Occurrences

Comm. on the Kāvyālaṃkāravṛtti
Aitareya-Āraṇyaka
Aitareyopaniṣad
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gopathabrāhmaṇa
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kauṣītakibrāhmaṇa
Mānavagṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyasaṃhitā
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Arthaśāstra
Avadānaśataka
Aṣṭasāhasrikā
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Vṛddhayamasmṛti
Abhidharmakośa
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāradasmṛti
Pañcārthabhāṣya
Saṃvitsiddhi
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Tantrākhyāyikā
Vaikhānasadharmasūtra
Varāhapurāṇa
Viṃśatikāvṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Ṛtusaṃhāra
Ṭikanikayātrā
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣiparāśara
Kṛṣṇāmṛtamahārṇava
Mukundamālā
Mātṛkābhedatantra
Narmamālā
Nibandhasaṃgraha
Parāśarasmṛtiṭīkā
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasādhyāya
Rasārṇava
Skandapurāṇa
Spandakārikānirṇaya
Sphuṭārthāvyākhyā
Sūryaśatakaṭīkā
Tantrāloka
Vātūlanāthasūtravṛtti
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śivasūtravārtika
Śukasaptati
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Haṭhayogapradīpikā
Janmamaraṇavicāra
Kauśikasūtradārilabhāṣya
Kokilasaṃdeśa
Nāḍīparīkṣā
Paraśurāmakalpasūtra
Parāśaradharmasaṃhitā
Rasaratnasamuccayabodhinī
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra
Śāṅkhāyanaśrautasūtra

Comm. on the Kāvyālaṃkāravṛtti
Aitareya-Āraṇyaka
AĀ, 2, 3, 6, 5.0 ṛtaspṛśam iti satyaṃ vai vāg ṛcā spṛṣṭā //
AĀ, 5, 2, 2, 26.0 śaṃ padaṃ maghaṃ rayiṣaṇi na somo avrataṃ hinoti na spṛśadrayiḥ //
Aitareyopaniṣad
AU, 1, 3, 7.3 sa yaddhainat tvacāgrahaiṣyat spṛṣṭvā haivānnam atrapsyat //
AU, 1, 3, 11.3 sa īkṣata yadi vācābhivyāhṛtaṃ yadi prāṇenābhiprāṇitaṃ yadi cakṣuṣā dṛṣṭaṃ yadi śrotreṇa śrutaṃ yadi tvacā spṛṣṭaṃ yadi manasā dhyātaṃ yady apānenābhyapānitaṃ yadi śiśnena visṛṣṭam atha ko 'ham iti //
Atharvaveda (Paippalāda)
AVP, 1, 7, 2.1 diva spṛṣṭo yajataḥ sūryatvag avayātā haraso daivyasya /
AVP, 1, 25, 4.1 śivena mā cakṣuṣā paśyatāpaḥ śivayā tanvopa spṛśata tvacaṃ me /
AVP, 1, 33, 4.1 śivena mā cakṣuṣā paśyatāpaḥ śivayā tanvopa spṛśata tvacaṃ me /
Atharvaveda (Śaunaka)
AVŚ, 1, 33, 4.1 śivena mā cakṣuṣā paśyatāpaḥ śivayā tanvopa spṛśata tvacaṃ me /
AVŚ, 2, 2, 2.1 divi spṛṣṭo yajataḥ sūryatvag avayātā haraso daivyasya /
AVŚ, 4, 30, 7.2 tato vi tiṣṭhe bhuvanāni viśvotāmūṃ dyāṃ varṣmaṇopa spṛśāmi //
AVŚ, 5, 19, 1.1 atimātram avardhanta nod iva divam aspṛśan /
AVŚ, 6, 124, 2.2 yatrāspṛkṣat tanvo yacca vāsasa āpo nudantu nirṛtiṃ parācaiḥ //
AVŚ, 8, 3, 2.1 ayodaṃṣṭro arciṣā yātudhānān upa spṛśa jātavedaḥ samiddhaḥ /
AVŚ, 18, 3, 57.1 imā nārīr avidhavāḥ supatnīr āñjanena sarpiṣā saṃ spṛśantām /
Baudhāyanadharmasūtra
BaudhDhS, 1, 8, 23.3 vaiśyo 'dbhiḥ prāśitābhiḥ syāt strīśūdrau spṛśya cāntataḥ /
BaudhDhS, 1, 8, 48.1 cakṣurghrāṇānukūlyād vā mūtrapurīṣāsṛjśukrakuṇapaspṛṣṭānāṃ pūrvoktānām anyatamenatriḥsaptakṛtvaḥ parimārjanam //
BaudhDhS, 1, 9, 5.2 etāni brāhmaṇaḥ spṛṣṭvā sacelo jalam āviśet //
BaudhDhS, 1, 9, 7.2 caṇḍālapatitaspṛṣṭaṃ mārutenaiva śudhyati //
BaudhDhS, 1, 10, 37.1 spṛśanti bindavaḥ pādau ya ācāmayataḥ parān /
BaudhDhS, 1, 11, 33.1 paraśavopasparśane 'nabhisaṃdhipūrvaṃ sacelo 'paḥ spṛṣṭvā sadyaḥ śuddho bhavati //
BaudhDhS, 1, 11, 37.2 spṛṣṭvā samācaret snānaṃ śvānaṃ caṇḍālam eva ca //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 4, 6.1 spṛśāmi te 'ham aṅgāni vāyur āpaś ca mā paraḥ /
Bhāradvājagṛhyasūtra
BhārGS, 2, 30, 9.3 yatrāspṛkṣat tanuvaṃ yatra vāsa āpo bādhantāṃ nirṛtiṃ parācīr iti //
Bṛhadāraṇyakopaniṣad
BĀU, 4, 3, 29.1 yad vai tan na spṛśati spṛśan vai tan na spṛśati /
BĀU, 4, 3, 29.1 yad vai tan na spṛśati spṛśan vai tan na spṛśati /
BĀU, 4, 3, 29.1 yad vai tan na spṛśati spṛśan vai tan na spṛśati /
BĀU, 4, 3, 29.3 na tu tad dvitīyam asti tato 'nyad vibhaktaṃ yat spṛśet //
BĀU, 4, 3, 31.1 yatra vā anyad iva syāt tatrānyo 'nyat paśyed anyo 'nyaj jighred anyo 'nyad rasayed anyo 'nyad vaded anyo 'nyacchṛṇuyād anyo 'nyan manvītānyo 'nyat spṛśed anyo 'nyad vijānīyāt //
BĀU, 4, 4, 2.7 ekībhavati na spṛśatīty āhuḥ /
