Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanaśrautasūtra
Bṛhadāraṇyakopaniṣad
Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Ṛgvedakhilāni
Ṣaḍviṃśabrāhmaṇa
Mahābhārata
Bṛhatkathāślokasaṃgraha
Kāvyādarśa
Viṣṇupurāṇa
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Rājanighaṇṭu

Aitareyabrāhmaṇa
AB, 2, 20, 7.0 āpo vā aspardhanta vayam pūrvaṃ yajñaṃ vakṣyāmo vayam iti yāś cemāḥ pūrvedyur vasatīvaryo gṛhyante yāś ca prātar ekadhanās tā bhṛgur apaśyad āpo vai spardhanta iti tā etayarcā samajñapayat sam anyā yanty upa yanty anyā iti tāḥ samajānata //
AB, 2, 20, 7.0 āpo vā aspardhanta vayam pūrvaṃ yajñaṃ vakṣyāmo vayam iti yāś cemāḥ pūrvedyur vasatīvaryo gṛhyante yāś ca prātar ekadhanās tā bhṛgur apaśyad āpo vai spardhanta iti tā etayarcā samajñapayat sam anyā yanty upa yanty anyā iti tāḥ samajānata //
AB, 4, 17, 5.0 ādityāś ca ha vā aṅgirasaś ca svarge loke 'spardhanta vayam pūrva eṣyāmo vayam iti te hādityāḥ pūrve svargaṃ lokaṃ jagmuḥ paścevāṅgirasaḥ ṣaṣṭyāṃ vā varṣeṣu //
AB, 5, 16, 11.0 ā vāyo bhūṣa śucipā upa naḥ pra yābhir yāsi dāśvāṃsam acchā no niyudbhiḥ śatinībhir adhvaraṃ pra sotā jīro adhvareṣv asthād ye vāyava indramādanāso yā vāṃ śataṃ niyuto yāḥ sahasraṃ pra yad vām mitrāvaruṇā spūrdhann ā gomatā nāsatyā rathenā no deva śavasā yāhi śuṣmin pra vo yajñeṣu devayanto arcan pra kṣodasā dhāyasā sasra eṣeti praugam eti ca preti ca saptame 'hani saptamasyāhno rūpaṃ tad u traiṣṭubhaṃ triṣṭupprātaḥsavana eṣa tryahaḥ //
AB, 6, 15, 10.0 indraś ca viṣṇo yad apaspṛdhethāṃ tredhā sahasraṃ vi tad airayethām iti //
AB, 6, 34, 2.0 ādityāś ca ha vā aṅgirasaś ca svarge loke 'spardhanta vayam pūrva eṣyāmo vayam iti te hāṅgirasaḥ pūrve śvaḥsutyāṃ svargasya lokasya dadṛśus te 'gnim prajighyur aṅgirasāṃ vā eko 'gniḥ parehy ādityebhyaḥ śvaḥsutyāṃ svargasya lokasya prabrūhīti te hādityā agnim eva dṛṣṭvā sadyaḥsutyāṃ svargasya lokasya dadṛśus tān etyābravīc chvaḥsutyāṃ vaḥ svargasya lokasya prabrūma iti te hocur atha vayaṃ tubhyaṃ sadyaḥsutyāṃ svargasya lokasya prabrūmas tvayaiva vayaṃ hotrā svargaṃ lokam eṣyāma iti sa tathety uktvā pratyuktaḥ punar ājagāma //
Atharvaveda (Śaunaka)
AVŚ, 3, 2, 6.1 asau yā senā marutaḥ pareṣām asmān aity abhy ojasā spardhamānā /
AVŚ, 7, 44, 1.2 indraś ca viṣṇo yad apaspṛdhethāṃ tredhā sahasraṃ vi tad airayethām //
AVŚ, 8, 4, 12.1 suvijñānaṃ cikituṣe janāya sac cāsac ca vacasī paspṛdhāte /
Baudhāyanadharmasūtra
BaudhDhS, 2, 11, 28.3 sa etān bhedāṃś cakāra devaiḥ spardhamānaḥ /
