Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaikhānasaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa

Aitareyabrāhmaṇa
AB, 1, 29, 9.0 dvayor hy etat tṛtīyaṃ chadir adhinidhīyata //
Atharvaveda (Śaunaka)
AVŚ, 2, 29, 2.1 āyur asmai dhehi jātavedaḥ prajāṃ tvaṣṭar adhinidhehi asmai /
AVŚ, 6, 138, 3.2 kurīram asya śīrṣaṇi kumbaṃ cādhinidadhmasi //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 2, 24.0 śīrṣann adhinidhatte bṛhaspater mūrdhnā harāmi iti //
BaudhŚS, 16, 21, 10.0 athaitā dāsya udakumbhān adhinidhāya mārjālīyaṃ paryupaviśanti //
BaudhŚS, 16, 22, 11.0 athaitā dāsya udakumbhān adhinidhāya mārjālīyaṃ parinṛtyanty upasthān upahatya dakṣiṇān pado nighnantīr idaṃmadhuṃ gāyantyaḥ //
Bhāradvājaśrautasūtra
BhārŚS, 1, 4, 17.0 śīrṣann adhinidhatte bṛhaspater mūrdhnā harāmīti //
BhārŚS, 1, 24, 4.1 tat savyasyāṅgulyādhinidhāya kapāle 'ṅgāram adhivartayati nirdagdhaṃ rakṣo nirdagdhā arātaya iti //
Pañcaviṃśabrāhmaṇa
PB, 8, 1, 4.0 indro yatīn sālāvṛkebhyaḥ prāyacchat teṣāṃ traya udaśiṣyanta rāyovājo bṛhadgiriḥ pṛthuraśmis te 'bruvan ko naḥ putrān bhariṣyatīty aham itīndro 'bravīt tāṃs trikakub adhinidhāyācarat sa etat sāmāpaśyad yat trikakub apaśyat tasmāt traikakubham //
PB, 13, 4, 17.0 indro yatīn sālāvṛkebhyaḥ prāyacchat teṣāṃ traya udaśiṣyanta pṛthuraśmir bṛhadgirī rāyovājas te 'bruvan ko na imān putrān bhariṣyatīty aham itīndro 'bravīt tān adhinidhāya paricārya caran vardhayaṃs tān vardhayitvābravīt kumārakā varān vṛṇīdhvam iti kṣatraṃ mahyam ity abravīt pṛthuraśmis tasmā etena pārthuraśmena kṣatraṃ prāyacchat kṣatrakāma etena stuvīta kṣatrasyaivāsya prakāśo bhavati brahmavarcasaṃ mahyam ity abravīt bṛhadgiris tasmā etena bārhadgireṇa prāyacchat brahmavarcasakāma etena stuvīta brahmavarcasī bhavati paśūn mahyam ity abravīd rāyovājas tasmā etena rāyovājīyena paśūn prāyacchat paśukāma etena stuvīta paśumān bhavati //
Taittirīyasaṃhitā
TS, 6, 2, 10, 40.0 aindram asīti chadir adhinidadhāti //
TS, 6, 5, 9, 28.0 śīrṣann adhinidhāya juhoti //
Taittirīyāraṇyaka
TĀ, 5, 4, 10.7 divaṃ tapasas trāyasvety upariṣṭāddhiraṇyam adhinidadhāti /
Vaikhānasaśrautasūtra
VaikhŚS, 3, 7, 1.0 vasūnāṃ pavitram asi śatadhāram iti kumbhyāṃ śākhāpavitraṃ prāgagraṃ sāyam adhinidadhāti vasūnāṃ pavitram asi sahasradhāram ity udīcīnāgraṃ prātaḥ //
Āpastambaśrautasūtra
ĀpŚS, 1, 3, 13.1 parva te rādhyāsam ity asidam adhinidadhāti //
ĀpŚS, 1, 4, 15.4 bṛhaspater mūrdhnā harāmīti śīrṣann adhinidhatte //
ĀpŚS, 20, 20, 2.1 sahasraśīrṣā puruṣa iti puruṣeṇa nārāyaṇena sauvarṇena śatamānena śatakṣareṇa śatakṛṣṇalena yajamānasya śīrṣann adhinidadhāti //
Śatapathabrāhmaṇa
ŚBM, 3, 7, 1, 3.2 prāñcam utkaramutkiraty upareṇa saṃmāyāvaṭaṃ khanati tadagreṇa prāñcaṃ yūpaṃ nidadhāty etāvanmātrāṇi barhīṃṣyupariṣṭād adhinidadhāti tad evopariṣṭād yūpaśakalamadhinidadhāti purastāt pārśvataś caṣālam upanidadhāty atha yavamatyaḥ prokṣaṇyo bhavanti so 'sāveva bandhuḥ //
ŚBM, 3, 7, 1, 3.2 prāñcam utkaramutkiraty upareṇa saṃmāyāvaṭaṃ khanati tadagreṇa prāñcaṃ yūpaṃ nidadhāty etāvanmātrāṇi barhīṃṣyupariṣṭād adhinidadhāti tad evopariṣṭād yūpaśakalamadhinidadhāti purastāt pārśvataś caṣālam upanidadhāty atha yavamatyaḥ prokṣaṇyo bhavanti so 'sāveva bandhuḥ //
ŚBM, 13, 2, 9, 3.0 girau bhāraṃ haranniveti śrīrvai rāṣṭrasya bhāraḥ śriyamevāsmai rāṣṭraṃ saṃnahyaty atho śriyamevāsmin rāṣṭramadhinidadhāti //