃskṛtya brahmann apaḥ praṇeṣyāmīty āmantryāvadhāya pavitre sphyena saha praṇayati samaṃ prāṇair dhārayamāṇaḥ ko vaḥ praṇayati sa vaḥ praṇayatu /
VārŚS, 1, 3, 7, 14.1 ulūkhale musale yat kapāla upalāyāṃ dṛṣadi dhārayiṣyati /
VārŚS, 1, 4, 3, 15.1 dakṣiṇato harati samaṃ prāṇair dhārayamāṇaḥ //
VārŚS, 2, 1, 6, 26.0 virāḍ jyotir adhārayad bhūr asi bhuvanasya reta iti retaḥsicam //
VārŚS, 2, 1, 6, 27.0 svarāḍ jyotir adhārayad bhūr asi bhuvanasya reta iti dvitīyām //
VārŚS, 2, 1, 6, 28.0 samrāḍ jyotir adhārayad iti tṛtīyām //
VārŚS, 2, 2, 4, 16.1 prakṣālitaśirasaṃ ratham adhy agniṃ dhārayanti //
VārŚS, 3, 1, 2, 26.0 atraivāsya śvetaṃ chatraṃ dhārayanty ājiśareṇa vā //
VārŚS, 3, 4, 3, 23.1 yūpeṣu grāmyān paśūn niyunakty antarāleṣv āraṇyān dhārayanti //
VārŚS, 3, 4, 5, 1.1 prātyaṃ siṃhacarmaṇy abhiṣiñcanty ṛṣabhacarmādhyadhi dhārayanti sahasraśīrṣā puruṣa iti śatakṛṣṇalaṃ rukmaṃ śatātṛṇṇam upariṣṭād dadhāti hiraṇyagarbha iti pūrvāsāṃ saptānāṃ prathamānāṃ purastād apānabhṛta ity upariṣṭān māsanāmāni hutvā prātar hastaṃ gṛhṇāti //
Āpastambadharmasūtra
ĀpDhS, 1, 3, 10.0 ajinaṃ tv evottaraṃ dhārayet //
ĀpDhS, 2, 12, 9.0 agnim apaś ca na yugapaddhārayīta //
ĀpDhS, 2, 19, 12.0 ācamya cordhvau pāṇī dhārayed ā prodakībhāvāt //
Āpastambagṛhyasūtra
ĀpGS, 11, 19.1 tryaham etam agniṃ dhārayanti //
Āpastambaśrautasūtra
ĀpŚS, 6, 2, 11.1 naktam āhavanīyaṃ dhārayati //
ĀpŚS, 6, 8, 5.1 daśahotrā cābhimṛśya pālāśīṃ samidhaṃ prādeśamātrīm upari dhārayan gārhapatyasya samayārcir harati //
ĀpŚS, 6, 28, 8.1 vāstoṣpata ity anudrutyottarayā gārhapatye hutvāvakṣāṇāni saṃprakṣāpya pṛthag araṇīṣv agnīn samāropayate ye dhāryante //
ĀpŚS, 6, 28, 9.1 upary agnāv araṇī dhārayañ japaty ayaṃ te yonir ṛtviya iti //
ĀpŚS, 7, 1, 6.0 dhārayaty āhavanīyam //
ĀpŚS, 7, 6, 2.0 vyāghāraṇaprabhṛti saṃbhāranivapanāntam uttaravedyām upary agnau dhāryamāṇa eke samāmananti //
ĀpŚS, 7, 23, 10.0 paśuṃ haran pārśvato hṛdayaśūlaṃ dhārayaty anupaspṛśann ātmānam itarāṃś ca //
ĀpŚS, 16, 10, 12.1 suparṇo 'si garutmān ity ukhyam avekṣya suparṇo 'si garutmān ity ādāyotthāyopari nābher dhārayamāṇo viṣṇoḥ kramo 'sīti caturo viṣṇukramān prācaḥ krāmati //
ĀpŚS, 18, 2, 15.1 sārasvataprabhṛtīn uttarān dhārayanti //
ĀpŚS, 19, 3, 8.1 dakṣiṇe 'gnau śatātṛṇṇāṃ sthālīṃ prabaddhāṃ dhārayati //
ĀpŚS, 20, 3, 18.1 taṃ dve śate dakṣiṇato dhārayataḥ /
ĀpŚS, 20, 14, 3.1 tān yūpāntarāleṣu dhārayanti //
ĀpŚS, 20, 20, 1.1 ṛṣabhacarmābhiṣicyamānasyopari dhārayanti //
ĀpŚS, 20, 24, 9.1 tān yūpāntarāleṣu dhārayanti //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 17, 5.1 brahmā vaitāni dhārayet //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 2, 5.1 dhārayanta ādityāso jagat sthā iti dve ete bhuvadvadbhyo bhuvanapatibhyo vā //
ĀśvŚS, 4, 4, 2.1 tam pravakṣyatsu paścād anasas tripadamātre 'ntareṇa vartmanī avasthāya preṣito 'gne abhihiṃkārāt tvaṃ vipras tvaṃ kavis tvaṃ viśvāni dhārayan /
ĀśvŚS, 4, 12, 2.6 indra adhipatiḥ pipṛtād ato no mahi kṣatraṃ viśvato dhāraya idam /
Śatapathabrāhmaṇa
ŚBM, 1, 2, 5, 20.2 vajro vai sphyo brāhmaṇaścemam purā yajñam abhyajūgupatāṃ vajro vā āpas tad vajram evaitad abhiguptyā āsādayati sa vā uparyuparyeva prokṣaṇīṣu dhāryamāṇāsvatha sphyam udyacchaty atha yannihita eva sphye prokṣaṇīr āsādayed vajrau ha samṛccheyātāṃ tatho ha vajrau na samṛcchete tasmād uparyuparyeva prokṣaṇīṣu dhāryamāṇāsvatha sphyam udyacchati //
ŚBM, 1, 2, 5, 20.2 vajro vai sphyo brāhmaṇaścemam purā yajñam abhyajūgupatāṃ vajro vā āpas tad vajram evaitad abhiguptyā āsādayati sa vā uparyuparyeva prokṣaṇīṣu dhāryamāṇāsvatha sphyam udyacchaty atha yannihita eva sphye prokṣaṇīr āsādayed vajrau ha samṛccheyātāṃ tatho ha vajrau na samṛcchete tasmād uparyuparyeva prokṣaṇīṣu dhāryamāṇāsvatha sphyam udyacchati //
ŚBM, 1, 3, 3, 12.2 śiro vai yajñasyāhavanīyaḥ pūrvo 'rdho vai śiraḥ pūrvārdhamevaitadyajñasya kalpayaty uparyupari prastaraṃ dhārayan kalpayaty ayaṃ vai stupaḥ prastara etam evāsminn etat pratidadhāti tasmād uparyupari prastaraṃ dhārayan kalpayati //
ŚBM, 1, 3, 3, 12.2 śiro vai yajñasyāhavanīyaḥ pūrvo 'rdho vai śiraḥ pūrvārdhamevaitadyajñasya kalpayaty uparyupari prastaraṃ dhārayan kalpayaty ayaṃ vai stupaḥ prastara etam evāsminn etat pratidadhāti tasmād uparyupari prastaraṃ dhārayan kalpayati //
ŚBM, 1, 4, 1, 13.2 taṃ tvā ghṛtasnav īmaha ityevābhivyāharad athāsya ghṛtakīrtāvevāgnirvaiśvānaro mukhādujjajvāla tam na śaśāka dhārayituṃ so 'sya mukhānniṣpede sa imām pṛthivīm prāpādaḥ //
ŚBM, 1, 4, 1, 19.2 yatraiva tvaṃ ghṛtasnav īmaha ity abhivyāhārṣīs tadeva me ghṛtakīrtāvagnirvaiśvānaro mukhād udajvālīt taṃ nāśakaṃ dhārayituṃ sa me mukhānnirapādīti //
ŚBM, 4, 5, 9, 3.5 taṃ dhārayanta evopāsate /
ŚBM, 4, 5, 9, 5.5 taṃ dhārayanta evopāsate /
ŚBM, 4, 5, 9, 7.5 taṃ dhārayanta evopāsate /
ŚBM, 4, 5, 9, 9.5 taṃ dhārayanta evopāsate /
ŚBM, 5, 1, 2, 18.2 somagrahaṃ dhārayaty adho 'dho 'kṣaṃ neṣṭā surāgrahaṃ sampṛcau sthaḥ sam mā bhadreṇa pṛṅktam iti net pāpamiti bravāveti tau punar viharato vipṛcau stho vi mā pāpmanā pṛṅktamiti tad yatheṣīkām muñjād vivṛhed evamenaṃ sarvasmātpāpmano vivṛhatas tasminna tāvaccanaino bhavati yāvattṛṇasyāgraṃ tau sādayataḥ //
ŚBM, 5, 5, 4, 28.2 uparyuparyāhavanīyaṃ dhārayanti sā yā pariśiṣṭā parisrudbhavati tāmāsiñcati tāṃ vikṣarantīmupatiṣṭhate pitṝṇāṃ somavatāṃ tisṛbhirṛgbhiḥ pitṝṇām barhiṣadāṃ tisṛbhirṛgbhiḥ pitṝṇām agniṣvāttānāṃ tisṛbhir ṛgbhis tad yad evam upatiṣṭhate yatra vai soma indramatyapavata sa yat pitṝn agacchat trayā vai pitaras tenaivainam etat samardhayati kṛtsnaṃ karoti tasmād evamupatiṣṭhate //
ŚBM, 6, 4, 3, 10.2 asau vā āditya eṣo 'gnir amuṃ tadādityamita ūrdhvam prāñcaṃ dadhāti tasmādasāvāditya ita ūrdhvaḥ prāṅ dhīyata ūrdhva ū ṣu ṇa ūtaye tiṣṭhā devo na saviteti yathaiva yajus tathā bandhur ūrdhvo vājasya sanitetyūrdhvo vā eṣa tiṣṭhanvājamannaṃ sanoti yad añjibhir vāghadbhir vihvayāmaha iti raśmayo vā etasyāñjayo vāghatas tān etad āha parobāhu pragṛhṇāti parobāhu hyeṣa ito 'thainam upāvaharati tam upāvahṛtyoparinābhi dhārayati tasyopari bandhuḥ //
ŚBM, 6, 5, 2, 3.2 vasavastvā kṛṇvantu gāyatreṇa chandasāṅgirasvadityayaṃ haiṣa loko nidhis tam etad vasavo gāyatreṇa chandasākurvaṃstathaivainamayametadgāyatreṇa chandasā karotyaṅgirasvaditi prāṇo vā aṅgirā dhruvāsīti sthirāsīty etad atho pratiṣṭhitāsīti pṛthivyasīti pṛthivī hyeṣa nidhir dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātānyajamānāyetyetad vai vasava imaṃ lokaṃ kṛtvā tasminnetām āśiṣam āśāsata tathaivaitad yajamāna imaṃ lokaṃ kṛtvā tasminnetām āśiṣam āśāste tāṃ prādeśamātrīṃ kṛtvāthāsyai sarvatastīram unnayati //
ŚBM, 6, 5, 2, 4.2 rudrāstvā kṛṇvantu traiṣṭubhena chandasāṅgirasvadityantarikṣaṃ haiṣa uddhistam etad rudrāstraiṣṭubhena chandasākurvaṃstathaivainamayametattraiṣṭubhena chandasā karotyaṅgirasvaditi prāṇo vā aṅgirā dhruvāsīti sthirāsītyetad atho pratiṣṭhitāsītyantarikṣamasītyantarikṣaṃ hyeṣa uddhir dhārayā mayi //
ŚBM, 6, 5, 2, 5.2 ādityāstvā kṛṇvantu jāgatena chandasāṅgirasvaditi dyaurhaiṣa uddhis tametad ādityā jāgatena chandasākurvaṃstathaivainamayametajjāgatena chandasā karotyaṅgirasvaditi prāṇo vā aṅgirā dhruvāsīti sthirāsītyetad atho pratiṣṭhitāsīti dyaurasīti dyaurhyeṣa uddhir dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātān yajamānāyetyetad vā ādityā divaṃ kṛtvā tasyāṃ etām āśiṣam āśāsata tathaivaitad yajamāno divaṃ kṛtvā tasyām etām āśiṣamāśāste //
ŚBM, 6, 5, 2, 6.2 viśve tvā devā vaiśvānarāḥ kṛṇvantvānuṣṭubhena chandasāṅgirasvaditi diśo haitadyajuretadvai viśve devā vaiśvānarā eṣu lokeṣūkhāyāmetena caturthena yajuṣā diśo 'dadhus tathaivaitad yajamāna eṣu lokeṣūkhāyāmetena caturthena yajuṣā diśo dadhātyaṅgirasvaditi prāṇo vā aṅgirā dhruvāsīti sthirāsītyetad atho pratiṣṭhitāsīti diśo 'sīti diśo hyetad yajur dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātān yajamānāyetyetad vai viśve devā vaiśvānarā diśaḥ kṛtvā tāsvetām āśiṣamāśāsata tathaivaitad yajamāno diśaḥ kṛtvā tāsvetāmāśiṣamāśāste //
ŚBM, 6, 7, 2, 3.8 devā agniṃ dhārayan draviṇodā iti parigṛhya nidadhāti /
ŚBM, 6, 7, 2, 3.10 ta etam agra evam adhārayan /
ŚBM, 6, 7, 2, 3.11 tair evainam etaddhārayati //
ŚBM, 6, 7, 2, 9.7 tam upāvahṛtyoparinābhi dhārayati /
ŚBM, 6, 7, 3, 6.4 tam upāvahṛtyoparinābhi dhārayati /
ŚBM, 13, 8, 3, 12.3 tasya kriyamāṇasya tejanīm uttarato dhārayanti /
ŚBM, 13, 8, 3, 12.5 prajām eva tad uttarato dhārayanti /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 8, 16.1 prāgagre dhārayan vaiṣṇavyāvityabhyukṣya //
ŚāṅkhGS, 1, 8, 21.1 udagagre pavitre dhārayann aṅguṣṭhābhyāṃ copakaniṣṭhikābhyāṃ cobhayataḥ pratigṛhyordhvāgre prahve kṛtvājye pratyasyati savituṣṭvā prasava utpunāmyacchidreṇa pavitreṇa vasoḥ sūryasya raśmibhir iti //
ŚāṅkhGS, 2, 17, 3.1 nopavāsaḥ pravāse syāt patnī dhārayate vratam /
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 11, 4, 2.0 puruṣaṃ kṛṣṇaṃ kṛṣṇadantaṃ paśyati sa enaṃ hanti varāha enaṃ hanti markaṭa enaṃ hanti enaṃ hanti bisāni khādayati suvarṇaṃ bhakṣayitvāvagiraty ekapauṇḍarīkaṃ dhārayati gāṃ savatsāṃ dakṣiṇāmukho naladamālī vrājayati //
Ṛgveda
ṚV, 1, 20, 8.1 adhārayanta vahnayo 'bhajanta sukṛtyayā /
ṚV, 1, 22, 18.2 ato dharmāṇi dhārayan //
ṚV, 1, 30, 22.2 asme rayiṃ ni dhāraya //
ṚV, 1, 52, 8.2 ayacchathā bāhvor vajram āyasam adhārayo divy ā sūryaṃ dṛśe //
ṚV, 1, 62, 7.2 bhago na mene parame vyomann adhārayad rodasī sudaṃsāḥ //
ṚV, 1, 96, 1.2 āpaś ca mitraṃ dhiṣaṇā ca sādhan devā agniṃ dhārayan draviṇodām //
ṚV, 1, 96, 2.2 vivasvatā cakṣasā dyām apaś ca devā agniṃ dhārayan draviṇodām //
ṚV, 1, 96, 3.2 ūrjaḥ putram bharataṃ sṛpradānuṃ devā agniṃ dhārayan draviṇodām //
ṚV, 1, 96, 4.2 viśāṃ gopā janitā rodasyor devā agniṃ dhārayan draviṇodām //
ṚV, 1, 96, 5.2 dyāvākṣāmā rukmo antar vi bhāti devā agniṃ dhārayan draviṇodām //
ṚV, 1, 96, 6.2 amṛtatvaṃ rakṣamāṇāsa enaṃ devā agniṃ dhārayan draviṇodām //
ṚV, 1, 96, 7.2 sataś ca gopām bhavataś ca bhūrer devā agniṃ dhārayan draviṇodām //
ṚV, 1, 103, 1.1 tat ta indriyam paramam parācair adhārayanta kavayaḥ puredam /
ṚV, 1, 103, 2.1 sa dhārayat pṛthivīm paprathac ca vajreṇa hatvā nir apaḥ sasarja /
ṚV, 1, 136, 3.1 jyotiṣmatīm aditiṃ dhārayatkṣitiṃ svarvatīm ā sacete dive dive jāgṛvāṃsā dive dive /
ṚV, 1, 139, 10.3 adhārayad ararindāni sukratuḥ purū sadmāni sukratuḥ //
ṚV, 1, 160, 1.1 te hi dyāvāpṛthivī viśvaśambhuva ṛtāvarī rajaso dhārayatkavī /
ṚV, 2, 13, 7.1 yaḥ puṣpiṇīś ca prasvaś ca dharmaṇādhi dāne vy avanīr adhārayaḥ /
ṚV, 2, 15, 2.2 sa dhārayat pṛthivīm paprathac ca somasya tā mada indraś cakāra //
ṚV, 2, 17, 5.2 adhārayat pṛthivīṃ viśvadhāyasam astabhnān māyayā dyām avasrasaḥ //
ṚV, 2, 27, 4.1 dhārayanta ādityāso jagat sthā devā viśvasya bhuvanasya gopāḥ /
ṚV, 2, 27, 8.1 tisro bhūmīr dhārayan trīṃr uta dyūn trīṇi vratā vidathe antar eṣām /
ṚV, 2, 27, 9.1 trī rocanā divyā dhārayanta hiraṇyayāḥ śucayo dhārapūtāḥ /
ṚV, 3, 2, 7.1 ā rodasī apṛṇad ā svar mahaj jātaṃ yad enam apaso adhārayan /
ṚV, 3, 44, 3.2 adhārayaddharitor bhūri bhojanaṃ yayor antar hariś carat //
ṚV, 4, 1, 18.1 ād it paścā bubudhānā vy akhyann ād id ratnaṃ dhārayanta dyubhaktam /
ṚV, 4, 4, 8.2 svaśvās tvā surathā marjayemāsme kṣatrāṇi dhārayer anu dyūn //
ṚV, 4, 42, 2.1 ahaṃ rājā varuṇo mahyaṃ tāny asuryāṇi prathamā dhārayanta /
ṚV, 4, 42, 3.2 tvaṣṭeva viśvā bhuvanāni vidvān sam airayaṃ rodasī dhārayaṃ ca //
ṚV, 4, 42, 4.1 aham apo apinvam ukṣamāṇā dhārayaṃ divaṃ sadana ṛtasya /
ṚV, 4, 54, 4.1 na pramiye savitur daivyasya tad yathā viśvam bhuvanaṃ dhārayiṣyati /
ṚV, 4, 58, 2.1 vayaṃ nāma pra bravāmā ghṛtasyāsmin yajñe dhārayāmā namobhiḥ /
ṚV, 5, 15, 2.1 ṛtena ṛtaṃ dharuṇaṃ dhārayanta yajñasya śāke parame vyoman /
ṚV, 5, 27, 6.2 kṣatraṃ dhārayatam bṛhad divi sūryam ivājaram //
ṚV, 5, 29, 1.1 try aryamā manuṣo devatātā trī rocanā divyā dhārayanta /
ṚV, 5, 62, 3.1 adhārayatam pṛthivīm uta dyām mitrarājānā varuṇā mahobhiḥ /
ṚV, 5, 69, 1.1 trī rocanā varuṇa trīṃr uta dyūn trīṇi mitra dhārayatho rajāṃsi /
ṚV, 6, 8, 6.1 asmākam agne maghavatsu dhārayānāmi kṣatram ajaraṃ suvīryam /
ṚV, 6, 17, 7.2 adhārayo rodasī devaputre pratne mātarā yahvī ṛtasya //
ṚV, 6, 36, 1.2 satrā vājānām abhavo vibhaktā yad deveṣu dhārayathā asuryam //
ṚV, 6, 67, 6.1 tā hi kṣatraṃ dhārayethe anu dyūn dṛṃhethe sānum upamād iva dyoḥ /
ṚV, 6, 74, 1.1 somārudrā dhārayethām asuryam pra vām iṣṭayo 'ram aśnuvantu /
ṚV, 7, 64, 4.1 yo vāṃ gartam manasā takṣad etam ūrdhvāṃ dhītiṃ kṛṇavad dhārayac ca /
ṚV, 7, 66, 2.1 yā dhārayanta devāḥ sudakṣā dakṣapitarā /
ṚV, 7, 85, 3.2 kṛṣṭīr anyo dhārayati praviktā vṛtrāṇy anyo apratīni hanti //
ṚV, 7, 104, 13.1 na vā u somo vṛjinaṃ hinoti na kṣatriyam mithuyā dhārayantam /
ṚV, 8, 12, 30.1 yadā sūryam amuṃ divi śukraṃ jyotir adhārayaḥ /
ṚV, 8, 13, 12.1 indra śaviṣṭha satpate rayiṃ gṛṇatsu dhāraya /
ṚV, 8, 32, 25.2 yo goṣu pakvaṃ dhārayat //
ṚV, 8, 36, 1.2 yaṃ te bhāgam adhārayan viśvāḥ sehānaḥ pṛtanā uru jrayaḥ sam apsujin marutvāṁ indra satpate //
ṚV, 8, 36, 2.2 yaṃ te bhāgam adhārayan viśvāḥ sehānaḥ pṛtanā uru jrayaḥ sam apsujin marutvāṁ indra satpate //
ṚV, 8, 36, 3.2 yaṃ te bhāgam adhārayan viśvāḥ sehānaḥ pṛtanā uru jrayaḥ sam apsujin marutvāṁ indra satpate //
ṚV, 8, 36, 4.2 yaṃ te bhāgam adhārayan viśvāḥ sehānaḥ pṛtanā uru jrayaḥ sam apsujin marutvāṁ indra satpate //
ṚV, 8, 36, 5.2 yaṃ te bhāgam adhārayan viśvāḥ sehānaḥ pṛtanā uru jrayaḥ sam apsujin marutvāṁ indra satpate //
ṚV, 8, 36, 6.2 yaṃ te bhāgam adhārayan viśvāḥ sehānaḥ pṛtanā uru jrayaḥ sam apsujin marutvāṁ indra satpate //
ṚV, 8, 41, 10.2 sa dhāma pūrvyam mame ya skambhena vi rodasī ajo na dyām adhārayan nabhantām anyake same //
ṚV, 8, 77, 6.1 nir āvidhyad giribhya ā dhārayat pakvam odanam /
ṚV, 8, 77, 9.2 hṛdā vīḍv adhārayaḥ //
ṚV, 8, 93, 13.1 tvam etad adhārayaḥ kṛṣṇāsu rohiṇīṣu ca /
ṚV, 8, 94, 2.1 yasyā devā upasthe vratā viśve dhārayante /
ṚV, 8, 95, 8.2 śuddho rayiṃ ni dhāraya śuddho mamaddhi somyaḥ //
ṚV, 8, 96, 15.1 adha drapso aṃśumatyā upasthe 'dhārayat tanvaṃ titviṣāṇaḥ /
ṚV, 9, 12, 9.1 ā pavamāna dhāraya rayiṃ sahasravarcasam /
ṚV, 9, 22, 7.1 tvaṃ soma paṇibhya ā vasu gavyāni dhārayaḥ /
ṚV, 9, 63, 1.2 asme śravāṃsi dhāraya //
ṚV, 9, 63, 30.1 asme vasūni dhāraya soma divyāni pārthivā /
ṚV, 9, 107, 23.2 tvaṃ samudram prathamo vi dhārayo devebhyaḥ soma matsaraḥ //
ṚV, 10, 12, 3.1 svāvṛg devasyāmṛtaṃ yadī gor ato jātāso dhārayanta urvī /
ṚV, 10, 12, 7.1 yasmin devā vidathe mādayante vivasvataḥ sadane dhārayante /
ṚV, 10, 18, 13.2 etāṃ sthūṇām pitaro dhārayantu te 'trā yamaḥ sādanā te minotu //
ṚV, 10, 19, 1.2 agnīṣomā punarvasū asme dhārayataṃ rayim //
ṚV, 10, 19, 3.2 ihaivāgne ni dhārayeha tiṣṭhatu yā rayiḥ //
ṚV, 10, 24, 1.2 asme rayiṃ ni dhāraya vi vo made sahasriṇam purūvaso vivakṣase //
ṚV, 10, 25, 4.2 kratuṃ naḥ soma jīvase vi vo made dhārayā camasāṁ iva vivakṣase //
ṚV, 10, 44, 8.1 girīṃr ajrān rejamānāṁ adhārayad dyauḥ krandad antarikṣāṇi kopayat /
ṚV, 10, 49, 9.1 ahaṃ sapta sravato dhārayaṃ vṛṣā dravitnvaḥ pṛthivyāṃ sīrā adhi /
ṚV, 10, 49, 10.1 ahaṃ tad āsu dhārayaṃ yad āsu na devaś cana tvaṣṭādhārayad ruśat /
ṚV, 10, 49, 10.1 ahaṃ tad āsu dhārayaṃ yad āsu na devaś cana tvaṣṭādhārayad ruśat /
ṚV, 10, 59, 5.1 asunīte mano asmāsu dhāraya jīvātave su pra tirā na āyuḥ /
ṚV, 10, 60, 5.1 indra kṣatrāsamātiṣu rathaproṣṭheṣu dhāraya /
ṚV, 10, 70, 5.2 uśatīr dvāro mahinā mahadbhir devaṃ rathaṃ rathayur dhārayadhvam //
ṚV, 10, 73, 4.2 vasāvyām indra dhārayaḥ sahasrāśvinā śūra dadatur maghāni //
ṚV, 10, 81, 4.2 manīṣiṇo manasā pṛcchated u tad yad adhyatiṣṭhad bhuvanāni dhārayan //
ṚV, 10, 92, 10.2 yajñair atharvā prathamo vi dhārayad devā dakṣair bhṛgavaḥ saṃ cikitrire //
ṚV, 10, 122, 8.2 rāyaspoṣaṃ yajamāneṣu dhāraya yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 10, 132, 2.1 tā vām mitrāvaruṇā dhārayatkṣitī suṣumneṣitatvatā yajāmasi /
ṚV, 10, 144, 6.1 evā tad indra indunā deveṣu cid dhārayāte mahi tyajaḥ /
ṚV, 10, 173, 2.2 indra iveha dhruvas tiṣṭheha rāṣṭram u dhāraya //
ṚV, 10, 173, 5.2 dhruvaṃ ta indraś cāgniś ca rāṣṭraṃ dhārayatāṃ dhruvam //
Ṛgvedakhilāni
ṚVKh, 2, 6, 18.1 jātavedaḥ punīhi mā rāyaspoṣaṃ ca dhāraya /
ṚVKh, 2, 7, 4.2 agne acchā yad astutaṃ rāyaspoṣaṃ ca dhāraya //
ṚVKh, 2, 8, 4.1 rāyaspoṣaṃ vi dhāraya jātavedaḥ punīhi mā /
Avadānaśataka
AvŚat, 3, 3.35 āpannasattvāṃ caināṃ viditvopariprāsādatalagatām ayantritāṃ dhārayati /
AvŚat, 19, 1.4 tato rājā bimbisāraḥ svayam eva bhagavato mūrdhni śataśalākaṃ chatraṃ dhārayati pariśeṣāḥ paurāḥ bhikṣusahasrasya //
Aṣṭasāhasrikā
ASāh, 1, 3.3 tatkasya hetoḥ yo hi tathāgatena dharmo deśitaḥ tatra dharmadeśanāyāṃ śikṣamāṇāste tāṃ dharmatāṃ sākṣātkurvanti dhārayanti tāṃ dharmatāṃ sākṣātkṛtya dhārayitvā yadyadeva bhāṣante yadyadeva deśayanti yadyadeva upadiśanti yadyadevodīrayanti yadyadeva prakāśayanti yadyadeva saṃprakāśayanti sarvaṃ taddharmatayā aviruddham /
ASāh, 1, 3.3 tatkasya hetoḥ yo hi tathāgatena dharmo deśitaḥ tatra dharmadeśanāyāṃ śikṣamāṇāste tāṃ dharmatāṃ sākṣātkurvanti dhārayanti tāṃ dharmatāṃ sākṣātkṛtya dhārayitvā yadyadeva bhāṣante yadyadeva deśayanti yadyadeva upadiśanti yadyadevodīrayanti yadyadeva prakāśayanti yadyadeva saṃprakāśayanti sarvaṃ taddharmatayā aviruddham /
ASāh, 1, 7.4 śrāvakabhūmāv api śikṣitukāmena iyameva prajñāpāramitā śrotavyā udgrahītavyā dhārayitavyā vācayitavyā paryavāptavyā pravartayitavyā /
ASāh, 1, 7.6 pratyekabuddhabhūmāv api śikṣitukāmena iyameva prajñāpāramitā śrotavyā udgrahītavyā dhārayitavyā vācayitavyā paryavāptavyā pravartayitavyā /
ASāh, 1, 7.8 bodhisattvabhūmāv api śikṣitukāmena iyameva prajñāpāramitā śrotavyā udgrahītavyā dhārayitavyā vācayitavyā paryavāptavyā pravartayitavyā /
ASāh, 1, 7.11 anuttarāyām api samyaksaṃbodhau śikṣitukāmena iyameva prajñāpāramitā śrotavyā udgrahītavyā dhārayitavyā vācayitavyā paryavāptavyā pravartayitavyā /
ASāh, 1, 21.3 tatkasya hetoḥ sa eva hi bhagavan māyāpuruṣo dhārayitavyo yaduta pañcopādānaskandhāḥ /
ASāh, 2, 21.3 tathāgataṃ taṃ vayaṃ bhagavan bodhisattvaṃ mahāsattvamadyāgreṇa dhārayiṣyāmo yo 'nayā prajñāpāramitayā avirahito bhaviṣyati yo 'pi ca anena bodhisattvo mahāsattvaḥ prajñāpāramitāvihāreṇa vihariṣyati //
ASāh, 3, 1.1 atha khalu bhagavān ye tatra devaputrāḥ parṣadi saṃnipatitāḥ saṃniṣaṇṇāścābhūvan yāś ca bhikṣubhikṣuṇyupāsakopāsikāḥ saṃnipatitāḥ saṃniṣaṇṇāścābhūvan tān devaputrān saṃnipatitān saṃniṣaṇṇāṃś ca viditvā tāś ca sarvāścatasraḥ parṣadaḥ saṃnipatitāḥ saṃniṣaṇṇāś ca viditvā kāmāvacarān rūpāvacarāṃś ca devaputrān brahmakāyikāṃś ca devaputrān ābhāsvarāṃś ca parīttaśubhāṃś ca akaniṣṭhāṃś ca devaputrān sākṣiṇaḥ sthāpayitvā śakradevendrapramukhān kāmāvacarān devaputrān mahābrahmapramukhāṃś ca brahmakāyikān devaputrānābhāsvarāṃś ca devaputrānāmantrayate sma yo hi kaściddevaputrāḥ kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati na tasya māro vā mārakāyikā vā devatā avatāraprekṣiṇyo 'vatāragaveṣiṇyo 'vatāraṃ lapsyante /
ASāh, 3, 2.1 punaraparaṃ devaputrāḥ ye devaputrā anuttarāyāṃ samyaksaṃbodhau samprasthitāḥ yaiś ca devaputrairiyaṃ prajñāpāramitā nodgṛhītā na dhāritā na vācitā na paryavāptā na pravartitā te devaputrāstaṃ kulaputraṃ vā kuladuhitaraṃ vā upasaṃkramitavyaṃ maṃsyante tasya ca kulaputrasya vā kuladuhiturvā imāṃ prajñāpāramitāmudgṛhṇato dhārayato vācayataḥ paryavāpnuvataḥ pravartayamānasyāntikācchroṣyanti śrutvā codgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti /
ASāh, 3, 2.1 punaraparaṃ devaputrāḥ ye devaputrā anuttarāyāṃ samyaksaṃbodhau samprasthitāḥ yaiś ca devaputrairiyaṃ prajñāpāramitā nodgṛhītā na dhāritā na vācitā na paryavāptā na pravartitā te devaputrāstaṃ kulaputraṃ vā kuladuhitaraṃ vā upasaṃkramitavyaṃ maṃsyante tasya ca kulaputrasya vā kuladuhiturvā imāṃ prajñāpāramitāmudgṛhṇato dhārayato vācayataḥ paryavāpnuvataḥ pravartayamānasyāntikācchroṣyanti śrutvā codgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti /
ASāh, 3, 2.1 punaraparaṃ devaputrāḥ ye devaputrā anuttarāyāṃ samyaksaṃbodhau samprasthitāḥ yaiś ca devaputrairiyaṃ prajñāpāramitā nodgṛhītā na dhāritā na vācitā na paryavāptā na pravartitā te devaputrāstaṃ kulaputraṃ vā kuladuhitaraṃ vā upasaṃkramitavyaṃ maṃsyante tasya ca kulaputrasya vā kuladuhiturvā imāṃ prajñāpāramitāmudgṛhṇato dhārayato vācayataḥ paryavāpnuvataḥ pravartayamānasyāntikācchroṣyanti śrutvā codgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti /
ASāh, 3, 2.2 na ca khalu punardevaputrāstasya kulaputrasya vā kuladuhiturvā imāṃ prajñāpāramitāmudgṛhṇato dhārayato vācayataḥ paryavāpnuvataḥ pravartayamānasya araṇyagatasya vā vṛkṣamūlagatasya vā śūnyāgāragatasya vā abhyavakāśagatasya vā pathi gatasya vā utpathagatasya vā aṭavīgatasya vā mahāsamudragatasya vā tatra tatropasaṃkrāmato vā caṅkramyamāṇasya vā sthitasya vā niṣaṇṇasya vā vipannasya vā bhayaṃ vā bhaviṣyati stambhitatvaṃ vā bhaviṣyati utpatsyate vā //
ASāh, 3, 3.1 atha khalu catvāro mahārājāno bhagavantametadavocan āścaryaṃ bhagavan yadimāṃ prajñāpāramitāmudgṛhṇan dhārayan vācayan paryavāpnuvan pravartayan sa kulaputro vā kuladuhitā vā yānatraye sattvān vinayati na ca sattvasaṃjñāmutpādayati /
ASāh, 3, 3.2 vayaṃ bhagavaṃstasya kulaputrasya vā kuladuhiturvā rakṣāvaraṇaguptiṃ saṃvidhāsyāmaḥ ya imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati //
ASāh, 3, 4.1 atha khalu śakro devānāmindro bhagavantametadavocat aham api bhagavaṃstasya kulaputrasya vā kuladuhiturvā rakṣāvaraṇaguptiṃ saṃvidhāsyāmi ya imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati //
ASāh, 3, 5.1 brahmāpi sahāpatiḥ sārdhaṃ brahmakāyikair devaputrair bhagavantametadavocat aham api bhagavaṃstasya kulaputrasya vā kuladuhiturvā rakṣāvaraṇaguptiṃ saṃvidhāsyāmi ya imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati //
ASāh, 3, 6.1 atha khalu śakro devānāmindro bhagavantametadavocat āścaryaṃ bhagavan yadimāṃ prajñāpāramitāmudgṛhṇan dhārayan vācayan paryavāpnuvan pravartayan sa kulaputro vā kuladuhitā vā imān yato dṛṣṭadhārmikān guṇān pratilabhate parigṛhṇāti kiṃ punarbhagavan prajñāpāramitāyām udgṛhītāyāṃ sarvāḥ ṣaṭ pāramitā udgṛhītā bhavanti evamukte bhagavān śakraṃ devānāmindrametadavocat evametatkauśika evam etat /
ASāh, 3, 6.3 punaraparaṃ kauśika prajñāpāramitāyām udgṛhītāyāṃ dhāritāyāṃ vācitāyāṃ paryavāptāyāṃ pravartitāyāṃ sa kulaputro vā kuladuhitā vā dṛṣṭadhārmikān guṇān parigṛhṇāti /