Baudhāyanaśrautasūtra
BaudhŚS, 16, 26, 5.2 indraś ca viṣṇo yad apaspṛdhethām tredhā sahasraṃ vi tad airayethām iti //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 3, 1.2 ta eṣu lokeṣv aspardhanta /
BĀU, 1, 5, 21.3 tāni sṛṣṭāny anyonyenāspardhanta /
BĀU, 1, 5, 21.21 ya u haivaṃvidā spardhate 'nuśuṣyati /
Gopathabrāhmaṇa
GB, 1, 2, 19, 1.0 devāś ca ha vā asurāś cāspardhanta //
GB, 1, 4, 23, 1.0 ādityāś ca ha vā aṅgirasaś ca svarge loke 'spardhanta vayaṃ pūrve svar eṣyāmo vayaṃ pūrva iti //
GB, 2, 1, 7, 1.0 devāśca ha vā asurāścāspardhanta //
GB, 2, 2, 11, 1.0 devāś ca ha vā asurāś cāspardhanta //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 49, 1.1 devāsurā aspardhanta /
JUB, 1, 60, 1.1 devāsurā aspardhanta /
Jaiminīyabrāhmaṇa
JB, 1, 97, 1.0 devāsurā aspardhanta //
JB, 1, 105, 1.0 devāsurā vā eṣu lokeṣv aspardhantāsmin bhuvane //
JB, 1, 129, 1.0 devāsurā aspardhanta //
JB, 1, 153, 1.0 devāsurā yajñe 'spardhanta //
JB, 1, 154, 14.0 tasmād yat paśumāṃś cāpaśuś ca bhrātṛvyau spardhete ya eva paśumān bhavati sa eva tayor abhibhavati //
JB, 1, 154, 19.0 ta eṣu lokeṣv aspardhanta //
JB, 1, 157, 3.0 devāsurā aspardhanta //
JB, 1, 172, 2.0 devāsurā aspardhanta //
JB, 1, 179, 1.0 devāsurā yajñe 'spardhanta //
JB, 3, 146, 16.0 devāsurāḥ paśuṣv aspardhanta //
Kāṭhakasaṃhitā
KS, 9, 16, 46.0 aṅgirasaś ca vā ādityāś ca svarge loke 'spardhanta //
KS, 10, 7, 90.0 āgneyam aṣṭākapālaṃ nirvaped bhrātṛvyavān vā spardhamāno vā //
KS, 10, 10, 82.0 mṛdhā vai te 'bhiṣaṇṇā āsan ye śreyobhir asurair aspardhanta //
KS, 10, 10, 92.0 mṛdhā vā eṣo 'bhiṣaṇṇo yaś śreyasā bhrātṛvyeṇa spardhate //
KS, 19, 10, 65.0 devāś ca vā asurāś cāspardhanta //
Maitrāyaṇīsaṃhitā
MS, 1, 4, 14, 5.0 devāś ca vā asurāś cāspardhanta //
MS, 1, 5, 11, 10.0 yo vai brahmaṇi pratiṣṭhitena spardhate pūrvo 'smāt padyate //
MS, 1, 5, 11, 21.0 nimrado 'si ny ahaṃ taṃ mṛdyāsaṃ yo asmān dveṣṭi yaṃ ca vayaṃ dviṣma iti pārṣṇyāvagṛhṇīyād yadi pāpīyasā spardheta //
MS, 1, 5, 11, 22.0 abhibhūr asy abhy ahaṃ taṃ bhūyāsaṃ yo asmān dveṣṭi yaṃ ca vayaṃ dviṣma iti dakṣiṇataḥ pado 'vagṛhṇīyād yadi sadṛśena spardheta //
MS, 1, 5, 11, 23.0 prabhūr asi prāhaṃ tam atibhūyāsaṃ yo asmān dveṣṭi yaṃ ca vayaṃ dviṣma iti prapadenāvagṛhṇīyād yadi śreyasā spardheta //
MS, 1, 5, 11, 33.0 atha yena spardhate yena vā vyabhicarate sa etā eva devatā ṛtvā pūrvaḥ parābhavati //
MS, 1, 9, 8, 1.0 devāś ca vā asurāś cāspardhanta //
MS, 1, 11, 9, 10.0 devāś ca vā asurāś cāspardhanta //
