Occurrences

Śatapathabrāhmaṇa

Śatapathabrāhmaṇa
ŚBM, 1, 1, 3, 8.2 etā u hīndro 'vṛṇīta vṛtreṇa spardhamāna etābhirhyenamahaṃstasmād āha yuṣmā indro 'vṛṇīta vṛtratūrya iti //
ŚBM, 1, 1, 3, 9.2 etā u hīndramavṛṇata vṛtreṇa spardhamānam etābhirhyenamahaṃs tasmād āha yūyamindramavṛṇīdhvaṃ vṛtratūrya iti //
ŚBM, 1, 2, 4, 8.2 ubhaye prājāpatyāḥ paspṛdhire te ha sma yaddevā asurāñjayanti tato ha smaivainān punar upottiṣṭhanti //
ŚBM, 1, 2, 5, 1.2 ubhaye prājāpatyāḥ paspṛdhire tato devā anuvyam ivāsur atha hāsurā menire 'smākam evedaṃ khalu bhuvanamiti //
ŚBM, 1, 4, 1, 34.2 agniṃ dūtaṃ vṛṇīmaha iti devāśca vā asurāścobhaye prājāpatyāḥ paspṛdhire tāṃt spardhamānān gāyatryantarā tasthau yā vai sā gāyatryāsīd iyaṃ vai sā pṛthivīyaṃ haiva tadantarā tasthau ta ubhaya eva vidāṃcakrur yatarān vai na iyam upāvartsyati te bhaviṣyanti paretare bhaviṣyantīti tām ubhaya evopamantrayāṃcakrire 'gnir eva devānāṃ dūta āsa saharakṣā ity asurarakṣasam asurāṇāṃ sāgnim evānupreyāya tasmād anvāhāgniṃ dūtaṃ vṛṇīmaha iti sa hi devānāṃ dūta āsīddhotāraṃ viśvavedasam iti //
ŚBM, 1, 4, 1, 34.2 agniṃ dūtaṃ vṛṇīmaha iti devāśca vā asurāścobhaye prājāpatyāḥ paspṛdhire tāṃt spardhamānān gāyatryantarā tasthau yā vai sā gāyatryāsīd iyaṃ vai sā pṛthivīyaṃ haiva tadantarā tasthau ta ubhaya eva vidāṃcakrur yatarān vai na iyam upāvartsyati te bhaviṣyanti paretare bhaviṣyantīti tām ubhaya evopamantrayāṃcakrire 'gnir eva devānāṃ dūta āsa saharakṣā ity asurarakṣasam asurāṇāṃ sāgnim evānupreyāya tasmād anvāhāgniṃ dūtaṃ vṛṇīmaha iti sa hi devānāṃ dūta āsīddhotāraṃ viśvavedasam iti //
ŚBM, 1, 5, 3, 2.2 ubhaye prājāpatyāḥ paspṛdhira etasminyajñe prajāpatau pitari saṃvatsare 'smākamayam bhaviṣyatyasmākamayam bhaviṣyatīti //
ŚBM, 1, 5, 4, 6.2 ubhaye prājāpatyāḥ paspṛdhire te daṇḍair dhanurbhirna vyajayanta te hāvijayamānā ūcur hanta vācyeva brahman vijigīṣāmahai sa yo no vācaṃ vyāhṛtām mithunena nānunikrāmāt sa sarvam parājayātā atha sarvam itare jayāniti tatheti devā abruvaṃste devā indramabruvan vyāhareti //
ŚBM, 2, 1, 1, 8.2 devāś ca vā asurāś cobhaye prājāpatyāḥ paspṛdhire /
ŚBM, 2, 1, 2, 13.2 devāś ca vā asurāś cobhaye prājāpatyāḥ paspṛdhire /
ŚBM, 2, 2, 2, 8.1 devāś ca vā asurāś cobhaye prājāpatyāḥ paspṛdhire /
ŚBM, 2, 2, 2, 14.8 tasmād yad āhitāgniś cānāhitāgniś ca spardhete āhitāgnir evābhibhavati /
ŚBM, 5, 1, 1, 1.2 ubhaye prājāpatyāḥ paspṛdhire tato 'surā atimānenaiva kasminnu vayaṃ juhuyāmeti sveṣvevāsyeṣu juhvataścerus te 'timānenaiva parābabhūvus tasmānnātimanyeta parābhavasya haitan mukhaṃ yad atimānaḥ //
ŚBM, 6, 6, 2, 11.2 devāścāsurāścobhaye prājāpatyā aspardhanta te devā agnimanīkaṃ kṛtvāsurānabhyāyaṃs tasyārciṣaḥ pragṛhītasyāsurā agram prāvṛścaṃs tad asyām pratyatiṣṭhat sa kṛmuko 'bhavat tasmāt sa svādū raso hi tasmād u lohito 'rcir hi sa eṣo 'gnir eva yat kṛmuko 'gnim evāsminn etat sambhūtiṃ dadhāti //
ŚBM, 6, 6, 3, 2.2 devāścāsurāścobhaye prājāpatyā aspardhanta te ha sarva eva vanaspatayo 'surānabhyupeyur udumbaro haiva devānna jahau te devā asurānjitvā teṣāṃ vanaspatīnavṛñjata //
ŚBM, 6, 8, 1, 1.2 devāś cāsurāś cobhaye prājāpatyā aspardhanta /
ŚBM, 13, 8, 1, 5.2 devāś cāsurāś cobhaye prājāpatyā dikṣv aspardhanta /
ŚBM, 13, 8, 2, 1.2 devāś cāsurāś cobhaye prājāpatyā asmiṃl loke 'spardhanta /