ASāh, 3, 6.8 tatkasya hetoḥ evaṃ hyetatkauśika bhavati ya imāṃ prajñāpāramitāṃ kulaputro vā kuladuhitā vā udgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyati upadekṣyati uddekṣyati svādhyāsyati tasyaivaṃ tānyutpannotpannānyadhikaraṇāni punarevāntardhāsyanti na sthāsyanti /
ASāh, 3, 6.10 imam api sa kauśika kulaputro vā kuladuhitā vā dṛṣṭadhārmikaṃ guṇaṃ parigṛhṇāti ya imāṃ prajñāpāramitāmudgṛhṇāti dhārayati vācayati paryavāpnoti pravartayati deśayati upadiśati uddiśati svādhyāyati /
ASāh, 3, 6.18 evameva kauśika yaḥ kulaputro vā kuladuhitā va imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyati upadekṣyati uddekṣyati svādhyāsyati tasya kauśika yāni tānyutpannotpannānyadhikaraṇāni vigrahā vivādā virodhā bhaviṣyanti te prajñāpāramitāyāstejasā balena sthāmataḥ prajñāpāramitābalādhānena kṣipraṃ tata evoparaṃsyanti upaśamiṣyanti antardhāsyanti na vivardhiṣyante /
ASāh, 3, 6.21 catvāraś ca tasya mahārājānaḥ śakraś ca devānāmindro brahmā ca sahāpatiḥ sarve ca buddhā bhagavanto bodhisattvāś ca rakṣāvaraṇaguptiṃ saṃvidhāsyanti ya imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyati upadekṣyati uddekṣyati svādhyāsyati /
ASāh, 3, 7.1 punaraparaṃ kauśika yaḥ kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyati upadekṣyati uddekṣyati svādhyāsyati sa ādeyavacanaś ca bhaviṣyati mṛduvacanaś ca bhaviṣyati mitavacanaś ca bhaviṣyati aprakīrṇavacanaś ca bhaviṣyati na ca krodhābhibhūto bhaviṣyati na ca mānābhibhūto bhaviṣyati /
ASāh, 3, 7.3 sa nopanāhaṃ parigṛhṇāti na vyāpādaṃ parigṛhṇāti nānuśayaṃ dhārayati /
ASāh, 3, 7.8 imam api sa kauśika kulaputro vā kuladuhitā vā dṛṣṭadhārmikaṃ guṇaṃ parigṛhṇāti ya imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayati upadekṣyati uddekṣyati svādhyāsyati /
ASāh, 3, 8.1 bhagavānāha punaraparaṃ kauśika ya imāṃ prajñāpāramitāṃ kulaputro vā kuladuhitā vā udgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyati upadekṣyati uddekṣyati svādhyāsyati sacetkulaputro vā kuladuhitā vā imāṃ prajñāpāramitāmevamudgṛhṇan dhārayan vācayan paryavāpnuvan pravartayan deśayan upadiśayan uddiśan svādhyāyan saṃgrāme vartamāne saṃgrāmaśirasi samārūḍhaḥ syāt /
ASāh, 3, 8.1 bhagavānāha punaraparaṃ kauśika ya imāṃ prajñāpāramitāṃ kulaputro vā kuladuhitā vā udgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyati upadekṣyati uddekṣyati svādhyāsyati sacetkulaputro vā kuladuhitā vā imāṃ prajñāpāramitāmevamudgṛhṇan dhārayan vācayan paryavāpnuvan pravartayan deśayan upadiśayan uddiśan svādhyāyan saṃgrāme vartamāne saṃgrāmaśirasi samārūḍhaḥ syāt /
ASāh, 3, 8.2 tasya saṃgrāmamavatarato vā avatīrṇasya vā atikrāmato vā saṃgrāmamadhyagatasya vā tiṣṭhato vā niṣaṇṇasya vā asthānametatkauśika anavakāśo yattasya kulaputrasya vā kuladuhiturvā imāṃ prajñāpāramitāṃ manasi kurvato vā udgṛhṇato vā dhārayato vā vācayato vā paryavāpnuvato vā pravartayato vā deśayato vā upadiśato vā uddiśato vā svādhyāyato vā jīvitāntarāyo vā bhavet /
ASāh, 3, 8.16 ayam api kauśika tena kulaputreṇa vā kuladuhitrā vā dṛṣṭadhārmiko guṇaḥ parigṛhīto bhaviṣyati ya imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyati upadekṣyati uddekṣyati svādhyāsyati //
ASāh, 3, 9.1 punaraparaṃ kauśika yatreyaṃ prajñāpāramitā antaśo likhitvā pustakagatāṃ kṛtvā pūjāpūrvaṃgamaṃ sthāpayitvā na satkariṣyate nodgrahīṣyate na dhārayiṣyate na vācayiṣyate na paryavāpsyate na pravartayiṣyate na deśayiṣyate nopadekṣyate noddekṣyate na svādhyāsyate na tatra kauśika sattvānāṃ manuṣyo vā amanuṣyo vā avatārārthiko 'vatāragaveṣī avatāraṃ lapsyate sthāpayitvā pūrvakarmavipākam /
ASāh, 3, 10.3 evameva kauśika yatra kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyati upadekṣyati uddekṣyati svādhyāsyati tatra hi kauśika sattvā na śakyā manuṣyairvā amanuṣyairvā viheṭhayituṃ vā vyāpādayituṃ vā āveśayituṃ vā sthāpayitvā pūrvakarmavipākam /
ASāh, 3, 12.1 evamukte śakro devānāmindro bhagavantametadavocat ya ime bhagavan jāmbūdvīpakā manuṣyā imāṃ prajñāpāramitāṃ na likhiṣyanti nodgrahīṣyanti na dhārayiṣyanti na vācayiṣyanti na paryavāpsyanti na pravartayiṣyanti na deśayiṣyanti nopadekṣyanti noddekṣyanti na svādhyāsyanti tāṃ caināṃ prajñāpāramitāṃ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhirna satkariṣyanti na gurukariṣyanti na mānayiṣyanti na pūjayiṣyanti nārcayiṣyanti nāpacāyiṣyanti kiṃ nu te bhagavan na jñāsyanti evaṃ mahārthikā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti kiṃ nu te bhagavan na vetsyanti evaṃ mahānuśaṃsā evaṃ mahāphalā evaṃ mahāvipākā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti na ca te vedayiṣyanti uta jñāsyanti vetsyanti vedayiṣyanti na ca punaḥ śraddhāsyanti evamukte bhagavān śakraṃ devānāmindrametadavocat tatkiṃ manyase kauśika kiyantaste jāmbūdvīpakā manuṣyās te buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ evamukte śakro devānāmindro bhagavantametadavocat alpakāste bhagavan jāmbūdvīpakā manuṣyā ye buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ /
ASāh, 3, 12.16 te codgṛhṇanti dhārayanti vācayanti paryavāpnuvanti pravartayanti upadeśayanti upadiśanti uddiśanti svādhyāyanti /
ASāh, 3, 12.21 tasmāttarhi kauśika kulaputreṇa vā kuladuhitrā vā kṣipraṃ cānuttarāṃ samyaksaṃbodhim abhisaṃboddhukāmena iyameva prajñāpāramitā sukhaṃ abhīkṣṇaṃ śrotavyā udgrahītavyā dhārayitavyā vācayitavyā paryavāptavyā pravartayitavyā deśayitavyā upadeṣṭavyā uddeṣṭavyā svādhyātavyā paripraṣṭavyā /
ASāh, 3, 12.28 bhagavānāha ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati ya imāṃ prajñāpāramitām abhiśraddadhad avakalpayann adhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyād dhārayed vācayet paryavāpnuyāt pravartayed deśayedupadiśed uddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsām āpadyeta antaśaḥ pustakagatām api kṛtvā dhārayet sthāpayet saddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 12.28 bhagavānāha ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati ya imāṃ prajñāpāramitām abhiśraddadhad avakalpayann adhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyād dhārayed vācayet paryavāpnuyāt pravartayed deśayedupadiśed uddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsām āpadyeta antaśaḥ pustakagatām api kṛtvā dhārayet sthāpayet saddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 12.33 bhagavānāha ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati ya imāṃ prajñāpāramitām abhiśraddadhad avakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayet vācayet paryavāpnuyāt pravartayet deśayet upadiśet uddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsām āpadyeta antaśaḥ pustakagatām api kṛtvā dhārayet sthāpayet saddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 12.33 bhagavānāha ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati ya imāṃ prajñāpāramitām abhiśraddadhad avakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayet vācayet paryavāpnuyāt pravartayet deśayet upadiśet uddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsām āpadyeta antaśaḥ pustakagatām api kṛtvā dhārayet sthāpayet saddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 12.38 bhagavānāha ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati ya imāṃ prajñāpāramitām abhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyāt pravartayeddeśayedupadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsām āpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayet saddharmacirasthitihetoḥ mā buddhanetrīsamucchedo 'bhūt mā saddharmāntardhānam /
ASāh, 3, 12.38 bhagavānāha ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati ya imāṃ prajñāpāramitām abhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyāt pravartayeddeśayedupadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsām āpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayet saddharmacirasthitihetoḥ mā buddhanetrīsamucchedo 'bhūt mā saddharmāntardhānam /
ASāh, 3, 12.42 bhagavānāha ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati ya imāṃ prajñāpāramitām abhiśraddadhad avakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyātpravartayed deśayedupadiśeduddiśetsvādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsām āpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayet saddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 12.42 bhagavānāha ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati ya imāṃ prajñāpāramitām abhiśraddadhad avakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyātpravartayed deśayedupadiśeduddiśetsvādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsām āpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayet saddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 12.46 bhagavānāha ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati ya imāṃ prajñāpāramitām abhiśraddadhad avakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyāt pravartayeddeśayedupadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣet yathādhikayā ca prajñayā atra parimīmāṃsāmāpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayet saddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 12.46 bhagavānāha ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati ya imāṃ prajñāpāramitām abhiśraddadhad avakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyāt pravartayeddeśayedupadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣet yathādhikayā ca prajñayā atra parimīmāṃsāmāpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayet saddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 12.50 bhagavānāha ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati ya imāṃ prajñāpāramitām abhiśraddadhad avakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyāt pravartayeddeśayedupadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsāmāpadyeta antaśaḥ pustakagatām api kṛtvā dhārayet sthāpayet saddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 12.50 bhagavānāha ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati ya imāṃ prajñāpāramitām abhiśraddadhad avakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyāt pravartayeddeśayedupadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsāmāpadyeta antaśaḥ pustakagatām api kṛtvā dhārayet sthāpayet saddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 13.3 tiṣṭhantu khalu punarbhagavan anena paryāyeṇa trisāhasramahāsāhasre lokadhātau sarvasattvāḥ ye 'pi te bhagavan gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvāḥ tatra ekaikaḥ sattvaḥ ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet ekaikaś ca sattvastān sarvān stūpān kārayet kārayitvā ca tān pratiṣṭhāpya kalpaṃ vā kalpāvaśeṣaṃ vā sarvavādyaiḥ sarvagītaiḥ sarvanṛtyaiḥ sarvatūryatālāvacarairdivyaiḥ sarvapuṣpaiḥ sarvadhūpaiḥ sarvagandhaiḥ sarvamālyaiḥ sarvavilepanaiḥ sarvacūrṇaiḥ sarvavastrairdivyābhiḥ sarvacchatradhvajaghaṇṭāpatākābhiḥ samantācca sarvadīpamālābhiḥ bahuvidhābhiś ca divyamānuṣikībhiḥ sarvapūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ayameva tebhyaḥ sa bhagavan sarvasattvebhyaḥ kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati ya imāṃ prajñāpāramitāmabhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyāt pravartayeddeśayedupadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsāmāpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayetsaddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 13.3 tiṣṭhantu khalu punarbhagavan anena paryāyeṇa trisāhasramahāsāhasre lokadhātau sarvasattvāḥ ye 'pi te bhagavan gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvāḥ tatra ekaikaḥ sattvaḥ ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet ekaikaś ca sattvastān sarvān stūpān kārayet kārayitvā ca tān pratiṣṭhāpya kalpaṃ vā kalpāvaśeṣaṃ vā sarvavādyaiḥ sarvagītaiḥ sarvanṛtyaiḥ sarvatūryatālāvacarairdivyaiḥ sarvapuṣpaiḥ sarvadhūpaiḥ sarvagandhaiḥ sarvamālyaiḥ sarvavilepanaiḥ sarvacūrṇaiḥ sarvavastrairdivyābhiḥ sarvacchatradhvajaghaṇṭāpatākābhiḥ samantācca sarvadīpamālābhiḥ bahuvidhābhiś ca divyamānuṣikībhiḥ sarvapūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ayameva tebhyaḥ sa bhagavan sarvasattvebhyaḥ kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati ya imāṃ prajñāpāramitāmabhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyāt pravartayeddeśayedupadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsāmāpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayetsaddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 14.10 tasmāttarhi kauśika yaḥ kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāmabhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyātpravartayeddeśayed upadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsāmāpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayetsaddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 14.10 tasmāttarhi kauśika yaḥ kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāmabhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyātpravartayeddeśayed upadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsāmāpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayetsaddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 15.3 dhārayitavyā mārṣa prajñāpāramitā /
ASāh, 3, 15.12 dhāraya tvaṃ kauśika prajñāpāramitām /
ASāh, 3, 17.1 punaraparaṃ kauśika imāṃ prajñāpāramitām udgṛhṇatāṃ dhārayatāṃ vācayatāṃ paryavāpnuvatāṃ pravartayatāṃ deśayatāmupadiśatāmuddiśatāṃ svādhyāyatāṃ likhatāṃ manasi kurvatāṃ samanvāharatāṃ ca kulaputrāṇāṃ kuladuhitṝṇāṃ vā tannidānaṃ bahavo dṛṣṭadhārmikā guṇāḥ pratikāṅkṣitavyāḥ /
ASāh, 3, 20.4 na te bhagavan sattvā avarakeṇa kuśalamūlena samanvāgatā bhaviṣyanti ye imāṃ prajñāpāramitāṃ śroṣyanti śrutvā codgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyanti upadekṣyanti uddekṣyanti svādhyāsyanti /
ASāh, 3, 20.6 kaḥ punarvādo ye enāmudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyanti upadekṣyanti uddekṣyanti svādhyāsyanti tathatvāya śikṣiṣyante tathatvāya pratipatsyante tathatvāya yogamāpatsyante tathāgataparyupāsitāste bhagavan sattvā bhaviṣyanti /
ASāh, 3, 22.1 atha khalu śakro devānāmindro bhagavantametadavocat na tāvadime bhagavaṃstathāgatenārhatā samyaksaṃbuddhena prajñāpāramitāyāḥ sarve guṇāḥ parikīrtitāḥ yān guṇān sa kulaputro vā kuladuhitā vā parigṛhṇīte prajñāpāramitāmudgṛhya dhārayitvā vācayitvā paryavāpya pravartya deśayitvā upadiśya uddiśya svādhyāyya /
ASāh, 3, 22.4 na khalu punaḥ kauśika kevalaṃ yaḥ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyatyupadekṣyatyuddekṣyati svādhyāsyati tasyaiva kevalamamī guṇā bhaviṣyanti /
ASāh, 3, 22.5 yo 'pi kauśika kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ likhitvā pustakagatāṃ kṛtvā dhārayiṣyati sthāpayiṣyati saddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 23.1 evamukte śakro devānāmindro bhagavantametadavocat aham api bhagavaṃstasyāpi kulaputrasya vā kuladuhiturvā rakṣāvaraṇaguptiṃ saṃvidhāsyāmi ya imāṃ prajñāpāramitāṃ likhitvā pustakagatāṃ kṛtvā dhārayiṣyati sthāpayiṣyati saddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 23.4 kaḥ punarvādo yaḥ enāṃ prajñāpāramitāṃ likhiṣyati udgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyatyupadekṣyatyuddekṣyati svādhyāsyati satkariṣyati gurukariṣyati mānayiṣyati pūjayiṣyati arcayiṣyati apacāyiṣyati puṣpairdhūpairgandhairmālyair vilepanaiścūrṇairvastraiśchatrairdhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ pūjayiṣyati //
ASāh, 3, 24.6 imam api sa kauśika kulaputro vā kuladuhitā vā dṛṣṭadhārmikaṃ guṇaṃ parigṛhṇāti ya imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyatyupadekṣyatyuddekṣyati svādhyāsyati //
ASāh, 3, 25.6 imān api sa kauśika kulaputro vā kuladuhitā vā dṛṣṭadhārmikān guṇān parigṛhṇāti ya imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyatyupadekṣyatyuddekṣyati svādhyāsyati //
ASāh, 3, 26.2 imān api sa kauśika kulaputro vā kuladuhitā vā dṛṣṭadhārmikān guṇān parigṛhṇāti yaḥ kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyatyupadekṣyatyuddekṣyati svādhyāsyati //
ASāh, 3, 27.2 te 'pi tatrāgatya enāṃ prajñāpāramitāṃ pustakagatāṃ prekṣiṣyante vandiṣyante namaskariṣyantyudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti /
ASāh, 3, 27.3 prekṣya vanditvā namaskṛtya dhārayitvā vācayitvā paryavāpya pravartya deśayitvopadiśyoddiśya svādhyāyya punareva prakramitavyaṃ maṃsyante /
ASāh, 3, 27.5 te 'pi tatrāgatya enāṃ prajñāpāramitāṃ pustakagatāṃ prekṣiṣyante vandiṣyante namaskariṣyantyudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti /
ASāh, 3, 27.6 prekṣya vanditvā namaskṛtyodgṛhya dhārayitvā vācayitvā paryavāpya pravartya deśayitvopadiśya uddiśya svādhyāyya punareva prakramitavyaṃ maṃsyante /
ASāh, 3, 27.8 te 'pi tatrāgatya enāṃ prajñāpāramitāṃ pustakagatāṃ prekṣiṣyante vandiṣyante namaskariṣyantyudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti /
ASāh, 3, 27.9 prekṣya vanditvā namaskṛtyodgṛhya dhārayitvā vācayitvā paryavāpya pravartya deśayitvopadiśyoddiśya svādhyāyya punareva prakramitavyaṃ maṃsyante /
ASāh, 3, 27.11 te 'pi tatrāgatya enāṃ prajñāpāramitāṃ pustakagatāṃ prekṣiṣyante vandiṣyante namaskariṣyantyudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti /
ASāh, 3, 27.12 prekṣya vanditvā namaskṛtyodgṛhya dhārayitvā vācayitvā paryavāpya pravartya deśayitvopadiśyoddiśya svādhyāyya punareva prakramitavyaṃ maṃsyante /
ASāh, 3, 27.14 te 'pi tatrāgatya enāṃ prajñāpāramitāṃ pustakagatāṃ prekṣiṣyante vandiṣyante namaskariṣyantyudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti /
ASāh, 3, 27.15 prekṣya vanditvā namaskṛtyodgṛhya dhārayitvā vācayitvā paryavāpya pravartya deśayitvopadiśyoddiśya svādhyāyya punareva prakramitavyaṃ maṃsyante /
ASāh, 3, 27.17 te 'pi tatrāgatya enāṃ prajñāpāramitāṃ pustakagatāṃ prekṣiṣyante vandiṣyante namaskariṣyanti udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyanti upadekṣyanti uddekṣyanti svādhyāsyanti /
ASāh, 3, 27.18 prekṣya vanditvā namaskṛtyodgṛhya dhārayitvā vācayitvā paryavāpya pravartya deśayitvopadiśyoddiśya svādhyāyya punareva prakramitavyaṃ maṃsyante /
ASāh, 3, 27.20 te 'pi tatrāgatya enāṃ prajñāpāramitāṃ pustakagatāṃ prekṣiṣyante vandiṣyante namaskariṣyanti udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyanti upadekṣyanti uddekṣyanti svādhyāsyanti /
ASāh, 3, 27.21 prekṣya vanditvā namaskṛtyodgṛhya dhārayitvā vācayitvā paryavāpya pravartya deśayitvopadiśyoddiśya svādhyāyya punareva prakramitavyaṃ maṃsyante /
ASāh, 3, 27.26 te 'pi tatrāgatya enāṃ prajñāpāramitāṃ pustakagatāṃ prekṣiṣyante vandiṣyante namaskariṣyantyudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti /
ASāh, 3, 27.27 prekṣya vanditvā namaskṛtyodgṛhya dhārayitvā vācayitvā paryavāpya pravartya deśayitvopadiśyoddiśya svādhyāyya punareva prakramitavyaṃ maṃsyante /
ASāh, 3, 27.28 evaṃ ca kauśika tena kulaputreṇa vā kuladuhitrā vā cittamutpādayitavyam ye keciddaśasu dikṣu aprameyeṣvasaṃkhyeyeṣu lokadhātuṣu devā nāgā yakṣā gandharvā asurā garuḍāḥ kinnarā mahoragā manuṣyā amanuṣyāḥ te itaḥ pustakātprajñāpāramitāṃ paśyantu vandantāṃ namaskurvantu udgṛhṇantu dhārayantu paryavāpnuvantu pravartayantu deśayantu upadiśantu uddiśantu svādhyāyantu /
ASāh, 3, 27.29 prekṣya vanditvā namaskṛtyodgṛhya dhārayitvā vācayitvā paryavāpya pravartya deśayitvā upadiśyoddiśya svādhyāyya punareva svabhavanāni gacchantu teṣāmidaṃ dharmadānameva dattaṃ bhavatviti /
ASāh, 3, 27.33 te 'pi tatrāgatya enāṃ prajñāpāramitāṃ pustakagatāṃ prekṣiṣyante vandiṣyante namaskariṣyantyudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti /
ASāh, 3, 27.34 prekṣya vanditvā namaskṛtyodgṛhya dhārayitvā vācayitvā paryavāpya pravartya deśayitvopadiśyoddiśya svādhyāyya punareva prakramitavyaṃ maṃsyante /
ASāh, 3, 28.1 evamukte śakro devānāmindro bhagavantametadavocat kathaṃ punarbhagavan sa kulaputro vā kuladuhitā vā evaṃ jānīyāt iha devā vā nāgā vā yakṣā vā gandharvā vā asurā vā garuḍā vā kinnarā vā mahoragā vā manuṣyā vā amanuṣyā vā āgacchanti imāṃ prajñāpāramitāṃ śrotuṃ draṣṭuṃ vandituṃ namaskartumudgrahītuṃ dhārayituṃ vācayituṃ paryavāptuṃ pravartayituṃ deśayitum upadeṣṭum uddeṣṭuṃ svādhyātumiti evamukte bhagavān śakraṃ devānāmindrametadavocat sacetkauśika kulaputro vā kuladuhitā vā tatra udāramavabhāsaṃ saṃjānīte niṣṭhā tena kulaputreṇa vā kuladuhitrā vā tatra gantavyā iha devo vā nāgo vā yakṣo vā gandharvo vā asuro vā garuḍo vā kinnaro vā mahorago vā manuṣyo vā amanuṣyo vā āgata iti upasaṃkrānta iti /
ASāh, 3, 31.1 punaraparaṃ kauśika yaḥ kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ likhitvā pustakagatāṃ kṛtvā pūjāpūrvaṃgamaṃ sthāpayet pūjayennodgṛhṇīyānna dhārayenna vācayenna paryavāpnuyāt na pravartayenna deśayennopadiśennoddiśenna svādhyāyet ayameva tataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati /
ASāh, 3, 31.2 yaḥ kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāmabhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyātpravartayeddeśayed upadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsāmāpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayetsaddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 31.2 yaḥ kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāmabhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyātpravartayeddeśayed upadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsāmāpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayetsaddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 31.6 prasannacittena bodhāya cittamutpādya satkṛtya adhyāśayena śrotavyā udgrahītavyā dhārayitavyā vācayitavyā paryavāptavyā pravartayitavyā deśayitavyā upadeṣṭavyā uddeṣṭavyā svādhyātavyā parebhyaś ca vistareṇa saṃprakāśayitavyā arthato vivaritavyā manasānvavekṣitavyā yathādhikayā ca prajñayā atra parimīmāṃsāmāpadyeta /
ASāh, 4, 1.52 yasmiṃś ca pṛthivīpradeśe āśīviṣā anuvicareyuḥ tathā anye 'pi kṣudrajantavaḥ tatrāpi pṛthivīpradeśe dhāryeta sthāpitaṃ vā bhavet te 'pyāśīviṣāste ca kṣudrajantavastato 'pakrāmeyuḥ /