MS, 2, 1, 11, 24.0 āgneyam aṣṭākapālaṃ nirvaped yo rāṣṭre spardheta yo vā kāmayeta //
MS, 2, 1, 11, 26.0 devāś ca vā asurāś cāspardhanta //
MS, 2, 3, 2, 2.0 devāś ca vā asurāś cāspardhanta //
MS, 2, 4, 4, 6.0 indraś ca viṣṇo yad apaspṛdhethāṃ tredhā sahasraṃ vi tad airayethām iti //
MS, 2, 5, 3, 1.0 devāś ca vā asurāś cāspardhanta //
MS, 2, 5, 9, 24.0 devāś ca vā asurāś cāspardhanta //
Pañcaviṃśabrāhmaṇa
PB, 2, 8, 3.0 tām etāṃ trikharvā upāsate tasmāt te spardhamānā na vlīyante //
PB, 8, 3, 1.0 devāś ca vā asurāś caiṣu lokeṣv aspardhanta te devāḥ prajāpatim upādhāvaṃs tebhya etat sāma prāyacchad etenainān kālayiṣyadhvam iti tenainān ebhyo lokebhyo 'kālayanta yad akālayanta tasmāt kāleyam //
PB, 11, 5, 9.0 tāsu devāsurā aspardhanta te devā asurān kāmadughābhya ākṣāreṇānudanta nudate bhrātṛvyaṃ kāmadughābhya ākṣāreṇa tuṣṭuvānaḥ //
PB, 12, 3, 14.0 devāś ca vāsurāś cāspardhanta te devā asurāṇāṃ paurūmadgena puro 'majjayan yat puro 'majjayaṃstasmāt paurūmadgaṃ pāpmānam evaitena bhrātṛvyaṃ majjayati //
PB, 12, 5, 23.0 devāś ca vā asurāś cāspardhanta yaṃ devānām aghnan na sa samabhavad yam asurāṇāṃ saṃ so 'bhavat te devās tapo 'tapyanta ta etad ariṣṭam apaśyaṃs tato yaṃ devānām aghnat saṃ so 'bhavad yam asurāṇāṃ na sa samabhavad anenāriṣāmeti tad ariṣṭasyāriṣṭatvam ariṣṭyā evāriṣṭam antataḥ kriyate //
PB, 12, 13, 27.0 ekākṣaraṃ vai devānām avamaṃ chanda āsīt saptākṣaraṃ paramaṃ navākṣaram asurāṇām avamaṃ chanda āsīt pañcadaśākṣaraṃ paramaṃ devāś ca vā asurāś cāspardhanta tān prajāpatir ānuṣṭubho bhūtvāntarātiṣṭhat taṃ devāsurā vyahvayanta sa devān upāvartata tato devā abhavan parāsurāḥ //
Taittirīyabrāhmaṇa
TB, 2, 2, 3, 5.9 ādityāś cāṅgirasaś ca suvarge loke 'spardhanta /
Taittirīyasaṃhitā
TS, 2, 1, 2, 9.3 āgneyaṃ kṛṣṇagrīvam ālabheta saumyam babhrum āgneyaṃ kṛṣṇagrīvam purodhāyāṃ spardhamānaḥ /
TS, 2, 1, 3, 1.1 devāsurā eṣu lokeṣv aspardhanta /
TS, 2, 1, 3, 1.5 vaiṣṇavaṃ vāmanam ālabheta spardhamānaḥ /
TS, 2, 1, 4, 3.9 devāś ca vai yamaś cāsmiṃlloke 'spardhanta /
TS, 2, 1, 4, 4.8 yo bhrātṛvyavānt syāt sa spardhamāno vaiṣṇāvaruṇīm //
TS, 2, 2, 1, 2.4 aindrāgnam ekādaśakapālaṃ nirvapet spardhamānaḥ kṣetre vā sajāteṣu vā /
TS, 2, 2, 3, 1.5 agnaye yaviṣṭhāya puroḍāśam aṣṭākapālaṃ nirvapet spardhamānaḥ kṣetre vā sajāteṣu vā /
TS, 6, 1, 6, 1.0 kadrūś ca vai suparṇī cātmarūpayor aspardhetām //
TS, 7, 1, 6, 8.1 indraś ca viṣṇo yad apaspṛdhethāṃ tredhā sahasraṃ vi tad airayethām iti /
Āpastambaśrautasūtra