BĀU, 4, 4, 8.2 aṇuḥ panthā vitataḥ purāṇo māṃ spṛṣṭo 'nuvitto mayaiva /
BĀU, 4, 5, 15.1 yatra hi dvaitam iva bhavati tad itara itaraṃ paśyati tad itara itaraṃ jighrati tad itara itaraṃ rasayate tad itara itaram abhivadati tad itara itaraṃ śṛṇoti tad itara itaraṃ manute tad itara itaraṃ spṛśati tad itara itaraṃ vijānāti /
BĀU, 4, 5, 15.2 yatra tv asya sarvam ātmaivābhūt tat kena kaṃ paśyet tat kena kaṃ jighret tat kena kaṃ rasayet tat kena kam abhivadet tat kena kaṃ śṛṇuyāt tat kena kaṃ manvīta tat kena kaṃ spṛśet tat kena kaṃ vijānīyāt /
Chāndogyopaniṣad
ChU, 8, 6, 3.3 taṃ na kaścana pāpmā spṛśati /
ChU, 8, 12, 1.5 aśarīraṃ vāva santaṃ na priyāpriye spṛśataḥ //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 10, 4, 9.1 tāṃ mukhenorasā bāhubhyāmiti spṛṣṭvārohed vasavas tvā gāyatreṇa chandasārohantu /
Gopathabrāhmaṇa
GB, 1, 2, 4, 3.0 sa yad dakṣiṇena pāṇinā striyaṃ na spṛśati tenāharahar yājināṃ lokam avarunddhe //
Jaiminigṛhyasūtra
JaimGS, 1, 11, 14.1 ūrdhvaṃ trir ādarśena spṛṣṭvā yena dhāteti kṣureṇa chindyād yena dhātā bṛhaspater agner indrasya cāyuṣe 'vapat /
JaimGS, 1, 11, 17.0 pratimantraṃ keśāṃśca darbhapiñjūlīśeṣāṃścānaḍuhe gomaye 'bhūmispṛṣṭe nidadhyād brāhmaṇasya purastāt paścād itarayor varṇayoḥ //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 2, 14, 3.1 taṃ naiva hastābhyāṃ spṛśen na pādābhyāṃ na daṇḍena //
JUB, 2, 14, 4.1 hastābhyāṃ spṛśati yad asyāntikam avanenikte /
JUB, 4, 21, 2.2 te hy enan nediṣṭham paspṛśuḥ sa hy enat prathamo vidāṃcakāra brahmeti //
JUB, 4, 21, 3.2 sa hy enan nediṣṭham pasparśa sa hy enat prathamo vidāṃcakāra brahmeti //
Jaiminīyabrāhmaṇa
JB, 1, 60, 8.0 yadā vā eṣā suspṛṣṭaṃ varṣaty abhiniṣadyeva batāvarṣīd ity enām āhuḥ //
JB, 1, 113, 19.0 nāsyonā gāyatrī gīyate ni ca spṛśati na ca //
JB, 1, 144, 17.0 tad āhuḥ prādeśamātrād vā etad imaṃ lokaṃ na spṛśati prādeśamātrād amuṃ neti //
JB, 1, 144, 18.0 atho āhur yāvad eva goḥ sūtāyā ulbaṃ tāvataivemaṃ lokaṃ na spṛśati tāvatāmuṃ neti //
JB, 1, 144, 19.0 atho āhur yāvad eva śakṛty ulbaṃ tāvataivemaṃ lokaṃ na spṛśati tāvatāmuṃ neti //
JB, 1, 144, 22.0 nīvemaṃ lokaṃ spṛśati nīvāmum iti //
JB, 1, 152, 13.0 tad eṣopagītātimātram avardhanta nod iva divam aspṛśan bhṛguṃ hiṃsitvā māhenā asaṃheyaṃ parābhavann iti //
JB, 1, 334, 11.0 yad enat spṛśatīva taddhainat priyeṇa dhāmnā samardhayati //
Kauśikasūtra
KauśS, 5, 10, 42.0 mantroktaiḥ spṛśati //
Kauṣītakibrāhmaṇa
KauṣB, 2, 4, 15.0 yadveva vatsaṃ spṛśati //
KauṣB, 2, 5, 30.0 atha yad aṅgaiḥ suśīmaṃ vā duḥśīmaṃ vā spṛśati //
KauṣB, 2, 5, 31.0 na tad aṅgair āheti suśīmaṃ vā duḥśīmaṃ vāsprākṣam iti //
Mānavagṛhyasūtra
MānGS, 1, 7, 8.1 bandhumatīṃ kanyām aspṛṣṭamaithunām upayaccheta samānavarṇām asamānapravarāṃ yavīyasīṃ nagnikāṃ śreṣṭhām //
MānGS, 1, 9, 12.1 naiva bho ityāha nama ārṣeyāyeti śrutiḥ spṛśatyarghyam //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 8, 14.0 goṣv abhivātāsu ghṛtāktānāṃ yavānām āḍhakaṃ juhuyād ā vo rājānam ity etena rudrāya svāheti ca yāvatīr dhūmaḥ spṛśati svasti hāsāṃ bhavati //
SVidhB, 1, 8, 15.0 aśveṣv abhivāteṣu ghṛtāktānāṃ yavānām āḍhakaṃ juhuyād aśvī rathī dvitīyenāśvibhyāṃ svāheti ca yāvato dhūmaḥ spṛśati svasti haiṣāṃ bhavati svasti haiṣāṃ bhavati //
SVidhB, 2, 6, 11.1 gojarāyukam ahastaspṛṣṭaṃ śoṣayitvā priyaṅgukāṃ sahāṃ sahadevāmadhyaṇḍāṃ bhūmipāśakāṃ sacāṅkācapuṣpīm ity etā utthāpya tad ahaś cūrṇāni kārayed ā no viśvāsu havyam ity etena triḥ saṃpātāṃścūrṇeṣu kṛtvāgna āyāhi vītaya iti rahasyena adbhiḥ saṃyūya tāni nāśuciḥ paśyed vopaspṛśed vā tad anulepanam /
Taittirīyasaṃhitā
TS, 6, 3, 4, 8.2 purastān minoti purastāddhi yajñasya prajñāyate 'prajñātaṃ hi tad yad atipanna āhur idaṃ kāryam āsīd iti sādhyā vai devā yajñam atyamanyanta tān yajño nāspṛśat tān yad yajñasyātiriktam āsīt tad aspṛśad atiriktaṃ vā etad yajñasya yad agnāv agnim mathitvā praharaty atiriktam etat //
TS, 6, 3, 4, 8.2 purastān minoti purastāddhi yajñasya prajñāyate 'prajñātaṃ hi tad yad atipanna āhur idaṃ kāryam āsīd iti sādhyā vai devā yajñam atyamanyanta tān yajño nāspṛśat tān yad yajñasyātiriktam āsīt tad aspṛśad atiriktaṃ vā etad yajñasya yad agnāv agnim mathitvā praharaty atiriktam etat //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 2, 8.0 hṛdayamaṅgulibhirnābhiṃ cāṅguṣṭhena pratyaṅgam apaś ca spṛṣṭvā jaṅghayorvāme pāṇāvapyabhyukṣya sarvābhirmūrdhānaṃ spṛśati //