ASāh, 5, 1.1 atha khalu śakro devānāmindro bhagavantametadavocat yo bhagavan kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāmabhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyāt pravartayeddeśayed upadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsāmāpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayetsaddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 5, 1.1 atha khalu śakro devānāmindro bhagavantametadavocat yo bhagavan kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāmabhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyāt pravartayeddeśayed upadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsāmāpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayetsaddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 5, 1.7 tatkiṃ manyase kauśika yaḥ kulaputro vā kuladuhitā vā tathāgatasya parinirvṛtasya śarīraṃ satkṛtya paricareddhārayet satkuryādgurukuryānmānayet pūjayedarcayedapacāyet svayameva /
ASāh, 5, 1.11 evametatkauśika yaḥ kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ likhitvā pustakagatāṃ kṛtvā udgṛhṇīyāddhārayedvācayet paryavāpnuyāt pravartayeddeśayedupadiśed uddiśetsvādhyāyet parasmai cārthikāya chandikāya kulaputrāya kuladuhitre vā yācamānāya dadyādupanāmayenniryātayetparityajedantaśaḥ pustakagatām api kṛtvā /
ASāh, 6, 10.22 atra copāyakauśalaṃ śikṣitukāmena bodhisattvena mahāsattvena iyameva prajñāpāramitā abhīkṣṇaṃ śrotavyā udgrahītavyā dhārayitavyā vācayitavyā paryavāptavyā pravartayitavyā deśayitavyā upadeṣṭavyā uddeṣṭavyā svādhyātavyā paripraśnīkartavyā /
ASāh, 8, 18.2 tasya kulaputrasya vā kuladuhiturvā rakṣāvaraṇaguptiṃ karomi ya imāṃ prajñāpāramitāṃ dhārayati /
ASāh, 9, 3.1 evamukte āyuṣmān subhūtirbhagavantametadavocat sulabdhā bata lābhāsteṣāṃ bhagavan kulaputrāṇāṃ kuladuhitṝṇāṃ ca yeṣāmiyaṃ prajñāpāramitā śrotrāvabhāsamapyāgamiṣyati prāgeva ya udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti /
ASāh, 9, 3.12 api tu khalu punaḥ subhūte bahavo 'ntarāyā bhaviṣyanti asyā gambhīrāyāḥ prajñāpāramitāyā likhyamānāyā udgṛhyamāṇāyā dhāryamāṇāyā vācyamānāyāḥ paryavāpyamānāyāḥ pravartyamānāyā upadiśyamānāyā uddiśyamānāyāḥ svādhyāyyamānāyāḥ /
ASāh, 10, 1.2 kaḥ punarvādo ya enāmevaṃ gambhīrāṃ prajñāpāramitāmudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti /
ASāh, 10, 1.3 udgṛhya dhārayitvā vācayitvā paryavāpya pravartya deśayitvopadiśyoddiśya svādhyāyya tathatvāya śikṣiṣyante tathatvāya pratipatsyante tathatvāya yogamāpatsyante /
ASāh, 10, 1.8 śrutvā codgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti tathatvāya śikṣiṣyante tathatvāya pratipatsyante tathatvāya yogamāpatsyante /
ASāh, 10, 2.1 atha khalvāyuṣmān śāriputraḥ śakrasya devānāmindrasya imamevaṃrūpaṃ cetasaiva cetaḥparivitarkamājñāya bhagavantametadavocat yo bhagavan ihaivaṃ gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ deśyamānāyām upadiśyamānāyāṃ kulaputro vā kuladuhitā vā abhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya enāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyaty upadekṣyaty uddekṣyati svādhyāsyati tathatvāya śikṣiṣyate tathatvāya pratipatsyate tathatvāya yogamāpatsyate yathāvinivartanīyo bodhisattvo mahāsattvastathā sa dhārayitavyaḥ /
ASāh, 10, 2.1 atha khalvāyuṣmān śāriputraḥ śakrasya devānāmindrasya imamevaṃrūpaṃ cetasaiva cetaḥparivitarkamājñāya bhagavantametadavocat yo bhagavan ihaivaṃ gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ deśyamānāyām upadiśyamānāyāṃ kulaputro vā kuladuhitā vā abhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya enāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyaty upadekṣyaty uddekṣyati svādhyāsyati tathatvāya śikṣiṣyate tathatvāya pratipatsyate tathatvāya yogamāpatsyate yathāvinivartanīyo bodhisattvo mahāsattvastathā sa dhārayitavyaḥ /
ASāh, 10, 8.4 kaḥ punarvādo'tra yaḥ śrutvā codgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyatyupadekṣyatyuddekṣyati svādhyāsyati //
ASāh, 10, 9.5 kaḥ punarvādo'tra yaḥ śrutvā codgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyatyupadekṣyatyuddekṣyati svādhyāsyati //
ASāh, 10, 10.3 evameva bhagavan yaḥ kulaputro vā kuladuhitā vā imāṃ gambhīrāṃ prajñāpāramitāṃ lapsyate darśanāya vandanāya paryupāsanāya śravaṇāya kaḥ punarvādaḥ śrutvā codgrahītuṃ dhārayituṃ vācayituṃ paryavāptuṃ pravartayituṃ deśayituṃ upadeṣṭuṃ uddeṣṭuṃ svādhyāpanāya /
ASāh, 10, 10.8 kaḥ punarvādo'tra bhagavan yaḥ kulaputro vā kuladuhitā vā enāṃ gambhīrāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyatyupadekṣyatyuddekṣyati svādhyāsyati /
ASāh, 10, 16.4 āścaryaṃ bhagavan syādyadenāṃ prajñāpāramitāmudgṛhṇatāṃ dhārayatāṃ vācayatāṃ paryavāpnuvatāṃ pravartayatāṃ deśayatāmupadiśatāmuddiśatāṃ svādhyāyatāṃ likhatāṃ ca kulaputrāṇāṃ kuladuhitṝṇāṃ ca bahavo'ntarāyā utpadyeran /
ASāh, 10, 16.6 bahavaḥ subhūte antarāyā imāṃ prajñāpāramitāmudgṛhṇatāṃ dhārayatāṃ vācayatāṃ paryavāpnuvatāṃ pravartayatāṃ deśayatāmupadiśatāmuddiśatāṃ svādhyāyatāṃ likhatāṃ ca kulaputrāṇāṃ kuladuhitṝṇāṃ ca bhaviṣyati /
ASāh, 10, 16.7 tatkasya hetoḥ tathā hi subhūte imāṃ prajñāpāramitāmudgṛhṇatāṃ dhārayatāṃ vācayatāṃ paryavāpnuvatāṃ pravartayatāṃ deśayatāmupadiśatāmuddiśatāṃ svādhyāyatāṃ likhatāṃ ca kulaputrāṇāṃ kuladuhitṝṇāṃ ca māraḥ pāpīyānautsukyamāpatsyate'ntarāyaṃ kartum /
ASāh, 10, 17.1 evamukte āyuṣmān subhūtirbhagavantametadavocat iha bhagavan prajñāpāramitāyām udgṛhyamāṇāyāṃ dhāryamāṇāyāṃ vācyamānāyāṃ paryavāpyamānāyāṃ pravartyamānāyāṃ deśyamānāyām upadiśyamānāyām uddiśyamānāyāṃ svādhyāyyamānāyāṃ likhyamānāyāṃ ca māraḥ pāpīyān bahuprakāramautsukyamāpatsyate antarāyakarmaṇa udyogaṃ ca kariṣyati /
ASāh, 10, 17.2 bhagavānāha kiṃcāpi subhūte māraḥ pāpīyānudyogamāpatsyate antarāyakarmaṇaḥ asyāṃ prajñāpāramitāyām udgṛhyamāṇāyāṃ dhāryamāṇāyāṃ vācyamānāyāṃ paryavāpyamānāyāṃ pravartyamānāyāṃ deśyamānāyām upadiśyamānāyām uddiśyamānāyāṃ svādhyāyyamānāyāṃ likhyamānāyāṃ ca atha ca punarna prasahiṣyate'cchidrasamādānasya bodhisattvasya mahāsattvasyāntarāyaṃ kartum //
ASāh, 10, 18.1 atha khalvāyuṣmān śāriputro bhagavantametadavocat yadā bhagavan imāṃ prajñāpāramitāmudgṛhṇatāṃ dhārayatāṃ vācayatāṃ paryavāpnuvatāṃ pravartayatāṃ deśayatāmupadiśatāmuddiśatāṃ svādhyāyatāṃ likhatāṃ ca kulaputrāṇāṃ kuladuhitṝṇāṃ ca māraḥ pāpīyānautsukyamāpatsyate antarāyakaraṇāya tadā kathametarhi bhagavan kulaputrāḥ kuladuhitaraśca imāṃ prajñāpāramitāmudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca kasya cānubhāvena bhagavaṃste kulaputrāḥ kuladuhitaraśca imāṃ prajñāpāramitāmudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat buddhānāṃ śāriputra bhagavatāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāmanubhāvena te kulaputrāḥ kuladuhitaraśca imāṃ prajñāpāramitāmudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca tathatvāya śikṣiṣyante tathatvāya pratipatsyante tathatvāya yogamāpatsyante /
ASāh, 10, 18.1 atha khalvāyuṣmān śāriputro bhagavantametadavocat yadā bhagavan imāṃ prajñāpāramitāmudgṛhṇatāṃ dhārayatāṃ vācayatāṃ paryavāpnuvatāṃ pravartayatāṃ deśayatāmupadiśatāmuddiśatāṃ svādhyāyatāṃ likhatāṃ ca kulaputrāṇāṃ kuladuhitṝṇāṃ ca māraḥ pāpīyānautsukyamāpatsyate antarāyakaraṇāya tadā kathametarhi bhagavan kulaputrāḥ kuladuhitaraśca imāṃ prajñāpāramitāmudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca kasya cānubhāvena bhagavaṃste kulaputrāḥ kuladuhitaraśca imāṃ prajñāpāramitāmudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat buddhānāṃ śāriputra bhagavatāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāmanubhāvena te kulaputrāḥ kuladuhitaraśca imāṃ prajñāpāramitāmudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca tathatvāya śikṣiṣyante tathatvāya pratipatsyante tathatvāya yogamāpatsyante /
ASāh, 10, 18.1 atha khalvāyuṣmān śāriputro bhagavantametadavocat yadā bhagavan imāṃ prajñāpāramitāmudgṛhṇatāṃ dhārayatāṃ vācayatāṃ paryavāpnuvatāṃ pravartayatāṃ deśayatāmupadiśatāmuddiśatāṃ svādhyāyatāṃ likhatāṃ ca kulaputrāṇāṃ kuladuhitṝṇāṃ ca māraḥ pāpīyānautsukyamāpatsyate antarāyakaraṇāya tadā kathametarhi bhagavan kulaputrāḥ kuladuhitaraśca imāṃ prajñāpāramitāmudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca kasya cānubhāvena bhagavaṃste kulaputrāḥ kuladuhitaraśca imāṃ prajñāpāramitāmudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat buddhānāṃ śāriputra bhagavatāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāmanubhāvena te kulaputrāḥ kuladuhitaraśca imāṃ prajñāpāramitāmudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca tathatvāya śikṣiṣyante tathatvāya pratipatsyante tathatvāya yogamāpatsyante /
ASāh, 10, 18.1 atha khalvāyuṣmān śāriputro bhagavantametadavocat yadā bhagavan imāṃ prajñāpāramitāmudgṛhṇatāṃ dhārayatāṃ vācayatāṃ paryavāpnuvatāṃ pravartayatāṃ deśayatāmupadiśatāmuddiśatāṃ svādhyāyatāṃ likhatāṃ ca kulaputrāṇāṃ kuladuhitṝṇāṃ ca māraḥ pāpīyānautsukyamāpatsyate antarāyakaraṇāya tadā kathametarhi bhagavan kulaputrāḥ kuladuhitaraśca imāṃ prajñāpāramitāmudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca kasya cānubhāvena bhagavaṃste kulaputrāḥ kuladuhitaraśca imāṃ prajñāpāramitāmudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat buddhānāṃ śāriputra bhagavatāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāmanubhāvena te kulaputrāḥ kuladuhitaraśca imāṃ prajñāpāramitāmudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca tathatvāya śikṣiṣyante tathatvāya pratipatsyante tathatvāya yogamāpatsyante /
ASāh, 10, 18.2 tatkasya hetoḥ eṣā hi śāriputra dharmāṇāṃ dharmatā ye te'prameyeṣvasaṃkhyeyeṣu lokadhātuṣu buddhā bhagavantastiṣṭhanti dhriyante yāpayanti te imāṃ prajñāpāramitāṃ samanvāhariṣyanti parigrahīṣyanti bhāṣyamāṇāmudgṛhyamāṇāṃ dhāryamāṇāṃ vācyamānāṃ paryavāpyamānāṃ pravartyamānāṃ deśyamānām upadiśyamānām uddiśyamānāṃ svādhyāyyamānāṃ likhyamānāṃ ca /
ASāh, 10, 18.3 ye caināṃ prajñāpāramitāṃ kulaputrāḥ kuladuhitaraścodgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti ca tathatvāya śikṣiṣyante tathatvāya pratipatsyante tathatvāya yogamāpatsyante tāṃśca te buddhā bhagavantaḥ samanvāhariṣyanti parigrahīṣyanti ca /
ASāh, 10, 19.1 evamukte āyuṣmān śāriputro bhagavantametadavocat ye'pi te bhagavan bodhisattvā mahāsattvā imāṃ gambhīrāṃ prajñāpāramitāṃ śroṣyanti udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca tathatvāya śikṣiṣyante tathatvāya pratipatsyante tathatvāya yogamāpatsyante sarve te bhagavan buddhānubhāvena buddhādhiṣṭhānena buddhaparigraheṇa ca imāṃ prajñāpāramitāṃ śroṣyanti udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca tathatvāya ca śikṣiṣyante tathatvāya pratipatsyante tathatvāya yogamāpatsyante evaṃ ca saṃpādayiṣyanti //
ASāh, 10, 19.1 evamukte āyuṣmān śāriputro bhagavantametadavocat ye'pi te bhagavan bodhisattvā mahāsattvā imāṃ gambhīrāṃ prajñāpāramitāṃ śroṣyanti udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca tathatvāya śikṣiṣyante tathatvāya pratipatsyante tathatvāya yogamāpatsyante sarve te bhagavan buddhānubhāvena buddhādhiṣṭhānena buddhaparigraheṇa ca imāṃ prajñāpāramitāṃ śroṣyanti udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca tathatvāya ca śikṣiṣyante tathatvāya pratipatsyante tathatvāya yogamāpatsyante evaṃ ca saṃpādayiṣyanti //
ASāh, 10, 20.2 sarve te śāriputra bodhisattvā mahāsattvā buddhānubhāvena buddhādhiṣṭhānena buddhaparigraheṇa ca imāṃ gambhīrāṃ prajñāpāramitāṃ śroṣyanti udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca tathatvāya śikṣiṣyante tathatvāya pratipatsyante tathatvāya yogamāpatsyante /
ASāh, 10, 20.7 ye te bodhisattvā mahāsattvā imāṃ prajñāpāramitāṃ śroṣyanti udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca tathatvāya ca śikṣiṣyante tathatvāya pratipatsyante tathatvāya yogamāpatsyante śrutvodgṛhya dhārayitvā vācayitvā paryavāpya pravartya deśayitvopadiśyoddiśya svādhyāyya likhitvā tathatvāya śikṣamāṇāstathatvāya pratipadyamānāstathatvāya yogamāpadyamānā āsannībhaviṣyantyanuttarāyāḥ samyaksaṃbodheḥ tathatvāya sthāsyantyanuttarāyai samyaksaṃbodhaye /
ASāh, 10, 20.7 ye te bodhisattvā mahāsattvā imāṃ prajñāpāramitāṃ śroṣyanti udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca tathatvāya ca śikṣiṣyante tathatvāya pratipatsyante tathatvāya yogamāpatsyante śrutvodgṛhya dhārayitvā vācayitvā paryavāpya pravartya deśayitvopadiśyoddiśya svādhyāyya likhitvā tathatvāya śikṣamāṇāstathatvāya pratipadyamānāstathatvāya yogamāpadyamānā āsannībhaviṣyantyanuttarāyāḥ samyaksaṃbodheḥ tathatvāya sthāsyantyanuttarāyai samyaksaṃbodhaye /
ASāh, 10, 20.8 ye'pi śāriputra enāṃ prajñāpāramitāṃ likhitvā dhārayiṣyanti vācayiṣyanti paryavāpsyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti na ca tathatvāya śikṣiṣyante na ca tathatvāya pratipatsyante na ca tathatvāya yogamāpatsyante te na tathatvāya śikṣamāṇā na tathatvāya pratipadyamānā na tathatvāya yogamāpadyamānā na tathatāyāṃ sthāsyantyanuttarāyāṃ samyaksaṃbodhau te'pi śāriputra tathāgatena jñātāḥ /
ASāh, 10, 20.16 tasmin kāle ya imāṃ prajñāpāramitāmudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti antaśo likhitvā pustakagatāmapi kṛtvā dhārayiṣyanti jñātāste śāriputra tathāgatena /
ASāh, 10, 20.16 tasmin kāle ya imāṃ prajñāpāramitāmudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti antaśo likhitvā pustakagatāmapi kṛtvā dhārayiṣyanti jñātāste śāriputra tathāgatena /
ASāh, 10, 21.2 cirayānasamprasthitāste śāriputra bodhisattvā mahāsattvā veditavyāḥ ya imāṃ prajñāpāramitāṃ śroṣyanti likhiṣyanti udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti tathatvāya śikṣiṣyante tathatvāya pratipatsyante tathatvāya yogamāpatsyante //
ASāh, 10, 22.1 śāriputra āha kiyantaste bhagavan bodhisattvā mahāsattvā bhaviṣyanti uttarasyāṃ diśi uttare digbhāge bahava utāho alpakāḥ ya imāṃ gambhīrāṃ prajñāpāramitāṃ śroṣyanti likhiṣyanti udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyanti upadekṣyantyuddekṣyanti svādhyāsyanti tathatvāya śikṣiṣyante tathatvāya pratipatsyante tathatvāya yogamāpatsyante bhagavānāha bahavaste śāriputra subahavaḥ uttarāpathe uttarasyāṃ diśyuttare digbhāge bodhisattvā mahāsattvā bhaviṣyanti /
ASāh, 10, 22.2 kiṃcāpi śāriputra bahavaste tebhyo'pi bahubhyo'lpakāste bodhisattvā mahāsattvā bhaviṣyanti ya imāṃ gambhīrāṃ prajñāpāramitāṃ śroṣyanti likhiṣyantyudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyanti upadekṣyantyuddekṣyanti svādhyāsyanti tathatvāya śikṣiṣyante tathatvāya pratipatsyante tathatvāya yogamāpatsyante prajñāpāramitāyāṃ ca bhāṣyamāṇāyāṃ nāvaleṣyante na saṃleṣyante na viṣatsyanti na viṣādamāpatsyante na vipṛṣṭhīkariṣyanti mānasam na bhagnapṛṣṭhīkariṣyanti nottrasiṣyanti na saṃtrasiṣyanti na saṃtrāsamāpatsyante cirayānasamprasthitāste bodhisattvā mahāsattvā veditavyāḥ /
ASāh, 10, 23.3 ye tasmin kāle imāṃ gambhīrāṃ prajñāpāramitāmudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyanti upadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca ye ca tasmin kāle āsāṃ ṣaṇṇāṃ pāramitānāṃ kṛtaśaḥ sarvasattvānāmarthāya udyogamāpadya anveṣiṣyante paryeṣiṣyante gaveṣiṣyante teṣāṃ ca kulaputrānāṃ kuladuhitṝṇāṃ ca anveṣamāṇānāṃ paryeṣamāṇānāṃ kecidgaveṣamāṇā bodhisattvā lapsyante kecinna lapsyante kecid agaveṣayanto 'pi lapsyante enāṃ gambhīrāṃ prajñāpāramitām /
ASāh, 11, 6.21 iyam api subhūte tatra visāmagrī bhaviṣyati prajñāpāramitāmudgṛhṇatāṃ dhārayatāṃ vācayatāṃ paryavāpnuvatāṃ pravartayatāmantaśo likhatām /
ASāh, 11, 6.25 iyam api subhūte tatra visāmagrī bhaviṣyati prajñāpāramitāmudgrahītuṃ dhārayituṃ vācayituṃ paryavāptuṃ pravartayitumantaśo likhitum /
ASāh, 11, 12.1 iti hi subhūte māraḥ pāpīyāṃstaistaiḥ prakāraistathā tathā ceṣṭiṣyate yathemāṃ prajñāpāramitāṃ na kaścidudgrahīṣyati na dhārayiṣyati na vācayiṣyati na paryavāpsyati na pravartayiṣyati na deśayiṣyati nopadekṣyati noddekṣyati na svādhyāsyati na lekhayiṣyati na likhiṣyati /
ASāh, 11, 13.1 evamukte āyuṣmān subhūtirbhagavantametadavocat kimatra bhagavan kāraṇaṃ yadiha māraḥ pāpīyānevaṃ mahāntamudyogamāpatsyate tathā tathā copāyena ceṣṭiṣyate yathemāṃ prajñāpāramitāṃ na kaścidudgrahīṣyati na dhārayiṣyati na vācayiṣyati na paryavāpsyati na pravartayiṣyati na deśayiṣyati nopadekṣyati noddekṣyati na svādhyāsyati na lekhayiṣyati na likhiṣyati evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat prajñāpāramitānirjātā hi subhūte buddhānāṃ bhagavatāṃ sarvajñatā /
ASāh, 11, 14.6 te saṃśayaprāptā imāṃ prajñāpāramitāṃ nodgrahīṣyanti na dhārayiṣyanti na vācayiṣyanti na paryavāpsyanti na pravartayiṣyanti na deśayiṣyanti nopadekṣyanti noddekṣyanti na svādhyāsyanti na lekhayiṣyanti na likhiṣyanti /
ASāh, 11, 17.8 nāpi teṣāmudārodāreṣu dharmeṣu cittaṃ prakramiṣyati ye imāṃ prajñāpāramitāṃ nodgrahītavyāṃ maṃsyante na dhārayitavyāṃ na vācayitavyāṃ na paryavāptavyāṃ na pravartayitavyāṃ na deśayitavyāṃ nopadeṣṭavyāṃ noddeṣṭavyāṃ na svādhyātavyāṃ na lekhayitavyām antaśo na likhitavyām api maṃsyante //
ASāh, 11, 18.4 na ca teṣāmudārodāreṣu dharmeṣu cittaṃ prakramiṣyati ya imāṃ prajñāpāramitāṃ nodgrahītavyāṃ maṃsyante na dhārayitavyāṃ na vācayitavyāṃ na paryavāptavyāṃ na pravartayitavyāṃ nopadeṣṭavyāṃ noddeṣṭavyāṃ na svādhyātavyāṃ na lekhayitavyāmantaśo na likhitavyām api maṃsyante //
ASāh, 11, 19.2 atha ca subhūte ya imāṃ prajñāpāramitāmudgrahītavyāṃ maṃsyante dhārayitavyāṃ vācayitavyāṃ paryavāptavyāṃ pravartayitavyāmupadeṣṭavyāmuddeṣṭavyāṃ svādhyātavyāṃ lekhayitavyāmantaśo likhitavyām api maṃsyante veditavyametatsubhūte buddhānubhāvena buddhādhiṣṭhānena te maṃsyante /
ASāh, 11, 19.3 buddhaparigraheṇodgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti lekhayiṣyantyantaśo likhiṣyantīti /
ASāh, 12, 1.5 iti te putrāstāṃ mātaraṃ sarvasukhopadhānaiḥ sudhṛtāṃ dhārayeyuḥ sugopāyitāṃ gopāyeyuḥ sukelāyitāṃ kelāyeyuḥ mā khalvasyāḥ kācidduḥkhā vedanā duḥkho vā sparśa utpadyeta cakṣuṣo vā śrotrato vā ghrāṇato vā jihvāto vā kāyato vā manasto vā vātato vā pittato vā śleṣmato vā saṃnipātato vā daṃśato vā maśakato vā sarīsṛpato vā manuṣyato vā amanuṣyato vā āpātato vā utpātato vā aniṣṭanipātaḥ śarīre nipatet /
ASāh, 12, 1.8 ye 'pi te likhanti udgṛhṇanti dhārayanti vācayanti paryavāpnuvanti pravartayanti deśayantyupadiśantyuddiśanti svādhyāyanti sarve te tathāgatasyārhataḥ samyaksaṃbuddhasyānubhāvena adhiṣṭhānena samanvāhāreṇa /
Buddhacarita
BCar, 1, 39.1 kasmānnu hetoḥ kathitānbhavadbhiḥ varānguṇān dhārayate kumāraḥ /
BCar, 4, 101.1 tato vṛthādhāritabhūṣaṇasrajaḥ kalāguṇaiśca praṇayaiśca niṣphalaiḥ /
BCar, 6, 10.1 kulārthaṃ dhāryate putraḥ poṣārthaṃ sevyate pitā /
BCar, 8, 74.1 tato muhūrtaṃ sutaśokamohito janena tulyābhijanena dhāritaḥ /
BCar, 14, 16.2 duḥkhe 'pi na vipacyante karmabhirdhāritāsavaḥ //
BCar, 14, 29.1 āśayā samatikrāntā dhāryamāṇāḥ svakarmabhiḥ /
Carakasaṃhitā
Ca, Sū., 5, 76.2 dhāryāṇyāsyena vaiśadyarucisaugandhyamicchatā //
Ca, Sū., 5, 109.1 yadarthaṃ yāni cāsyena dhāryāṇi kavalagrahe /
Ca, Sū., 7, 3.1 na vegān dhārayeddhīmāñjātān mūtrapurīṣayoḥ /
Ca, Sū., 7, 5.1 etān dhārayato jātān vegān rogā bhavanti ye /
Ca, Sū., 7, 25.2 icchaṃsteṣāmanutpattiṃ vegānetānna dhārayet //
Ca, Sū., 7, 26.1 imāṃstu dhārayedvegān hitārthī pretya ceha ca /
Ca, Sū., 7, 28.2 vākyasyākālayuktasya dhārayedvegamutthitam //
Ca, Sū., 8, 18.1 taddhyanutiṣṭhan yugapat sampādayatyarthadvayam ārogyam indriyavijayaṃ ceti tat sadvṛttam akhilenopadekṣyāmo 'gniveśa tadyathā devagobrāhmaṇaguruvṛddhasiddhācāryānarcayet agnimupacaret oṣadhīḥ praśastā dhārayet dvau kālāvupaspṛśet malāyaneṣvabhīkṣṇaṃ pādayośca vaimalyamādadhyāt triḥ pakṣasya keśaśmaśrulomanakhān saṃhārayet nityam anupahatavāsāḥ sumanāḥ sugandhiḥ syāt sādhuveśaḥ prasiddhakeśaḥ mūrdhaśrotraghrāṇapādatailanityaḥ dhūmapaḥ pūrvābhibhāṣī sumukhaḥ durgeṣvabhyupapattā hotā yaṣṭā dātā catuṣpathānāṃ namaskartā balīnāmupahartā atithīnāṃ pūjakaḥ pitṛbhyaḥ piṇḍadaḥ kāle hitamitamadhurārthavādī vaśyātmā dharmātmā hetāvīrṣyuḥ phale nerṣyuḥ niścintaḥ nirbhīkaḥ hrīmān dhīmān mahotsāhaḥ dakṣaḥ kṣamāvān dhārmikaḥ āstikaḥ vinayabuddhividyābhijanavayovṛddhasiddhācāryāṇām upāsitā chattrī daṇḍī maulī sopānatko yugamātradṛgvicaret maṅgalācāraśīlaḥ kucelāsthikaṇṭakāmedhyakeśatuṣotkarabhasmakapālasnānabalibhūmīnāṃ parihartā prāk śramād vyāyāmavarjī syāt sarvaprāṇiṣu bandhubhūtaḥ syāt kruddhānām anunetā bhītānām āśvāsayitā dīnānām abhyupapattā satyasaṃdhaḥ sāmapradhānaḥ paraparuṣavacanasahiṣṇuḥ amarṣaghnaḥ praśamaguṇadarśī rāgadveṣahetūnāṃ hantā ca //
Ca, Sū., 12, 8.3 kupitastu khalu śarīre śarīraṃ nānāvidhairvikārair upatapati balavarṇasukhāyuṣām upaghātāya mano vyāharṣayati sarvendriyāṇy upahanti vinihanti garbhān vikṛtimāpādayaty atikālaṃ vā dhārayati bhayaśokamohadainyātipralāpāñ janayati prāṇāṃścoparuṇaddhi /
Ca, Sū., 13, 62.2 śakṛnmūtrānilodgārānudīrṇāṃśca na dhārayet //
Ca, Cik., 1, 60.2 śrutaṃ dhārayate sattvamārṣaṃ cāsya pravartate //
Ca, Cik., 2, 3, 4.2 ikṣvādām arjunādāṃ vā sāndrakṣīrāṃ ca dhārayet //
Lalitavistara
LalVis, 7, 1.15 daśa ca devakanyāsahasrāṇi gandhodakabhṛṅgāraparigṛhītā mūrdhni dhārayantyo 'vasthitāḥ saṃdṛśyante sma /
LalVis, 7, 41.8 amoghaṃ ca teṣāṃ jīvitam amoghaṃ ca teṣāṃ mānuṣyaṃ sucaritacaraṇāśca te ādattaṃ ca taiḥ sāraṃ muktāśca te tribhyo 'pāyebhyaḥ bhaviṣyanti ca te putrāstathāgatasya pariprāptaṃ ca taiḥ sarvakāryam amoghaśca teṣāṃ śraddhāpratilambhaḥ suvibhaktaṃ ca tai rāṣṭrapiṇḍaṃ prasannāśca te 'grasattvaiḥ saṃchinnāstairmārapāśāḥ nistīrṇaśca taiḥ saṃsārāṭavīkāntāraḥ samuddhṛtaśca taiḥ śokaśalyo 'nuprāptaṃ ca taiḥ prāmodyavastu sugṛhītāni ca taiḥ śaraṇagamanāni dakṣiṇīyāśca te pūjārhāḥ durlabhaprādurbhāvāśca te loke dakṣiṇīyāśca te dhārayitavyāḥ /
Mahābhārata
MBh, 1, 1, 26.2 vistaraiśca samāsaiśca dhāryate yad dvijātibhiḥ //
MBh, 1, 1, 52.2 vyākhyātuṃ kuśalāḥ kecid granthaṃ dhārayituṃ pare //
MBh, 1, 7, 18.2 tvaṃ dhārayasi lokāṃs trīn kriyāṇāṃ ca pravartakaḥ /
MBh, 1, 14, 9.3 ukte samāhite garbhāvetau dhārayatastadā /
MBh, 1, 16, 27.14 brahmā provāca deveśaṃ kaṇṭhe dhāraya vai prabho /
MBh, 1, 16, 40.3 sā tu nārāyaṇī māyā dhārayantī kamaṇḍalum /
MBh, 1, 24, 6.4 vaiṇavīṃ dhārayan yaṣṭim upavītaṃ kamaṇḍalum /
MBh, 1, 26, 1.3 abhajyata taroḥ śākhā bhagnāṃ cainām adhārayat //
MBh, 1, 26, 41.1 dhārayanto mahārhāṇi kavacāni manasvinaḥ /
MBh, 1, 27, 28.2 dhāryatām apramādena garbho 'yaṃ sumahodayaḥ //
MBh, 1, 32, 20.3 tathā mahīṃ dhārayitāsmi niścalāṃ prayaccha tāṃ me śirasi prajāpate //
MBh, 1, 32, 21.3 imāṃ dharāṃ dhārayatā tvayā hi me mahat priyaṃ śeṣa kṛtaṃ bhaviṣyati //
MBh, 1, 32, 23.2 śeṣo 'si nāgottama dharmadevo mahīm imāṃ dhārayase yad ekaḥ /
MBh, 1, 32, 24.3 dhārayan vasudhām ekaḥ śāsanād brahmaṇo vibhuḥ //
MBh, 1, 37, 26.10 oṣadhibhyo manuṣyāṇāṃ dhārayan satataṃ hitam /
MBh, 1, 42, 2.2 tad daṇḍaṃ dhārayata me duṣkṛter akṛtātmanaḥ //