ĀpŚS, 6, 18, 2.1 nimṛdo 'si ny ahaṃ taṃ mṛdyāsaṃ yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma iti dakṣiṇasya padaḥ pārṣṇyā nimṛdnīyād yadi pāpīyasā spardheta /
Śatapathabrāhmaṇa
ŚBM, 1, 1, 3, 8.2 etā u hīndro 'vṛṇīta vṛtreṇa spardhamāna etābhirhyenamahaṃstasmād āha yuṣmā indro 'vṛṇīta vṛtratūrya iti //
ŚBM, 1, 1, 3, 9.2 etā u hīndramavṛṇata vṛtreṇa spardhamānam etābhirhyenamahaṃs tasmād āha yūyamindramavṛṇīdhvaṃ vṛtratūrya iti //
ŚBM, 1, 2, 4, 8.2 ubhaye prājāpatyāḥ paspṛdhire te ha sma yaddevā asurāñjayanti tato ha smaivainān punar upottiṣṭhanti //
ŚBM, 1, 2, 5, 1.2 ubhaye prājāpatyāḥ paspṛdhire tato devā anuvyam ivāsur atha hāsurā menire 'smākam evedaṃ khalu bhuvanamiti //
ŚBM, 1, 4, 1, 34.2 agniṃ dūtaṃ vṛṇīmaha iti devāśca vā asurāścobhaye prājāpatyāḥ paspṛdhire tāṃt spardhamānān gāyatryantarā tasthau yā vai sā gāyatryāsīd iyaṃ vai sā pṛthivīyaṃ haiva tadantarā tasthau ta ubhaya eva vidāṃcakrur yatarān vai na iyam upāvartsyati te bhaviṣyanti paretare bhaviṣyantīti tām ubhaya evopamantrayāṃcakrire 'gnir eva devānāṃ dūta āsa saharakṣā ity asurarakṣasam asurāṇāṃ sāgnim evānupreyāya tasmād anvāhāgniṃ dūtaṃ vṛṇīmaha iti sa hi devānāṃ dūta āsīddhotāraṃ viśvavedasam iti //
ŚBM, 1, 4, 1, 34.2 agniṃ dūtaṃ vṛṇīmaha iti devāśca vā asurāścobhaye prājāpatyāḥ paspṛdhire tāṃt spardhamānān gāyatryantarā tasthau yā vai sā gāyatryāsīd iyaṃ vai sā pṛthivīyaṃ haiva tadantarā tasthau ta ubhaya eva vidāṃcakrur yatarān vai na iyam upāvartsyati te bhaviṣyanti paretare bhaviṣyantīti tām ubhaya evopamantrayāṃcakrire 'gnir eva devānāṃ dūta āsa saharakṣā ity asurarakṣasam asurāṇāṃ sāgnim evānupreyāya tasmād anvāhāgniṃ dūtaṃ vṛṇīmaha iti sa hi devānāṃ dūta āsīddhotāraṃ viśvavedasam iti //
ŚBM, 1, 5, 3, 2.2 ubhaye prājāpatyāḥ paspṛdhira etasminyajñe prajāpatau pitari saṃvatsare 'smākamayam bhaviṣyatyasmākamayam bhaviṣyatīti //
ŚBM, 1, 5, 4, 6.2 ubhaye prājāpatyāḥ paspṛdhire te daṇḍair dhanurbhirna vyajayanta te hāvijayamānā ūcur hanta vācyeva brahman vijigīṣāmahai sa yo no vācaṃ vyāhṛtām mithunena nānunikrāmāt sa sarvam parājayātā atha sarvam itare jayāniti tatheti devā abruvaṃste devā indramabruvan vyāhareti //
ŚBM, 2, 1, 1, 8.2 devāś ca vā asurāś cobhaye prājāpatyāḥ paspṛdhire /
ŚBM, 2, 1, 2, 13.2 devāś ca vā asurāś cobhaye prājāpatyāḥ paspṛdhire /
ŚBM, 2, 2, 2, 8.1 devāś ca vā asurāś cobhaye prājāpatyāḥ paspṛdhire /
ŚBM, 2, 2, 2, 14.8 tasmād yad āhitāgniś cānāhitāgniś ca spardhete āhitāgnir evābhibhavati /