VaikhGS, 1, 2, 8.0 hṛdayamaṅgulibhirnābhiṃ cāṅguṣṭhena pratyaṅgam apaś ca spṛṣṭvā jaṅghayorvāme pāṇāvapyabhyukṣya sarvābhirmūrdhānaṃ spṛśati //
VaikhGS, 1, 2, 12.0 spṛśatītyeke //
VaikhGS, 1, 14, 1.0 gāyatryā samidhaḥ prokṣyaikaviṃśatir āhutipramāṇāḥ karasampūrṇā vā samidho gṛhītvā mūlāgrābhyāṃ ghṛtaṃ sparśayitvābhyarcyākṣatājyacarubhirimā me agna iti mūlamadhyāgrāṇi spṛśannadho nītvordhvabhāge madhye ca saṃdadhāti //
VaikhGS, 1, 15, 1.0 sruveṇājyaṃ srāvayanparidhī spṛṣṭvā vāyavyādyāgneyāntaṃ prajāpataye svāheti nairṛtyādīśānāntamindrāya svāhetyāghārau juhuyāt //
VaikhGS, 2, 18, 9.0 tadevam ekādhvaryurātmayajñaṃ saṃkalpyāmṛtopastaraṇam asīty annaṃ prokṣyānnasūktenābhimṛśyorjaskaram ity ādhāvaṃ pītvāṅguṣṭhānāmikāmadhyamair ādāyānnaṃ prāṇāya svāhāpānāya svāhā vyānāya svāhodānāya svāhā samānāya svāheti pañcāhutīḥ pātraṃ spṛśanneva hutvorjaskaramiti punaścādhāvaṃ pītvāśnīyāt //
Vaikhānasaśrautasūtra
VaikhŚS, 3, 4, 14.0 āpas tvām aśvināv iti spṛśati //
VaikhŚS, 10, 1, 9.0 tāṃs tryavarārdhān atītya yaḥ same bhūmyai svād yone rūḍha ṛjur ūrdhvaśākho bahuparṇo bahuśākho 'pratiśuṣkāgro 'vraṇaḥ pratyaṅṅ upanatas tam aty anyān agām ity upasthāya taṃ tvā juṣa iti spṛṣṭvā devas tvā savitā madhvānaktv iti sruveṇa gulphamātre paryajyauṣadhe trāyasvainam ity ūrdhvāgraṃ barhir antardhāya svadhite mainaṃ hiṃsīr iti pradakṣiṇam anakṣasaṅgaṃ vṛścet //
Vasiṣṭhadharmasūtra
VasDhS, 3, 34.1 strīśūdraṃ spṛṣṭābhir eva ca //
VasDhS, 3, 37.1 na mukhyā vipruṣa ucchiṣṭaṃ kurvanty anaṅgaspṛṣṭāḥ //
VasDhS, 4, 39.1 yūpacitiśmaśānarajasvalāsūtikāśucīṃśca spṛṣṭvā saśirasko 'bhyupeyād apa ity apa iti //
VasDhS, 5, 7.1 sā nāñjyān nābhyañjyān nāpsu snāyād adhaḥ śayīta na divā svapyān nāgniṃ spṛśen na rajjuṃ sṛjen na dantān dhāvayen na māṃsam aśnīyān na grahān nirīkṣeta na hasen na kiṃcid ācaren na dhāved akharveṇa pātreṇa pibed añjalinā vā pibellohitāyasena vā //
VasDhS, 8, 1.1 gṛhastho vinītakrodhaharṣo guruṇānujñātaḥ snātvāsamānārṣeyām aspṛṣṭamaithunām avaravayasīṃ sadṛśīṃ bhāryāṃ vindeta //
VasDhS, 17, 71.1 yāvantaḥ kanyām ṛtavaḥ spṛśanti tulyaiḥ sakāmām abhiyācyamānām /
VasDhS, 23, 24.1 mānuṣāsthi snigdhaṃ spṛṣṭvā trirātram āśaucam //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 6, 2.4 dyām agreṇāspṛkṣa āntarikṣaṃ madhyenāprāḥ pṛthivīm upareṇādṛṃhīḥ //
Vārāhagṛhyasūtra
VārGS, 10, 8.0 bandhumatīṃ kanyām aspṛṣṭamaithunām upayacchetānagnikāṃ śreṣṭhām //
VārGS, 11, 14.0 spṛśaty argham //
Vārāhaśrautasūtra
VārŚS, 1, 1, 5, 8.1 idam aham arvāgvasoḥ sadane sīdāmi devena savitrā prasūta ity apaḥ spṛṣṭvopaviśati //
VārŚS, 1, 2, 1, 21.1 apaḥ spṛṣṭvāyupitā yonir iti śulbaṃ pratidhāyādityā rāsnāsīty āveṣṭayati tridhātu pañcadhātu saptadhātu vā //
VārŚS, 1, 2, 4, 58.1 apaḥ spṛṣṭvā vivinakti devo vaḥ savitā vivinaktu suvicā vivicyadhvam iti //
VārŚS, 1, 3, 2, 24.1 apaḥ spṛṣṭvā vedenājyam upaharati //
VārŚS, 1, 3, 6, 17.1 apaḥ spṛṣṭvā madhyamaṃ paridhim anvārabhyāha agā3n agnīd iti /
VārŚS, 1, 5, 2, 43.1 apaḥ spṛṣṭvā pūṣāsīti dvir aṅgulyā prāśnāti //
VārŚS, 1, 6, 5, 24.1 apaḥ spṛṣṭveṣe tveti vapām utkhidati //
VārŚS, 1, 6, 7, 26.1 apaḥ spṛṣṭvā pṛṣadājyenānuyājān yajati //
VārŚS, 3, 2, 5, 15.7 ity udakaṃ spṛśati //
Āpastambadharmasūtra
ĀpDhS, 1, 29, 7.0 yo hiṃsārtham abhikrāntaṃ hanti manyur eva manyuṃ spṛśati na tasmin doṣa iti purāṇe //
ĀpDhS, 2, 28, 13.0 prāptanimitte daṇḍākarmaṇi rājānam enaḥ spṛśati //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 5, 4.1 spṛṣṭvodakaṃ rājānam āpyāyayanti //
ĀśvŚS, 4, 5, 7.1 spṛṣṭvodakaṃ nihnavante prastare pāṇīn nidhāyottānān dakṣiṇānt savyān nīca eṣṭā rāya eṣṭā vāmāni preṣe bhagāya /
ĀśvŚS, 4, 6, 1.1 spṛṣṭvodakaṃ pravargyeṇa cariṣyatsūttareṇa kharaṃ parivrajya paścād asyopaviśya preṣito 'bhiṣṭuyād ṛgāvānam //
Śatapathabrāhmaṇa
ŚBM, 3, 7, 1, 14.2 dyāmagreṇāspṛkṣa āntarikṣam madhyenāprāḥ pṛthivīmupareṇādṛṃhīriti vajro vai yūpa eṣāṃ lokānāmabhijityai tena vajreṇemāṃl lokānt spṛṇuta ebhyo lokebhyaḥ sapatnānnirbhajati //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 10, 9.2 uktvā mantraṃ spṛśed apa ālabhyātmānam eva ca //