MBh, 1, 45, 28.2 tasthau tathaiva cākrudhyan sarpaṃ skandhena dhārayan //
MBh, 1, 57, 5.4 taṃ pāhi dharmo hi dhṛtaḥ kṛtsnaṃ dhārayate jagat //
MBh, 1, 57, 15.2 dhārayiṣyati saṃgrāme yā tvāṃ śastrair avikṣatam //
MBh, 1, 58, 29.2 na śaśākātmanātmānam iyaṃ dhārayituṃ dharā //
MBh, 1, 58, 36.2 tadā dhārayituṃ śekur ākrāntāṃ dānavair balāt //
MBh, 1, 61, 86.24 pranaṣṭaṃ bhārataṃ vaṃśaṃ sa bhūyo dhārayiṣyati /
MBh, 1, 67, 14.9 anarhaṃ dhārayan nityam amalaṃ vā cīravalkalam /
MBh, 1, 68, 17.6 sa dhārayan manasyenāṃ saputrāṃ sasmitāṃ tadā /
MBh, 1, 68, 22.2 tapasā saṃbhṛtaṃ tejo dhārayāmāsa vai tadā //
MBh, 1, 75, 20.3 caṇḍāle 'pi niyuṅkṣvādya śirasā dhārayāmi tam /
MBh, 1, 79, 28.2 yāvad icchasi vā jīvaṃ tāvat tāṃ dhārayāmyaham /
MBh, 1, 92, 16.4 putrajanma pratīkṣaṃstu sa rājā tad adhārayat //
MBh, 1, 92, 43.4 ṛtukāle ca sā devī divyaṃ garbham adhārayat /
MBh, 1, 96, 53.72 etāṃ caiva mayā dattāṃ mālāṃ yo dhārayiṣyati /
MBh, 1, 99, 3.41 striyo hi paramaṃ guhyaṃ dhārayanti kule kule /
MBh, 1, 99, 41.1 katham arājakaṃ rāṣṭraṃ śakyaṃ dhārayituṃ prabho /
MBh, 1, 99, 47.3 garbhaṃ dhāraya kalyāṇi devarasya mahātmanaḥ //
MBh, 1, 101, 13.3 dhārayāmāsa ca prāṇān ṛṣīṃśca samupānayat //
MBh, 1, 107, 9.2 aprajā dhārayāmāsa tatastāṃ duḥkham āviśat //
MBh, 1, 116, 26.5 na cotsahe dhārayituṃ prāṇān bhartṛvinākṛtā /
MBh, 1, 122, 31.2 tacca vākyam ahaṃ nityaṃ manasādhārayaṃ tadā /
MBh, 1, 123, 76.2 tad dhārayethāḥ prayataḥ śṛṇu cedaṃ vaco mama //
MBh, 1, 128, 17.2 putrajanma parīpsan vai sa rājā tad adhārayat /
MBh, 1, 143, 14.1 āpadastaraṇe prāṇān dhārayed yena yena hi /
MBh, 1, 143, 15.1 āpatsu yo dhārayati dharmaṃ dharmavid uttamaḥ /
MBh, 1, 143, 16.1 puṇyaṃ prāṇān dhārayati puṇyaṃ prāṇadam ucyate /
MBh, 1, 148, 12.3 trayasya saṃcaye cāsya jñātīn putrāṃśca dhārayet //
MBh, 1, 164, 6.2 viśvāmitrāparādhena dhārayan manyum uttamam //
MBh, 1, 166, 40.2 dhārayāmāsa taṃ śokaṃ mahādrir iva medinīm //
MBh, 1, 182, 11.5 samprekṣyānyonyam āsīnā hṛdayaistām adhārayan //
MBh, 1, 200, 9.23 agnyarkasadṛśe divye dhārayan kuṇḍale śubhe /
MBh, 1, 212, 1.21 tathānyāṃśca bahūn paśyan hṛdi śokam adhārayat /
MBh, 1, 223, 12.3 tvaṃ dhārayasi bhūtāni bhuvanaṃ tvaṃ bibharṣi ca //
MBh, 2, 5, 39.3 kaccit sarve mahīpālāstvadājñā mūrdhni dhāritāḥ /
MBh, 2, 17, 17.1 eṣa dhārayitā samyak cāturvarṇyaṃ mahābalaḥ /
MBh, 2, 21, 4.1 dhārayann agadānmukhyānnirvṛtīr vedanāni ca /
MBh, 2, 38, 24.2 yad dhārayasi mohād vā klībatvād vā na saṃśayaḥ //
MBh, 2, 45, 12.3 amarṣaṃ dhāraye cograṃ titikṣan kālaparyayam //
MBh, 2, 45, 26.1 yannaiva madhu śakrāya dhārayantyamarastriyaḥ /
MBh, 2, 49, 13.1 adhārayacchatram asya sātyakiḥ satyavikramaḥ /
MBh, 2, 63, 7.3 kiṃ vidviṣo vādya māṃ dhārayeyur nādevīstvaṃ yadyanayā narendra //
MBh, 3, 2, 76.3 yogaiśvaryeṇa saṃyuktā dhārayanti prajā imāḥ //
MBh, 3, 5, 19.1 sa mā jihmaṃ vidura sarvaṃ bravīṣi mānaṃ ca te 'ham adhikaṃ dhārayāmi /
MBh, 3, 6, 18.2 tad vai sarvaṃ yan mayoktaṃ sabhāyāṃ tad dhāryatāṃ yat pravakṣyāmi bhūyaḥ //
MBh, 3, 23, 26.2 tattvam etad iti jñātvā yuddhe matim adhārayam //
MBh, 3, 37, 36.2 dhārayāmāsa medhāvī kāle kāle samabhyasan //
MBh, 3, 41, 2.2 yuvābhyāṃ puruṣāgryābhyāṃ tejasā dhāryate jagat //
MBh, 3, 50, 17.1 aśaknuvan nalaḥ kāmaṃ tadā dhārayituṃ hṛdā /
MBh, 3, 52, 13.2 satyaṃ cikīrṣamāṇas tu dhārayāmāsa hṛcchayam //
MBh, 3, 65, 17.2 dehaṃ dhārayatīṃ dīnāṃ bhartṛdarśanakāṅkṣayā //
MBh, 3, 65, 19.2 dhārayatyātmano dehaṃ na śokenāvasīdati //
MBh, 3, 72, 26.2 prāṇāṃś cāritrakavacā dhārayantīha satstriyaḥ //
MBh, 3, 75, 10.1 ete devās trayaḥ kṛtsnaṃ trailokyaṃ dhārayanti vai /
MBh, 3, 103, 8.2 na sehire vegavatāṃ mahātmanāṃ vegaṃ tadā dhārayituṃ divaukasām //
MBh, 3, 107, 22.1 na śaktas triṣu lokeṣu kaścid dhārayituṃ nṛpa /
MBh, 3, 107, 23.2 sa tu māṃ pracyutāṃ devaḥ śirasā dhārayiṣyati /
MBh, 3, 108, 2.1 dhārayiṣye mahābāho gaganāt pracyutāṃ śivām /
MBh, 3, 108, 4.3 patamānāṃ saricchreṣṭhāṃ dhārayiṣye triviṣṭapāt //
MBh, 3, 147, 3.1 kauravaḥ somavaṃśīyaḥ kuntyā garbheṇa dhāritaḥ /
MBh, 3, 149, 30.2 vārttayā dhāryate sarvaṃ dharmair etair dvijātibhiḥ //
MBh, 3, 157, 59.2 na vegaṃ dhārayāmāsur gadāvegasya vegitāḥ //
MBh, 3, 167, 12.2 aśvāṃstathā vegavato yad ayatnād adhārayat //
MBh, 3, 168, 10.2 śailena ca mahāstreṇa vāyor vegam adhārayam //
MBh, 3, 170, 23.2 daiteyair varadānena dhāryate sma yathāsukham //
MBh, 3, 175, 18.1 daśa nāgasahasrāṇi dhārayanti hi yad balam /
MBh, 3, 186, 41.1 mithyā ca nakharomāṇi dhārayanti narās tadā /
MBh, 3, 187, 10.2 śeṣo bhūtvāham evaitāṃ dhārayāmi vasuṃdharām //
MBh, 3, 202, 12.2 indriyāṇi yadā dehī dhārayann iha tapyate //
MBh, 3, 202, 22.2 yo dhīro dhārayed raśmīn sa syāt paramasārathiḥ //
MBh, 3, 209, 24.1 saṃharṣād dhārayan krodhaṃ dhanvī sragvī rathe sthitaḥ /
MBh, 3, 212, 26.2 atriḥ putrān sraṣṭukāmas tān evātmanyadhārayat /
MBh, 3, 221, 18.2 chattraṃ tu pāṇḍuraṃ somas tasya mūrdhany adhārayat /
MBh, 3, 261, 37.2 tāpasānām alaṃkāraṃ dhārayantaṃ dhanurdharam //
MBh, 3, 266, 24.2 āśāvāṃs teṣu kākutsthaḥ prāṇān ārto 'pyadhārayat //
MBh, 3, 266, 66.2 dhāritā yena vaidehī kālam etam aninditā //
MBh, 3, 267, 42.2 sarvaṃ tad dhārayiṣyāmi sa te setur bhaviṣyati //
MBh, 3, 267, 45.2 rāmasyājñāṃ puraskṛtya dhāryate girisaṃnibhaḥ //
MBh, 3, 275, 12.2 parahastagatāṃ nārīṃ muhūrtam api dhārayet //
MBh, 3, 281, 47.1 santo hi satyena nayanti sūryaṃ santo bhūmiṃ tapasā dhārayanti /
MBh, 3, 292, 2.2 dhārayāmāsa suśroṇī na caināṃ bubudhe janaḥ //
MBh, 3, 292, 27.2 dhārayāmāsa taṃ garbhaṃ daivaṃ ca vidhinirmitam //
MBh, 3, 298, 19.2 tādṛśaṃ tādṛśaṃ sarve chandato dhārayiṣyatha //
MBh, 4, 4, 43.2 tad eva dhārayennityam evaṃ priyataro bhavet //
MBh, 4, 6, 13.3 na me jitaḥ kaścana dhārayed dhanaṃ varo mamaiṣo 'stu tava prasādataḥ //
MBh, 4, 7, 1.3 khajaṃ ca darvīṃ ca kareṇa dhārayann asiṃ ca kālāṅgam akośam avraṇam //
MBh, 4, 18, 14.2 ādhāraḥ sarvavidyānāṃ sa dhārayati kuṇḍale //
MBh, 4, 21, 6.3 rātriśeṣaṃ tad atyugraṃ dhārayāmāsatur hṛdā //
MBh, 4, 38, 27.2 varāhakarṇavyāmiśraḥ śarān dhārayate daśa //
MBh, 4, 38, 39.2 etad varṣasahasraṃ tu brahmā pūrvam adhārayat //
MBh, 4, 38, 40.1 tato 'nantaram evātha prajāpatir adhārayat /
MBh, 4, 44, 6.1 ekaśca pañca varṣāṇi brahmacaryam adhārayat /
MBh, 4, 45, 3.2 tūṣṇīṃ dhārayate lokān vasudhā sacarācarān //
MBh, 4, 59, 18.2 ko 'nyaḥ samarthaḥ pārthasya vegaṃ dhārayituṃ raṇe //
MBh, 4, 67, 32.1 tatrātiṣṭhan mahārājo rūpam indrasya dhārayan /
MBh, 5, 16, 17.2 tvayā dhāryante sarvabhūtāni śakra tvaṃ devānāṃ mahimānaṃ cakartha //
MBh, 5, 28, 2.2 tathā dharmo dhārayan dharmarūpaṃ vidvāṃsastaṃ samprapaśyanti buddhyā //
MBh, 5, 47, 35.2 na jātu naḥ śatravo dhārayeyur asaṃśayaṃ satyam etad bravīmi //
MBh, 5, 75, 18.2 dhūr arjunena dhāryā syād voḍhavya itaro janaḥ //
MBh, 5, 88, 66.2 kṛṣṇāya mahate nityaṃ dharmo dhārayati prajāḥ //
MBh, 5, 96, 20.1 eṣa kṛtye samutpanne tat tad dhārayate balam /
MBh, 5, 96, 22.2 putrāḥ salilarājasya dhārayanti mahodayam //
MBh, 5, 99, 5.2 sarve śriyam abhīpsanto dhārayanti balānyuta //
MBh, 5, 100, 7.2 nivasanti diśāpālyo dhārayantyo diśaḥ smṛtāḥ //
MBh, 5, 100, 8.1 pūrvāṃ diśaṃ dhārayate surūpā nāma saurabhī /
MBh, 5, 100, 8.2 dakṣiṇāṃ haṃsakā nāma dhārayatyaparāṃ diśam //
MBh, 5, 100, 9.1 paścimā vāruṇī dik ca dhāryate vai subhadrayā /
MBh, 5, 100, 10.1 sarvakāmadughā nāma dhenur dhārayate diśam /
MBh, 5, 101, 2.1 eṣa śeṣaḥ sthito nāgo yeneyaṃ dhāryate sadā /
MBh, 5, 101, 3.2 sahasraṃ dhārayanmūrdhnāṃ jvālājihvo mahābalaḥ //
MBh, 5, 103, 20.2 aham evātmanātmānaṃ vahāmi tvāṃ ca dhāraye //
MBh, 5, 103, 21.2 yadyenaṃ dhārayasyekaṃ saphalaṃ te vikatthitam //
MBh, 5, 105, 6.2 ṛṇaṃ dhārayamāṇasya kutaḥ sukham anīhayā //
MBh, 5, 112, 2.1 dhatte dhārayate cedam etasmāt kāraṇād dhanam /
MBh, 5, 128, 45.2 govardhano dhāritaśca gavārthe bharatarṣabha //
MBh, 5, 134, 12.1 udake dhūr iyaṃ dhāryā sartavyaṃ pravaṇe mayā /
MBh, 5, 135, 8.2 namo dharmāya mahate dharmo dhārayati prajāḥ //
MBh, 5, 138, 20.2 abhiṣiktasya kaunteya kaunteyo dhārayiṣyati //
MBh, 5, 155, 6.2 dhārayāmāsa yat kṛṣṇaḥ parasenābhayāvaham //
MBh, 5, 155, 30.1 dhārayan gāṇḍivaṃ divyaṃ dhanustejomayaṃ dṛḍham /
MBh, 5, 193, 4.1 strīliṅgaṃ dhārayiṣyāmi tvadīyaṃ pārthivātmaje /
MBh, 5, 193, 5.3 kiṃcit kālāntaraṃ strītvaṃ dhārayasva niśācara //
MBh, 5, 193, 8.1 strīliṅgaṃ dhārayāmāsa sthūṇo yakṣo narādhipa /
MBh, 6, 7, 28.1 tāṃ dhārayāmāsa purā durdharāṃ parvatair api /
MBh, 6, BhaGī 5, 9.2 indriyāṇīndriyārtheṣu vartanta iti dhārayan //
MBh, 6, BhaGī 6, 13.1 samaṃ kāyaśirogrīvaṃ dhārayannacalaṃ sthiraḥ /
MBh, 6, BhaGī 7, 5.2 jīvabhūtāṃ mahābāho yayedaṃ dhāryate jagat //
MBh, 6, BhaGī 15, 13.1 gāmāviśya ca bhūtāni dhārayāmyahamojasā /
MBh, 6, BhaGī 18, 33.1 dhṛtyā yayā dhārayate manaḥprāṇendriyakriyāḥ /
MBh, 6, BhaGī 18, 34.1 yayā tu dharmakāmārthāndhṛtyā dhārayate 'rjuna /
MBh, 6, 62, 33.1 lokān dhārayate yastrīṃścarācaraguruḥ prabhuḥ /
MBh, 6, 63, 11.1 yo dhārayati bhūtāni dharāṃ cemāṃ saparvatām /
MBh, 6, 97, 16.1 sa dhārayañ śarān hemapuṅkhān api mahābalaḥ /
MBh, 6, 114, 89.2 dhārayāmāsa ca prāṇān patito 'pi hi bhūtale /
MBh, 6, 114, 98.1 dhārayiṣyāmyahaṃ prāṇān uttarāyaṇakāṅkṣayā /
MBh, 6, 114, 98.3 tasmāt prāṇān dhārayiṣye mumūrṣur udagāyane //
MBh, 6, 114, 100.1 dhārayiṣye tataḥ prāṇān utsarge niyate sati /
MBh, 7, 9, 18.2 gāṇḍīvaṃ dhārayan dhīmān kīdṛśaṃ vo manastadā //
MBh, 7, 39, 16.2 dhārayanto dhvajāgreṣu draupadeyā mahārathāḥ //
MBh, 7, 41, 15.2 eko raṇe dhārayeyaṃ samastān iti bhārata //
MBh, 7, 41, 17.1 dhārayiṣyasi saṃgrāme caturaḥ pāṇḍunandanān /
MBh, 7, 69, 48.1 adhastād dharaṇīṃ yo 'sau sadā dhārayate nṛpa /
MBh, 7, 90, 8.1 yathodvṛttaṃ dhārayate velā vai salilārṇavam /
MBh, 7, 91, 26.1 śirasā dhārayan dīptāṃ tapanīyamayīṃ srajam /
MBh, 7, 91, 26.2 urasā dhārayanniṣkaṃ kaṇṭhasūtraṃ ca bhāsvaram //
MBh, 7, 114, 8.2 nīlotpalamayīṃ mālāṃ dhārayan sa purā yathā //
MBh, 7, 126, 38.1 tvaṃ ca duryodhana balaṃ yadi śaknoṣi dhāraya /
MBh, 7, 150, 8.2 urasā dhārayanniṣkam agnimālāṃ yathācalaḥ //
MBh, 7, 150, 10.2 dhārayan vipulaṃ kāṃsyaṃ kavacaṃ ca mahāprabham //
MBh, 7, 164, 13.1 ṛjūnyeva viśuddhāni sarve śastrāṇyadhārayan /
MBh, 7, 164, 148.1 parivṛttaṃ nivṛttaṃ ca khaḍgaṃ carma ca dhārayan /
MBh, 7, 172, 70.2 daśāpyanye ye puraṃ dhārayanti tvayā sṛṣṭāste hi tebhyaḥ parastvam /
MBh, 8, 1, 19.2 kathaṃ dvijavara prāṇān adhārayata duḥkhitaḥ //
MBh, 8, 1, 20.2 tasmin hate sa kauravyaḥ kathaṃ prāṇān adhārayat //
MBh, 8, 11, 6.1 lalāṭasthaṃ tato bāṇaṃ dhārayāmāsa pāṇḍavaḥ /
MBh, 8, 11, 6.2 yathā śṛṅgaṃ vane dṛptaḥ khaḍgo dhārayate nṛpa //
MBh, 8, 37, 4.1 tāṃ vṛṣṭiṃ sahasā rājaṃs tarasā dhārayan prabhuḥ /
MBh, 8, 41, 4.1 kauravān dravato hy eṣa karṇo dhārayate 'rjuna /
MBh, 8, 44, 18.1 dhārayaṃs tu sa tān bāṇāñ śikhaṇḍī bahv aśobhata /
MBh, 8, 49, 50.1 dhāraṇād dharmam ity āhur dharmo dhārayati prajāḥ /
MBh, 8, 54, 8.1 tasyātivegasya raṇe 'tivegaṃ nāśaknuvan dhārayituṃ tvadīyāḥ /
MBh, 8, 57, 23.2 arjunaṃ samare kruddhaṃ yo velām iva dhārayet //
MBh, 9, 2, 6.2 putrasnehakṛtā prītir nityam eteṣu dhāritā //
MBh, 9, 26, 11.2 jitān pāṇḍusutānmatvā rūpaṃ dhārayate mahat //
MBh, 9, 43, 7.2 na caiva dhārayāmāsa garbhaṃ tejomayaṃ tadā //
MBh, 9, 50, 12.3 brahmarṣe tava putro 'yaṃ tvadbhaktyā dhārito mayā //
MBh, 9, 50, 38.2 āhāram akaronnityaṃ prāṇān vedāṃśca dhārayan //
MBh, 9, 57, 37.2 dhārayāmāsa bhīmo 'pi śarīram atipīḍitam //
MBh, 10, 3, 23.1 dhārayitvā dhanur divyaṃ divyānyastrāṇi cāhave /
MBh, 10, 16, 35.1 tato divyaṃ maṇivaraṃ śirasā dhārayan prabhuḥ /
MBh, 11, 1, 36.2 jahīhi manyuṃ buddhyā vai dhārayātmānam ātmanā //
MBh, 11, 2, 2.2 uttiṣṭha rājan kiṃ śeṣe dhārayātmānam ātmanā /
MBh, 11, 8, 26.2 gaccha śīghraṃ svakaṃ sthānaṃ lokān dhāraya śobhane //
MBh, 11, 8, 42.2 pāṇḍavānāṃ ca kāruṇyāt prāṇān dhāraya bhārata //
MBh, 11, 8, 47.2 dhārayiṣyāmyahaṃ prāṇān yatiṣye ca naśocitum //
MBh, 11, 23, 21.2 amartya iva martyaḥ sann eṣa prāṇān adhārayat //
MBh, 12, 3, 9.2 akampann avyathaṃścaiva dhārayāmāsa bhārgavam //
MBh, 12, 6, 10.3 na guhyaṃ dhārayiṣyantītyatiduḥkhasamanvitaḥ //
MBh, 12, 9, 1.3 dhārayitvāpi te śrutvā rocatāṃ vacanaṃ mama //
MBh, 12, 23, 5.2 gṛhasthair eva dhāryante tasmājjyeṣṭhāśramo gṛhī //
MBh, 12, 24, 10.3 śīghraṃ dhāraya caurasya mama daṇḍaṃ narādhipa //
MBh, 12, 25, 32.2 yuktyā daṇḍaṃ dhārayitvā prajānāṃ yuddhe kṣīṇo modate devaloke //
MBh, 12, 26, 34.2 yuktyā daṇḍaṃ dhārayitvā prajānāṃ yuddhe kṣīṇo modate devaloke //
MBh, 12, 38, 34.2 arjunaḥ pāṇḍuraṃ chatraṃ dhārayāmāsa bhānumat //
MBh, 12, 46, 15.1 yaṃ gaṅgā garbhavidhinā dhārayāmāsa pārthivam /
MBh, 12, 46, 16.1 divyāstrāṇi mahātejā yo dhārayati buddhimān /
MBh, 12, 47, 1.3 katham utsṛṣṭavān dehaṃ kaṃ ca yogam adhārayat //
MBh, 12, 47, 46.2 yo dhārayati bhūtāni tasmai prāṇātmane namaḥ //
MBh, 12, 49, 16.2 dhārayāmāsa dīptena vapuṣā ghoradarśanam //
MBh, 12, 49, 64.1 ūruṇā dhārayāmāsa kaśyapaḥ pṛthivīṃ tataḥ /
MBh, 12, 56, 26.2 bhaumaṃ brahma dvijaśreṣṭhā dhārayanti śamānvitāḥ //
MBh, 12, 58, 20.1 yaccāsya kāryaṃ vṛjinam ārjavenaiva dhāryate /
MBh, 12, 58, 22.1 rājyaṃ sarvāmiṣaṃ nityam ārjaveneha dhāryate /
MBh, 12, 68, 35.1 vārtāmūlo hyayaṃ lokastrayyā vai dhāryate sadā /
MBh, 12, 74, 24.2 sādhvasādhūn dhārayatīha bhūmiḥ sādhvasādhūṃstāpayatīha sūryaḥ /
MBh, 12, 79, 35.2 dasyubhyo 'tha prajā rakṣed daṇḍaṃ dharmeṇa dhārayan //
MBh, 12, 112, 65.2 duḥkhenāsādyate pātraṃ dhāryatām eṣa te suhṛt //
MBh, 12, 116, 19.2 āptaistuṣṭaiśca satataṃ dhāryate sa nṛpottamaḥ //
MBh, 12, 121, 53.2 trīn dhārayati lokān vai satyātmā bhūtivardhanaḥ //
MBh, 12, 122, 16.1 sa garbhaṃ śirasā devo varṣapūgān adhārayat /
MBh, 12, 149, 18.2 na yeṣāṃ dhārayitvā tān kaścid asti phalāgamaḥ //
MBh, 12, 149, 88.1 duḥkhasaṃbhāvanāṃ kṛtvā dhārayitvā svayaṃ sukham /
MBh, 12, 152, 15.1 sumahāntyapi śāstrāṇi dhārayanti bahuśrutāḥ /
MBh, 12, 159, 12.2 na tasmai dhārayed daṇḍaṃ rājā dharmeṇa dharmavit //
MBh, 12, 165, 29.2 kiṃ kṛtvā dhārayeyaṃ vai prāṇān ityabhyacintayat //
MBh, 12, 171, 31.2 yoge buddhiṃ śrute sattvaṃ mano brahmaṇi dhārayan //
MBh, 12, 172, 23.1 dhārayāmi ca cīrāṇi śāṇīṃ kṣaumājināni ca /
MBh, 12, 172, 23.2 mahārhāṇi ca vāsāṃsi dhārayāmyaham ekadā //
MBh, 12, 180, 7.1 prāṇān dhārayate hyagniḥ sa jīva upadhāryatām /
MBh, 12, 181, 16.2 brahma dhārayatāṃ nityaṃ vratāni niyamāṃstathā //
MBh, 12, 182, 12.2 avisrambhe na gantavyaṃ visrambhe dhārayenmanaḥ //
MBh, 12, 182, 16.1 manaḥ prāṇe nigṛhṇīyāt prāṇaṃ brahmaṇi dhārayet /
MBh, 12, 183, 1.3 satyena dhāryate lokaḥ svargaṃ satyena gacchati //
MBh, 12, 188, 5.1 tatra svādhyāyasaṃśliṣṭam ekāgraṃ dhārayenmanaḥ /
MBh, 12, 192, 68.2 samāṃ kakṣāṃ dhārayato yataḥ satyaṃ tato 'dhikam //
MBh, 12, 192, 84.1 na me dhārayasītyeko dhārayāmīti cāparaḥ /
MBh, 12, 192, 84.1 na me dhārayasītyeko dhārayāmīti cāparaḥ /
MBh, 12, 192, 85.1 satyaṃ bravīmyaham idaṃ na me dhārayate bhavān /
MBh, 12, 192, 85.2 anṛtaṃ vadasīha tvam ṛṇaṃ te dhārayāmyaham //
MBh, 12, 192, 87.2 dhārayāmi naravyāghra vikṛtasyeha goḥ phalam /
MBh, 12, 192, 88.2 na me dhārayate kiṃcid virūpo 'yaṃ narādhipa /
MBh, 12, 192, 89.2 virūpa kiṃ dhārayate bhavān asya vadasva me /
MBh, 12, 192, 90.2 śṛṇuṣvāvahito rājan yathaitad dhārayāmyaham /
MBh, 12, 192, 99.3 nāyaṃ me dhārayatyatra gamyatāṃ yatra vāñchati //
MBh, 12, 192, 109.2 gṛhāṇa dhāraye 'haṃ te yācitaṃ te śrutaṃ mayā /
MBh, 12, 192, 111.2 yanme dhārayase vipra tad idānīṃ pradīyatām //
MBh, 12, 192, 115.1 nāyaṃ dhārayate kiṃcijjijñāsā tvatkṛte kṛtā /
MBh, 12, 193, 17.2 kuṅkuṇyāṃ caiva manasā śanair dhārayataḥ sma tau //
MBh, 12, 200, 11.2 sa dhārayati bhūtātmā ubhe bhūtabhaviṣyatī //
MBh, 12, 200, 34.1 yāvad yāvad abhūcchraddhā dehaṃ dhārayituṃ nṛṇām /
MBh, 12, 202, 3.1 tiryagyonigataṃ rūpaṃ kathaṃ dhāritavān hariḥ /
MBh, 12, 202, 32.3 lokān dhārayatānena nādo mukto mahātmanā //
MBh, 12, 208, 8.1 tasmāt samāhitaṃ buddhyā mano bhūteṣu dhārayet /
MBh, 12, 208, 13.1 prakīrṇameṣabhāro hi yadvad dhāryeta dasyubhiḥ /
MBh, 12, 210, 23.2 dhṛtyā dehān dhārayanto buddhisaṃkṣiptamānasāḥ /
MBh, 12, 218, 25.3 tṛtīyaṃ pādam agniste sudhṛtaṃ dhārayiṣyati //
MBh, 12, 224, 21.1 etāni śāśvatāṃl lokān dhārayanti sanātanān /
MBh, 12, 232, 13.2 prāg rātrāpararātreṣu dhārayenmana ātmanā //
MBh, 12, 232, 16.2 tathaivāpohya saṃkalpānmano hyātmani dhārayet //
MBh, 12, 250, 33.1 yān aśrubindūn patitān apaśyaṃ ye pāṇibhyāṃ dhāritāste purastāt /
MBh, 12, 255, 1.2 yathā pravartito dharmastulāṃ dhārayatā tvayā /
MBh, 12, 258, 54.1 ciram āśaṃsito mātrā ciraṃ garbheṇa dhāritaḥ /
MBh, 12, 258, 71.1 ciraṃ dhārayate roṣaṃ ciraṃ karma niyacchati /
MBh, 12, 261, 26.2 bhāryāvrataṃ hyātmani dhārayīta tathāsyopasthadvāraguptir bhaveta //
MBh, 12, 290, 109.2 kṛtsnaṃ ca sāṃkhyaṃ nṛpate mahātmā nārāyaṇo dhārayate 'prameyam //
MBh, 12, 293, 13.1 ṛte na puruṣeṇeha strī garbhaṃ dhārayatyuta /
MBh, 12, 293, 23.1 dhāryate hi tvayā grantha ubhayor vedaśāstrayoḥ /
MBh, 12, 294, 13.2 pūrvarātre pare caiva dhārayeta mano 'tmani //
MBh, 12, 296, 1.3 guṇān dhārayate hyeṣā sṛjatyākṣipate tathā //
MBh, 12, 305, 19.1 sarvagandhān rasāṃścaiva dhārayeta samāhitaḥ /
MBh, 12, 309, 20.2 andhakāre praveṣṭavye dīpo yatnena dhāryatām //
MBh, 12, 310, 13.2 dhārayan sa tapastepe putrārthaṃ kurusattama //
MBh, 12, 310, 20.2 dhārayāṇaḥ srajaṃ bhāti jyotsnām iva niśākaraḥ //
MBh, 12, 313, 31.2 dhāryante yā dvijaistāta mokṣaśāstraviśāradaiḥ //
MBh, 12, 315, 39.1 yaścaturbhyaḥ samudrebhyo vāyur dhārayate jalam /
MBh, 12, 319, 2.1 dhārayāmāsa cātmānaṃ yathāśāstraṃ mahāmuniḥ /
MBh, 12, 320, 41.2 dhārayed yaḥ śamaparaḥ sa gacchet paramāṃ gatim //
MBh, 12, 322, 28.2 etābhir dhāryate lokas tābhyaḥ śāstraṃ viniḥsṛtam //
MBh, 12, 326, 9.3 dhārayāmāsa deveśo hastair yajñapatistadā //
MBh, 12, 327, 56.1 yūyaṃ lokān dhārayadhvaṃ yajñabhāgaphaloditāḥ /
MBh, 12, 327, 57.2 tābhir āpyāyitabalā lokān vai dhārayiṣyatha //
MBh, 12, 328, 53.4 ekayonitvācca parasparaṃ mahayanto lokān dhārayata iti //
MBh, 12, 329, 5.8 bhūtasargaḥ kṛto brahmaṇā bhūtāni ca pratiṣṭhāpya trailokyaṃ dhāryata iti //
MBh, 12, 329, 8.4 agnir viṣṇuḥ sarvabhūtānyanupraviśya prāṇān dhārayati /
MBh, 12, 329, 10.2 dhārayanti mahīṃ dyāṃ ca śaityād vāryamṛtaṃ yathā //
MBh, 12, 329, 50.4 tena jagad dhāryate //
MBh, 12, 330, 22.1 etaiśca dhāryate jantur etaiḥ kṣīṇaiśca kṣīyate /
MBh, 12, 335, 70.1 yo hyetad brāhmaṇo nityaṃ śṛṇuyād dhārayeta vā /
MBh, 12, 336, 10.2 dhāryate svayam īśena rājannārāyaṇena ha //
MBh, 12, 336, 51.2 durvijñeyo duṣkaraśca sātvatair dhāryate sadā //
MBh, 12, 337, 33.1 imāṃ tapasvinīṃ satyāṃ dhārayiṣyāmi medinīm /
MBh, 12, 337, 34.1 mayā dhṛtā dhārayati jagaddhi sacarācaram /
MBh, 12, 350, 6.2 yato bījaṃ mahī ceyaṃ dhāryate sacarācaram //
MBh, 13, 2, 44.2 idaṃ vacanam avyagrā hṛdi tvaṃ dhārayeḥ sadā //
MBh, 13, 17, 164.1 stavam etaṃ bhagavato brahmā svayam adhārayat /
MBh, 13, 20, 41.2 nāśaknuvad dhārayituṃ mano 'thāsyāvasīdati //
MBh, 13, 32, 31.1 agnīn ādhāya vidhivat prayatā dhārayanti ye /
MBh, 13, 40, 33.2 siṃhavyāghragajānāṃ ca rūpaṃ dhārayate punaḥ //
MBh, 13, 40, 34.1 daivaṃ daityam atho rājñāṃ vapur dhārayate 'pi ca /
MBh, 13, 40, 35.2 makṣikāmaśakādīnāṃ vapur dhārayate 'pi ca //
MBh, 13, 43, 19.2 dhārayanti mahīṃ rājann imāṃ savanakānanām //
MBh, 13, 52, 11.2 bhagavan sahadharmo 'yaṃ paṇḍitair iha dhāryate /
MBh, 13, 56, 9.2 sa cāpi bhṛguśārdūlastaṃ vedaṃ dhārayiṣyati //
MBh, 13, 57, 23.2 keśaśmaśrūn dhārayatām agryā bhavati saṃtatiḥ //
MBh, 13, 62, 7.2 annena dhāryate sarvaṃ viśvaṃ jagad idaṃ prabho //
MBh, 13, 70, 51.1 gāvo lokān dhārayanti kṣarantyo gāvaścānnaṃ saṃjanayanti loke /
MBh, 13, 73, 13.2 durdharaṃ dhārayāmāsū rājānaścaiva dhārmikāḥ /
MBh, 13, 75, 28.1 tasmāt pārtha tvam apīmāṃ mayoktāṃ bārhaspatīṃ bhāratīṃ dhārayasva /
MBh, 13, 75, 29.3 sa māndhātur devadevopadiṣṭaṃ samyag dharmaṃ dhārayāmāsa rājā //
MBh, 13, 80, 2.3 dhārayanti prajāścemāḥ payasā haviṣā tathā //
MBh, 13, 82, 17.1 dhārayanti prajāścaiva payasā haviṣā tathā /
MBh, 13, 82, 20.1 munīṃśca dhārayantīha prajāścaivāpi karmaṇā /
MBh, 13, 83, 52.1 rudrastu tejo 'pratimaṃ dhārayāmāsa tat tadā /
MBh, 13, 84, 62.1 tām uvāca tato vahnir dhāryatāṃ dhāryatām ayam /
MBh, 13, 84, 62.1 tām uvāca tato vahnir dhāryatāṃ dhāryatām ayam /
MBh, 13, 84, 63.1 śaktā hyasi mahīṃ kṛtsnāṃ voḍhuṃ dhārayituṃ tathā /
MBh, 13, 94, 31.2 pratigrahe saṃyamo vai tapo dhārayate dhruvam /
MBh, 13, 94, 42.3 dāsībhartuśca dāsyāśca manasā nāma dhāraya //
MBh, 13, 95, 28.3 naitad dhārayituṃ śakyaṃ gacchāvatara padminīm //
MBh, 13, 95, 29.3 kāśyaḥ kāśanikāśatvād etanme nāma dhāraya //
MBh, 13, 95, 32.3 naitad dhārayituṃ śakyaṃ gacchāvatara padminīm //
MBh, 13, 95, 34.3 naitad dhārayituṃ śakyaṃ gacchāvatara padminīm //
MBh, 13, 95, 36.3 naitad dhārayituṃ śakyaṃ gacchāvatara padminīm //
MBh, 13, 95, 38.3 naitad dhārayituṃ śakyaṃ gacchāvatara padminīm //
MBh, 13, 95, 40.3 naitad dhārayituṃ śakyaṃ gacchāvatara padminīm //
MBh, 13, 95, 42.3 naitad dhārayituṃ śakyaṃ gacchāvatara padminīm //
MBh, 13, 95, 44.3 naitad dhārayituṃ śakyaṃ gacchāvatara padminīm //
MBh, 13, 104, 15.2 tulayādhārayad dharmo hyatimāno 'tiricyate //
MBh, 13, 106, 26.2 mūrdhnā dhārāṃ mahādevaḥ śirasā yām adhārayat /
MBh, 13, 107, 53.1 upānahau ca vastraṃ ca dhṛtam anyair na dhārayet /
MBh, 13, 107, 75.3 srajaśca nāvakarṣeta na bahir dhārayeta ca //
MBh, 13, 107, 76.1 raktamālyaṃ na dhāryaṃ syācchuklaṃ dhāryaṃ tu paṇḍitaiḥ /
MBh, 13, 107, 77.1 raktaṃ śirasi dhāryaṃ tu tathā vāneyam ityapi /
MBh, 13, 107, 78.2 tathā nānyadhṛtaṃ dhāryaṃ na cāpadaśam eva ca //
MBh, 13, 124, 5.1 arajāṃsi ca vastrāṇi dhārayantī gataklamā /
MBh, 13, 136, 3.2 te hi lokān imān sarvān dhārayanti manīṣiṇaḥ //
MBh, 13, 142, 10.1 śrīścaiva ramate teṣu dhārayanti śriyaṃ ca te /
MBh, 13, 143, 22.2 mahātejāḥ sarvagaḥ sarvasiṃhaḥ kṛṣṇo lokān dhārayate tathaikaḥ /
MBh, 13, 154, 2.1 dhārayāmāsa cātmānaṃ dhāraṇāsu yathākramam /
MBh, 13, 154, 10.1 dhārayāmāsa tasyātha yuyutsuś chatram uttamam /
MBh, 14, 19, 16.1 indriyāṇi tu saṃhṛtya mana ātmani dhārayet /
MBh, 14, 19, 32.2 tasminn āvasathe dhāryaṃ sabāhyābhyantaraṃ manaḥ //
MBh, 14, 19, 46.1 sa tad utsṛjya dehaṃ svaṃ dhārayan brahma kevalam /
MBh, 14, 20, 10.2 vyavāyaṃ kurute nityaṃ dhīro bhūtāni dhārayan //
MBh, 14, 23, 24.2 svasti vrajata bhadraṃ vo dhārayadhvaṃ parasparam //