ŚBM, 5, 1, 1, 1.2 ubhaye prājāpatyāḥ paspṛdhire tato 'surā atimānenaiva kasminnu vayaṃ juhuyāmeti sveṣvevāsyeṣu juhvataścerus te 'timānenaiva parābabhūvus tasmānnātimanyeta parābhavasya haitan mukhaṃ yad atimānaḥ //
ŚBM, 6, 6, 2, 11.2 devāścāsurāścobhaye prājāpatyā aspardhanta te devā agnimanīkaṃ kṛtvāsurānabhyāyaṃs tasyārciṣaḥ pragṛhītasyāsurā agram prāvṛścaṃs tad asyām pratyatiṣṭhat sa kṛmuko 'bhavat tasmāt sa svādū raso hi tasmād u lohito 'rcir hi sa eṣo 'gnir eva yat kṛmuko 'gnim evāsminn etat sambhūtiṃ dadhāti //
ŚBM, 6, 6, 3, 2.2 devāścāsurāścobhaye prājāpatyā aspardhanta te ha sarva eva vanaspatayo 'surānabhyupeyur udumbaro haiva devānna jahau te devā asurānjitvā teṣāṃ vanaspatīnavṛñjata //
ŚBM, 6, 8, 1, 1.2 devāś cāsurāś cobhaye prājāpatyā aspardhanta /
ŚBM, 13, 8, 1, 5.2 devāś cāsurāś cobhaye prājāpatyā dikṣv aspardhanta /
ŚBM, 13, 8, 2, 1.2 devāś cāsurāś cobhaye prājāpatyā asmiṃl loke 'spardhanta /
Ṛgveda
ṚV, 1, 33, 5.1 parā cicchīrṣā vavṛjus ta indrāyajvāno yajvabhi spardhamānāḥ /
ṚV, 1, 61, 15.2 praitaśaṃ sūrye paspṛdhānaṃ sauvaśvye suṣvim āvad indraḥ //
ṚV, 1, 119, 3.1 saṃ yan mithaḥ paspṛdhānāso agmata śubhe makhā amitā jāyavo raṇe /
ṚV, 2, 19, 4.2 sadyo yo nṛbhyo atasāyyo bhūt paspṛdhānebhyaḥ sūryasya sātau //
ṚV, 3, 31, 4.1 abhi jaitrīr asacanta spṛdhānam mahi jyotis tamaso nir ajānan /
ṚV, 5, 64, 4.2 yaddha kṣaye maghonāṃ stotṝṇāṃ ca spūrdhase //
ṚV, 6, 14, 3.1 nānā hy agne 'vase spardhante rāyo aryaḥ /
ṚV, 6, 34, 1.2 purā nūnaṃ ca stutaya ṛṣīṇām paspṛdhra indre adhy ukthārkā //
ṚV, 6, 66, 11.2 divaḥ śardhāya śucayo manīṣā girayo nāpa ugrā aspṛdhran //
ṚV, 6, 67, 9.1 pra yad vām mitrāvaruṇā spūrdhan priyā dhāma yuvadhitā minanti /
ṚV, 6, 69, 8.2 indraś ca viṣṇo yad apaspṛdhethāṃ tredhā sahasraṃ vi tad airayethām //
ṚV, 7, 18, 3.1 imā u tvā paspṛdhānāso atra mandrā giro devayantīr upa sthuḥ /
ṚV, 7, 56, 3.1 abhi svapūbhir mitho vapanta vātasvanasaḥ śyenā aspṛdhran //
ṚV, 7, 85, 2.1 spardhante vā u devahūye atra yeṣu dhvajeṣu didyavaḥ patanti /
ṚV, 7, 93, 5.1 saṃ yan mahī mithatī spardhamāne tanūrucā śūrasātā yataite /
ṚV, 7, 104, 12.1 suvijñānaṃ cikituṣe janāya sac cāsac ca vacasī paspṛdhāte /
ṚV, 9, 94, 1.1 adhi yad asmin vājinīva śubha spardhante dhiyaḥ sūrye na viśaḥ /
Ṛgvedakhilāni
ṚVKh, 3, 21, 1.1 asau yā senā marutaḥ pareṣām abhyaiti na ojasā spardhamānā /
Ṣaḍviṃśabrāhmaṇa
ṢB, 2, 3, 1.1 devāś ca vā asurāś caiṣu lokeṣv aspardhanta /
Mahābhārata