ŚāṅkhGS, 4, 13, 4.0 prathamaprayoge sīrasya brāhmaṇaḥ sīraṃ spṛśec chunaṃ naḥ phālā ity etām anubruvan //
Ṛgveda
ṚV, 1, 36, 3.2 mahas te sato vi caranty arcayo divi spṛśanti bhānavaḥ //
ṚV, 1, 62, 11.2 patiṃ na patnīr uśatīr uśantaṃ spṛśanti tvā śavasāvan manīṣāḥ //
ṚV, 4, 3, 15.1 ebhir bhava sumanā agne arkair imān spṛśa manmabhiḥ śūra vājān /
ṚV, 4, 4, 2.1 tava bhramāsa āśuyā patanty anu spṛśa dhṛṣatā śośucānaḥ /
ṚV, 4, 41, 1.2 yo vāṃ hṛdi kratumāṁ asmad uktaḥ pasparśad indrāvaruṇā namasvān //
ṚV, 6, 8, 2.2 vy antarikṣam amimīta sukratur vaiśvānaro mahinā nākam aspṛśat //
ṚV, 6, 15, 18.2 ā devān vakṣy amṛtāṁ ṛtāvṛdho yajñaṃ deveṣu pispṛśaḥ //
ṚV, 6, 49, 12.2 sa pispṛśati tanvi śrutasya stṛbhir na nākaṃ vacanasya vipaḥ //
ṚV, 7, 2, 1.2 upa spṛśa divyaṃ sānu stūpaiḥ saṃ raśmibhis tatanaḥ sūryasya //
ṚV, 8, 96, 11.2 ni spṛśa dhiyā tanvi śrutasya juṣṭatarasya kuvid aṅga vedat //
ṚV, 10, 70, 5.1 divo vā sānu spṛśatā varīyaḥ pṛthivyā vā mātrayā vi śrayadhvam /
ṚV, 10, 87, 2.1 ayodaṃṣṭro arciṣā yātudhānān upa spṛśa jātavedaḥ samiddhaḥ /
ṚV, 10, 125, 7.2 tato vi tiṣṭhe bhuvanānu viśvotāmūṃ dyāṃ varṣmaṇopa spṛśāmi //
ṚV, 10, 137, 7.2 anāmayitnubhyāṃ tvā tābhyāṃ tvopa spṛśāmasi //
Arthaśāstra
ArthaŚ, 1, 13, 11.1 tān avamanyamānān daivo 'pi daṇḍaḥ spṛśati //
ArthaŚ, 14, 1, 32.1 matsyaparamparā hyetena daṣṭābhimṛṣṭā vā viṣībhavati yaścaitad udakaṃ pibati spṛśati vā //
Avadānaśataka
AvŚat, 3, 7.3 kalpasahasraparibhāvitāś ca maitryaṃśava utsṛṣṭāḥ yair asya spṛṣṭamātraṃ śarīraṃ prahlāditam /
AvŚat, 6, 5.2 kalpasahasraparibhāvitāś ca maitryaṃśava utsṛṣṭāḥ yair asya spṛṣṭamātraṃ śarīraṃ prahlāditam /
AvŚat, 21, 3.6 tāny arkaraśmibhiḥ spṛṣṭamātrāṇi mlāyanti śuṣyanti //
Aṣṭasāhasrikā
ASāh, 7, 11.16 tatkasya hetoḥ mā tathārūpasya pudgalasya tadātmabhāvasya pramāṇaṃ śrutvā uṣṇaṃ rudhiraṃ mukhādāgacchet maraṇaṃ vā nigacchet maraṇamātrakaṃ vā duḥkham āgāḍhamābādhaṃ spṛśet dahyeta vā śokaśalyo vā asyāviśet mahāprapātaṃ vā prapatet upaśuṣyeta vā mlāyeta vā /
Buddhacarita
BCar, 4, 29.2 kaṭhinaiḥ paspṛśuḥ pīnaiḥ saṃhatairvalgubhiḥ stanaiḥ //
BCar, 6, 4.1 avatīrya ca pasparśa nistīrṇamiti vājinam /
BCar, 7, 30.1 tathaiva ye karmaviśuddhihetoḥ spṛśanty apas tīrthamiti pravṛttāḥ /
BCar, 7, 31.1 spṛṣṭaṃ hi yadyadguṇavadbhirambhastattatpṛthivyāṃ yadi tīrthamiṣṭam /
BCar, 8, 45.1 vrajannayaṃ vājivaro 'pi nāspṛśanmahīṃ khurāgrairvidhṛtairivāntarā /
BCar, 13, 12.1 spṛṣṭaḥ sa cānena kathaṃcidaiḍaḥ somasya naptāpyabhavadvicittaḥ /
Carakasaṃhitā
Ca, Sū., 8, 19.1 nānṛtaṃ brūyāt nānyasvamādadīta nānyastriyamabhilaṣennānyaśriyaṃ na vairaṃ rocayet na kuryāt pāpaṃ na pāpe 'pi pāpī syāt nānyadoṣān brūyāt nānyarahasyam āgamayen nādhārmikairna narendradviṣṭaiḥ sahāsīta nonmattairna patitairna bhrūṇahantṛbhirna kṣudrairna duṣṭaiḥ na duṣṭayānānyāroheta na jānusamaṃ kaṭhinamāsanamadhyāsīta nānāstīrṇam anupahitam aviśālam asamaṃ vā śayanaṃ prapadyeta na giriviṣamamastakeṣvanucaret na drumamārohet na jalogravegamavagāheta na kulacchāyām upāsīta nāgnyutpātamabhitaścaret noccairhaset na śabdavantaṃ mārutaṃ muñcet nānāvṛtamukho jṛmbhāṃ kṣavathuṃ hāsyaṃ vā pravartayet na nāsikāṃ kuṣṇīyāt na dantān vighaṭṭayet na nakhān vādayet nāsthīnyabhihanyāt na bhūmiṃ vilikhet na chindyāttṛṇaṃ na loṣṭaṃ mṛdnīyāt na viguṇamaṅgaiśceṣṭeta jyotīṃṣyaniṣṭamamedhyamaśastaṃ ca nābhivīkṣeta na huṃkuryācchavaṃ na caityadhvajagurupūjyāśastacchāyāmākrāmet na kṣapāsv amarasadanacaityacatvaracatuṣpathopavanaśmaśānāghātanānyāseveta naikaḥ śūnyagṛhaṃ na cāṭavīmanupraviśet na pāpavṛttān strīmitrabhṛtyān bhajeta nottamairvirudhyeta nāvarānupāsīta na jihmaṃ rocayet nānāryamāśrayet na bhayamutpādayet na sāhasātisvapnaprajāgarasnānapānāśanānyāseveta nordhvajānuściraṃ tiṣṭhet na vyālānupasarpenna daṃṣṭriṇo na viṣāṇinaḥ purovātātapāvaśyāyātipravātāñjahyāt kaliṃ nārabheta nāsunibhṛto 'gnimupāsīta nocchiṣṭaḥ nādhaḥ kṛtvā pratāpayet nāvigataklamo nānāplutavadano na nagna upaspṛśet na snānaśāṭyā spṛśeduttamāṅgaṃ na keśāgrāṇyabhihanyāt nopaspṛśya te eva vāsasī bibhṛyāt nāspṛṣṭvā ratnājyapūjyamaṅgalasumanaso 'bhiniṣkrāmet na pūjyamaṅgalānyapasavyaṃ gacchennetarāṇyanudakṣiṇam //