MBh, 14, 45, 20.2 vaiṇavīṃ dhārayed yaṣṭiṃ sodakaṃ ca kamaṇḍalum //
MBh, 14, 46, 4.2 dhārayīta sadā daṇḍaṃ bailvaṃ pālāśam eva vā //
MBh, 14, 46, 15.1 dānto maitraḥ kṣamāyuktaḥ keśaśmaśru ca dhārayan /
MBh, 14, 55, 13.2 na hi tān aśrupātān vai śaktā dhārayituṃ mahī //
MBh, 14, 56, 24.2 devarākṣasanāgānām apramattena dhāryate //
MBh, 14, 80, 14.2 na śaknomyātmanātmānam ahaṃ dhārayituṃ śubhe //
MBh, 14, 93, 35.2 vṛddho 'haṃ dhārayiṣyāmi tvaṃ balī bhava putraka //
MBh, 15, 5, 8.2 hṛdaye śalyabhūtāni dhārayāmi sahasraśaḥ //
MBh, 15, 12, 18.1 sarvathaiva mahārāja śarīraṃ dhārayed iha /
MBh, 15, 28, 16.2 dhārayanti sma te prāṇāṃstava pūrvapitāmahāḥ //
MBh, 15, 36, 18.1 yacca dhārayate tīvraṃ duḥkhaṃ putravināśajam /
MBh, 15, 44, 17.2 tapoyuktaṃ śarīraṃ ca tvāṃ dṛṣṭvā dhāritaṃ punaḥ //
MBh, 15, 47, 27.2 dhārayāmāsa tad rājyaṃ nihatajñātibāndhavaḥ //
MBh, 18, 5, 20.2 pitāmahaniyogāddhi yo yogād gām adhārayat //
Manusmṛti
ManuS, 3, 78.2 gṛhasthenaiva dhāryante tasmājjyeṣṭhāśramo gṛhī //
ManuS, 4, 13.2 svargāyuṣyayaśasyāni vratāṇīmāni dhārayet //
ManuS, 4, 36.1 vaiṇavīṃ dhārayed yaṣṭiṃ sodakaṃ ca kamaṇḍalum /
ManuS, 4, 66.1 upānahau ca vāsaś ca dhṛtam anyair na dhārayet /
ManuS, 4, 72.1 na vigarhya kathāṃ kuryād bahir mālyaṃ na dhārayet /
ManuS, 5, 96.2 aṣṭānāṃ lokapālānāṃ vapur dhārayate nṛpaḥ //
ManuS, 7, 218.2 viṣaghnāni ca ratnāni niyato dhārayet sadā //
ManuS, 9, 308.1 yathā sarvāṇi bhūtāni dharā dhārayate samam /
ManuS, 11, 21.1 na tasmin dhārayed daṇḍaṃ dhārmikaḥ pṛthivīpatiḥ /
ManuS, 11, 262.2 ṛgvedaṃ dhārayan vipro nainaḥ prāpnoti kiṃcana //
Rāmāyaṇa
Rām, Bā, 7, 7.2 prāptakālaṃ yathā daṇḍaṃ dhārayeyuḥ suteṣv api //
Rām, Bā, 23, 24.2 balaṃ nāgasahasrasya dhārayantī tadā hy abhūt //
Rām, Bā, 24, 2.2 kathaṃ nāgasahasrasya dhārayaty abalā balam //
Rām, Bā, 24, 3.2 varadānakṛtaṃ vīryaṃ dhārayaty abalā balam //
Rām, Bā, 26, 13.1 dhārayanty asurā yāni dadāmy etāni sarvaśaḥ /
Rām, Bā, 35, 10.1 na lokā dhārayiṣyanti tava tejaḥ surottama /
Rām, Bā, 35, 11.1 trailokyahitakāmārthaṃ tejas tejasi dhāraya /
Rām, Bā, 35, 13.1 dhārayiṣyāmy ahaṃ tejas tejasy eva sahomayā /
Rām, Bā, 35, 14.2 dhārayiṣyati kas tan me bruvantu surasattamāḥ //
Rām, Bā, 35, 15.2 yat tejaḥ kṣubhitaṃ hy etat tad dharā dhārayiṣyati //
Rām, Bā, 36, 12.2 garbhaṃ dhāraya vai devi devatānām idaṃ priyam //
Rām, Bā, 36, 13.1 ity etad vacanaṃ śrutvā divyaṃ rūpam adhārayat /
Rām, Bā, 39, 2.2 kāpilaṃ rūpam āsthāya dhārayaty aniśaṃ dharām //
Rām, Bā, 39, 12.2 diśāgajaṃ virūpākṣaṃ dhārayantaṃ mahītalam //
Rām, Bā, 39, 13.2 śirasā dhārayāmāsa virūpākṣo mahāgajaḥ //
Rām, Bā, 39, 17.2 śirasā dhārayantaṃ te vismayaṃ jagmur uttamam //
Rām, Bā, 39, 21.2 bhadraṃ bhadreṇa vapuṣā dhārayantaṃ mahīm imām //
Rām, Bā, 41, 22.2 tāṃ vai dhārayituṃ rājan haras tatra niyujyatām //
Rām, Bā, 41, 23.2 tau vai dhārayituṃ vīra nānyaṃ paśyāmi śūlinaḥ //
Rām, Bā, 42, 3.2 śirasā dhārayiṣyāmi śailarājasutām aham //
Rām, Bā, 47, 31.2 matsakāśe mudā yuktā svaṃ vapur dhārayiṣyasi //
Rām, Bā, 55, 20.1 amoghaṃ te balaṃ brahmaṃs tejo dhāraya tejasā /
Rām, Bā, 63, 13.2 aśaknuvan dhārayituṃ kopaṃ saṃtāpam āgataḥ //
Rām, Ay, 16, 60.1 dhārayan manasā duḥkham indriyāṇi nigṛhya ca /
Rām, Ay, 19, 2.2 uvācedaṃ sa dhairyeṇa dhārayan sattvam ātmavān //
Rām, Ay, 21, 23.2 yadi dharmabhṛtāṃ śreṣṭho dhārayiṣyati jīvitam //
Rām, Ay, 53, 2.2 prasthito ratham āsthāya tad duḥkham api dhārayan //
Rām, Ay, 82, 23.2 phalamūlāśano nityaṃ jaṭācīrāṇi dhārayan //
Rām, Ay, 92, 6.2 śirasā dhārayiṣyāmi na me śāntir bhaviṣyati //
Rām, Ay, 93, 29.2 aśaknuvan dhārayituṃ dhairyād vacanam abravīt //
Rām, Ay, 93, 32.1 adhārayad yo vividhāś citrāḥ sumanasas tadā /
Rām, Ār, 9, 3.2 kṣatriyair dhāryate cāpo nārtaśabdo bhaved iti //
Rām, Ār, 10, 54.1 dhārayan brāhmaṇaṃ rūpam ilvalaḥ saṃskṛtaṃ vadan /
Rām, Ār, 21, 2.2 na śakyate dhārayituṃ lavaṇāmbha ivotthitam //
Rām, Ār, 36, 1.2 balaṃ nāgasahasrasya dhārayan parvatopamaḥ //
Rām, Ār, 38, 12.1 pañcarūpāṇi rājāno dhārayanty amitaujasaḥ /
Rām, Ār, 51, 14.2 utsahe śatruvaśagā prāṇān dhārayituṃ ciram //
Rām, Ki, 8, 29.2 dhārayāmāsa dhairyeṇa sugrīvo rāmasaṃnidhau //
Rām, Ki, 8, 35.2 ato 'haṃ dhārayāmy adya prāṇān kṛcchragato 'pi san //
Rām, Ki, 11, 7.2 balaṃ nāgasahasrasya dhārayāmāsa vīryavān //
Rām, Ki, 11, 25.1 dhārayan māhiṣaṃ rūpaṃ tīkṣṇaśṛṅgo bhayāvahaḥ /
Rām, Ki, 11, 33.1 atha vā dhārayiṣyāmi krodham adya niśām imām /
Rām, Ki, 30, 4.1 na dhāraye kopam udīrṇavegaṃ nihanmi sugrīvam asatyam adya /
Rām, Ki, 53, 8.2 dṛḍhaṃ dhārayituṃ śaktaḥ kapirājyaṃ yathā pitā //
Rām, Ki, 61, 15.2 necche ciraṃ dhārayituṃ prāṇāṃstyakṣye kalevaram //
Rām, Ki, 66, 31.2 neyaṃ mama mahī vegaṃ plavane dhārayiṣyati //
Rām, Ki, 66, 33.2 plavato dhārayiṣyanti yojanānām itaḥ śatam //
Rām, Su, 1, 97.3 mānuṣaṃ dhārayan rūpam ātmanaḥ śikhare sthitaḥ //
Rām, Su, 11, 31.2 kumāro 'pyaṅgadaḥ kasmād dhārayiṣyati jīvitam //
Rām, Su, 11, 48.1 evaṃ bahuvidhaṃ duḥkhaṃ manasā dhārayanmuhuḥ /
Rām, Su, 14, 24.2 dhārayatyātmano dehaṃ tatsamāgamakāṅkṣiṇī //
Rām, Su, 14, 27.2 dhārayatyātmano dehaṃ na duḥkhenāvasīdati //
Rām, Su, 26, 9.1 tarasvinau dhārayatā mṛgasya sattvena rūpaṃ manujendraputrau /
Rām, Su, 36, 50.2 jīvitaṃ dhārayiṣyāmi māsaṃ daśarathātmaja /
Rām, Su, 38, 10.1 dhārayiṣyāmi māsaṃ tu jīvitaṃ śatrusūdana /
Rām, Su, 57, 3.2 tapasā dhārayel lokān kruddhā vā nirdahed api //
Rām, Su, 63, 23.1 jīvitaṃ dhārayiṣyāmi māsaṃ daśarathātmaja /
Rām, Yu, 15, 9.2 tam ahaṃ dhārayiṣyāmi tathā hyeṣa yathā pitā //
Rām, Yu, 16, 21.1 ghoraṃ roṣam ahaṃ mokṣye balaṃ dhāraya rāvaṇa /
Rām, Yu, 30, 7.2 dhārayantyagamāstatra bhūṣaṇānīva mānavāḥ //
Rām, Yu, 31, 53.3 daṇḍaṃ dhārayamāṇastu laṅkādvāre vyavasthitaḥ //
Rām, Yu, 38, 25.2 divyaṃ tvāṃ dhārayennedaṃ yadyetau gajajīvitau //
Rām, Yu, 45, 22.2 saṃgrāmasajjāḥ saṃhṛṣṭā dhārayan rākṣasāstadā //
Rām, Yu, 61, 6.2 yo yo dhārayate prāṇāṃstaṃ tam āśvāsayāvahe //
Rām, Yu, 61, 18.2 hanūmān vānaraśreṣṭhaḥ prāṇān dhārayate kvacit //
Rām, Yu, 87, 32.2 śirasā dhārayan rāmo na vyathāṃ pratyapadyata //
Rām, Yu, 105, 20.1 tvaṃ dhārayasi bhūtāni vasudhāṃ ca saparvatām /
Rām, Yu, 105, 21.1 trīṃl lokān dhārayan rāma devagandharvadānavān /
Rām, Yu, 113, 18.2 mānuṣaṃ dhārayan rūpam ayodhyāṃ tvarito yayau //
Rām, Utt, 2, 10.2 yā me darśanam āgacchet sā garbhaṃ dhārayiṣyati //
Rām, Utt, 2, 16.2 kiṃ tvam etat tv asadṛśaṃ dhārayasyātmano vapuḥ //
Rām, Utt, 36, 42.2 udyadgirer astagiriṃ jagāma granthaṃ mahad dhārayad aprameyaḥ //
Rām, Utt, 38, 13.2 śirobhir dhārayāmāsur bāhubhiśca mahābalāḥ //
Rām, Utt, 45, 18.2 śirasā dhārayiṣyāmi tryambakaḥ parvate yathā //
Rām, Utt, 61, 25.1 vadhāya lavaṇasyājau śaraḥ śatrughnadhāritaḥ /
Rām, Utt, 61, 31.1 taṃ śaraṃ divyasaṃkāśaṃ śatrughnakaradhāritam /
Rām, Utt, 65, 23.1 adharmaḥ paramo rāma dvāpare śūdradhāritaḥ /
Rām, Utt, 95, 7.2 na hi śakṣyāmyahaṃ bhūyo manyuṃ dhārayituṃ hṛdi //
Rām, Utt, 98, 25.2 tāvat tvaṃ dhārayan prāṇān pratijñām anupālaya //
Saundarānanda
SaundĀ, 4, 13.1 dattvātha sā darpaṇamasya haste mamāgrato dhāraya tāvadenam /
SaundĀ, 6, 18.1 sevārtham ādarśanam anyacitto vibhūṣayantyā mama dhārayitvā /
SaundĀ, 14, 16.1 plavaṃ yatnād yathā kaścid badhnīyād dhārayedapi /
SaundĀ, 14, 17.1 tathopakaraṇaiḥ kāyaṃ dhārayanti parīkṣakāḥ /
SaundĀ, 15, 36.1 bibharti hi sutaṃ mātā dhārayiṣyati māmiti /
SaundĀ, 18, 57.2 bhramatsu sattveṣu tamāvṛtātmasu śrutapradīpo niśi dhāryatāmayam //
Saṅghabhedavastu
SBhedaV, 1, 8.1 upasaṃkramya bhagavantam etam evārthaṃ paripṛcchāmaḥ yathā cāsmākaṃ bhagavān vyākaroti tathainaṃ dhārayiṣyāmaḥ iti //
SBhedaV, 1, 17.2 yathā cāsmākaṃ bhagavān vyākariṣyati tathainaṃ dhārayiṣyāma iti //
SBhedaV, 1, 190.0 tatas taṃ gautamariṣiṃ parivārya saṃjātāmarṣāḥ kathayanti bhoḥ pravrajita riṣidhvajaṃ dhārayasi īdṛśaṃ ca karma karoṣīti //
SBhedaV, 1, 200.0 atha bhagavān āyuṣmato mahāmaudgalyāyanasya kathāparyavasānaṃ viditvā utthāya niṣaṇṇaḥ niṣadyāyuṣmantaṃ mahāmaudgalyāyanam āmantrayate sādhu sādhu maudgalyāyana sādhu sādhu khalu tvaṃ maudgalyāyana yas tvaṃ bhikṣūṇāṃ purastācchākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyāṃ kathāṃ kathayasi punar api tvaṃ maudgalyāyana abhīkṣṇam api tvaṃ śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyāṃ kathāṃ kathaya tad eṣāṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāya tatra bhagavān bhikṣūn āmantrayate sma udgṛhṇīta yūyaṃ bhikṣavaḥ śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyāṃ kathāṃ dhārayituṃ grāhayituṃ vācayituṃ tat kasya hetoḥ arthopasaṃhitā bhikṣavaḥ śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyā kathā arthopasaṃhitā brahmacaryopasaṃhitā yuktam eva bhikṣavaḥ śraddhayā pravrajitena kulaputreṇa śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyāṃ kathāṃ dhārayituṃ grāhayituṃ vācayitum atha kāpilavāstavāḥ śākyā bhagavato bhāṣitam abhinandyānumodya bhagavataḥ pādau śirasā vanditvā bhagavato 'ntikāt prakrāntāḥ //
SBhedaV, 1, 200.0 atha bhagavān āyuṣmato mahāmaudgalyāyanasya kathāparyavasānaṃ viditvā utthāya niṣaṇṇaḥ niṣadyāyuṣmantaṃ mahāmaudgalyāyanam āmantrayate sādhu sādhu maudgalyāyana sādhu sādhu khalu tvaṃ maudgalyāyana yas tvaṃ bhikṣūṇāṃ purastācchākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyāṃ kathāṃ kathayasi punar api tvaṃ maudgalyāyana abhīkṣṇam api tvaṃ śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyāṃ kathāṃ kathaya tad eṣāṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāya tatra bhagavān bhikṣūn āmantrayate sma udgṛhṇīta yūyaṃ bhikṣavaḥ śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyāṃ kathāṃ dhārayituṃ grāhayituṃ vācayituṃ tat kasya hetoḥ arthopasaṃhitā bhikṣavaḥ śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyā kathā arthopasaṃhitā brahmacaryopasaṃhitā yuktam eva bhikṣavaḥ śraddhayā pravrajitena kulaputreṇa śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyāṃ kathāṃ dhārayituṃ grāhayituṃ vācayitum atha kāpilavāstavāḥ śākyā bhagavato bhāṣitam abhinandyānumodya bhagavataḥ pādau śirasā vanditvā bhagavato 'ntikāt prakrāntāḥ //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
Vṛddhayamasmṛti
Vṛddhayamasmṛti, 1, 26.1 pavitraṃ dhārayan vipraḥ śuddhācamanam ācaret /
Śira'upaniṣad
ŚiraUpan, 1, 40.6 yena rudreṇa jagad ūrdhvaṃ dhāritaṃ pṛthivī dvidhā tridhā dhartā dhāritā nāgā ye 'ntarikṣe tasmai rudrāya vai namonamaḥ /
ŚiraUpan, 1, 40.6 yena rudreṇa jagad ūrdhvaṃ dhāritaṃ pṛthivī dvidhā tridhā dhartā dhāritā nāgā ye 'ntarikṣe tasmai rudrāya vai namonamaḥ /
Śvetāśvataropaniṣad
ŚvetU, 2, 9.2 duṣṭāśvayuktam iva vāham enaṃ vidvān mano dhārayetāpramattaḥ //
Agnipurāṇa
AgniPur, 3, 9.1 hareṇa dhāritaṃ kaṇṭhe nīlakaṇṭhastato 'bhavat /
AgniPur, 3, 19.1 nagna unmattarūpo 'bhūt striyaḥ keśānadhārayat /
AgniPur, 7, 18.2 gato laṅkāmaśokākhye dhārayāmāsa cābravīt //
AgniPur, 10, 20.1 hanūmān dhārayāmāsa tatrāgaṃ yatra saṃsthitaḥ /
AgniPur, 12, 21.1 parvataṃ dhārayitvā ca śakrādvṛṣṭir nivāritā /
AgniPur, 18, 18.2 prādādyathepsitaṃ kṣīraṃ tena prāṇānadhārayat //
AgniPur, 249, 4.1 tenaiva sahitaṃ madhye śaraṃ saṃgṛhya dhārayet /
AgniPur, 249, 6.1 vāmakarṇopaviṣṭaṃ ca phalaṃ vāmasya dhārayet /
AgniPur, 249, 6.2 varṇān madhyamayā tatra vāmāṅgulyā ca dhārayet //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 32.1 dhārayet satataṃ ratnasiddhamantramahauṣadhīḥ /
AHS, Sū., 4, 1.3 vegān na dhārayed vātaviṇmūtrakṣavatṛṭkṣudhām /
AHS, Sū., 4, 24.1 dhārayet tu sadā vegān hitaiṣī pretya ceha ca /
AHS, Sū., 7, 52.2 śarīraṃ dhāryate nityam āgāram iva dhāraṇaiḥ //
AHS, Sū., 13, 32.1 dhārayed auṣadhair doṣān vidhṛtās te hi rogadāḥ /
AHS, Sū., 18, 20.2 ubhe pārśve lalāṭaṃ ca vamataś cāsya dhārayet //
AHS, Sū., 20, 22.2 nasyānte vākśataṃ tiṣṭhed uttāno dhārayet tataḥ //
AHS, Sū., 22, 7.1 viṣe kṣārāgnidagdhe ca sarpir dhāryaṃ payo 'thavā /
AHS, Sū., 22, 30.1 ūrdhvaṃ keśabhuvo yāvad aṅgulaṃ dhārayecca tam /
AHS, Sū., 22, 32.1 dhārayet pūraṇaṃ karṇe karṇamūlaṃ vimardayan /
AHS, Sū., 24, 8.2 pitte ṣaṭ svasthavṛtte ca balāse pañca dhārayet //
AHS, Sū., 24, 19.2 netre tarpaṇavad yuñjyācchataṃ dve trīṇi dhārayet //
AHS, Sū., 27, 35.1 saśabdam atividdhā tu sraved duḥkhena dhāryate /
AHS, Sū., 27, 46.1 saśeṣam apyato dhāryaṃ na cātisrutim ācaret /
AHS, Sū., 29, 30.2 baliṃ copaharet tebhyaḥ sadā mūrdhnā ca dhārayet //
AHS, Śār., 1, 66.2 varṣād vikārakārī syāt kukṣau vātena dhāritaḥ //
AHS, Śār., 1, 83.2 hiraṇyapuṣpīmūlaṃ ca pāṇipādena dhārayet //
AHS, Śār., 2, 2.2 dhārayed yonivastibhyām ārdrārdrān picunaktakān //
AHS, Cikitsitasthāna, 1, 128.2 dhātrīdrākṣāsitānāṃ vā kalkam āsyena dhārayet //
AHS, Cikitsitasthāna, 2, 9.1 dhārayed anyathā śīghram agnivacchīghrakāri tat /
AHS, Cikitsitasthāna, 3, 174.1 pathyāśuṇṭhīghanaguḍair guṭikāṃ dhārayen mukhe /
AHS, Utt., 1, 27.1 dhārayed auṣadhīḥ śreṣṭhāḥ brāhmyaindrījīvakādikāḥ /
AHS, Utt., 14, 11.1 svāṃ nāsāṃ prekṣamāṇasya niṣkampaṃ mūrdhni dhārite /
AHS, Utt., 16, 41.2 tāmram ālipya saptāhaṃ dhārayet peṣayet tataḥ //
AHS, Utt., 22, 83.1 tā dhāritā ghnanti mukhena nityaṃ kaṇṭhauṣṭhatālvādigadān sukṛcchrān /
AHS, Utt., 22, 89.1 tailaprasthaṃ pācayecchlakṣṇapiṣṭairebhir dravyair dhāritaṃ tan mukhena /
AHS, Utt., 22, 94.2 kārayed guṭikāḥ sadā caitā dhāryā mukhe tadgadāpahāḥ //
AHS, Utt., 22, 100.2 dhāryaḥ pītakacūrṇo dantāsyagalāmaye samadhvājyaḥ //
AHS, Utt., 22, 107.2 gaṇḍūṣo 'mbuśṛtair dhāryo durbaladvijaśāntaye //
AHS, Utt., 34, 34.2 tailāt prasādhitāddhāryaḥ picur yonau rujāpahaḥ //
AHS, Utt., 36, 92.2 viṣāṇi viṣaśāntyarthaṃ vīryavanti ca dhārayet //
AHS, Utt., 39, 121.2 dhārayet sāmbukaṇikā muktākarpūramālikāḥ //
Bodhicaryāvatāra
BoCA, 5, 57.2 nirmāṇamiva nirmānaṃ dhārayāmyeṣa mānasam //
BoCA, 5, 58.2 dhārayāmīdṛśaṃ cittamaprakampyaṃ sumeruvat //
BoCA, 8, 184.2 ato'yaṃ bahudoṣo'pi dhāryate karmabhāṇḍavat //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 170.1 tān ayācata bhūpālo yat kiṃcit svāṅgadhāritam /
BKŚS, 5, 302.1 tatra saṃkrīḍamānaṃ ca kareṇukaradhāritaiḥ /
BKŚS, 9, 86.2 dhārayāmi ca tadvidyās tena vidyādharo 'bhavam //
BKŚS, 10, 101.2 durbhagair dhāryate kasmāt svaśilpakathitair iti //
BKŚS, 14, 105.1 kiṃ tu pratyāśayā prāṇān ekayā dhārayāmy aham /
BKŚS, 16, 13.2 antare vetram ādhāya tiṣṭheti dvāry adhārayat //
BKŚS, 20, 21.2 pāścātyamarudādyoti jaḍaṃ jalam adhārayam //
BKŚS, 23, 104.2 dhārayitvā kṣaṇaṃ mūrdhnā prasthāya prāptavān gṛham //
Daśakumāracarita
DKCar, 1, 1, 67.1 kadācidvāmadevaśiṣyaḥ somadevaśarmā nāma kaṃcid ekaṃ bālakaṃ rājñaḥ puro nikṣipyābhāṣata deva rāmatīrthe snātvā pratyāgacchatā mayā kānanāvanau vanitayā kayāpi dhāryamāṇamenamujjvalākāraṃ kumāraṃ vilokya sādaram abhāṇi sthavire kā tvam etasminnaṭavīmadhye bālakamudvahantī kimarthamāyāsena bhramasīti //
DKCar, 2, 4, 110.0 atha madambā pūrṇabhadrabodhitārthā tādṛśe 'pi vyasane nātivihvalā kulaparijanānuyātā padbhyāmeva dhīramāgatya matpituruttamāṅgamutsaṅgena dhārayantyāsitvā rājñe samādiśat eṣa me patistavāpakartā na veti daivameva jānāti //
DKCar, 2, 9, 9.0 tadākarṇya tatpratyayāddhairyamavalambyādyaprabhṛtyahaṃ devī ca prāṇamadhārayāva //
Divyāvadāna
Divyāv, 1, 34.0 āpannasattvāṃ ca tāṃ viditvā upariprasādatalagatām ayantritāṃ dhārayati śīte śītopakaraṇairuṣṇa uṣṇopakaraṇairvaidyaprajñaptairāhārair nātitiktair nātyamlair nātilavaṇair nātimadhurair nātikaṭukair nātikaṣāyais tiktāmlalavaṇamadhurakaṭukaṣāyavivarjitairāhāraiḥ hārārdhahāravibhūṣitagātrīm apsarasamiva nandanavanavicāriṇīṃ mañcānmañcaṃ pīṭhātpīṭham avatarantīm uparimāṃ bhūmim //
Divyāv, 1, 418.0 sa traimāsīṃ śrāmaṇero dhāritaḥ //
Divyāv, 1, 475.0 pratyantimeṣu janapadeṣu vinayadharapañcamenopasampadā sadā snātaḥ ekapalāśike upānahe dhārayitavye na dvipuṭāṃ na tripuṭām //
Divyāv, 2, 265.0 tato vaṇiggrāmeṇa saṃjātāmarṣeṇa ṣaṣṭeḥ kārṣāpaṇānāmarthāyātape dhāritaḥ //
Divyāv, 2, 457.0 maheśvaro yakṣaḥ kathayati ārya idaṃ gośīrṣacandanavanaṃ rājñaścakravartino 'rthāya dhāryate //
Divyāv, 2, 548.0 upāsikāścāsmān bhagavān dhārayatu //
Divyāv, 2, 657.0 upāsikāṃ ca māṃ dhāraya adyāgreṇa yāvajjīvaṃ prāṇopetāṃ śaraṇaṃ gatāmabhiprasannām //
Divyāv, 4, 78.0 upāsakaṃ ca māṃ dhāraya adyāgreṇa yāvajjīvaṃ prāṇopetaṃ śaraṇaṃ gatamabhiprasannam //
Divyāv, 6, 27.0 upāsakaṃ ca māṃ dhāraya adyāgreṇa yāvajjīvaṃ prāṇopetaṃ śaraṇaṃ gatam //
Divyāv, 7, 83.0 bhagavānāha tasmādanujānāmi piṇḍopadhānaṃ dhārayitavyamiti //
Divyāv, 7, 122.0 ayaṃ bhagavān rājñaḥ prasenajitaḥ kauśalasyālavaṇikāṃ kulmāṣapiṇḍakāmārabhya karmaplotiṃ varṇayet bhagavataḥ śrutvā bhikṣavo dhārayiṣyanti iti //
Divyāv, 8, 114.0 āpannasattvāṃ caināṃ viditvā upariprāsādatalagatām ayantritāṃ dhārayati uṣṇa uṣṇopakaraṇaiḥ śīte śītopakaraṇair vaidyaprajñaptairāhārair nātiśītair nātyuṣṇair nātitiktair nātyamlair nātilavaṇair nātimadhurair nātikaṭukair nātikaṣāyais tiktāmlalavaṇamadhurakaṭukakaṣāyavivarjitair āhāraiḥ hārārdhahāravibhūṣitagātrīmapsarasamiva nandanavanacāriṇīṃ mañcānmañcaṃ pīṭhātpīṭham avatarantīm adharimāṃ bhūmim //
Divyāv, 13, 6.1 sā upariprāsādatalagatā ayantritopacārā dhāryate kālartukaiścopakaraṇairanuvidhīyate vaidyaprajñaptaiścāhārair nātitiktair nātyamlair nātilavaṇair nātimadhurair nātikaṭukair nātikaṣāyais tiktāmlalavaṇamadhurakaṭukakaṣāyavivarjitairāhāraiḥ //
Divyāv, 13, 307.2 sāmprataṃ kāñcanaṃ dehaṃ dhārayāmi nirāśravam //
Divyāv, 17, 109.1 etarhi vā me 'tyayādye te dharmā dṛṣṭadharmahitāya saṃvartante dṛṣṭadharmasukhāya saṃparāyahitāya saṃparāyasukhāya te bhikṣubhirudgṛhya paryavāpya tathā tathā dhārayitavyā vācayitavyā grāhayitavyā yathaiva tatra brahmacaryaṃ cirasthitikaṃ syādbahujanyaṃ pṛthubhūtam yāvaddevamanuṣyebhyaḥ samyaksaṃprakāśitam //
Divyāv, 17, 110.1 etarhi bhikṣavo dharmā dṛṣṭadharmahitāya saṃvartante dṛṣṭadharmasukhāya saṃparāyahitāya saṃparāyasukhāya ye bhikṣubhirudgṛhya paryavāpya tathā tathā dhārayitavyā grāhayitavyā vācayitavyā yathaitadbrahmacaryaṃ cirasthitikaṃ syādbahujanyaṃ pṛthubhūtam yāvaddevamanuṣyebhyaḥ samyaksaṃprakāśitam //
Divyāv, 17, 112.1 ime te bhikṣavo dharmā dṛṣṭadharmahitāya saṃvartante dṛṣṭadharmasukhāya saṃparāyahitāya saṃparāyasukhāya bhikṣubhirudgṛhya paryavāpya tathā tathā dhārayitavyā grāhayitavyā vācayitavyā yathaitadbrahmacaryaṃ cirasthitikaṃ syādbahujanyaṃ pṛthubhūtam yāvaddevamanuṣyebhyaḥ samyaksaṃprakāśitam //
Divyāv, 18, 273.1 bhagavataḥ śrutvā bhikṣavo dhārayiṣyanti //
Divyāv, 18, 443.1 sa ca rājā dīpaḥ śataśalākaṃ chatraṃ dīpaṃkarasya samyaksambuddhasya dhārayati //
Divyāv, 18, 445.1 bhagavatā ṛddhyā tathādhiṣṭhitaṃ yathā ekaikaḥ saṃlakṣayaty ahaṃ bhagavataśchatraṃ dhārayāmīti //
Divyāv, 19, 529.1 bandhumato rājño maṅgalyābhiṣeko hastināgo vipaśyinaḥ samyaksambuddhasya śataśalākaṃ chatramupari mūrdhno dhārayati avaśiṣṭā hastināgā bhikṣūṇām //
Divyāv, 19, 561.1 airāvaṇo nāgarājo vipaśyinaḥ samyaksambuddhasya śataśalākaṃ chatramupari mūrdhno dhārayati avaśiṣṭā nāgā avaśiṣṭānāṃ bhikṣūṇām //
Harivaṃśa
HV, 1, 16.1 yaś caināṃ dhārayet tāta śṛṇuyād vāpy abhīkṣṇaśaḥ /
HV, 2, 26.2 prādād yathepsitaṃ kṣīraṃ tena prāṇān adhārayan //
HV, 3, 101.1 yadi dhārayase śaucaṃ tatparā vratam āsthitā /
HV, 3, 101.2 bhaviṣyati sutas te 'yaṃ yady enaṃ dhārayiṣyasi //
HV, 3, 102.2 dhārayāmāsa garbhaṃ tu śuciḥ sā vasudhādhipa //
HV, 5, 47.2 kathaṃ dhārayitā cāsi prajā rājan vinā mayā //
HV, 5, 48.1 mayi lokāḥ sthitā rājan mayedaṃ dhāryate jagat /
HV, 5, 50.2 upāyaṃ paśya yena tvaṃ dhārayethāḥ prajā nṛpa //
HV, 6, 4.2 ātmānaṃ prathayitvāhaṃ prajā dhārayitā svayam //
HV, 8, 48.1 ya idaṃ janma devānāṃ śṛṇuyād dhārayeta vā /
HV, 10, 5.2 vasiṣṭhe 'bhyadhikaṃ manyuṃ dhārayāmāsa nityadā //
HV, 12, 14.2 trīṃl lokān dhārayantīmān devadānavapūjitāḥ //
HV, 19, 30.2 tad dhārayasva gāṅgeya śreyasā yokṣyase tataḥ //
HV, 19, 31.1 ye cānye dhārayiṣyanti teṣāṃ caritam uttamam /
HV, 20, 6.2 sametya dhārayāmāsur na ca tāḥ tam aśaknuvan //
HV, 20, 16.1 tābhir dhāryo hy ayaṃ lokaḥ prajāś caiva caturvidhāḥ /
HV, 20, 18.1 hiraṇyavarṇā yā devyo dhārayanty ātmanā jagat /
HV, 21, 37.2 śṛṇuyād dhārayed vāpi na sa daurātmyam āpnuyāt //
HV, 23, 164.2 kīrtitā lokavīrāṇāṃ ye lokān dhārayanti vai /
HV, 24, 35.2 dhārayan vipulaṃ vaṃśaṃ nānarthair iha yujyate //
HV, 25, 10.2 dhārayāmāsa gārgyasya garbhaṃ durdharam acyutam //
HV, 27, 31.1 kukurāṇām imaṃ vaṃśaṃ dhārayann amitaujasām /
HV, 29, 1.3 adāt tad dhārayad babhrur bhojena śatadhanvanā //
Harṣacarita
Harṣacarita, 1, 63.1 krameṇa ca mandāyamāne mukulitabisinīvisaravyasanaviṣaṇṇasarasi vāsare madhumadamuditakāminīkopakuṭilakaṭākṣakṣipyamāṇa iva kṣepīyaḥ kṣitidharaśikharam avatarati taruṇatarakapilapanalohite lokaikacakṣuṣi bhagavati prasnutamukhamāheyīyūthakṣaratkṣīradhārādhavaliteṣv āsannacandrodayoddāmakṣīrodalaharīkṣāliteṣv iva divyāśramopaśalyeṣu aparāhṇapracāracalite cāmariṇi cāmīkarataṭatāḍanaraṇitaradane radati surasravantīrodhāṃsi svairam airāvate prasṛtānekavidyādharābhisārikāsahasracaraṇālaktakarasānulipta iva prakaṭayati ca tārāpathe pāṭalatām tārāpathaprasthitasiddhadattadinakarāstamayārghyāvarjite rañjitakakubhi kusumbhabhāsi sravati pinākipraṇatimuditasaṃdhyāsvedasalila iva raktacandanadrave vandārumunivṛndārakavṛndabadhyamānasaṃdhyāñjalivane brahmotpattikamalasevāgatasakalakamalākara iva rājati brahmaloke samuccāritatṛtīyasavanabrahmaṇi brahmaṇi jvalitavaitānajvalanajvālājaṭālājireṣv ārabdhadharmasādhanaśibiranīrājaneṣv iva saptarṣimandireṣu aghamarṣaṇamuṣitakilbiṣaviṣagadollāghalaghuṣu yatiṣu saṃdhyopāsanāsīnatapasvipaṅktipūtapuline plavamānanalinayoniyānahaṃsahāsadanturitormiṇi mandākinījale jaladevatātapatre patrarathakulakalatrāntaḥpurasaudhe nijamadhumadhurāmodini kṛtamadhupamudi mumudiṣamāṇe kumudavane divasāvasānatāmyattāmarasamadhuramadhusapītiprīte suṣupsati mṛdumṛṇālakāṇḍakaṇḍūyanakuṇḍalitakandhare dhutapatrarājivījitarājīvasarasi rājahaṃsayūthe taṭalatākusumadhūlidhūsaritasariti siddhapurapurandhridhammillamallikāgandhagrāhiṇi sāyantane tanīyasi niśāniśvāsanibhe nabhasvati saṃkocodañcaduccakesarakoṭisaṃkaṭakuśeśayakośakoṭarakuṭīśāyini ṣaṭcaraṇacakre nṛtyoddhūtadhūrjaṭijaṭāṭavīkuṭajakuḍmalanikaranibhe nabhastalaṃ stabakayati tārāgaṇe saṃdhyānubandhatāmre pariṇamattālaphalatvaktviṣi kālameghamedure medinīṃ mīlayati navavayasi tamasi taruṇataratimirapaṭalapāṭanapaṭīyasi samunmiṣati yāminīkāminīkarṇapūracampakakalikākadambake pradīpaprakare pratanutuhinakiraṇakiraṇalāvaṇyālokapāṇḍuny āśyānanīlanīramuktakālindīkulabālapulināyamāne śātakratave kṛśayati timiramāśāmukhe khamuci mecakitavikacitakuvalayasarasi śaśadharakaranikarakacagrahāvile vilīyamāne māninīmanasīva śarvarīśabdacikuracaye cāṣapakṣatviṣi tamasi udite bhagavaty udayagiriśikharakaṭakakuharaharikharanakharanivahahetini hatanijahariṇagalitarudhiranicayanicitam iva lohitaṃ vapur udayarāgadharam adharam iva vibhāvarīvadhvā dhārayati śvetabhānau acalacyutacandrakāntajaladhārādhauta iva dhvaste dhvānte golokagalitadugdhavisaravāhini dantamayakaramukhamahāpraṇāla ivāpūrayituṃ prakṛte payodhimindumaṇḍale spaṣṭe pradoṣasamaye sāvitrī śūnyahṛdayāmiva kimapi dhyāyantīṃ sāsrāṃ sarasvatīmavādīt sakhi tribhuvanopadeśadānadakṣāyās tava puro jihvā jihreti me jalpantī //