MBh, 1, 1, 149.2 sadā saṃgrāme spardhate yaḥ sa kṛṣṇaṃ tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 29, 16.4 vavrāja tarasā vegād vāyuṃ spardhan mahājavaḥ /
MBh, 1, 119, 22.2 kumārā uttaraṃ cakruḥ spardhamānā vṛkodaram //
MBh, 1, 119, 23.1 evaṃ sa dhārtarāṣṭrāṇāṃ spardhamāno vṛkodaraḥ /
MBh, 1, 119, 26.4 spardhate cāpi sahitān asmān eko vṛkodaraḥ /
MBh, 1, 119, 43.13 spardhate cāpi satatam asmān eko vṛkodaraḥ /
MBh, 1, 122, 47.2 spardhamānastu pārthena sūtaputro 'tyamarṣaṇaḥ /
MBh, 1, 176, 23.2 spardhamānāstadānyonyaṃ niṣeduḥ sarvapārthivāḥ //
MBh, 1, 178, 1.2 te 'laṃkṛtāḥ kuṇḍalino yuvānaḥ parasparaṃ spardhamānāḥ sametāḥ /
MBh, 2, 11, 49.3 yenāsau saha śakreṇa spardhate sma mahāyaśāḥ //
MBh, 2, 32, 11.2 yajñam ityeva rājānaḥ spardhamānā dadur dhanam //
MBh, 2, 32, 15.1 ṛddhyā ca varuṇaṃ devaṃ spardhamāno yudhiṣṭhiraḥ /
MBh, 3, 19, 28.2 mayā spardhanti satataṃ kiṃ nu vakṣyāmi tān aham //
MBh, 3, 129, 4.2 spardhamānasya śakreṇa paśyedaṃ yajñavāstviha //
MBh, 3, 154, 45.1 ityevam uktvā tau vīrau spardhamānau parasparam /
MBh, 3, 167, 16.1 spardhamānā ivāsmābhir nivātakavacā raṇe /
MBh, 3, 219, 8.1 abhijitspardhamānā tu rohiṇyā kanyasī svasā /
MBh, 3, 241, 33.1 rājasūyaṃ kratuśreṣṭhaṃ spardhatyeṣa mahākratuḥ /
MBh, 3, 264, 63.1 spardhate sarvadevair yaḥ kālopahatacetanaḥ /
MBh, 3, 285, 15.1 tvaṃ hi nityaṃ naravyāghra spardhase savyasācinā /
MBh, 4, 50, 16.2 yatto bhavethāḥ saṃgrāme spardhatyeṣa mayā sadā //
MBh, 5, 7, 35.2 upapannam idaṃ pārtha yat spardhethā mayā saha /
MBh, 5, 88, 28.3 dvibāhuḥ spardhate nityam atītenāpi keśava //
MBh, 5, 92, 50.1 viduro maṇipīṭhe tu śuklaspardhyājinottare /
MBh, 5, 149, 13.2 yo nityaṃ spardhate droṇaṃ bhīṣmaṃ caiva mahābalam //
MBh, 5, 153, 3.2 śauryaṃ ca nāma netṝṇāṃ spardhate ca parasparam //
MBh, 5, 153, 24.2 spardhate hi sadātyarthaṃ sūtaputro mayā raṇe //
MBh, 5, 162, 26.2 spardhate vāsudevena yo vai nityaṃ raṇe raṇe //
MBh, 5, 165, 23.1 spardhate hi sadā nityaṃ sarveṇa jagatā saha /
MBh, 6, 15, 20.1 yaḥ spardhate raṇe nityaṃ jāmadagnyaṃ mahābalam /
MBh, 6, 90, 27.3 spardhate hi maheṣvāso nityaṃ droṇasutena yaḥ //
MBh, 6, 93, 34.2 kāñcane sarvatobhadre spardhyāstaraṇasaṃvṛte /
MBh, 6, 117, 8.1 ehy ehi me vipratīpa spardhase tvaṃ mayā saha /
MBh, 7, 33, 16.2 anyonyaṃ spardhamānāśca anyonyasya hite ratāḥ //
MBh, 7, 44, 5.2 spardhamānāḥ samājagmur jighāṃsanto 'rjunātmajam //
MBh, 7, 55, 6.1 śayanīyaṃ purā yasya spardhyāstaraṇasaṃvṛtam /
MBh, 7, 87, 22.1 śūrāśca kṛtavidyāśca spardhante ca parasparam /