Ca, Sū., 8, 19.1 nānṛtaṃ brūyāt nānyasvamādadīta nānyastriyamabhilaṣennānyaśriyaṃ na vairaṃ rocayet na kuryāt pāpaṃ na pāpe 'pi pāpī syāt nānyadoṣān brūyāt nānyarahasyam āgamayen nādhārmikairna narendradviṣṭaiḥ sahāsīta nonmattairna patitairna bhrūṇahantṛbhirna kṣudrairna duṣṭaiḥ na duṣṭayānānyāroheta na jānusamaṃ kaṭhinamāsanamadhyāsīta nānāstīrṇam anupahitam aviśālam asamaṃ vā śayanaṃ prapadyeta na giriviṣamamastakeṣvanucaret na drumamārohet na jalogravegamavagāheta na kulacchāyām upāsīta nāgnyutpātamabhitaścaret noccairhaset na śabdavantaṃ mārutaṃ muñcet nānāvṛtamukho jṛmbhāṃ kṣavathuṃ hāsyaṃ vā pravartayet na nāsikāṃ kuṣṇīyāt na dantān vighaṭṭayet na nakhān vādayet nāsthīnyabhihanyāt na bhūmiṃ vilikhet na chindyāttṛṇaṃ na loṣṭaṃ mṛdnīyāt na viguṇamaṅgaiśceṣṭeta jyotīṃṣyaniṣṭamamedhyamaśastaṃ ca nābhivīkṣeta na huṃkuryācchavaṃ na caityadhvajagurupūjyāśastacchāyāmākrāmet na kṣapāsv amarasadanacaityacatvaracatuṣpathopavanaśmaśānāghātanānyāseveta naikaḥ śūnyagṛhaṃ na cāṭavīmanupraviśet na pāpavṛttān strīmitrabhṛtyān bhajeta nottamairvirudhyeta nāvarānupāsīta na jihmaṃ rocayet nānāryamāśrayet na bhayamutpādayet na sāhasātisvapnaprajāgarasnānapānāśanānyāseveta nordhvajānuściraṃ tiṣṭhet na vyālānupasarpenna daṃṣṭriṇo na viṣāṇinaḥ purovātātapāvaśyāyātipravātāñjahyāt kaliṃ nārabheta nāsunibhṛto 'gnimupāsīta nocchiṣṭaḥ nādhaḥ kṛtvā pratāpayet nāvigataklamo nānāplutavadano na nagna upaspṛśet na snānaśāṭyā spṛśeduttamāṅgaṃ na keśāgrāṇyabhihanyāt nopaspṛśya te eva vāsasī bibhṛyāt nāspṛṣṭvā ratnājyapūjyamaṅgalasumanaso 'bhiniṣkrāmet na pūjyamaṅgalānyapasavyaṃ gacchennetarāṇyanudakṣiṇam //
Ca, Sū., 8, 28.1 nāśuciruttamājyākṣatatilakuśasarṣapairagniṃ juhuyād ātmānam āśīrbhir āśāsānaḥ agnirme nāpagaccheccharīrādvāyurme prāṇānādadhātu viṣṇurme balamādadhātu indro me vīryaṃ śivā māṃ praviśantvāpa āpohiṣṭhetyapaḥ spṛśet dviḥ parimṛjyoṣṭhau pādau cābhyukṣya mūrdhani khāni copaspṛśed adbhir ātmānaṃ hṛdayaṃ śiraśca //
Ca, Sū., 11, 37.2 tatrātiprabhāvatāṃ dṛśyānāmatimātraṃ darśanamatiyogaḥ sarvaśo'darśanamayogaḥ atiśliṣṭātiviprakṛṣṭaraudrabhairavādbhutadviṣṭabībhatsanavikṛtavitrāsanādirūpadarśanaṃ mithyāyogaḥ tathātimātrastanitapaṭahotkruṣṭādīnāṃ śabdānāmatimātraṃ śravaṇamatiyogaḥ sarvaśo'śravaṇam ayogaḥ paruṣeṣṭavināśopaghātapradharṣaṇabhīṣaṇādiśabdaśravaṇaṃ mithyāyogaḥ tathātitīkṣṇogrābhiṣyandināṃ gandhānāmatimātraṃ ghrāṇamatiyogaḥ sarvaśo'ghrāṇam ayogaḥ pūtidviṣṭāmedhyaklinnaviṣapavanakuṇapagandhādighrāṇaṃ mithyāyogaḥ tathā rasānāmatyādānamatiyogaḥ sarvaśo'nādānamayogaḥ mithyāyogo rāśivarjyeṣv āhāravidhiviśeṣāyataneṣūpadekṣyate tathātiśītoṣṇānāṃ spṛśyānāṃ snānābhyaṅgotsādanādīnāṃ cātyupasevanam atiyogaḥ sarvaśo'nupasevanamayogaḥ snānādīnāṃ śītoṣṇādīnāṃ ca spṛśyānām anānupūrvyopasevanaṃ viṣamasthānābhighātāśucibhūtasaṃsparśādayaś ceti mithyāyogaḥ //
Ca, Sū., 11, 37.2 tatrātiprabhāvatāṃ dṛśyānāmatimātraṃ darśanamatiyogaḥ sarvaśo'darśanamayogaḥ atiśliṣṭātiviprakṛṣṭaraudrabhairavādbhutadviṣṭabībhatsanavikṛtavitrāsanādirūpadarśanaṃ mithyāyogaḥ tathātimātrastanitapaṭahotkruṣṭādīnāṃ śabdānāmatimātraṃ śravaṇamatiyogaḥ sarvaśo'śravaṇam ayogaḥ paruṣeṣṭavināśopaghātapradharṣaṇabhīṣaṇādiśabdaśravaṇaṃ mithyāyogaḥ tathātitīkṣṇogrābhiṣyandināṃ gandhānāmatimātraṃ ghrāṇamatiyogaḥ sarvaśo'ghrāṇam ayogaḥ pūtidviṣṭāmedhyaklinnaviṣapavanakuṇapagandhādighrāṇaṃ mithyāyogaḥ tathā rasānāmatyādānamatiyogaḥ sarvaśo'nādānamayogaḥ mithyāyogo rāśivarjyeṣv āhāravidhiviśeṣāyataneṣūpadekṣyate tathātiśītoṣṇānāṃ spṛśyānāṃ snānābhyaṅgotsādanādīnāṃ cātyupasevanam atiyogaḥ sarvaśo'nupasevanamayogaḥ snānādīnāṃ śītoṣṇādīnāṃ ca spṛśyānām anānupūrvyopasevanaṃ viṣamasthānābhighātāśucibhūtasaṃsparśādayaś ceti mithyāyogaḥ //
Ca, Sū., 14, 12.2 jalārdrairjalajairhastaiḥ svidyato hṛdayaṃ spṛśet //
Ca, Nid., 5, 11.1 asyāṃ caivāvasthāyāmupadravāḥ kuṣṭhinaṃ spṛśanti tadyathā prasravaṇam aṅgabhedaḥ patanānyaṅgāvayavānāṃ tṛṣṇājvarātīsāradāhadaurbalyārocakāvipākāśca tathāvidhamasādhyaṃ vidyāditi //