Harṣacarita, 1, 200.1 aparedyurudyati bhagavati dyumaṇāvuddāmadyutāvabhidrutatārake tiraskṛtatamasi tāmarasavyāsavyasanini sahasraraśmau śoṇam uttīryāyāntī taraladehaprabhāvitānacchalenātyacchaṃ sakalaṃ śoṇasalilam ivānayantī sphuṭitātimuktakakusumastabakasamatviṣi saṭāle mahati mṛgapatāviva gaurī turaṅgame sthitā salīlam urobandhāropitasya tiryagutkarṇaturagākarṇyamānanūpurapaṭuraṇitasyātibahalena piṇḍālaktakena pallavitasya kuṅkumapiñjaritapṛṣṭhasya caraṇayugalasya prasaradbhiratilohitaiḥ prabhāpravāhair ubhayatastāḍanadohadalobhāgatāni kisalayitāni raktāśokavanānīvākarṣayantī sakalajīvanalokahṛdayahaṭhaharaṇāghoṣaṇayeva raśanayā śiñjānajaghanasthalā dhautadhavalanetranirmitena nirmokalaghutareṇāprapadīnena kañcukena tirohitatanulatā chātakañcukāntaradṛśyamānair āśyānacandanadhavalair avayavaiḥ svacchasalilābhyantaravibhāvyamānamṛṇālakāṇḍeva sarasī kusumbharāgapāṭalaṃ pulakabandhacitraṃ caṇḍātakamantaḥsphuṭaṃ sphaṭikabhūmiriva ratnanidhānamādadhānā hāreṇāmalakīphalanistulamuktāphalena sphuritasthūlagrahagaṇaśārā śāradīva śvetaviralajaladharapaṭalāvṛtā dyauḥ kucapūrṇakalaśayorupari ratnaprālambamālikāmaruṇaharitakiraṇakisalayinīṃ kasyāpi puṇyavato hṛdayapraveśavanamālikāmiva baddhāṃ dhārayantī prakoṣṭhaniviṣṭasyaikasya hāṭakakaṭakasya marakatamakaravedikāsanāthasya haritīkṛtadigantābhir mayūkhasaṃtatibhiḥ sthalakamalinībhir iva lakṣmīśaṅkhayānugamyamānā atibahalatāmbūlakṛṣṇikāndhakāritenādharasaṃpuṭena mukhaśaśipītaṃ sasaṃdhyārāgaṃ timiramiva vamantī vikacanayanakuvalayakutūhalālīnayālikulasaṃhatyā nīlāṃśukajālikayeva niruddhārdhavadanā nīlīrāganihitanīlimnā śikhidyotamānā bakulaphalānukāriṇībhistisṛbhirmuktābhiḥ kalpitena bālikāyugalenādhomukhenālokajalavarṣiṇā siñcantīvātikomale bhujalate dakṣiṇakarṇāvataṃsitayā ketakīgarbhapalāśalekhayā rajanikarajihvālatayeva lāvaṇyalobhena lihyamānakapolatalā tamālaśyāmalena mṛgamadāmodaniṣyandinā tilakabindunā mudritamiva manobhavasarvasvaṃ vadanamudvahantī lalāṭalāsakasya sīmantacumbinaścaṭulātilakamaṇerudañcatā caṭulenāṃśujāleneva raktāṃśukeneva kṛtaśiro'vaguṇṭhanā pṛṣṭhapreṅkhadanādarasaṃyamanaśithilajūṭikābandhā nīlacāmarāvacūlinīva cūḍāmaṇimakarikāsanāthā makaraketupatākā kuladevateva candramasaḥ punaḥsaṃjīvanauṣadhiriva puṣpadhanuṣaḥ veleva rāgasāgarasya jyotsneva yauvanacandrodayasya mahānadīva ratirasāmṛtasya kusumodgatiriva suratataroḥ bālavidyeva vaidagdhyasya kaumudīva kānteḥ dhṛtiriva dhairyasya guruśāleva gauravasya bījabhūmiriva vinayasya goṣṭhīva guṇānāṃ manasviteva mahānubhāvatāyāḥ tṛptiriva tāruṇyasya kuvalayadaladāmadīrghalocanayā pāṭalādharayā kundakuḍmalasphuṭadaśanayā śirīṣamālāsukumārabhujayugalayā kamalakomalakarayā bakulasurabhiniḥśvasitayā campakāvadātadehayā kusumamayyeva tāmbūlakaraṇḍavāhinyā mālatī samadṛśyata //
Kāmasūtra
KāSū, 2, 6, 23.1 caraṇāv ūrdhvaṃ nāyako 'syā dhārayed iti jṛmbhitakam //
KāSū, 2, 6, 43.1 eko dhārayed enām anyo niṣeveta /
KāSū, 3, 3, 5.23 tena ca dattaṃ nityaṃ dhārayati /
KāSū, 6, 2, 6.4 ekaṃ śaṅkhavalayaṃ vā dhārayet /
KāSū, 7, 1, 1.10 mayūrasyākṣitarakṣor vā suvarṇenālipya dakṣiṇahastena dhārayed iti subhagaṃkaraṇam /
KāSū, 7, 1, 1.12 vidyātantrācca vidyāyogāt prāptayauvanāṃ paricārikāṃ svāmī saṃvatsaramātram anyato dhārayet /
KāSū, 7, 1, 1.13 tato dhāritāṃ bālāṃ matvā lālasībhūteṣu gamyeṣu yo 'syāḥ saṃharṣeṇa bahu dadyāt tasmai visṛjed iti saubhāgyavardhanam /
Kātyāyanasmṛti
KātySmṛ, 1, 48.2 likhitā tu sadā dhāryā mudritā rājamudrayā //
KātySmṛ, 1, 580.1 dhāryo 'varuddhas tv ṛṇikaḥ prakāśaṃ janasaṃsadi /
KātySmṛ, 1, 581.1 viṇmūtraśaṅkā yasya syād dhāryamāṇasya dehinaḥ /
Kūrmapurāṇa
KūPur, 1, 1, 26.1 brāhmaṇādyairiyaṃ dhāryā dhārmikaiḥ śāntamānasaiḥ /
KūPur, 1, 2, 59.1 dharmeṇa dhāryate sarvaṃ jagat sthāvarajaṅgamam /
KūPur, 1, 2, 101.2 dhārayet sarvadā śūlaṃ lalāṭe gandhavāribhiḥ //
KūPur, 1, 4, 33.2 parasparānupraveśād dhārayanti parasparam //
KūPur, 1, 6, 23.2 mumoca rūpaṃ manasā dhārayitvā prajāpatiḥ //
KūPur, 1, 9, 52.2 mālāmatyadbhutākārāṃ dhārayan pādalambinīm //
KūPur, 2, 12, 15.1 dhārayed bailvapālāśau daṇḍau keśāntakau dvijaḥ /
KūPur, 2, 12, 24.1 nodakaṃ dhārayed bhaikṣaṃ puṣpāṇi samidhastathā /
KūPur, 2, 15, 3.1 vaiṇavīṃ dhārayed yaṣṭim antarvāsas tathottaram /
KūPur, 2, 15, 5.1 svādhyāye nityayuktaḥ syād bahirmālyaṃ na dhārayet /
KūPur, 2, 16, 73.2 nāvagāhed agādhāmbu dhārayennānimittataḥ //
KūPur, 2, 18, 54.1 japedadhyāpayecchiṣyān dhārayecca vicārayet /
KūPur, 2, 29, 35.2 tena dhārayitavyā vai prāṇāyāmāstu ṣoḍaśa /
KūPur, 2, 37, 37.2 eṣaiva devatā mahyaṃ dhārayāmi sadaiva tat //
Laṅkāvatārasūtra
LAS, 2, 51.1 nirvṛte sugate ko'sau śāsanaṃ dhārayiṣyati /
Liṅgapurāṇa
LiPur, 1, 12, 1.3 brahmā yatra mahātejā raktavarṇamadhārayat //
LiPur, 1, 34, 8.2 svavīryaṃ vapuṣā caiva dhārayāmīti vai sthitiḥ //
LiPur, 1, 35, 5.1 aṣṭānāṃ lokapālānāṃ vapurdhārayate nṛpaḥ /
LiPur, 1, 37, 28.1 śaṅkhacakragadāpadmaṃ dhārayantaṃ caturbhujam /
LiPur, 1, 63, 81.2 vasiṣṭhastapasā dhīmāndhārayāmāsa vai prajāḥ //
LiPur, 1, 69, 52.1 śaṅkhacakragadāpadmaṃ dhārayantaṃ janārdanam /
LiPur, 1, 70, 16.2 yasmāddhārayate bhāvānbrahma tena nirucyate //
LiPur, 1, 70, 48.1 parasparānupraveśāddhārayanti parasparam /
LiPur, 1, 70, 60.2 evaṃ parasparotpannā dhārayanti parasparam //
LiPur, 1, 70, 68.2 nāhastu vidyate tasya na rātririti dhārayet //
LiPur, 1, 70, 79.2 paraspareṇa vartante dhārayanti parasparam //
LiPur, 1, 70, 130.1 mumoca pūrvavad asau dhārayitvā dharādharaḥ /
LiPur, 1, 90, 18.1 tena dhārayitavyā vai prāṇāyāmāstu ṣoḍaśa /
LiPur, 1, 91, 39.1 samakāyaśirogrīvo dhārayan nāvalokayet /
LiPur, 1, 91, 42.1 śrotre manasi buddhau ca tatra vakṣasi dhārayet /
LiPur, 1, 91, 43.2 śatamardhaśataṃ vāpi dhāraṇāṃ mūrdhni dhārayet //
LiPur, 1, 91, 59.2 yāvadeva tu śakyante dhāryante tāvadeva hi //
LiPur, 2, 4, 10.2 gandhapuṣpādi kiṃ sarvaṃ śirasā yo hi dhārayet //
LiPur, 2, 5, 23.2 śaṅkhacakragadāpadmadhārayantaṃ caturbhujam //
LiPur, 2, 18, 63.1 tasmācca sarvakāryeṣu tripuṇḍraṃ dhārayedbudhaḥ /
LiPur, 2, 28, 73.2 dhārayettatra bhūpālaṃ ghaṭikaikāṃ vidhānataḥ //
Matsyapurāṇa
MPur, 47, 64.1 mā bhaiṣṭa dhārayiṣyāmi tejasā svena vo 'surāḥ /
MPur, 47, 223.2 daivataiḥ saha saṃsṛṣṭānsarvānvo dhārayiṣyataḥ //
MPur, 62, 7.2 dhārayedatha raktāni nārī cedatha saṃyatā //
MPur, 69, 38.3 tasya dhārāṃ ca śirasā dhārayetsakalāṃ niśām //
MPur, 120, 17.2 dhārayantī janaṃ cakre kācit tatra samanmatham //
MPur, 121, 82.2 ityetaddhārayadviśvaṃ pṛthvī jagadidaṃ sthitā //
MPur, 123, 49.2 adbhyo daśaguṇaścāgniḥ sarvato dhārayaty apaḥ //
MPur, 123, 50.1 agnerdaśaguṇo vāyurdhārayañjyotirāsthitaḥ /
MPur, 123, 50.2 tiryakca maṇḍalo vāyurbhūtānyāveṣṭya dhārayan //
MPur, 123, 51.1 daśādhikaṃ tathākāśaṃ vāyorbhūtānyadhārayat /
MPur, 123, 51.2 bhūtādirdhārayanvyoma tasmāddaśaguṇastu vai //
MPur, 123, 52.1 bhūtādito daśaguṇaṃ mahadbhūtānyadhārayat /
MPur, 123, 52.2 mahattattvaṃ hyanantena avyaktena tu dhāryate //
MPur, 123, 54.2 evaṃ parasparotpannā dhāryante ca parasparam //
Meghadūta
Megh, Uttarameghaḥ, 33.1 sā saṃnyastābharaṇam abalā peśalaṃ dhārayantī śayyotsaṅge nihitam asakṛd duḥkhaduḥkhena gātram /
Megh, Uttarameghaḥ, 54.2 sābhijñānaprahitakuśalais tadvacobhir mamāpi prātaḥ kundaprasavaśithilaṃ jīvitaṃ dhārayethāḥ //
Nāradasmṛti
NāSmṛ, 2, 1, 194.1 bhūr dhārayati satyena satyenodeti bhāskaraḥ /
NāSmṛ, 2, 3, 15.2 tadabhāve suguptaṃ tad dhārayed daśatīḥ samāḥ //
NāSmṛ, 2, 18, 24.1 pañca rūpāṇi rājāno dhārayanty amitaujasaḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 5, 5.0 bhaktivivṛddhyarthaṃ liṅgābhivyaktyarthaṃ ca tad dhāryam ity arthaḥ //
PABh zu PāśupSūtra, 1, 6, 8.0 tad dhārayan liṅgadhārī bhavati //
PABh zu PāśupSūtra, 1, 6, 12.0 kutrasthena vā tad dhāryam //
PABh zu PāśupSūtra, 5, 25, 4.0 yo 'rtho yatra milati sa tatra sthāpayitavyaḥ sa evārtho dhārayitavyaḥ //
PABh zu PāśupSūtra, 5, 25, 15.0 atra tu oṃkāro dhāryo nātmā kiṃtu ya evātmanyātmabhāvaḥ //
PABh zu PāśupSūtra, 5, 25, 18.0 dhāryaṃ coṃkārānucintanam //
PABh zu PāśupSūtra, 5, 25, 28.0 hṛdi dhāryā nānyatretyarthaḥ //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 69.1 vicārya kāraṇanirmālyaṃ niṣparigrahaṃ paraṃ kṛtaṃ gṛhītvā saṃyatātmanā kāraṇaṃ praṇamyānujñāṃ prārthayet tataḥ prasannamukhaṃ bhagavantaṃ svanirmālyaṃ nirmalīkaraṇāya prayacchantaṃ dhyātvā mahāprasāda ity abhisaṃdhāya bhaktyaiva śirasi dhārayet //
Suśrutasaṃhitā
Su, Sū., 13, 20.1 yadā ca niviśate 'śvakhuravadānanaṃ kṛtvonnamya ca skandhaṃ tadā jānīyādgṛhṇātīti cārdravastrāvacchannāṃ dhārayet secayecca //
Su, Sū., 14, 3.1 tatra pāñcabhautikasya caturvidhasya ṣaḍrasasya dvividhavīryasyāṣṭavidhavīryasya vānekaguṇasyopayuktasyāhārasya samyakpariṇatasya yastejobhūtaḥ sāraḥ paramasūkṣmaḥ sa rasa ity ucyate tasya ca hṛdayaṃ sthānaṃ sa hṛdayāc caturviṃśatidhamanīr anupraviśyordhvagā daśa daśa cādhogāminyaś catasraś ca tiryaggāḥ kṛtsnaṃ śarīramaharahastarpayati vardhayati dhārayati yāpayati cādṛṣṭahetukena karmaṇā /
Su, Sū., 14, 44.1 dehasya rudhiraṃ mūlaṃ rudhireṇaiva dhāryate /
Su, Sū., 15, 4.1 tatra praspandanodvahanapūraṇavivekadhāraṇalakṣaṇo vāyuḥ pañcadhā pravibhaktaḥ śarīraṃ dhārayati /
Su, Sū., 19, 29.1 chattrām atichatrāṃ lāṅgūlīṃ jaṭilāṃ brahmacāriṇīṃ lakṣmīṃ guhāmatiguhāṃ vacāmativiṣāṃ śatavīryāṃ sahasravīryāṃ siddhārthakāṃśca śirasā dhārayet //
Su, Sū., 21, 3.2 tair evāvyāpannair adhomadhyordhvasaṃniviṣṭaiḥ śarīramidaṃ dhāryate 'gāram iva sthūṇābhis tisṛbhir ataś ca tristhūṇamāhureke /
Su, Sū., 21, 4.3 śoṇitād api vā nityaṃ deha etaistu dhāryate //
Su, Sū., 21, 8.2 dhārayanti jagaddehaṃ kaphapittānilāstathā //
Su, Sū., 23, 10.1 yāpanīyaṃ vijānīyāt kriyā dhārayate tu yam /
Su, Sū., 23, 11.1 prāptā kriyā dhārayati yāpyavyādhitam āturam /
Su, Sū., 29, 60.1 nirambaraś ca yo raktāṃ dhārayecchirasi srajam /
Su, Sū., 31, 11.1 nāharatyannamāsyasthaṃ na dhārayati yaḥ śiraḥ /
Su, Śār., 4, 18.1 ṣaṣṭhī pittadharā nāma yā caturvidhamannapānam āmāśayāt pracyutaṃ pakvāśayopasthitaṃ dhārayati //
Su, Śār., 9, 5.1 ūrdhvagāḥ śabdasparśarūparasagandhapraśvāsocchvāsajṛmbhitakṣuddhasitakathitaruditādīn viśeṣān abhivahantyaḥ śarīraṃ dhārayanti tāstu hṛdayam abhiprapannāstridhā jāyante tāstriṃśat /
Su, Śār., 9, 5.3 etābhir ūrdhvaṃ nābher udarapārśvapṛṣṭhoraḥskandhagrīvābāhavo dhāryante yāpyante ca //
Su, Śār., 9, 7.3 etābhir adhonābheḥ pakvāśayakaṭīmūtrapurīṣagudabastimeḍhrasakthīni dhāryante yāpyante ca //
Su, Śār., 10, 11.1 garbhasaṅge tu yoniṃ dhūpayet kṛṣṇasarpanirmokeṇa piṇḍītakena vā badhnīyāddhiraṇyapuṣpīmūlaṃ hastapādayoḥ dhārayet suvarcalāṃ viśalyāṃ vā //
Su, Śār., 10, 35.1 nimīlitākṣo mūrdhasthe śiro roge na dhārayet /
Su, Śār., 10, 57.1 tatra pūrvoktaiḥ patiṣyati garbhe garbhāśayakaṭīvaṅkṣaṇabastiśūlāni raktadarśanaṃ ca tatra śītaiḥ pariṣekāvagāhapradehādibhirupacarejjīvanīyaśṛtakṣīrapānaiśca garbhasphuraṇe muhurmuhustatsaṃdhāraṇārthaṃ kṣīramutpalādisiddhaṃ pāyayet prasraṃsamāne sadāhapārśvapṛṣṭhaśūlāsṛgdarānāhamūtrasaṅgāḥ sthānāt sthānaṃ copakrāmati garbhe koṣṭhe saṃrambhas tatra snigdhaśītāḥ kriyāḥ vedanāyāṃ mahāsahākṣudrasahāmadhukaśvadaṃṣṭrākaṇṭakārikāsiddhaṃ payaḥ śarkarākṣaudramiśraṃ pāyayet mūtrasaṅge darbhādisiddham ānāhe hiṅgusauvarcalalaśunavacāsiddham atyarthaṃ sravati rakte koṣṭhāgārikāgāramṛtpiṇḍasamaṅgādhātakīkusumanavamālikāgairikasarjarasarasāñjanacūrṇaṃ madhunāvalihyāt yathālābhaṃ nyagrodhāditvakpravālakalkaṃ vā payasā pāyayet utpalādikalkaṃ vā kaśeruśṛṅgāṭakaśālūkakalkaṃ vā śṛtena payasā udumbaraphalaudakakandakvāthena vā śarkarāmadhumadhureṇa śālipiṣṭaṃ nyagrodhādisvarasaparipītaṃ vā vastrāvayavaṃ yonyāṃ dhārayet /
Su, Cik., 3, 35.1 mṛtpiṇḍaṃ dhārayet pūrvaṃ lavaṇaṃ ca tataḥ param /
Su, Cik., 4, 20.1 snehaṃ mātrāsahasraṃ tu dhārayettatra yogataḥ /
Su, Cik., 4, 29.1 atha mahāpañcamūlakāṣṭhair bahubhir avadahyāvanipradeśam asitam uṣitam ekarātram upaśānte 'gnāvapohya bhasma nivṛttāṃ bhūmiṃ vidārigandhādisiddhena tailaghaṭaśatena tulyapayasābhiṣicyaikarātramavasthāpya tato yāvatī mṛttikā snigdhā syāttām ādāyoṣṇodakena mahati kaṭāhe 'bhyāsiñcet tatra yattailamuttiṣṭhettat pāṇibhyāṃ paryādāya svanuguptaṃ nidadhyāt tatastailaṃ vātaharauṣadhakvāthamāṃsarasakṣīrāmlabhāgasahasreṇa sahasrapākaṃ vipacedyāvatā kālena śaknuyāt paktuṃ prativāpaś cātra haimavatā dakṣiṇāpathagāś ca gandhā vātaghnāni ca tasmin sidhyati śaṅkhān ādhmāpayeddundubhīn āghātayecchattraṃ dhārayed vālavyajanaiś ca vījayedbrāhmaṇasahasraṃ bhojayet tat sādhu siddhamavatārya sauvarṇe rājate mṛnmaye vā pātre svanuguptaṃ nidadhyāt tadetat sahasrapākam aprativāravīryaṃ rājārhaṃ tailam evaṃ bhāgaśatavipakvaṃ śatapākam //
Su, Cik., 22, 21.1 sukhodakena saṃsṛjya kavalaṃ cāpi dhārayet /
Su, Cik., 22, 61.1 sukhoṣṇān snehagaṇḍūṣān dhārayeccāpyabhīkṣṇaśaḥ /
Su, Cik., 24, 93.1 na vegān dhārayed vātamūtrapurīṣādīnām /
Su, Cik., 24, 96.1 na prativātātapaṃ seveta na bhuktamātro 'gnim upāsīta notkaṭakālpakāṣṭhāsanamadhyāsīta na grīvāṃ viṣamaṃ dhārayet na viṣamakāyaḥ kriyāṃ bhajeta bhuñjīta vā na pratatamīkṣeta viśeṣājjyotirbhāskarasūkṣmacalabhrāntāni na bhāraṃ śirasā vahet na svapnajāgaraṇaśayanāsanasthānacaṅkramaṇayānavāhanapradhāvanalaṅghanaplavanaprataraṇahāsyabhāṣyavyavāyavyāyāmādīn ucitān apyatiseveta //
Su, Cik., 24, 101.1 dyūtamadyātisevāpratibhūtvasākṣitvasamāhvānagoṣṭhīvāditrāṇi na seveta srajaṃ chatropānahau kanakam atītavāsāṃsi na cānyair dhṛtāni dhārayet brāhmaṇam agniṃ gāṃ ca nocchiṣṭaḥ spṛśet //
Su, Cik., 29, 14.2 daśavarṣasahasrāṇi navāṃ dhārayate tanum //
Su, Cik., 33, 22.1 virecanaṃ pītavāṃstu na vegān dhārayedbudhaḥ /
Su, Cik., 40, 61.1 tatra trikaṭukavacāsarṣapaharītakīkalkamāloḍya tailaśuktasurāmūtrakṣāramadhūnāmanyatamena salavaṇam abhiprataptam upasvinnamṛditagalakapolalalāṭapradeśo dhārayet //
Su, Cik., 40, 63.1 tāvacca dhārayitavyo 'nanyamanasonnatadehena yāvaddoṣaparipūrṇakapolatvaṃ nāsāsrotonayanapariplāvaśca bhavati tadā vimoktavyaḥ punaścānyo grahītavya iti //
Su, Ka., 4, 7.1 sasāgaragiridvīpā yairiyaṃ dhāryate mahī /
Su, Ka., 8, 143.2 dhārayitvā tu vimalaṃ mataṃ paramasaṃmatam /
Su, Utt., 18, 23.2 snehataḥ puṭapākastu dhāryo dve vākśate tu saḥ //
Su, Utt., 18, 26.2 lekhanāttriguṇaṃ dhāryaḥ puṭapākastu ropaṇaḥ //
Su, Utt., 18, 50.2 yathāvyādhiśṛtasnehapūrṇaṃ saṃyamya dhārayet //
Su, Utt., 28, 7.2 mṛgādanyāśca mūlāni grathitānyeva dhārayet //
Su, Utt., 29, 7.1 anantāṃ kukkuṭīṃ bimbīṃ markaṭīṃ cāpi dhārayet /
Su, Utt., 30, 7.1 lakṣmaṇāṃ sahadevāṃ ca bṛhatīṃ cāpi dhārayet /
Su, Utt., 31, 8.1 satataṃ dhārayeccāpi kṛtaṃ vā pautrajīvikam /
Su, Utt., 32, 8.1 kākādanīṃ citraphalāṃ bimbīṃ guñjāṃ ca dhārayet /
Su, Utt., 33, 7.1 kukkuṭīṃ markaṭīṃ śimbīmanantāṃ cāpi dhārayet /
Su, Utt., 34, 7.1 dhārayed api lambāṃ ca guñjāṃ kākādanīṃ tathā /
Su, Utt., 35, 6.2 dhārayed api jihvāśca cāṣacīrallisarpajāḥ //
Su, Utt., 36, 6.1 vacāṃ vayaḥsthāṃ golomīṃ jaṭilāṃ cāpi dhārayet /
Su, Utt., 37, 14.1 parasparopakāreṇa vartate dhāryate 'pi ca /
Su, Utt., 38, 23.2 nikṣipeddhārayeccāpi picutailamatandritaḥ //
Su, Utt., 39, 186.1 vairasye dhārayetkalkaṃ gaṇḍūṣaṃ ca tathā hitam /
Su, Utt., 39, 304.2 vairasye dhārayet kalkaṃ gaṇḍūṣaṃ ca yathāhitam //
Su, Utt., 55, 3.2 na vegān dhārayet prājño vātādīnāṃ jijīviṣuḥ //
Su, Utt., 61, 41.2 sirāṃ vidhyedatha prāptāṃ maṅgalyāni ca dhārayet //
Sāṃkhyakārikā
SāṃKār, 1, 32.2 kāryaṃ ca tasya daśadhāhāryaṃ dhāryam prakāśyaṃ ca //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 32.2, 1.11 śabdasparśarūparasagandhākhyaṃ vacanādānaviharaṇotsargānandākhyam etad daśavidhaṃ kāryaṃ buddhīndriyaiḥ prakāśitaṃ karmendriyāṇyāharanti dhārayanti ceti /
Tantrākhyāyikā
TAkhy, 1, 492.1 mā khalu kaścid vanaṃ dhārayatu //
Vaikhānasadharmasūtra
VaikhDhS, 2, 11.0 anye bāndhavā viproṣya pratyāgatyābhivandyāḥ jyeṣṭho bhrātā pitṛvyo mātulaḥ śvaśuraś ca pitṛvat pitṛṣvasā mātṛṣvasā jyeṣṭhabhāryā bhaginī jyeṣṭhā ca mātṛvat pūjitavyāḥ sarveṣāṃ mātā śreyasī guruś ca śreyān parastriyaṃ yuvatim aspṛśan bhūmāv abhivādayed vandyānāṃ vandanād āyurjñānabalārogyaśubhāni bhavanti yajñopavītamekhalājinadaṇḍān pareṇa dhṛtān na dhārayet upākṛtyānālasyaḥ śuciḥ praṇavādyaṃ vedam adhīyāno 'māvāsyāyāṃ paurṇamāsyāṃ caturdaśyoḥ pratipador aṣṭamyoś ca nādhīyīta nityajape home cānadhyāyo nāsti mārjāranakulamaṇḍūkaśvasarpagardabhavarāhapaśvādiṣv antar āgateṣv ahorātraṃ sūtakapretakayor ā śauce tāvat kālaṃ tisro 'ṣṭakāsu gurau prete ca trirātram anadhyāyaḥ syāt //
VaikhDhS, 3, 1.0 gṛhasthāśramī dve yajñopavīte vaiṇavaṃ daṇḍaṃ kamaṇḍaluṃ ca dhārayet snātvā sabhāryo gṛhyāgnau gārhyāṇi karmāṇi śrautāgniṣu śrautāni kuryāt sāyaṃ ca homānte 'tithīn abhyāgatān prāśayitvā mitaṃ prāśya patnyā śayīta ārdrapādaḥ pratyag uttaraśirā na svapity ṛturātriṣu svabhāryām upagacched ādau trirātram ṛtumatīgamanasahāsanaśayanāni varjayet paradārān na saṃgacchet paradāragamanād āyuḥ śrīr brahmavarcasaṃ vinaśyati bhāryayā saha nāśnāty aśnantīṃ tāṃ jṛmbhamāṇāṃ nagnāṃ ca nāvalokayet asatyavādaṃ varjayaty asatyāt paraṃ pāpaṃ satyāt paro dharmaś ca nāsti sarvaprāṇihito 'droheṇaiva jīvec chuddhārthavān kusūladhānyaḥ kumbhīdhānyo 'śvastaniko vā syāt dvijātiḥ patitāntyajātān na spṛśed udaye 'stamaye ca sūryaṃ nekṣeta devaguruvipraghṛtakṣīradadhimṛttoyasamiddarbhāgnivanaspatīn pradakṣiṇaṃ gacchet //
VaikhDhS, 3, 2.0 snātakarājaguruśreṣṭharogibhārabhṛdantarvatnīnāṃ deyo vātārkaraśmibhiḥ panthānaḥ śudhyanti parasyāsanaśayanāny adattāni nopayuñjīta adatteṣūpayukteṣu svapuṇyacaturthāṃśo jahāti anyopayuktāni vastramālyopānaṭchattrāṇi naiva dhārayed agnau pādaṃ na tāpayed agnāv agniṃ vā devālaye 'gnau jale ca mūtrapurīṣapūyaśoṇitaretaḥśleṣmocchiṣṭāṅganiṣpeṣān na prakṣipet nagnāṃ parastriyaṃ viṇmūtre ca na paśyed ucchiṣṭo devārkacandragraharkṣatārā nekṣeta devagurusnātakadīkṣitarājagośreṣṭhānāṃ chāyāṃ nākramati indradhanuḥ parasmai na darśayen na vadet svapantaṃ nāvabodhayed eko 'dhvānaṃ na gacchet parakṣetre carantīṃ gāṃ dhayantaṃ vatsaṃ ca na vārayej jīrṇamalavāsā na syāt //
VaikhDhS, 3, 5.0 vānaprastho nityasvādhyāyī kuśedhmādīn agnyarthaṃ śākamūlaphalāny aśanārthaṃ ca śucau jātāny āhared anyādhīnam anyotsṛṣṭam aśucau jātaṃ gorasaṃ ca varjayet dhānyadhanasaṃcayaṃ na kurvīta vastraṃ nācchādayet madhūkte toyaṃ māṃsokte paiṣṭikaṃ gṛhṇāti sarvabhūteṣu dayāluḥ samaḥ kṣāntaḥ śucir nirasūyakaḥ sukhe niḥspṛho maṅgalyavāṇīrṣyākārpaṇyavarjī matsyādīn daṃśakān sīrakṛṣṭajātāni kandamūlaphalaśākādīni ca tyajan jaṭāśmaśruromanakhāni dhārayaṃs trikālasnāyī dharā āśayo vanyair eva carupuroḍāśān nirvapet palāṇḍvādīn niryāsaṃ śvetavṛntākaṃ suniṣaṇṇakaṃ śleṣmātakaṃ vrajakaliṃ citrakaṃ śigruṃ bhūstṛṇaṃ kovidāraṃ mūlakaṃ ca varjayati muneḥ sarvaṃ māṃsaṃ gomāṃsatulyaṃ dhānyāmlaṃ surāsamaṃ bhavati pūrvasaṃcitāśanaṃ pūrvāṇi vasanāny āśvayuje māsi tyajati vedavedāntena dhyānayogī tapaḥ samācarati apatnīko 'nagnir adāro 'niketano vṛkṣamūle vasan vanasthāśrameṣu gṛhasthānāṃ gṛheṣu vā bhikṣāṃ bhikṣitvāmbupārśve śuddhe parṇe prāṇayātrāmātram annaṃ bhikṣuvad aśnāti śarīraṃ śoṣayann uttaram uttaraṃ tīvraṃ tapaḥ kuryāt //
VaikhDhS, 3, 6.0 bhikṣuḥ snātvā nityaṃ praṇavenātmānaṃ tarpayet tenaiva namaskuryāt ṣaḍavarān prāṇāyāmān kṛtvā śatāvarāṃ sāvitrīṃ japtvā saṃdhyām upāsīta appavitreṇotpūtābhir adbhir ācāmet kāṣāyadhāraṇaṃ sarvatyāgaṃ maithunavarjanam astainyādīn apyācaret asahāyo 'nagnir aniketano niḥsaṃśayī sammānāvamānasamo vivādakrodhalobhamohānṛtavarjī grāmād bahir vivikte maṭhe devālaye vṛkṣamūle vā nivaset cāturmāsād anyatraikāhād ūrdhvam ekasmin deśe na vased varṣāḥ śaraccāturmāsyam ekatraiva vaset tridaṇḍe kāṣāyāppavitrādīn yojayitvā kaṇṭhe vāmahastena dhārayan dakṣiṇena bhikṣāpātraṃ gṛhītvaikakāle viprāṇāṃ śuddhānāṃ gṛheṣu vaiśvadevānte bhikṣāṃ caret bhūmau vīkṣya jantūn pariharan pādaṃ nyased adhomukhas tiṣṭhan bhikṣām ālipsate //
VaikhDhS, 3, 7.0 godohanakālamātraṃ tadardhaṃ vā sthitvā vrajed alābhe 'py avamāne 'pyaviṣādī labdhe sammāne 'py asaṃtoṣī syāt drutaṃ vilambitaṃ vā na gacchet bhikṣākālād anyatra paraveśma na gantavyaṃ bhikṣituṃ krośād ūrdhvaṃ na gacchet bhikṣāṃ caritvā toyapārśve prakṣālitapāṇipāda ācamyod u tyam ityādityāyāto devā iti viṣṇave brahma jajñām iti brahmaṇe ca bhikṣāgraṃ dattvā sarvabhūtebhya iti baliṃ prakṣipet pāṇināgnihotravidhānenātmayajñaṃ saṃkalpya prāṇayātrāmātram aṣṭau grāsān vāśnīyāt kāmaṃ nāśnāti vastrapūtaṃ jalaṃ pītvācamyācāmati nindākrośau na kurvīta bandhūñ jñātīṃs tyajed vaṃśacāritraṃ tapaḥ śrutaṃ na vadet saṅgaṃ tyaktvā niyamayamī priyaṃ satyaṃ vadan sarvabhūtasyāvirodhī samaḥ sadādhyātmarato dhyānayogī nārāyaṇaṃ paraṃ brahma paśyan dhāraṇāṃ dhārayed akṣaraṃ brahmāpnoti nārāyaṇaḥ paraṃ brahmeti śrutiḥ //
Viṣṇupurāṇa
ViPur, 1, 13, 76.3 ātmayogabalenemā dhārayiṣyāmy ahaṃ prajāḥ //
ViPur, 1, 21, 33.2 samāhitātiprayatā śucinī dhārayiṣyasi //
ViPur, 4, 6, 21.1 naiṣa mama kṣetre bhavatyānyasya suto dhāryaḥ samutsṛjainam alam alam atidhārṣṭyeneti //
ViPur, 4, 13, 30.1 tacca śucinā dhriyamāṇam aśeṣam eva suvarṇasravādikaṃ guṇajātam utpādayati anyathā dhārayantam eva hantīty ajānann asāvapi prasenas tena kaṇṭhasaktena syamantakenāśvam āruhyāṭavyāṃ mṛgayām agacchat //
ViPur, 4, 13, 140.1 bhagavan mamaitat syamantakaratnaṃ śatadhanuṣā samarpitam apagate ca tasminn adya śvaḥ paraśvo vā bhagavān yācayiṣyatīti kṛtamatir atikṛcchreṇaitāvantaṃ kālam adhārayam //
ViPur, 4, 13, 142.1 etāvanmātram apy aśeṣarāṣṭropakārī dhārayituṃ na śaknoti bhavān manyata ity ātmanā na coditavān //
ViPur, 4, 13, 158.1 tad bhavān eva dhārayituṃ samarthaḥ //
ViPur, 4, 13, 159.1 tvaddhṛtaṃ cāsya rāṣṭrasyopakārakaṃ tad bhavān aśeṣarāṣṭranimittam etat pūrvavad dhārayatvanyan na vaktavyam ity ukto dānapatis tathety āha jagrāha ca tan mahāratnam //