MBh, 7, 114, 60.1 tau sametau mahāraṅge spardhamānau mahābalau /
MBh, 7, 134, 36.1 sa hyaspardhata pārthena nityam eva mahārathaḥ /
MBh, 8, 33, 11.2 sadā spardhasi saṃgrāme phalgunena yaśasvinā /
MBh, 8, 46, 34.2 sadā raṇe spardhate yaḥ sa pāpaḥ kaccit tvayā nihatas tāta yuddhe //
MBh, 10, 8, 13.1 kṣaumāvadāte mahati spardhyāstaraṇasaṃvṛte /
MBh, 10, 12, 20.2 vavre cakraṃ mahābāho spardhamāno mayā saha //
MBh, 11, 23, 2.1 yastvayā spardhate nityaṃ sarvatra puruṣarṣabha /
MBh, 12, 81, 31.1 ete karmāṇi kurvanti spardhamānā mithaḥ sadā /
MBh, 12, 84, 12.1 samarthān pūjayed yaśca nāspardhyaiḥ spardhate ca yaḥ /
MBh, 12, 160, 29.2 ityevaṃ hetum āsthāya spardhamānāḥ surarṣibhiḥ //
MBh, 12, 173, 41.2 satyaṃ damaṃ ca dānaṃ ca spardhiṣṭhā mā ca kenacit //
MBh, 13, 27, 57.2 paspardha gaṅgā gandharvān pulinaiśca śiloccayān //
MBh, 13, 42, 2.1 sa tena karmaṇā spardhan pṛthivīṃ pṛthivīpate /
MBh, 14, 5, 3.3 apatyaṃ bahulaṃ tāta te 'spardhanta parasparam //
MBh, 14, 5, 13.1 spardhate satataṃ sa sma devarājena pārthivaḥ /
MBh, 14, 5, 13.2 vāsavo 'pi maruttena spardhate pāṇḍunandana //
MBh, 14, 7, 15.1 spardhate ca mayā vipra sadā vai sa hi pārthivaḥ /
MBh, 14, 60, 14.2 spardhate sma raṇe nityaṃ duhituḥ putrako mama //
MBh, 15, 32, 11.2 paspardha kṛṣṇena nṛpaḥ sadā yo vṛkodarasyaiṣa parigraho 'gryaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 271.1 tenoktaṃ nartanācāryāv aspardhetāṃ parasparam /
Kāvyādarśa
KāvĀ, 1, 49.2 spardhate ruddhamaddhairyo vararāmāmukhānilaiḥ //
KāvĀ, Dvitīyaḥ paricchedaḥ, 61.2 spardhate jayati dveṣṭi druhyati pratigarjati //
Viṣṇupurāṇa
ViPur, 5, 28, 8.2 dauhitrāya dadau rukmī tāṃ spardhannapi śauriṇā //
Śatakatraya
ŚTr, 1, 16.2 kalpānteṣvapi na prayāti nidhanaṃ vidyākhyam antardhanaṃ yeṣāṃ tān prati mānam ujhata nṛpāḥ kas taiḥ saha spardhate //
Bhāgavatapurāṇa
BhāgPur, 4, 19, 11.2 vainye yajñapaśuṃ spardhannapovāha tirohitaḥ //
Bhāratamañjarī
BhāMañj, 1, 630.2 spardhamāno 'stravidyābhiḥ satataṃ savyasācinā //
BhāMañj, 1, 683.2 aho nu citraṃ rādheya spardhase savyasācinā //
BhāMañj, 13, 271.2 āruhya rājñā spardhante vismaranti ca bhṛtyatām //
BhāMañj, 13, 370.2 sa hataḥ svargamāsādya śakreṇa spardhate nṛpaḥ //
BhāMañj, 13, 1701.2 dhairyābdhayaste tridive spardhante vibudhādhipam //
BhāMañj, 14, 15.2 tam indraḥ spardhate nityaṃ na sa śaknoti ceṣṭitaiḥ //
Rājanighaṇṭu
RājNigh, Pānīyādivarga, 55.2 so 'yaṃ sadyaḥ patagapatinā spardhate netraśaktyā svargācāryaṃ prahasati dhiyā dveṣṭi dasrau ca tanvā //