Ca, Nid., 6, 4.4 tasya yo 'ṃśaḥ śarīrasandhīnāviśati tenāsya jṛmbhāṅgamardo jvaraścopajāyate yastvāmāśayamabhyupaiti tena rogā bhavanti urasyā arocakaśca yaḥ kaṇṭhamabhiprapadyate kaṇṭhastenoddhvaṃsyate svaraścāvasīdati yaḥ prāṇavahāni srotāṃsyanveti tena śvāsaḥ pratiśyāyaśca jāyate yaḥ śirasyavatiṣṭhate śirastenopahanyate tataḥ kṣaṇanāccaivoraso viṣamagatitvācca vāyoḥ kaṇṭhasya coddhvaṃsanāt kāsaḥ satatamasya saṃjāyate sa kāsaprasaṅgādurasi kṣate śoṇitaṃ ṣṭhīvati śoṇitāgamanāccāsya daurbalyamupajāyate evamete sāhasaprabhavāḥ sāhasikamupadravāḥ spṛśanti /
Ca, Nid., 7, 12.1 tatrāyam unmādakarāṇāṃ bhūtānām unmādayiṣyatām ārambhaviśeṣo bhavati tad yathā avalokayanto devā janayanty unmādaṃ guruvṛddhasiddhamaharṣayo 'bhiśapantaḥ pitaro darśayantaḥ spṛśanto gandharvāḥ samāviśanto yakṣāḥ rākṣasās tv ātmagandham āghrāpayantaḥ piśācāḥ punar āruhya vāhayantaḥ //
Ca, Vim., 3, 20.2 tadyathā yadā vai deśanagaranigamajanapadapradhānā dharmam utkramyādharmeṇa prajāṃ vartayanti tadāśritopāśritāḥ paurajanapadā vyavahāropajīvinaśca tamadharmam abhivardhayanti tataḥ so'dharmaḥ prasabhaṃ dharmam antardhatte tataste 'ntarhitadharmāṇo devatābhirapi tyajyante teṣāṃ tathāntarhitadharmaṇām adharmapradhānānām apakrāntadevatānām ṛtavo vyāpadyante tena nāpo yathākālaṃ devo varṣati na vā varṣati vikṛtaṃ vā varṣati vātā na samyagabhivānti kṣitirvyāpadyate salilānyupaśuṣyanti oṣadhayaḥ svabhāvaṃ parihāyāpadyante vikṛtiṃ tata uddhvaṃsante janapadāḥ spṛśyābhyavahāryadoṣāt //
Ca, Śār., 1, 120.2 spṛśyānāṃ saṃgraheṇoktaḥ sparśanendriyabādhakaḥ //
Ca, Śār., 1, 135.2 spṛśyate nānupādāne nāspṛṣṭo vetti vedanāḥ //
Ca, Śār., 1, 135.2 spṛśyate nānupādāne nāspṛṣṭo vetti vedanāḥ //
Ca, Indr., 3, 4.1 sparśaprādhānyenaivāturasyāyuṣaḥ pramāṇāvaśeṣaṃ jijñāsuḥ prakṛtisthena pāṇinā śarīramasya kevalaṃ spṛśet parimarśayed vānyena /
Ca, Indr., 3, 4.3 iti lakṣaṇaṃ spṛśyānāṃ bhāvānāmuktaṃ samāsena //
Ca, Indr., 3, 7.2 etān spṛśyān bahūn bhāvān yaḥ spṛśannavabudhyate /
Ca, Indr., 3, 7.2 etān spṛśyān bahūn bhāvān yaḥ spṛśannavabudhyate /
Ca, Indr., 4, 23.2 spṛśyān spṛṣṭvā tato 'nyatvaṃ mumūrṣusteṣu manyate //
Ca, Indr., 4, 23.2 spṛśyān spṛṣṭvā tato 'nyatvaṃ mumūrṣusteṣu manyate //
Ca, Indr., 5, 17.2 badhyate sa prameheṇa spṛśyate 'ntāya mānavaḥ //
Ca, Indr., 10, 20.2 spṛṣṭaḥ prāṇāñjahātyāśu śakṛdbhedena cāturaḥ //
Ca, Indr., 11, 26.2 naiṣāmannāni bhuñjīta na codakamapi spṛśet //
Ca, Indr., 12, 20.1 tṛṇakāṣṭhatuṣāṅgāraṃ spṛśanto loṣṭamaśma ca /
Ca, Cik., 3, 262.2 candanodakaśītānāṃ saṃsparśānurasān spṛśet //
Ca, Cik., 5, 140.2 mṛdnīyād gulmamevaikaṃ na tvantrahṛdayaṃ spṛśet //
Ca, Cik., 2, 4, 42.2 spṛṣṭamāśu viśīryeta tathā vṛddhaḥ striyo vrajan //
Lalitavistara
LalVis, 1, 63.1 samanantaraspṛṣṭāśca khalu punaste śuddhāvāsakāyikā devaputrāḥ tasyā buddhānusmṛtyasaṅgājñānālokāyā raśmyā ābhiścaivaṃrūpābhirgāthābhiḥ saṃcoditāḥ samantataḥ praśāntāḥ samādhervyutthāya tān buddhānubhāvenāprameyāsaṃkhyeyāgaṇanāsamatikrāntakalpātikrāntān buddhān bhagavanto 'nusmaranti sma //
LalVis, 2, 13.2 sarve ty abhinandante spṛśeya siddhivrato bodhim //
LalVis, 6, 61.13 ye ca kecinnānārogaspṛṣṭāḥ sattvā bhavanti sma vātapittaśleṣmasaṃnipātajai rogaiḥ pīḍyante sma cakṣurogeṇa vā śrotrarogeṇa vā ghrāṇarogeṇa vā jihvārogeṇa vā oṣṭharogeṇa vā dantarogeṇa kaṇṭharogeṇa vā galagaṇḍarogeṇa vā uragaṇḍakuṣṭhakilāsaśoṣonmādāpasmārajvaragalagaṇḍapiṭakavisarpavicarcikādyai rogaiḥ sampīḍyante sma teṣāṃ bodhisattvamātā dakṣiṇapāṇiṃ mūrdhni pratiṣṭhāpayati sma /
LalVis, 9, 3.8 tadyathāpi nāma jāmbūnadasya suvarṇasya purato masipiṇḍa upanikṣipto na bhāsati na tapati na virocate evameva tānyābharaṇāni bodhisattvasya kāyaprabhayā spṛṣṭāni na bhāsante na tapanti na virocante sma /
LalVis, 12, 74.3 tau samanantaraṃ spṛṣṭāveva bodhisattvena pāṇinā /
LalVis, 12, 76.2 te samanantaraspṛṣṭā bodhisattvena bodhisattvasya śriyaṃ tejaśca kāyabalaṃ sthāmaṃ cāsahamānāḥ spṛṣṭamātrā eva bodhisattvena dharaṇitale prāpatan /
LalVis, 12, 76.2 te samanantaraspṛṣṭā bodhisattvena bodhisattvasya śriyaṃ tejaśca kāyabalaṃ sthāmaṃ cāsahamānāḥ spṛṣṭamātrā eva bodhisattvena dharaṇitale prāpatan /
LalVis, 14, 20.1 iti hi bhikṣavo bodhisattvo 'pareṇa kālasamayena dakṣiṇena nagaradvāreṇodyānabhūmimabhiniṣkraman mahatā vyūhena so 'drākṣīnmārge puruṣaṃ vyādhispṛṣṭaṃ dagdhodarābhibhūtaṃ durbalakāyaṃ svake mūtrapurīṣe nimagnam atrāṇam apratiśaraṇaṃ kṛcchreṇocchvasantaṃ praśvasantam /
Mahābhārata