ViPur, 4, 15, 14.1 tatas tam evākrośeṣūccārayaṃstam eva hṛdayena dhārayann ātmavadhāya yāvad bhagavaddhastacakrāṃśumālojjvalam akṣayatejaḥsvarūpaṃ brahmabhūtam apagatadveṣādidoṣaṃ bhagavantam adrākṣīt //
ViPur, 5, 1, 68.2 devakīṃ vasudevaṃ ca gṛhe guptāvadhārayat //
ViPur, 5, 2, 20.2 prītyā taṃ dhārayeśānaṃ dhṛtaṃ yenākhilaṃ jagat //
ViPur, 5, 3, 1.2 evaṃ saṃstūyamānā sā devairdevamadhārayat /
ViPur, 5, 5, 15.1 yena daṃṣṭrāgravidhṛtā dhārayatyavanī jagat /
ViPur, 5, 11, 15.2 dhārayiṣyāmi goṣṭhasya pṛthucchatramivopari //
ViPur, 5, 11, 16.3 utpāṭyaikakareṇaiva dhārayāmāsa līlayā //
ViPur, 5, 11, 21.2 saṃstūyamānacaritaḥ kṛṣṇaḥ śailamadhārayat //
ViPur, 5, 37, 61.2 brahmātmani samāropya sarvabhūteṣvadhārayat //
ViPur, 6, 7, 78.2 eṣā vai dhāraṇā proktā yaccittaṃ tatra dhāryate //
ViPur, 6, 8, 55.3 tacchṛṇvan puruṣaḥ pavitraparamaṃ bhaktyā paṭhan dhārayan /
Viṣṇusmṛti
ViSmṛ, 1, 37.1 yasmāt tasmād dhārayantaṃ suśuklāṃ tanum ūrjitām /
ViSmṛ, 1, 47.2 tvāṃ dhare dhārayiṣyanti teṣāṃ tvadbhāra āhitaḥ //
ViSmṛ, 1, 64.1 ye tu tvāṃ dhārayiṣyanti santas teṣāṃ parāyaṇān /
ViSmṛ, 8, 30.1 satyena bhūr dhārayati //
ViSmṛ, 10, 9.2 tulādhārasya te lokās tulāṃ dhārayato mṛṣā //
ViSmṛ, 19, 21.1 brāhmaṇair lokā dhāryante //
ViSmṛ, 71, 47.1 vastropānahamālyopavītānyanyadhṛtāni na dhārayet //
ViSmṛ, 96, 55.1 asthnāṃ tribhiḥ śataiḥ ṣaṣṭyadhikair dhāryamāṇam //
ViSmṛ, 100, 1.2 ye dvijā dhārayiṣyanti teṣāṃ svarge gatiḥ parā //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 35.1, 1.1 nāsikāgre dhārayato 'sya yā divyagandhasaṃvit sā gandhapravṛttiḥ jihvāgre rasasaṃvit tāluni rūpasaṃvit jihvāmadhye sparśasaṃvit jihvāmūle śabdasaṃvid ity etāḥ vṛttaya utpannāścittaṃ sthitau nibadhnanti saṃśayaṃ vidhamanti samādhiprajñāyāṃ ca dvārībhavantīti /
YSBhā zu YS, 1, 36.1, 1.2 hṛdayapuṇḍarīke dhārayato yā buddhisaṃvit buddhisattvaṃ hi bhāsvaram ākāśakalpam tatra sthitivaiśāradyāt /
Yājñavalkyasmṛti
YāSmṛ, 1, 29.1 daṇḍājinopavītāni mekhalāṃ caiva dhārayet /
YāSmṛ, 3, 84.1 tasya ṣoḍhā śarīrāṇi ṣaṭ tvaco dhārayanti ca /
YāSmṛ, 3, 201.2 dhārayet tatra cātmānaṃ dhāraṇāṃ dhārayan budhaḥ //
YāSmṛ, 3, 201.2 dhārayet tatra cātmānaṃ dhāraṇāṃ dhārayan budhaḥ //
YāSmṛ, 3, 330.1 ya idaṃ dhārayiṣyanti dharmaśāstram atandritāḥ /
Śatakatraya
ŚTr, 1, 4.2 bhujaṅgam api kopitaṃ śirasi puṣpavad dhārayet na tu pratiniviṣṭamūrkhajanacittam ārādhayet //
ŚTr, 1, 19.2 vāṇyekā samalaṃkaroti puruṣaṃ yā saṃskṛtā dhāryate kṣīyante khalu bhūṣaṇāni satataṃ vāgbhūṣaṇaṃ bhūṣaṇam //
ŚTr, 1, 35.1 vahati bhuvanaśreṇiṃ śeṣaḥ phaṇāphalakasthitāṃ kamaṭhapatinā madhyepṛṣṭhaṃ sadā sa ca dhāryate /
Śikṣāsamuccaya
ŚiSam, 1, 58.12 na dhārayati /
Aṣṭāvakragīta
Aṣṭāvakragīta, 15, 20.1 tyajaiva dhyānaṃ sarvatra mā kiṃciddhṛdi dhāraya /
Bhāgavatapurāṇa
BhāgPur, 1, 4, 24.1 ta eva vedā durmedhairdhāryante puruṣairyathā /
BhāgPur, 1, 15, 46.2 manasā dhārayāmāsurvaikuṇṭhacaraṇāmbujam //
BhāgPur, 2, 1, 18.2 manaḥ karmabhirākṣiptaṃ śubhārthe dhārayeddhiyā //
BhāgPur, 2, 2, 13.2 jitaṃ jitaṃ sthānam apohya dhārayet paraṃ paraṃ śudhyati dhīryathā yathā //
BhāgPur, 4, 4, 18.1 atas tavotpannam idaṃ kalevaraṃ na dhārayiṣye śitikaṇṭhagarhiṇaḥ /
BhāgPur, 4, 8, 75.2 vāyubhakṣo jitaśvāso dhyāyan devam adhārayat //
BhāgPur, 4, 8, 78.2 brahma dhārayamāṇasya trayo lokāś cakampire //
BhāgPur, 4, 17, 27.2 ātmayogabalenemā dhārayiṣyāmyahaṃ prajāḥ //
BhāgPur, 4, 24, 71.1 yogādeśamupāsādya dhārayanto munivratāḥ /
BhāgPur, 11, 5, 52.1 itihāsam imaṃ puṇyaṃ dhārayed yaḥ samāhitaḥ /
BhāgPur, 11, 9, 22.1 yatra yatra mano dehī dhārayet sakalaṃ dhiyā /
BhāgPur, 11, 11, 21.1 yady anīśo dhārayituṃ mano brahmaṇi niścalam /
BhāgPur, 11, 14, 43.1 tat sarvavyāpakaṃ cittam ākṛṣyaikatra dhārayet /
BhāgPur, 11, 14, 44.1 tatra labdhapadaṃ cittam ākṛṣya vyomni dhārayet /
BhāgPur, 11, 15, 1.3 mayi dhārayataś ceta upatiṣṭhanti siddhayaḥ //
BhāgPur, 11, 15, 10.1 bhūtasūkṣmātmani mayi tanmātraṃ dhārayen manaḥ /
BhāgPur, 11, 15, 13.1 dhārayan mayy ahaṃtattve mano vaikārike 'khilam /
BhāgPur, 11, 15, 14.1 mahaty ātmani yaḥ sūtre dhārayen mayi mānasam /
BhāgPur, 11, 15, 15.1 viṣṇau tryadhīśvare cittaṃ dhārayet kālavigrahe /
BhāgPur, 11, 15, 17.1 nirguṇe brahmaṇi mayi dhārayan viśadaṃ manaḥ /
BhāgPur, 11, 15, 18.2 dhārayañchvetatāṃ yāti ṣaḍūrmirahito naraḥ //
BhāgPur, 11, 15, 32.2 maddhāraṇāṃ dhārayataḥ kā sā siddhiḥ sudurlabhā //
BhāgPur, 11, 20, 18.2 abhyāsenātmano yogī dhārayed acalaṃ manaḥ //
BhāgPur, 11, 20, 19.1 dhāryamāṇaṃ mano yarhi bhrāmyad āśv anavasthitam /
Bhāratamañjarī
BhāMañj, 1, 1001.2 bhayādekā bhṛguvadhūścyutaṃ garbhamadhārayat //
BhāMañj, 5, 385.2 dhārayanti diśaḥ sarvāścatasraḥ kāmadhenavaḥ //
BhāMañj, 6, 482.2 sarvajña dhāraya prāṇānsvacchandanidhano hṛdi //
BhāMañj, 7, 451.1 sainyaṃ puraśca paścācca gṛhītaṃ dhāryate katham /
BhāMañj, 7, 679.1 tvayārjunavadhe śaktirdhāryate kimanarthakā /
BhāMañj, 13, 363.2 dhanakrītaistathā bhṛtyairdhāryate śrīrmahībhujā //
BhāMañj, 19, 23.1 vistārya svayamātmānaṃ dhārayiṣyāmyahaṃ prajāḥ /
Devīkālottarāgama
DevīĀgama, 1, 38.1 naivordhvaṃ dhārayeccittaṃ na madhyaṃ nāpyadhaḥ kvacit /
DevīĀgama, 1, 41.1 sarvālambanaśūnyaṃ ca dhārayitvā mano hṛdi /
Garuḍapurāṇa
GarPur, 1, 23, 55.1 pañcavaktraḥ karāgraiḥ svairdaśabhiścaiva dhārayan /
GarPur, 1, 34, 11.3 śaṅkhaṃ cakraṃ gadāṃ padmaṃ dhārayantaṃ caturbhujam //
GarPur, 1, 43, 32.2 samaṃ putrakalatrādyaiḥ sūtrapucchaṃ tu dhārayet //
GarPur, 1, 43, 33.2 sarvapāpakṣayaṃ deva tavāgre dhārayāmyaham //
GarPur, 1, 43, 35.1 dharmakāmārthasiddhyarthaṃ svakaṇṭhe dhārayāmyaham /
GarPur, 1, 48, 33.1 vardhanīdhārayā siñcannagrato dhārayettataḥ /
GarPur, 1, 50, 35.2 japed vādhyāpayecchiṣyān dhārayedvai vicārayet //
GarPur, 1, 50, 67.1 tasmāttatrādimadhyānte cetasā dhārayeddharim /
GarPur, 1, 66, 23.2 bhūrje tu dhāritāḥ kaṇṭhe bāhau ceti jayādidāḥ //
GarPur, 1, 68, 24.2 kāmato dhārayedrājā na tvanyo 'nyatkathañcana //
GarPur, 1, 69, 29.2 guñjāśca ṣaḍ dhārayataḥ śate dve mūlyaṃ paraṃ tasya vadanti tajjñāḥ /
GarPur, 1, 71, 19.2 śreyaskāmairna taddhāryaṃ kretavyaṃ vā kathaṃcana //
GarPur, 1, 72, 8.1 dhāryamāṇasya ye dṛṣṭāḥ padmarāgamaṇerguṇāḥ /
GarPur, 1, 86, 2.1 dharmeṇa dhāritā bhūtyai sarvadevamayī śilā /
GarPur, 1, 94, 15.1 daṇḍājinopavītāni mekhalāṃ caiva dhārayet /
GarPur, 1, 113, 23.2 dhārayanti diśaḥ sarvā nādattamupalabhyate //
GarPur, 1, 114, 38.2 śirasā dhāryamāṇasya hyalakṣmīḥ pratihanyate //
GarPur, 1, 114, 54.1 ṣaṭkarṇo bhidyate mantraścatuḥkarṇaś ca dhāryate /
GarPur, 1, 142, 3.2 mandaraṃ dhārayāmāsa kūrmo bhūtvā hitāya ca //
GarPur, 1, 142, 6.2 pṛthivīṃ dhārayāmāsa pālayāmāsa devatāḥ //
GarPur, 1, 143, 22.2 aśokavṛkṣacchāyāyāṃ rakṣitāṃ tāmadhārayat //
Gītagovinda
GītGov, 10, 8.1 nīlanalinābham api tanvi tava locanam dhārayati kokanadarūpam /
Hitopadeśa
Hitop, 1, 26.3 sumahānty api śāstrāṇi dhārayanto bahuśrutāḥ /
Hitop, 2, 68.3 maṇir luṭhati pādeṣu kācaḥ śirasi dhāryate /
Hitop, 2, 124.15 snānasamaye madaṅgād avatāritaṃ tīrthaśilānihitaṃ kanakasūtraṃ cañcvā vidhṛtyānīyāsmin koṭare dhārayiṣyasi /
Kathāsaritsāgara
KSS, 1, 2, 37.2 sakṛcchrutamayaṃ bālaḥ sarvaṃ vai dhārayeddhṛdi //
KSS, 1, 5, 60.1 rājñastasyaikadā caikā rājñī garbhamadhārayat /
KSS, 3, 4, 230.1 tacchrutvā rājaputrī sā dhārayāmāsa jīvitam /
KSS, 3, 6, 81.2 taddhi dhārayituṃ śakto na vahnir nāmbikāpi vā //
KSS, 5, 3, 187.2 tatraikā bindurekhā sā bhāryā garbham adhārayat //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 98.1 snānaṃ pādodakaṃ viṣṇoḥ piban śirasi dhārayan /
Mātṛkābhedatantra
MBhT, 7, 39.1 bhūrje vilikhya guṭikāṃ svarṇasthāṃ dhārayed yadi /
MBhT, 11, 38.3 ṛgvedī dhārayet sūtraṃ nābher ūrdhvaṃ stanād adhaḥ //
MBhT, 11, 43.1 athavā dhārayet sūtraṃ yatnena yajuṣāṃ matam /
MBhT, 11, 43.2 athavā dhārayet sūtraṃ sāmagasya pramāṇataḥ //
MBhT, 11, 44.1 atharvī dhārayed yajñasūtraṃ paramamohanam /
MBhT, 14, 34.3 dhārayet tejasaṃ bhaktyā svayaṃ lipsāvivarjitā //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 6.2, 9.2 triṣavaṇam udakopasparśanam ity uktvoktaṃ darbheṣv āsīno darbhamuṣṭiṃ dhārayamāṇo rakṣobhyo 'pyavijñeyo bhavati śākayāvakapayobhaikṣabhakṣaḥ ṣaḍbhir māsaiḥ pratyakṣībhavantaṃ bhagavantaṃ paśyati /
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 33.1 gāmāviśya ca bhūtāni dhārayāmy aham ojasā /
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 3.4, 10.0 dhārayatīti madhyaṃ sampūrṇadhātutvāt kecit dhārayatītyatra jīvayati iti paṭhanti atrāpi sa evārthaḥ yāpayatīti vṛddhaṃ kṣīyamāṇadehatvāt //
NiSaṃ zu Su, Sū., 14, 3.4, 10.0 dhārayatīti madhyaṃ sampūrṇadhātutvāt kecit dhārayatītyatra jīvayati iti paṭhanti atrāpi sa evārthaḥ yāpayatīti vṛddhaṃ kṣīyamāṇadehatvāt //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 275.3 taddhāryamupavītaṃ syānnātilambaṃ na cocchritam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 355.3 dhārayedbrahmacaryaṃ ca bhikṣānnāśī gurau vasan //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 359.3 kaupīnaṃ kaṭisūtraṃ ca brahmacārī ca dhārayet //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 415.6 nāpaś cāgniṃ ca yugapaddhārayet /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 463.2 svādhyāye nityayuktaḥ syād bahirmālyaṃ ca dhārayet //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 644.2 adhastāt samidhaṃ dhārayannanudravet upari hi devebhyo yajñaṃ dhārayati /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 644.2 adhastāt samidhaṃ dhārayannanudravet upari hi devebhyo yajñaṃ dhārayati /
Rasahṛdayatantra
RHT, 19, 42.2 japahomadevatārcananirataḥ pumāniti dhārayet //
Rasamañjarī
RMañj, 3, 14.0 tadvartirjvalitā vaṃśairdhṛtā dhāryā tvadhomukhī //
RMañj, 4, 30.1 uttiṣṭhati savegena śikhābandhena dhārayet /
RMañj, 5, 60.2 dhārayet kāṃsyapātreṇa dinaikena puṭatyalam //
RMañj, 6, 22.2 dhārayet satataṃ vaktre kāsaviṣṭambhanāśinīm //
RMañj, 6, 160.1 trivāsaraṃ tato golaṃ kṛtvā saṃśoṣya dhārayet /
RMañj, 6, 231.1 bhāṇḍe taddhārayedbhāṇḍaṃ mudritaṃ cātha kārayet /
RMañj, 6, 247.1 ṣaṭkarṣaṃ kalikācūrṇaṃ haṇḍikāyāṃ tu dhārayet /
RMañj, 6, 261.1 ūrdhvādholavaṇaṃ dattvā mṛdbhāṇḍe dhārayedbhiṣak /
RMañj, 6, 289.2 mudritaṃ piṭharīmadhye dhārayetsaindhavairbhṛte //
RMañj, 7, 26.2 ratikāle mukhe dhāryā guṭikā vīryarodhinī //
RMañj, 7, 27.2 svamukhāddhārayeddhaste tadā vīryaṃ vimuñcati //
RMañj, 9, 3.2 veṣṭyā kaniṣṭhikā dhāryā naro vīryaṃ na muñcati //
RMañj, 9, 8.1 tasyāsthi dhārayet kaṭyāṃ naro vīryaṃ na muñcati /
RMañj, 9, 20.1 sthāpayedghaṭikāṃ tisro haste vā dhārayettataḥ /
Rasaprakāśasudhākara
RPSudh, 1, 62.2 dhārayedghaṭamadhye ca sūtakaṃ doṣavarjitam //
RPSudh, 1, 63.2 nirvāte nirjane deśe dhārayed divasatrayam //
RPSudh, 2, 11.3 dhārito'sau mukhe sākṣādvīryastambhakaraḥ sadā /
RPSudh, 2, 17.2 dhārito'sau mukhe samyak vīryastaṃbhakaraḥ param /
RPSudh, 2, 107.2 karṇe kaṇṭhe tathā haste dhāritā mastake'pi vā /
RPSudh, 2, 109.2 sakalaguṇavariṣṭhā vādinaḥ kautukajñā nijahṛdi ca sukaṇṭhe dhārayiṣyanti tajjñāḥ //
RPSudh, 4, 18.4 mardayed dinam ekaṃ tu saṃpuṭe dhārayettataḥ //
RPSudh, 4, 82.1 cakrīṃ caturguṇenaiva veṣṭitāṃ dhārayettataḥ /
RPSudh, 7, 51.2 pittarogamalamocanaṃ sadā dhārayecca matimān sukhāvaham //
RPSudh, 10, 42.1 auṣadhaṃ dhārayenmadhye tamācchādya vanotpalaiḥ /
RPSudh, 11, 83.2 tārasaṃpuṭamadhye tu dhāritaṃ taṃ ca golakam //
RPSudh, 11, 84.2 śarāvasaṃpuṭasyāntardhārayettadanaṃtaram //
RPSudh, 11, 118.2 eraṇḍataile ghṛṣṭaṃ taddhāritaṃ kharpare vare //
RPSudh, 13, 14.0 yāmārdhaṃ dhārayedbinduṃ satyaṃ guruvaco yathā //
Rasaratnasamuccaya
RRS, 11, 122.2 sādhitaṃ ca rasaṃ śṛṅgadantaveṇvādidhāritam //
RRS, 13, 43.2 golakaṃ dhārayedvaktre kāsaviṣṭambhaśāntaye //
Rasaratnākara
RRĀ, R.kh., 6, 17.2 tat piṣṭvā dhārayet khalve bhāvyamamlāranālakaiḥ //
RRĀ, R.kh., 9, 33.2 dhārayet kāṃsyapātrasthaṃ dinaikena puṭatyalam //
RRĀ, R.kh., 10, 2.2 ālipya kāṃsyapātraṃ tu dhārayedātape khare //
RRĀ, R.kh., 10, 14.2 uddhṛtya dhārayed gharme tailaṃ patati pīḍanāt //
RRĀ, R.kh., 10, 19.2 dhārayedātape tīvre mukhāt tailaṃ samāharet //
RRĀ, R.kh., 10, 31.1 raktasarṣapatailena liptaṃ vāsasi dhārayet /
RRĀ, Ras.kh., 3, 7.2 vaktre śirasi kaṇṭhe vā karṇe vā dhāritā kare //
RRĀ, Ras.kh., 3, 25.1 varṣaikaṃ dhārayedvaktre jīvedbrahmadinatrayam /
RRĀ, Ras.kh., 3, 29.1 uddhṛtya dhārayedvaktre guṭikā hemasundarī /
RRĀ, Ras.kh., 3, 34.1 jāyate dhāritā vaktre vatsarān mṛtyunāśinī /
RRĀ, Ras.kh., 3, 39.1 uddhṛtya dhārayedvaktre guṭikā vyomasundarī /
RRĀ, Ras.kh., 3, 43.1 jāyate dhāritā vaktre jarāmṛtyuvināśinī /
RRĀ, Ras.kh., 3, 47.1 varṣaikaṃ dhārayedvaktre sūryatulyo bhaven naraḥ /
RRĀ, Ras.kh., 3, 51.1 jāyate dhāritā vaktre varṣānmṛtyujarāpahā /
RRĀ, Ras.kh., 3, 54.1 guṭikā vajratuṇḍeyaṃ jāyate dhāritā mukhe /
RRĀ, Ras.kh., 3, 59.1 jāyate dhāritā vaktre varṣānmṛtyujarāpahā /
RRĀ, Ras.kh., 3, 78.2 varṣaikaṃ dhārayedvaktre guṭikā tārakeśvarī //
RRĀ, Ras.kh., 3, 94.1 varṣaikaṃ dhārayedvaktre śivatulyo bhaven naraḥ /
RRĀ, Ras.kh., 3, 128.1 varṣaikaṃ dhārayedvaktre jīvetkalpasahasrakam /
RRĀ, Ras.kh., 3, 132.2 samena jāyate baddho dhārayettaṃ mukhe sadā //
RRĀ, Ras.kh., 3, 138.1 varṣaikaṃ dhārayedvaktre jīved brahmadinatrayam /
RRĀ, Ras.kh., 3, 169.1 varṣaikaṃ dhārayedyastu sa jīvedbrahmaṇo dinam /
RRĀ, Ras.kh., 3, 196.2 guṭikāṃ dhārayedvaktre pūrvamantraṃ japetsadā //
RRĀ, Ras.kh., 3, 203.2 caturmukhasya koṣṭhasya pṛṣṭhe dhāryaṃ dṛḍhaṃ yathā //
RRĀ, Ras.kh., 4, 10.1 jalapūrṇe ghaṭe gharme dolāyantreṇa dhārayet /
RRĀ, Ras.kh., 5, 56.1 māsaikaṃ dhārayettasmiṃstataḥ keśānvilepayet /
RRĀ, Ras.kh., 7, 8.1 dṛṣṭvā tāṃ dhārayedvaktre vīryastambhakarīṃ ratau /
RRĀ, Ras.kh., 7, 17.2 tasyāsthi dhārayetkaṭyāṃ naro vīryaṃ na muñcati //
RRĀ, Ras.kh., 7, 20.2 jalaiḥ piṣṭvā vaṭī dhāryā vīryastambhakarī mukhe //
RRĀ, Ras.kh., 7, 36.1 tatkṣiptvā dhārayedvaktre vīryastambhakaraṃ ciram /
RRĀ, Ras.kh., 7, 37.1 ūrṇanābhasya jālena veṣṭayitvātha dhārayet /
RRĀ, Ras.kh., 7, 38.2 ulliptaṃ rakṣayetkiṃcidvaktre dhāryaśca vīryadhṛk //
RRĀ, Ras.kh., 7, 45.2 yo vā tāṃ dhārayenmūrdhni vīryaṃ tasya sthiraṃ bhavet //
RRĀ, Ras.kh., 7, 71.2 piṣṭvā dhāryaṃ tāmrapātre saptāhāttaṃ punaḥ pacet //
RRĀ, Ras.kh., 8, 48.2 sādhako dhārayedvaktre khecaratvapradāyikām //
RRĀ, Ras.kh., 8, 50.2 tatkhaḍgaṃ dhārayeddhaste trailokyavijayī bhavet //
RRĀ, Ras.kh., 8, 53.1 pādukāṃ tena yogena kṣiptvā padbhyāṃ tu dhārayet /
RRĀ, Ras.kh., 8, 91.1 sā vakti mama putro'yaṃ kṣaṇaṃ vakṣasi dhāraya /
RRĀ, Ras.kh., 8, 104.2 taṃ hāraṃ dhārayetkaṇṭhe sākṣādvāgīśvaro bhavet //
RRĀ, Ras.kh., 8, 132.1 tadgolaṃ dhārayedvaktre viṣṇutulyo bhavennaraḥ /
RRĀ, Ras.kh., 8, 183.2 ekameva samāhṛtya vaktre dhāryaḥ khagāmibhiḥ //
RRĀ, V.kh., 3, 53.2 dinaṃ vā dhārayet kakṣe mṛdurbhavati niścitam //
RRĀ, V.kh., 3, 66.1 jambīrāṇāṃ drave magnamātape dhārayeddinam /
RRĀ, V.kh., 4, 97.2 saptāhaṃ dhārayettasmindivyaṃ bhavati kāñcanam //
RRĀ, V.kh., 6, 29.2 tāṃ mūṣāṃ mṛṇmaye pātre dhārayedātape khare //
RRĀ, V.kh., 9, 53.1 dhārayeccarate dīrghaṃ jāyate vyomapiṣṭikā /
RRĀ, V.kh., 11, 35.2 dinaikaṃ dhārayed gharme mṛtpātre vāsito bhavet //
RRĀ, V.kh., 12, 11.2 taṃ yaṃtraṃ dhārayed gharme jārito jāyate rasaḥ //
RRĀ, V.kh., 12, 14.1 tadyaṃtre dhārayedevaṃ sārito jārayedrasaḥ /
RRĀ, V.kh., 12, 57.2 gharme dhāryaṃ dinaikaṃ tu caratyeva na saṃśayaḥ //
RRĀ, V.kh., 14, 5.0 sajambīrairdinaṃ gharme dhāritaṃ carati dhruvam //
RRĀ, V.kh., 15, 42.2 karaṃjatailamadhye tu daśarātraṃ tu dhārayet //
RRĀ, V.kh., 16, 6.2 dhāryaṃ bhāṇḍe kṣipettasmin sajīvā bhūlatā punaḥ //
RRĀ, V.kh., 16, 8.3 tatpiṇḍaṃ dhārayetkoṣṭhyāṃ satvaṃ grāhyaṃ suśobhanam //
RRĀ, V.kh., 18, 127.2 dhārayed vaktramadhye tu tato lohāni vedhayet /
RRĀ, V.kh., 18, 130.1 trailokyavyāpako yo'sau taṃ kare dhārayettu yaḥ /
RRĀ, V.kh., 19, 20.1 sūryakāntenāpareṇa chāditaṃ gharmadhāritam /
RRĀ, V.kh., 19, 58.2 māṣaikaṃ gaṃdhakaṃ piṣṭvā sarvaṃ pātre tu dhārayet //
RRĀ, V.kh., 19, 117.1 pālāśapuṣpajaṃ kvāthaṃ gharme dhāryaṃ tu kharpare /
RRĀ, V.kh., 19, 130.1 mṛtpātre dhārayed gharme ramye vā kācabhājane /
RRĀ, V.kh., 20, 137.2 guṭikāṃ kāmadhenuṃ tāṃ pratyahaṃ dhārayenmukhe /
Rasendracintāmaṇi
RCint, 3, 39.2 dinaikaṃ dhārayed gharme mṛtpātre vā śilodbhave //
RCint, 3, 44.2 yāvaddināni vahnistho jāraṇe dhāryate rasaḥ //
RCint, 3, 121.1 sattvaṃ tālodbhavaṃ vaṅgaṃ samaṃ kṛtvā tu dhārayet /
RCint, 5, 15.1 tadvartirjvalitā daṇḍe dhṛtā dhāryā tvadhomukhī /
RCint, 7, 23.1 raktasarṣapatailena lipte vāsasi dhārayet /
RCint, 7, 123.1 supakvabhānupatrāṇāṃ rasamādāya dhārayet /
RCint, 8, 31.2 dhāryā madhye pakvamūṣā tuṣāgnau sthāpyā cetthaṃ manyate gandhadāhaḥ //
Rasendrasārasaṃgraha
RSS, 1, 250.2 dhārayet svarṇapattrībhis tridinaṃ pañcamṛttikāḥ //
Rasādhyāya
RAdhy, 1, 448.2 satvena dravarūpeṇa bhṛtā dhāryā ca kumpikā //
RAdhy, 1, 476.2 aharniśaṃ mukhe dhāryā māsamekaṃ nirantaram //
Rasārṇava
RArṇ, 1, 14.1 śūnyapāpo mantrayājī na piṇḍaṃ dhārayet kvacit /
RArṇ, 3, 22.2 ṣaḍaṅgaṃ yojayet tāṃ tu tvaritaṃ dhārayet tataḥ //
RArṇ, 7, 129.3 lohalepaṃ tato dadyāt agnisthaṃ dhārayet priye //
RArṇ, 7, 130.2 matsyapittena deveśi vahnisthaṃ dhārayet priye //
RArṇ, 11, 5.1 yāvaddināni vahnistho jāryate dhāryate rasaḥ /
RArṇ, 12, 130.2 kharpare dhārayitvā tu bhāvayettu punaḥ punaḥ //
RArṇ, 12, 164.1 ete dvādaśa bhāgāḥ syuḥ sarvaṃ taddhārayet kṣitau /
RArṇ, 12, 274.1 tanmukhe dhārayenmāsaṃ vajrakāyo bhavennaraḥ /
RArṇ, 12, 327.2 taṃ khoṭaṃ dhārayedvaktre divyatvaṃ labhate dhruvam //
RArṇ, 12, 329.2 pācayeddinamekaṃ tu hemnā saṃveṣṭya dhārayet //
RArṇ, 12, 331.2 dhāryamāṇā mukhe sā tu sahasrāyuṣkarī bhavet //
RArṇ, 12, 332.2 dhāryamāṇā mukhe seyamayutāyuḥpradā bhavet //
RArṇ, 12, 333.2 taṃ khoṭaṃ dhārayedvaktre lakṣāyurjāyate naraḥ //
RArṇ, 12, 380.2 dhamanāt patate sattvaṃ mukhe taddhārayennaraḥ /
RArṇ, 12, 381.2 taṃ khoṭaṃ dhārayedvaktre adṛśyo bhavati dhruvam //
RArṇ, 14, 20.1 mahākālīṃ pūjayitvā dhārayet satataṃ budhaḥ /
RArṇ, 14, 54.1 golakaṃ dhārayedvaktre varṣamekaṃ yadi priye /
RArṇ, 14, 169.2 ātape dhārayitvā tu adhaḥ kuryādathānalam //
RArṇ, 15, 49.2 guṭikāṃ dhārayedvaktre jīvedvarṣasahasrakam //
RArṇ, 18, 95.1 athaikā dhāritā vaktre guṭikāmarasundari /
Ratnadīpikā
Ratnadīpikā, 1, 43.1 yadi dhārayate paścādajñānā [... au2 Zeichenjh] stu varjitaḥ /
Rājanighaṇṭu
RājNigh, Śālm., 158.1 dvijānāṃ yo rājā jayati racayann oṣadhigaṇaṃ pratīto 'yaṃ nṝṇām amṛtakaratāṃ dhārayati ca /
RājNigh, 13, 149.2 rāgavikalaṃ virūpaṃ laghu māṇikyaṃ na dhārayeddhīmān //
RājNigh, 13, 155.2 matsyākṣyābhaṃ rūkṣamuttānanimnaṃ naitaddhāryaṃ dhīmatā doṣadāyi //
RājNigh, 13, 160.2 samaṃ guru sirāhīnaṃ pravālaṃ dhārayet śubham //
Skandapurāṇa
SkPur, 4, 20.2 lokānsarvānsamāviśya dhārayāmāsa sarvadā //
SkPur, 4, 22.2 prajā dhārayato yogādasminkalpa upasthite //
SkPur, 4, 33.3 tasya vaśyāni bhūtāni tenedaṃ dhāryate jagat //
SkPur, 10, 33.1 tamahaṃ dhārayāmyeko lokānāṃ hitakāmyayā /
SkPur, 10, 35.1 yathā hi devanirmālyaṃ śucayo dhārayantyuta /
SkPur, 11, 37.1 tvaṃ hi dhārayase lokānimānsarvānsvatejasā /
SkPur, 16, 5.3 sarvāndhārayase lokānātmanā samayādvibho //
SkPur, 20, 50.3 ato 'nyadvarṣamekaṃ vai jīvitaṃ dhārayiṣyati //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 7.2, 6.0 bibhrāṇā dhārayantaḥ //
Toḍalatantra
ToḍalT, Caturthaḥ paṭalaḥ, 43.2 nirmālyaṃ dhārayet śīrṣe candanaṃ ca lalāṭake //
ToḍalT, Daśamaḥ paṭalaḥ, 5.1 nābhirandhre'thavā gulphaṃ dhārayed vāmahastake /
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 8.1, 5.0 payodharas tu payaḥ samastāpyāyakatvāt sarvāśrayasaṃvitsvarūpaṃ tad eva dhārayati sthitipraroham avalambayati yaḥ spanda ādyonmeṣa eva sarvapadārthāvabhāsanāt sthitirūpaḥ //
Ānandakanda
ĀK, 1, 2, 54.1 tato bhasma samādāya vāmahastena dhārayet /
ĀK, 1, 2, 55.1 viśoṣya pradahetkuṇḍe krameṇa dhārayetpriye /
ĀK, 1, 2, 87.2 pūrvādidikṣu catasṛṣu catuḥpātrāṇi dhārayet //
ĀK, 1, 2, 95.3 tvaṃ ca dhāraya māṃ devi pavitraṃ kuru cāsanam /
ĀK, 1, 2, 246.1 jāraṇārthe'gnimadhye tvāṃ dhārayetkati vāsarān /
ĀK, 1, 4, 342.2 bhūgarbhe dhānyarāśau ca saptāhaṃ dhārayetpunaḥ //
ĀK, 1, 4, 343.1 saptāhaṃ dhārayedgharme mahāvaiśvānaro biḍaḥ /
ĀK, 1, 4, 387.2 jāraṇārthaṃ raso yāvaddinaṃ vahnau tu dhāryate //
ĀK, 1, 4, 388.2 dhārayedyo rasaṃ vahnāvekāhaṃ vā tadardhakam //
ĀK, 1, 10, 30.1 hemnā suveṣṭitaṃ dhāryaṃ valīpalitanāśanam /
ĀK, 1, 10, 30.2 pūrvavatphaladā puṇyā dhāryā yatnena mānavaiḥ //
ĀK, 1, 10, 102.1 dhārayenmukhamadhye tat pūrvavat krāmaṇaṃ pibet /
ĀK, 1, 11, 14.2 dhārayenniścalaṃ samyaktadantaḥ pūrayetpriye //
ĀK, 1, 12, 58.1 vaktrāntardhārayettāṃ tu tatkṣaṇātkhecaro bhavet /
ĀK, 1, 12, 60.2 mantrayetkālikāmantraṃ taṃ khaḍgaṃ dhārayet kare //
ĀK, 1, 12, 106.2 dhārayer vakṣasā tāvadvaraṃ dāsyāmi te mahat //
ĀK, 1, 12, 119.2 hāraṃ gale dhārayettaṃ tena sārasvataṃ bhavet //
ĀK, 1, 12, 199.1 ekaṃ vaktre sadā dhāryaṃ siddhaiḥ khegatilipsubhiḥ /
ĀK, 1, 15, 22.1 vācāṃ patirbhaveddhīraḥ śrutaṃ dhārayate kṣaṇāt /
ĀK, 1, 15, 477.2 tīvrātape dhārayettaṃ tasmātsnehaṃ samāharet //
ĀK, 1, 15, 497.1 sūkṣmakāṣāyavastrāṇi sugandhīni ca dhārayet /
ĀK, 1, 15, 631.2 vismṛtānapi vettyeva śrutaṃ śīghraṃ ca dhārayet //
ĀK, 1, 15, 632.2 sakṛcchrutaṃ ślokaśataṃ sahasramapi dhārayet //
ĀK, 1, 16, 9.1 ātape dhārayeddhīmānpalalaiśca tirodadhet /
ĀK, 1, 16, 106.2 ātape dhārayed bhṛṅgakoraṇṭarasabhāvitam //
ĀK, 1, 19, 63.1 javādyairupaliptāni kṛtvā śirasi dhārayet /
ĀK, 1, 19, 105.2 svacche sūkṣme kaṣāye ca vasane dhārayettataḥ //
ĀK, 1, 19, 108.1 sugandhatailairliptāni dhārayet kusumāni ca /
ĀK, 1, 19, 152.1 raktaṃ cāpyathavā śuklaṃ māñjiṣṭhaṃ vātha dhārayet /
ĀK, 1, 20, 33.1 anyopāyaśatenāpi na deho dhāryate sadā /
ĀK, 1, 20, 104.2 vitatya vāmapādaṃ ca karābhyāṃ dhārayetpriye //
ĀK, 1, 20, 145.1 prāṇaṃ tatraiva manasā dhārayetsaha śāṃbhavi /
ĀK, 1, 20, 147.1 jalatattvaṃ ca saṃyuktaṃ viṣṇunā tatra dhārayet /
ĀK, 1, 20, 150.2 dhārayennihitaṃ yogī hyeṣā vaiśvānarī parā //
ĀK, 1, 20, 153.1 dhārayedvāyavīyaiṣā vidyā khagatidāyinī /
ĀK, 1, 20, 155.1 tatra prāṇaṃ ca saṃyamya manasā saha dhārayet /
ĀK, 1, 22, 27.2 dhārayeddakṣiṇe karṇe jagadvaśyakaraṃ param //
ĀK, 1, 22, 48.2 śirasā dhārayennityaṃ tasya śrīrvaśamāpnuyāt //
ĀK, 1, 22, 53.2 badhnanyo dhārayeddhaste tatspṛṣṭā strī vaśā bhavet //
ĀK, 1, 22, 60.1 tadeva śirasā dhāryaṃ sarvasiddhirbhaved dhruvam /
ĀK, 1, 22, 61.1 dhārayecchirasā yuddhe sa bhavedaparājitaḥ /
ĀK, 1, 22, 69.2 vidhinā dhārayedbāhau piśācānāṃ ca darśanam //
ĀK, 1, 22, 81.2 revatyāṃ vaṭavandākaṃ gṛhītvā dhārayedbhuje //
ĀK, 1, 23, 384.2 ete dvādaśabhāgāḥ syuḥ sarvaṃ taddhārayetkṣitau //