MBh, 1, 7, 21.1 yathā sūryāṃśubhiḥ spṛṣṭaṃ sarvaṃ śuci vibhāvyate /
MBh, 1, 17, 16.2 nighnatāṃ samare 'nyonyaṃ śabdo divam ivāspṛśat //
MBh, 1, 26, 1.2 spṛṣṭamātrā tu padbhyāṃ sā garuḍena balīyasā /
MBh, 1, 28, 23.3 nabhaḥ spṛśantaṃ jvālābhiḥ sarvabhūtabhayaṃkaram //
MBh, 1, 43, 19.2 saṃdhyām upāssva bhagavann apaḥ spṛṣṭvā yatavrataḥ //
MBh, 1, 46, 9.1 sa kṣipram udakaṃ spṛṣṭvā roṣād idam uvāca ha /
MBh, 1, 46, 34.4 durdharaṃ bāṣpam utsṛjya spṛṣṭvā cāpo yathāvidhi /
MBh, 1, 57, 68.30 gāndharveṇa vivāhena na spṛśāmi yadṛcchayā /
MBh, 1, 57, 68.100 kṛtakautukamaṅgalyaḥ pāṇinā pāṇim aspṛśat /
MBh, 1, 57, 69.10 spṛṣṭamātre tu nirbhartsya mātaraṃ vākyam abravīt /
MBh, 1, 57, 69.13 adya dāśasutā kanyā na spṛśer mām anindite /
MBh, 1, 57, 69.50 tvayā spṛṣṭaḥ pariṣvakto mūrdhni cāghrāyito muhuḥ /
MBh, 1, 65, 38.2 kālajihvaṃ suraśreṣṭha katham asmadvidhā spṛśet //
MBh, 1, 67, 33.8 pasparśa cāpi pāṇibhyāṃ sutāṃ śrīm iva rūpiṇīm /
MBh, 1, 67, 33.11 ityevam uktvā dharmātmā tāṃ viśuddhyartham aspṛśat /
MBh, 1, 67, 33.12 spṛṣṭamātre śarīre tu paraṃ harṣam avāpa sā //
MBh, 1, 68, 57.1 spṛśatu tvāṃ samāśliṣya putro 'yaṃ priyadarśanaḥ /
MBh, 1, 71, 2.2 varṇasaṃkarajo dharmaḥ kathaṃ taṃ nāspṛśat tadā /
MBh, 1, 76, 21.1 kathaṃ nu me manasvinyāḥ pāṇim anyaḥ pumān spṛśet /
MBh, 1, 76, 31.2 adharmo na spṛśed evaṃ mahān mām iha bhārgava /
MBh, 1, 77, 12.2 tava vā nāhuṣa kule kaḥ striyaṃ spraṣṭum arhati //
MBh, 1, 98, 31.1 tāṃ sa dīrghatamāṅgeṣu spṛṣṭvā devīm athābravīt /
MBh, 1, 116, 27.2 vṛttim ārye cariṣyāmi spṛśed enastathā hi mām /
MBh, 1, 126, 11.1 prītiśca puruṣavyāghra duryodhanam athāspṛśat /
MBh, 1, 151, 1.47 abhojyaṃ ca śavaṃ spṛṣṭvā nigṛhīte bake bhavet /
MBh, 1, 158, 21.2 na spṛśema yathākāmaṃ puṇyaṃ bhāgīrathījalam //
MBh, 1, 162, 8.2 aspṛśan mukuṭaṃ rājñaḥ puṇḍarīkasugandhinā //
MBh, 1, 176, 29.29 tato 'vādyanta vādyāni maṅgalāni divi spṛśan /
MBh, 1, 189, 18.1 tataḥ śakraḥ spṛṣṭamātrastayā tu srastair aṅgaiḥ patito 'bhūd dharaṇyām /
MBh, 1, 199, 9.8 pādau spṛṣṭvā pṛthāyāstu śirasā ca mahīṃ gataḥ /
MBh, 1, 213, 20.20 spṛṣṭvā ca caraṇau rājño bhīmasya ca dhanaṃjayaḥ /
MBh, 1, 216, 25.8 pradakṣiṇaṃ parikramya kareṇa ratham aspṛśat /
MBh, 1, 224, 23.3 evam uktvā tu tāṃ patnīṃ mandapālastathāspṛśat //
MBh, 2, 16, 10.3 yastvāṃ spṛṣṭvāgnisadṛśaṃ na dagdhaḥ śalabho yathā //
MBh, 2, 60, 13.2 evaṃ nūnaṃ vyadadhāt saṃvidhātā sparśāvubhau spṛśato dhīrabālau /
MBh, 2, 62, 6.1 yāṃ na mṛṣyanti vātena spṛśyamānāṃ purā gṛhe /
MBh, 2, 62, 6.2 spṛśyamānāṃ sahante 'dya pāṇḍavāstāṃ durātmanā //
MBh, 3, 9, 8.2 upekṣyamāṇā sā rājan mahāntam anayaṃ spṛśet //
MBh, 3, 20, 10.2 dahyamānā iva tadā paspṛśuś caraṇair mahīm //
MBh, 3, 41, 23.1 spṛṣṭasya ca tryambakena phalgunasyāmitaujasaḥ /
MBh, 3, 42, 3.2 pinākī varado rūpī dṛṣṭaḥ spṛṣṭaś ca pāṇinā //
MBh, 3, 43, 17.2 draṣṭuṃ vāpyathavā spraṣṭum āroḍhuṃ kuta eva tu //
MBh, 3, 44, 23.2 pasparśa puṇyagandhena kareṇa parisāntvayan //
MBh, 3, 54, 23.2 hṛṣitasragrajohīnān sthitān aspṛśataḥ kṣitim //
MBh, 3, 59, 25.1 naṣṭātmā kalinā spṛṣṭas tat tad vigaṇayan nṛpaḥ /
MBh, 3, 114, 12.1 imāṃ gāthām atra gāyann apaḥ spṛśati yo naraḥ /
MBh, 3, 114, 24.2 spṛṣṭā hi martyena tataḥ samudram eṣā vedī praviśatyājamīḍha //
MBh, 3, 125, 12.3 puṣkareṣu mahārāja sarveṣu ca jalaṃ spṛśa //
MBh, 3, 133, 7.2 na bāla ityavamantavyam āhur bālo 'pyagnir dahati spṛśyamānaḥ //
MBh, 3, 144, 17.2 spṛśyamānā karaiḥ śītaiḥ pāṇḍavaiś ca muhur muhuḥ //
MBh, 3, 164, 52.2 bahumānācca gātrāṇi pasparśa mama vāsavaḥ //
MBh, 3, 178, 37.1 tatra hyagastyaḥ pādena vahan spṛṣṭo mayā muniḥ /
MBh, 3, 191, 21.1 divaṃ spṛśati bhūmiṃ ca śabdaḥ puṇyasya karmaṇaḥ /
MBh, 3, 195, 4.2 sa evam uktas tatpādau mūrdhnā spṛśya jagāma ha //
MBh, 3, 212, 12.2 bhūmiṃ spṛṣṭvāsṛjad dhātūn pṛthak pṛthag atīva hi //
MBh, 3, 213, 46.1 naitāḥ śakyā mayā draṣṭuṃ spraṣṭuṃ vāpyanimittataḥ /
MBh, 3, 219, 59.2 na spṛśanti grahā bhaktān narān devaṃ maheśvaram //
MBh, 3, 252, 22.3 provāca mā mā spṛśateti bhītā dhaumyaṃ pracukrośa purohitaṃ sā //
MBh, 3, 261, 49.1 āśīviṣaṃ ghorataraṃ pādena spṛśatīha kaḥ /
MBh, 3, 261, 49.2 siṃhaṃ kesariṇaṃ kaś ca daṃṣṭrāsu spṛśya tiṣṭhati //