ĀK, 1, 23, 476.1 taṃ mukhe dhārayenmāsaṃ vajrakāyo bhavettataḥ /
ĀK, 1, 23, 526.1 taṃ khoṭaṃ dhārayedvaktre divyatvaṃ labhate dhruvam /
ĀK, 1, 23, 530.2 dhāryamāṇā mukhe sā tu sahasrāyuṣkarī bhavet //
ĀK, 1, 23, 531.2 dhāryamāṇā mukhe saivamayutāyuṣyadā bhavet //
ĀK, 1, 23, 532.2 taṃ khoṭaṃ dhārayedvaktre lakṣāyurjāyate naraḥ //
ĀK, 1, 23, 580.2 dhamanātpatate sattvaṃ mukhasthaṃ dhārayennaraḥ //
ĀK, 1, 23, 582.1 tatkhoṭaṃ dhārayedvaktre hyadṛśyo bhavati dhruvam /
ĀK, 1, 23, 616.2 mahākālīṃ pūjayitvā dhārayetsatataṃ budhaḥ //
ĀK, 1, 23, 644.2 golakaṃ dhārayedvaktre varṣamekaṃ yadā priye //
ĀK, 1, 23, 745.1 ātape dhārayitvā vai adhaḥ karṣānalaṃ yathā /
ĀK, 1, 24, 40.1 gulikāṃ dhārayedvaktre jīvedvarṣasahasrakam /
ĀK, 1, 24, 197.1 yastu tāṃ dhārayenmūrdhni vīryaṃ tasya sthiraṃ bhavet /
ĀK, 1, 25, 26.1 dhāryalohe 'nyalohaścetprakṣipto vaṅkanālataḥ /
ĀK, 2, 5, 51.1 dinaikaṃ dhārayedgharme dravaiḥ pūryaṃ punaḥ punaḥ /
ĀK, 2, 5, 60.1 dhārayetkāṃsyapātrāntardinaikena sphuṭatyalam /
ĀK, 2, 8, 121.2 dinaṃ vā dhārayetkakṣe mṛdurbhavati niścitam //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 12, 8.5, 21.0 garbhāniti vikṛtim āpādayatyatikālaṃ dhārayatītyanena ca sambadhyate //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 6.1, 15.0 dhāraṇā paramātmatvaṃ dhāryate yena sarvadā //
Śyainikaśāstra
Śyainikaśāstra, 6, 25.1 krośārddhāddhārayet svīyān maṇḍalānmaṇḍalaṃ pṛthak /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 95.2 sthāpayitvā ca mṛtpātre dhārayedātape budhaḥ //
ŚdhSaṃh, 2, 11, 96.2 dhārayedātape tasmād uparisthaṃ ghanaṃ nayet //
ŚdhSaṃh, 2, 11, 99.1 vimardya dhārayed gharme pūrvavaccaiva tannayet /
ŚdhSaṃh, 2, 11, 102.2 vimardya dhārayed rātrau prātaracchaṃ jalaṃ nayet //
ŚdhSaṃh, 2, 12, 90.2 paścānmṛdā veṣṭayitvā śoṣayitvā ca dhārayet //
ŚdhSaṃh, 2, 12, 91.2 lavaṇāpūrite bhāṇḍe dhārayettaṃ ca saṃpuṭam //
ŚdhSaṃh, 2, 12, 219.1 ūrdhvādho lavaṇaṃ dattvā mṛdbhāṇḍe dhārayed bhiṣak /
ŚdhSaṃh, 2, 12, 246.1 pratyekamekavelaṃ ca tataḥ saṃśoṣya dhārayet /
ŚdhSaṃh, 2, 12, 254.2 trivāsaraṃ tato golaṃ kṛtvā saṃśoṣya dhārayet //
ŚdhSaṃh, 2, 12, 261.1 vimudrāṃ piṭharīmadhye dhārayetsaindhavāvṛte /
ŚdhSaṃh, 2, 12, 278.2 madhye dhānyakuśūlasya tridinaṃ dhārayedbudhaḥ //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 43.2, 4.0 tālaṃ haritālaṃ tadvaṅgabhasma sāmyaṃ bhavati tena kimuktaṃ vaṅgabhasma haritālaṃ ca samamātraṃ saṃgṛhya amlena kāñjikādinā vimardya tadgolakākāraṃ kṛtvā śarāvasampuṭe dhāryaṃ saṃpuṭanirodhaṃ ca kṛtvā gajapuṭe pacet tatpaścāt tamuddhṛtya punardaśamāṃśena tālakena saha saṃmardyāmlarasaiḥ kṛtvā tataḥ puṭet //
ŚSDīp zu ŚdhSaṃh, 2, 11, 53.1, 3.0 kanyakā kumārī yāmārdhenoṣṇatā bhūyādityanena taddravyapiṇḍaṃ ghaṭikācatuṣṭayaṃ yāvadgharme dhārayedityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 58.0 piṣṭikṛtarasacakrī hiṅgunā liptvā dhāryā //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 78.0 sajalavastrakhaṇḍam api tadupari dhāryamiti sampradāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 38.1, 2.0 apāmārgaḥ prasiddhaḥ tasya bījāni jalena piṣṭvā sampuṭākārā mūṣā kāryā tatsampuṭamadhye sūtaṃ pāradaṃ malayūdugdhamardanaṃ kṛtvā nyased dhārayedityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 162.1, 6.0 hastapāṭhyāṃ tu pūrvoktadravyapiṇḍaṃ saṃgṛhya eraṇḍapatrairāveṣṭya paścāttāmrasampuṭake dhṛtvā tadanu sampuṭamapi patrairācchādya gharme dhārayedyāvaduṣṇaṃ bhavati paścāt tatsampuṭaṃ yathoktameva dhānyarāśau saṃsthāpayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 162.1, 7.0 ahorātraṃ yāvat sampradāye tu tridinaparyantaṃ dhārayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 275.1, 6.0 tacca pravālacūrṇaṃ vidrumacūrṇaṃ gandhaṃ gandhakaṃ mṛgaśṛṅgake mṛgaśṛṅgasampuṭe tadauṣadhaṃ dhāryamityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 289.2, 19.0 lohapātre tat kṣiptveti pūrvaṃ mṛtpātre dhāryamiti prāptam //
Bhāvaprakāśa
BhPr, 7, 3, 23.1 koṣṭhe ruddhaṃ prayatnena goviṣṭhopari dhārayet /
BhPr, 7, 3, 131.2 sthāpayitvā ca mṛtpātre dhārayedātape budhaḥ //
BhPr, 7, 3, 185.1 tasyāḥ sthālyā mukhe sthālīmaparāṃ dhārayetsamām /
BhPr, 7, 3, 224.1 ā kaṇṭhaṃ piṭharaṃ tasya pidhānaṃ dhārayenmukhe /
BhPr, 7, 3, 251.2 raktasarṣapatailākte tathā dhāryaṃ ca vāsasi //
Dhanurveda
DhanV, 1, 33.2 dvāpare droṇavipraśca daivaṃ cāpamadhārayat //
DhanV, 1, 122.1 puṣpavaddhārayed bāṇaṃ sarpavat pīḍayeddhanuḥ /
Gheraṇḍasaṃhitā
GherS, 1, 23.2 dhārayed ardhayāmaṃ tu cālayed ardhavartmanā /
GherS, 3, 9.2 ūrdhvajihvaḥ sthiro bhūtvā dhārayet pavanaṃ sadā /
GherS, 3, 19.2 jālaṃdhare dhārayet prāṇaṃ mahābandho nigadyate //
GherS, 3, 37.2 aṅguṣṭhatarjanīmadhyānāmādibhiś ca dhārayet //
GherS, 3, 70.2 prāṇaṃ tatra vinīya pañcaghaṭikāś cittānvitaṃ dhārayed eṣā stambhakarī sadā kṣitijayaṃ kuryād adhodhāraṇā //
GherS, 3, 72.2 prāṇaṃ tatra vinīya pañcaghaṭikāś cittānvitaṃ dhārayed eṣā duḥsahatāpapāpaharaṇī syād āmbhasī dhāraṇā //
GherS, 3, 75.2 prāṇaṃ tatra vinīya pañcaghaṭikāś cittānvitaṃ dhārayed eṣā kālagabhīrabhītiharaṇī vaiśvānarī dhāraṇā //
GherS, 3, 77.2 prāṇaṃ tatra vinīya pañcaghaṭikāś cittānvitaṃ dhārayed eṣā khe gamanaṃ karoti yamināṃ syād vāyavī dhāraṇā //
GherS, 3, 80.2 prāṇaṃ tatra vinīya pañcaghaṭikāś cittānvitaṃ dhārayed eṣā mokṣakavāṭabhedanakarī tu syān nabhodhāraṇā //
GherS, 5, 40.1 catuḥṣaṣṭyā mātrayā ca kumbhakenaiva dhārayet /
GherS, 5, 42.1 catuḥṣaṣṭyā mātrayā ca kumbhakenaiva dhārayet /
GherS, 5, 44.1 catuḥṣaṣṭyā mātrayā ca kumbhakenaiva dhārayet /
GherS, 5, 53.1 punaḥ piṅgalayāpūrya kumbhakenaiva dhārayet /
GherS, 5, 60.1 dhārayed bahuyatnena kumbhakena jalaṃdharaiḥ /
GherS, 5, 70.1 nāsābhyāṃ vāyum ākṛṣya mukhamadhye ca dhārayet /
GherS, 5, 70.2 hṛdgalābhyāṃ samākṛṣya vāyuṃ vaktreṇa dhārayet //
GherS, 5, 71.2 āśakti kumbhakaṃ kṛtvā dhārayed avirodhataḥ //
GherS, 5, 94.2 ekādikacatuḥṣaṣṭiṃ dhārayet prathame dine //
Gorakṣaśataka
GorŚ, 1, 95.2 dhārayitvā yathāśakti bhūyaḥ sūryeṇa recayet //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 93.2, 5.0 mardayitvā tannīraṃ vastragālitaṃ gṛhṇīyāt mṛtpātre sthāpayitvā ātape dhārayet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 96.2, 3.0 kāñcanārastadrasena jvālāmukhī jayantī tadrasena vā lāṅgalyā kalihāryā vā rasena yāvat piṣṭikā bhavati tato hemnaścaturthāṃśaṃ ṭaṅkaṇaṃ saubhāgyapiṣṭamauktikacūrṇaṃ hema dviguṇam āvapet melayet teṣu sarvasamaṃ svarṇādisamaṃ gandhaṃ gandhakaṃ kṣipet śuddhaṃ teṣāṃ sarveṣāṃ golaṃ vāsobhirveṣṭayitvā śoṣayitvā ca dhārayet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 96.2, 4.0 kutra śarāvasaṃpuṭasya ante madhye tatra mudrāṃ pradāpayet lavaṇapūrite bhāṇḍe taṃ saṃpuṭaṃ dhārayet //
Haribhaktivilāsa
HBhVil, 3, 226.3 satvacaṃ dantakāṣṭhaṃ yat tadagre na tu dhārayet //
HBhVil, 3, 229.1 na pāṭayet dantakāṣṭhaṃ nāṅgulyagreṇa dhārayet /
HBhVil, 3, 287.2 viṣṇoḥ pādodakaṃ pītvā śirasā dhārayāmy aham //
HBhVil, 4, 124.1 saptamyāṃ na spṛśet tailaṃ nīlīvastraṃ na dhārayet /
HBhVil, 4, 155.2 na dagdhaṃ na ca vai chinnaṃ pārakyaṃ na tu dhārayet //
HBhVil, 4, 161.2 dhārayed vāsasī śuddhe paridhānottarīyake /
HBhVil, 4, 168.2 śālagrāmaśilālagnaṃ candanaṃ dhārayet sadā /
HBhVil, 4, 177.4 madbhakto dhārayen nityam ūrdhvapuṇḍraṃ bhayāpaham //
HBhVil, 4, 185.1 dhārayed viṣṇunirmālyaṃ dhūpaśeṣaṃ vilepanam /
HBhVil, 4, 220.2 hareḥ padākrāntim ātmani dhārayati yaḥ /
HBhVil, 4, 220.4 madhye chidram ūrdhvapuṇḍraṃ yo dhārayati sa muktibhāg bhavati //
HBhVil, 4, 234.1 gopīcandanasambhavaṃ suruciraṃ puṇḍraṃ lalāṭe dvijo nityaṃ dhārayate yadi dvijapate rātrau divā sarvadā /
HBhVil, 4, 236.1 yo dhārayet kṛṣṇapurīsamudbhavāṃ sadā pavitrāṃ kalikilbiṣāpahām /
HBhVil, 4, 242.1 tanmṛdaṃ gṛhya yaiḥ puṇḍraṃ lalāṭe dhāritaṃ naraiḥ /
HBhVil, 4, 246.1 tato nārāyaṇīṃ mudrāṃ dhārayet prītaye hareḥ /
HBhVil, 4, 297.3 gadāṃ vāme gadādhastāt punaś cakraṃ ca dhārayet //
HBhVil, 4, 298.2 khaḍgaṃ vakṣasi cāpaṃ ca saśaraṃ śīrṣṇi dhārayet //
HBhVil, 4, 299.1 iti pañcāyudhāny ādau dhārayed vaiṣṇavo janaḥ /
HBhVil, 4, 301.2 śaṅkhacakrādicihnāni sarveṣv aṅgeṣu dhārayet //
HBhVil, 4, 302.1 bhaktyā nijeṣṭadevasya dhārayel lakṣaṇāny api //
HBhVil, 4, 303.1 cakraśaṅkhau ca dhāryate saṃmiśrāv eva kaiścana //
HBhVil, 4, 304.2 dhārayecchayanādau tu taptāni kila tāni hi //
HBhVil, 4, 307.1 tataḥ kṛṣṇārpitā mālā dhārayet tulasīdalaiḥ /
HBhVil, 4, 308.1 dhārayet tulasīkāṣṭhabhūṣaṇāni ca vaiṣṇavaḥ /
HBhVil, 4, 315.2 dhārayed vaiṣṇavo yo vai sa gacched vaiṣṇavaṃ padam //
HBhVil, 4, 317.2 dhārayanti na ye mālāṃ haitukāḥ pāpabuddhayaḥ /
HBhVil, 5, 21.2 tvaṃ ca dhāraya māṃ nityaṃ pavitraṃ kuru cāsanam //
HBhVil, 5, 130.3 dhārayed īritaṃ recakāditrayaṃ syāt kalādantavidyākhyamātrācyukam //
HBhVil, 5, 131.4 madhyanāḍyā suṣumṇayā dhārayet /
HBhVil, 5, 286.2 hṛṣīkeśo gadāṃ cakraṃ padmaṃ śaṅkhaṃ ca dhārayet //
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 53.1 mārutaṃ dhārayed yas tu sa mukto nātra saṃśayaḥ /
HYP, Dvitīya upadeśaḥ, 7.2 dhārayitvā yathāśakti bhūyaḥ sūryeṇa recayet //
HYP, Dvitīya upadeśaḥ, 9.1 yena tyajet tena pītvā dhārayed anirodhataḥ /
HYP, Dvitīya upadeśaḥ, 64.2 dhārayen nāsikāṃ madhyātarjanībhyāṃ vinā dṛḍham //
HYP, Tṛtīya upadeshaḥ, 10.2 prasāritaṃ padaṃ kṛtvā karābhyāṃ dhārayed dṛḍham //
HYP, Tṛtīya upadeshaḥ, 11.1 kaṇṭhe bandhaṃ samāropya dhārayed vāyum ūrdhvataḥ /
HYP, Tṛtīya upadeshaḥ, 21.1 dhārayitvā yathāśakti recayed anilaṃ śanaiḥ /
HYP, Tṛtīya upadeshaḥ, 98.2 dhārayed uttamāṅgeṣu divyadṛṣṭiḥ prajāyate //
HYP, Tṛtīya upadeshaḥ, 114.1 sati vajrāsane pādau karābhyāṃ dhārayed dṛḍham /
HYP, Caturthopadeśaḥ, 54.2 manasā mana ālokya dhārayet paramaṃ padam //
Janmamaraṇavicāra
JanMVic, 1, 50.0 tathā coktaṃ sauśrute iha khalu pāñcabhautikasya caturvidhasya āhārasya ṣaḍrasopetasya dvividharasavīryasya aṣṭavidharasavīryasya anekaprakāropabhuktasya pariṇatasya yas tejorūpaḥ sāraḥ sūkṣmaḥ sa rasa ity ucyate tasya hṛdayaṃ sthānaṃ sa ca hṛdayāt caturviṃśatidhamanīr anupraviśya ūrdhvagā daśa daśa ca adhogāminīḥ catasraḥ tiryaggāḥ sakalaṃ śarīram aharahas tarpayati jīvayati dhārayati vardhayati adṛṣṭanimittena karmaṇā sa khalu āpyo raso yakṛtplīhādiṃ prāpya rāgam upaiti bhavanti vā atra ślokāḥ //
JanMVic, 1, 64.1 dhārayanti tathāsthīni majjāntaḥsārasaṃśrayā /
JanMVic, 1, 73.1 tasya ṣoḍhā śarīraṃ tatṣaṭtvaco dhārayanti ca /
Kauśikasūtradārilabhāṣya
KauśSDār, 5, 8, 1, 6.0 purastādagneḥ pratīcīṃ dhārayanti //
Kauśikasūtrakeśavapaddhati
KauśSKeśava, 5, 8, 1-3, 1.0 pākatantram ājyabhāgāntaṃ kṛtvā purastād agneḥ pratīcīṃ gāṃ dhārayitvā paścād agneḥ prāṅmukha upaviśya kartā śāntyudakaṃ karoti //
Kaṭhāraṇyaka
KaṭhĀ, 2, 3, 4.0 sa prajāpatiḥ pṛthivīm abravīd rajataṃ bhūtvā mahāvīraṃ dhārayasveti //
KaṭhĀ, 2, 5-7, 36.0 asau vā āditya imāṃllokāṃs tejasā dhārayati //
KaṭhĀ, 2, 5-7, 87.0 antarikṣeṇa tvopayacchāmīty adhastād upayāmena dhārayati //
KaṭhĀ, 2, 5-7, 89.0 antarikṣa evainaṃ dhārayati //
KaṭhĀ, 2, 5-7, 127.0 dharmāsi sudharmemāny asmai brahmāṇi dhārayeti //
Kokilasaṃdeśa
KokSam, 2, 56.2 tvatsaṃspṛṣṭe mama ca vapuṣi prema badhnāmi kānte satyaṃ prāṇānapi paramahaṃ tvatpriyān dhārayāmi //
Mugdhāvabodhinī
MuA zu RHT, 6, 12.2, 6.0 yadi cedrasaḥ catuḥṣaṣṭyaṃśān pramāṇato grāsaṃ grasati hi niścitaṃ tadā daṇḍaṃ dhārayet vastrānna kṣaratītyarthaḥ //
MuA zu RHT, 19, 33.2, 2.0 ādau prathamaṃ ghanaloharajaḥ ghanamabhrasatvaṃ loharajaḥ kāntacūrṇaṃ triphalārasabhāvanaiḥ harītakīvibhītakāmalakadravapuṭanair nirghṛṣṭaṃ sat añjanasadṛśaṃ sauvīrāñjanatulyaṃ kurvīta kaiḥ kṛtvā sūryakaraiḥ kena sthagitavastreṇa ācchāditapaṭena vastreṇācchādya sūryakarasannidhau dhāryamityarthaḥ //
MuA zu RHT, 19, 42.2, 2.0 iti kiṃ hemaniyojitasūtaṃ dhārayet hemnā saha niyojito miśrito yaḥ sūtaḥ taṃ kāntamaṇiḥ kāntaścāsau maṇiśca vā kāntamaṇiḥ kāntasaṃjñako maṇiḥ ca punaḥ vividhaguṭikāḥ vividhāśca tā guṭikāśceti //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 21.2, 2.0 taccūrṇaṃ pāradena samabhāgena śuddhena sahājamūtreṇa saṃmardya vajramūṣāyāṃ dhmānena jātaṃ khoṭaṃ śodhanagaṇena saha dhmānācchuddhaṃ kṛtvā taṃ khoṭabaddhaṃ pāradaṃ mukhamadhye yo dhārayettasya mehasamūhanāśo bhavet //
RRSṬīkā zu RRS, 8, 30.2, 1.0 athottamākhyamṛtalohalakṣaṇamāha yadvā pūrṇamṛtaṃ yallohaṃ vāritaraṃ svapṛṣṭha upanītaṃ dhānyaṃ dhārayati //
RRSṬīkā zu RRS, 8, 52.2, 10.2 śoṣayeccātape piṣṭvā ślakṣṇaṃ kṛtvā ca dhāryate //
RRSṬīkā zu RRS, 9, 12.2, 12.0 tatra gartāyāṃ vanasūraṇādikandodare biḍaṃ tanmadhye sagrāsaṃ pāradaṃ dattvā tatkandaśakalenaivācchādya mṛtkarpaṭādināveṣṭya saṃśoṣya dhārayet //
Rasasaṃketakalikā
RSK, 4, 87.1 dhārayetkācaje pātre śaṅkhadrāvarasaṃ tataḥ /
Rasārṇavakalpa
RAK, 1, 72.1 saptaviṃśatimitaiśca yāmakaiḥ dhārayedanalasyoparisthitām /
RAK, 1, 358.1 bhūmisthaṃ māsamekena dhārayettadvicakṣaṇaḥ /
Saddharmapuṇḍarīkasūtra
SDhPS, 1, 135.1 taṃ ca saddharmapuṇḍarīkaṃ dharmaparyāyaṃ sa varaprabho bodhisattvo mahāsattvo dhāritavān //
SDhPS, 1, 136.1 aśītiṃ cāntarakalpāṃstasya bhagavataḥ parinirvṛtasya śāsanaṃ sa varaprabho bodhisattvo mahāsattvo dhāritavān saṃprakāśitavān //
SDhPS, 3, 7.1 yatpunarbhagavan asmābhir anupasthiteṣu bodhisattveṣu saṃdhābhāṣyaṃ bhagavato 'jānamānais tvaramāṇaiḥ prathamabhāṣitaiva tathāgatasya dharmadeśanā śrutvodgṛhītā dhāritā bhāvitā cintitā manasikṛtā //
SDhPS, 3, 44.1 api khalu punaḥ śāriputra bhaviṣyasi tvamanāgate 'dhvani aprameyaiḥ kalpair acintyairapramāṇair bahūnāṃ tathāgatakoṭīnayutaśatasahasrāṇāṃ saddharmaṃ dhārayitvā vividhāṃ ca pūjāṃ kṛtvā imāmeva bodhisattvacaryāṃ paripūrya padmaprabho nāma tathāgato 'rhan samyaksaṃbuddho loke bhaviṣyasi vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān //
SDhPS, 5, 33.1 tatra kāśyapa ye te sattvāstathāgatasya dharmaṃ bhāṣamāṇasya śṛṇvanti dhārayanti abhisaṃyujyante na te ātmanātmānaṃ jānanti vā vedayanti vā budhyanti vā //
SDhPS, 6, 2.3 teṣāṃ ca buddhānāṃ bhagavatāṃ saddharmaṃ dhārayiṣyati //
SDhPS, 7, 206.1 tena khalu punarbhikṣavaḥ samayena tasya bhagavato bhāṣitaṃ te ṣoḍaśa rājakumārāḥ śrāmaṇerā udgṛhītavanto dhāritavanta ārādhitavantaḥ paryāptavantaḥ //
SDhPS, 9, 5.2 bhagavataścaite putrā bhagavataścopasthāyakāḥ bhagavataśca dharmakośaṃ dhārayantīti //
SDhPS, 9, 9.1 dvāṣaṣṭīnāṃ buddhakoṭīnāṃ satkāraṃ kṛtvā gurukāraṃ mānanāṃ pūjanāṃ ca kṛtvā teṣāṃ buddhānāṃ bhagavatāṃ saddharmaṃ dhārayitvā śāsanaparigrahaṃ ca kṛtvā anuttarāṃ samyaksaṃbodhimabhisaṃbhotsyasi //
SDhPS, 9, 46.2 sarva evaite ānanda dve bhikṣusahasre samaṃ bodhisattvacaryāṃ samudānayiṣyanti pañcāśallokadhātuparamāṇurajaḥsamāṃśca buddhān bhagavataḥ satkṛtya gurukṛtya mānayitvā pūjayitvā arcayitvā apacāyitvā saddharmaṃ ca dhārayitvā paścime samucchraye ekakṣaṇenaikamuhūrtenaikalavenaikasaṃnipātena daśasu dikṣvanyonyāsu lokadhātuṣu sveṣu sveṣu buddhakṣetreṣvanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyante //
SDhPS, 10, 7.1 sattvānāmanukampārthamasmin jambudvīpe manuṣyeṣu pratyājātā veditavyā ya ito dharmaparyāyādantaśa ekagāthāmapi dhārayiṣyanti vācayiṣyanti prakāśayiṣyanti saṃgrāhayiṣyanti likhiṣyanti likhitvā cānusmariṣyanti kālena ca kālaṃ vyavalokayiṣyanti //
SDhPS, 10, 10.1 ye kecid bhaiṣajyarāja kulaputrā vā kuladuhitaro vā ito dharmaparyāyādantaśa ekagāthāmapi dhārayiṣyanti anumodayiṣyanti vā sarvāṃstānahaṃ bhaiṣajyarāja vyākaromyanuttarāyāṃ samyaksaṃbodhau //
SDhPS, 10, 11.3 tasya bhaiṣajyarāja puruṣasya vā striyā vā sa kulaputro vā kuladuhitā vā darśayitavyo ya ito dharmaparyāyādantaśaścatuṣpādikāmapi gāthāṃ dhārayitā śrāvayitā vā deśayitā vā sagauravo veha dharmaparyāye //
SDhPS, 10, 15.1 tasya ca tathāgatasyaivaṃ satkāraḥ kartavyo yaḥ khalvasmāddharmaparyāyādantaśa ekagāthāmapi dhārayet /
SDhPS, 10, 15.2 kaḥ punarvādo ya imaṃ dharmaparyāyaṃ sakalasamāptam udgṛhṇīyād dhārayedvā vācayedvā paryavāpnuyādvā prakāśayedvā likhedvā likhāpayedvā likhitvā cānusmaret //
SDhPS, 10, 68.1 yadā khalu punarbhaiṣajyarāja bodhisattvā mahāsattvā imaṃ dharmaparyāyaṃ śṛṇvanti udgṛhṇanti dhārayanti vācayanti avataranti svādhyāyanti cintayanti bhāvayanti tadā te 'bhyāśībhūtā bhaviṣyantyanuttarāyāṃ samyaksaṃbodhau //
SDhPS, 11, 157.1 divasaṃ caivaṃvidhaṃ karma kṛtvā rātrau śayānasya mañcake pādān dhārayāmi //
SDhPS, 12, 3.1 kiṃcāpi bhagavan śaṭhakāḥ sattvāstasmin kāle bhaviṣyanti parīttakuśalamūlā adhimānikā lābhasatkārasaṃniśritā akuśalamūlapratipannā durdamā adhimuktivirahitā anadhimuktibahulā api tu khalu punarvayaṃ bhagavan kṣāntibalamupadarśayitvā tasmin kāle idaṃ sūtramuddekṣyāmo dhārayiṣyāmo deśayiṣyāmo likhiṣyāmaḥ satkariṣyāmo gurukariṣyāmo mānayiṣyāmaḥ pūjayiṣyāmaḥ //
SDhPS, 13, 74.1 punaraparaṃ mañjuśrīrbodhisattvo mahāsattvastathāgatasya parinirvṛtasya saddharmakṣayāntakāle vartamāne idaṃ sūtraṃ dhārayamāṇo bodhisattvo mahāsattvo 'nīrṣuko bhavatyaśaṭho 'māyāvī na cānyeṣāṃ bodhisattvayānīyānāṃ pudgalānāmavarṇaṃ bhāṣate nāpavadati nāvasādayati //
SDhPS, 13, 85.1 utpatsyante cāsya dhārmaśrāvaṇikā ye 'syemaṃ dharmaparyāyaṃ śroṣyanti śraddhāsyanti pattīyiṣyanti dhārayiṣyanti paryavāpsyanti likhiṣyanti likhāpayiṣyanti pustakagataṃ ca kṛtvā satkariṣyanti gurukariṣyanti mānayiṣyanti pūjayiṣyanti //
SDhPS, 14, 6.1 evaṃrūpāṇāṃ ca bodhisattvānāṃ ṣaṣṭyeva gaṅgānadīvālukāsamāni bodhisattvasahasrāṇi yeṣāmekaikasya bodhisattvasya iyāneva parivāraḥ ye mama parinirvṛtasya paścime kāle paścime samaye imaṃ dharmaparyāyaṃ dhārayiṣyanti vācayiṣyanti saṃprakāśayiṣyanti //
SDhPS, 16, 23.1 ekaikasya ca tathāgatasya ratnamayīṃ chatrāvalīṃ yāvad brahmalokādupari vaihāyasam antarīkṣe bodhisattvā mahāsattvā dhārayāmāsuḥ //
SDhPS, 16, 24.1 anena paryāyeṇa sarveṣāṃ teṣām aprameyāṇām asaṃkhyeyānāṃ buddhakoṭīnayutaśatasahasrāṇāṃ te bodhisattvā mahāsattvā ratnamayīṃ chatrāvalīṃ yāvad brahmalokād upari vaihāyasamantarīkṣe dhārayāmāsuḥ //
SDhPS, 16, 70.1 kaḥ punarvādo ya imamevaṃrūpaṃ dharmaparyāyaṃ śṛṇuyācchrāvayeta vācayed dhārayedvā likhedvā likhāpayedvā pustakagataṃ vā satkuryād gurukuryānmānayet pūjayet satkārayed vā puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākābhis tailapradīpair vā ghṛtapradīpairvā gandhatailapradīpair vā bahutaraṃ puṇyābhisaṃskāraṃ prasaved buddhajñānasaṃvartanīyam //
SDhPS, 16, 76.1 kaḥ punarvādo ye dhārayiṣyanti vācayiṣyanti //
SDhPS, 16, 80.1 imaṃ dharmaparyāyaṃ mama parinirvṛtasya dhārayitvā vācayitvā likhitvā prakāśayitvā vihārā api tena ajita kṛtā bhavanti vipulā vistīrṇāḥ pragṛhītāśca lohitacandanamayā dvātriṃśatprāsādā aṣṭatalā bhikṣusahasrāvāsā ārāmapuṣpopaśobhitāścaṃkramavanopetāḥ śayanāsanopastabdhāḥ khādyabhojyānnapānaglānapratyayabhaiṣajyapariṣkāraparipūrṇāḥ sarvasukhopadhānapratimaṇḍitāḥ //
SDhPS, 16, 83.1 ya imaṃ dharmaparyāyaṃ tathāgatasya parinirvṛtasya dhārayedvā vācayedvā deśayedvā likhedvā lekhayed vā tad anenāham ajita paryāyeṇa evaṃ vadāmi /
SDhPS, 16, 84.1 kaḥ punarvādo 'jita ya imaṃ dharmaparyāyaṃ dhārayan dānena vā sampādayecchīlena vā kṣāntyā vā vīryeṇa vā dhyānena vā prajñayā vā sampādayed bahutaraṃ puṇyābhisaṃskāraṃ sa kulaputro vā kuladuhitā vā prasaved buddhajñānasaṃvartanīyam aprameyam asaṃkhyeyamaparyantam //
SDhPS, 16, 85.1 tadyathāpi nāma ajita ākāśadhātuparyantaḥ pūrvadakṣiṇapaścimottarādharordhvāsu dikṣu vidikṣv evamaprameyāsaṃkhyeyān sa kulaputro vā kuladuhitā vā puṇyābhisaṃskārān prasaved buddhajñānasaṃvartanīyān ya imaṃ dharmaparyāyaṃ dhārayed vā vācayed vā deśayedvā likhedvā likhāpayedvā //
SDhPS, 16, 87.1 yasya kasyacidajita bodhisattvasya mahāsattvasya imaṃ dharmaparyāyaṃ tathāgatasya parinirvṛtasya dhārayataḥ ime evaṃrūpā guṇā bhaveyurye mayā parikīrtitāḥ so 'jita kulaputro vā kuladuhitā vā evaṃ veditavyaḥ /
SDhPS, 18, 1.2 yaḥ kaścit kulaputra imaṃ dharmaparyāyaṃ dhārayiṣyati vācayiṣyati vā deśayiṣyati vā likhiṣyati vā sa kulaputro vā kuladuhitā vāṣṭau cakṣurguṇaśatāni pratilapsyate dvādaśa śrotraguṇaśatāni pratilapsyate 'ṣṭau ghrāṇaguṇaśatāni pratilapsyate dvādaśa jihvāguṇaśatāni pratilapsyate 'ṣṭau kāyaguṇaśatāni pratilapsyate dvādaśa manoguṇaśatāni pratilapsyate //
SDhPS, 18, 95.1 punaraparaṃ satatasamitābhiyukta sa kulaputro vā kuladuhitā vā imaṃ dharmaparyāyaṃ dhārayamāṇo deśayamānaḥ prakāśayamāno likhamānastairdvādaśabhirjihvāguṇaśataiḥ samanvāgataṃ jihvendriyaṃ pratilapsyate //
SDhPS, 18, 130.1 punaraparaṃ satatasamitābhiyukta sa bodhisattvo mahāsattva imaṃ dharmaparyāyaṃ dhārayamāṇo vā vācayamāno vā prakāśayamāno vā deśayamāno vā likhamāno vā aṣṭau kāyaguṇaśatāni pratilapsyati //
SDhPS, 18, 143.1 punaraparaṃ satatasamitābhiyukta asya bodhisattvasya mahāsattvasya tathāgate parinirvṛte imaṃ dharmaparyāyaṃ dhārayato deśayataḥ saṃprakāśayato likhato vācayatas tair dvādaśabhir manaskāraguṇaśataiḥ samanvāgataṃ manaindriyaṃ pariśuddhaṃ bhaviṣyati //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 6.2 kathaṃ ca sṛjate viśvaṃ kathaṃ dhārayate prajāḥ //
SkPur (Rkh), Revākhaṇḍa, 20, 32.1 tvayā vai dhāryate lokāstvaṃ kālaḥ sarvasaṃkṣayaḥ /
SkPur (Rkh), Revākhaṇḍa, 22, 4.2 gārhapatyastṛtīyastu trailokyaṃ yaiśca dhāryate //
SkPur (Rkh), Revākhaṇḍa, 23, 6.2 revājalaṃ dhārayato hi mūrdhnā sthānaṃ surendrādhipateḥ samīpe //
SkPur (Rkh), Revākhaṇḍa, 38, 26.2 kaṇṭhatrāṇaṃ paraṃ kṛtvā dhārayan karṇakuṇḍale //
SkPur (Rkh), Revākhaṇḍa, 39, 33.1 ye dhārayanti ca gṛhe dhanyāste nātra saṃśayaḥ /
SkPur (Rkh), Revākhaṇḍa, 56, 24.1 adyaprabhṛtyahaṃ tāta dhārayiṣye na mūrdhajān /
SkPur (Rkh), Revākhaṇḍa, 56, 24.2 sthūlavastrapaṭārddhaṃ tu dhārayiṣyāmi te gṛhe //
SkPur (Rkh), Revākhaṇḍa, 67, 93.2 yattvayā gaditaṃ vākyaṃ tanmayā dhāritaṃ hṛdi /
SkPur (Rkh), Revākhaṇḍa, 151, 9.2 mandaraṃ dhārayāmāsa tathā devīṃ vasuṃdharām //
SkPur (Rkh), Revākhaṇḍa, 171, 40.2 bhartāraṃ śirasā dhārya rātrau paryaṭate sma sā //
SkPur (Rkh), Revākhaṇḍa, 198, 19.1 dhārayāmāsa viprāṇām ṛṣabhaḥ sa hṛdā harim /
Sātvatatantra
SātT, 2, 35.1 tīrtvā gāṅgapayo 'nujānugamanāc chrīcitrakūṭaṃ giriṃ tyaktvā duṣṭavirādharādhadamano dhāvan dhanur dhārayan /
Uḍḍāmareśvaratantra
UḍḍT, 9, 19.1 mudrāṃ kṛtvā tadekānte saptāhaṃ dhārayet sudhīḥ /
Yogaratnākara
YRā, Dh., 178.2 ā kaṇṭhaṃ piṭharaṃ tasya pidhānaṃ dhārayenmukhe //
YRā, Dh., 405.1 vimardya dhārayedrātrau prātaracchaṃ jalaṃ nayet /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 10, 4.0 dakṣiṇenottareḍāṃ dhārayan //
ŚāṅkhŚS, 1, 10, 7.0 mukhasaṃmitāṃ dhārayan hṛdayasaṃmitāṃ vā //
ŚāṅkhŚS, 16, 18, 10.0 aśvamedha ṛtvijo raśanā dhārayanto 'śvaṃ hradayoḥ saṃsyandinoḥ snāpayanti //