MBh, 3, 262, 37.2 upasthāya mahānāgaṃ kareṇuḥ sūkaraṃ spṛśet //
MBh, 3, 264, 4.1 na tvām evaṃvidho bhāvaḥ spraṣṭum arhati mānada /
MBh, 3, 273, 11.1 anena spṛṣṭanayano bhūtānyantarhitānyuta /
MBh, 3, 280, 22.3 mama tvāmantraya gurūn na māṃ doṣaḥ spṛśed ayam //
MBh, 3, 291, 23.3 svarbhānuśatrur yogātmā nābhyāṃ pasparśa caiva tām //
MBh, 3, 297, 64.2 divaṃ spṛśati bhūmiṃ ca śabdaḥ puṇyasya karmaṇaḥ /
MBh, 4, 1, 22.6 apyetān pāṇinā spṛṣṭvā samprahṛṣyanti mānavāḥ /
MBh, 4, 8, 32.3 na ca pādau na cocchiṣṭaṃ sprakṣyasi tvaṃ kathaṃcana //
MBh, 4, 17, 5.2 kīcakena padā spṛṣṭā kā nu jīveta mādṛśī //
MBh, 4, 21, 46.3 īdṛśastu tvayā sparśaḥ spṛṣṭapūrvo na karhicit //
MBh, 4, 31, 1.3 trigartān aspṛśanmatsyāḥ sūrye pariṇate sati //
MBh, 4, 38, 9.3 tad ahaṃ rājaputraḥ san spṛśeyaṃ pāṇinā katham //
MBh, 4, 38, 11.1 spṛṣṭavantaṃ śarīraṃ māṃ śavavāham ivāśucim /
MBh, 4, 46, 15.1 yathā duryodhane 'yatte nāgaḥ spṛśati sainikān /
MBh, 4, 47, 13.2 avaśyam ekaṃ spṛśato dṛṣṭam etad asaṃśayam //
MBh, 5, 17, 11.3 atha mām aspṛśanmūrdhni pādenādharmapīḍitaḥ //
MBh, 5, 17, 13.2 aduṣṭaṃ dūṣayasi vai yacca mūrdhnyaspṛśaḥ padā //
MBh, 5, 30, 12.2 tvaṃ mām abhīkṣṇaṃ parikīrtayan vai kṛpasya pādau saṃjaya pāṇinā spṛśeḥ //
MBh, 5, 33, 14.1 kaccid etair mahādoṣair na spṛṣṭo 'si narādhipa /
MBh, 5, 34, 67.1 asaṃtyāgāt pāpakṛtām apāpāṃs tulyo daṇḍaḥ spṛśate miśrabhāvāt /
MBh, 5, 36, 45.2 paryāyaśaḥ sarvam iha spṛśanti tasmād dhīro naiva hṛṣyenna śocet //
MBh, 5, 50, 60.2 śroṣyāmi ninadaṃ strīṇāṃ kathaṃ māṃ maraṇaṃ spṛśet //
MBh, 5, 58, 8.2 tad ahaṃ pāṇinā spṛṣṭvā tato bhūmāvupāviśam //
MBh, 5, 72, 21.2 vāsudeva tathā kāryaṃ na kurūn anayaḥ spṛśet //
MBh, 5, 80, 19.1 yathā tvāṃ na spṛśed eṣa doṣaḥ kṛṣṇa tathā kuru /
MBh, 5, 88, 64.2 putraste pṛthivīṃ jetā yaśaścāsya divaṃ spṛśet //
MBh, 5, 97, 10.2 amṛtaṃ spṛśya saṃsparśāt saṃjīvayati dehinaḥ //
MBh, 5, 120, 2.2 divyagandhaguṇopeto na pṛthvīm aspṛśat padā //
MBh, 5, 127, 49.2 sarvā hi pṛthivī spṛṣṭā tvat pāṇḍavakṛte vadham //
MBh, 5, 130, 18.2 rājadoṣeṇa hi jagat spṛśyate jagataḥ sa ca //
MBh, 5, 133, 6.1 taṃ tvām ayaśasā spṛṣṭaṃ na brūyāṃ yadi saṃjaya /
MBh, 5, 149, 51.2 hṛṣṭānāṃ samprayātānāṃ ghoṣo divam ivāspṛśat //
MBh, 5, 154, 21.1 tatastaṃ pāṇḍavo rājā kare pasparśa pāṇinā /
MBh, 5, 176, 24.2 spṛṣṭvā padmadalābhābhyāṃ pāṇibhyām agrataḥ sthitā //
MBh, 5, 197, 8.2 hṛṣṭānāṃ tatra yodhānāṃ śabdo divam ivāspṛśat //
MBh, 6, BhaGī 5, 8.2 paśyañśṛṇvanspṛśañjighrannaśnangacchansvapañśvasan //
MBh, 6, 99, 6.2 cukrudhuḥ samare rājan pādaspṛṣṭā ivoragāḥ //
MBh, 6, 114, 84.3 dharaṇīṃ nāspṛśaccāpi śarasaṃghaiḥ samācitaḥ //
MBh, 6, 115, 8.1 sa śete śaratalpastho medinīm aspṛśaṃstadā /
MBh, 7, 9, 3.2 parivavrur mahārājam aspṛśaṃścaiva pāṇibhiḥ //
MBh, 7, 9, 21.1 yat senāḥ samakampanta yad vīrān aspṛśad bhayam /
MBh, 7, 29, 32.2 gāṇḍīvasya ca nirghoṣo vyatikramyāspṛśad divam //
MBh, 7, 51, 30.1 spṛśatāṃ brāhmaṇaṃ gāṃ ca pādenāgniṃ ca yāṃ labhet /
MBh, 7, 51, 40.2 tasya śabdam atikramya dhanuḥśabdo 'spṛśad divam //
MBh, 7, 56, 1.3 spṛṣṭvāmbhaḥ puṇḍarīkākṣaḥ sthaṇḍile śubhalakṣaṇe /
MBh, 7, 56, 3.1 tataḥ spṛṣṭodakaṃ pārthaṃ vinītāḥ paricārakāḥ /
MBh, 7, 58, 6.1 sa meghasamanirghoṣo mahāñ śabdo 'spṛśad divam /
MBh, 7, 58, 21.2 dṛṣṭvā spṛṣṭvā ca kaunteyo bāhyāṃ kakṣyām agāt tataḥ //
MBh, 7, 60, 7.1 tataḥ śirobhir avaniṃ spṛṣṭvā sarve ca vismitāḥ /
MBh, 7, 69, 39.2 evam uktvā tvaran droṇaḥ spṛṣṭvāmbho varma bhāsvaram /
MBh, 7, 74, 28.2 spṛṣṭvā nākampayat kruddho mainākam iva parvatam //
MBh, 7, 84, 30.2 niśamya taṃ pratyanadaṃstu kauravās tato dhvanir bhuvanam athāspṛśad bhṛśam //
MBh, 7, 114, 77.1 athainaṃ tatra saṃlīnam aspṛśad dhanuṣā punaḥ /
MBh, 7, 118, 27.1 evam uktastu pārthena śirasā bhūmim aspṛśat /
MBh, 7, 154, 23.1 na cādadāno na ca saṃdadhāno na ceṣudhī spṛśamānaḥ karāgraiḥ /
MBh, 7, 164, 99.2 anṛtaṃ jīvitasyārthe vadanna spṛśyate 'nṛtaiḥ //
MBh, 7, 164, 107.2 babhūvaivaṃ tu tenokte tasya vāhāspṛśanmahīm //
MBh, 8, 5, 83.1 na hi jyāṃ spṛśamānasya talatre cāpi gṛhṇataḥ /
MBh, 8, 28, 46.2 jalaṃ spṛśasi pakṣābhyāṃ tuṇḍena ca punaḥ punaḥ //
MBh, 8, 28, 47.1 sa pakṣābhyāṃ spṛśann ārtas tuṇḍena jalam arṇave /
MBh, 8, 50, 34.2 iti satyena te pādau spṛśāmi jagatīpate //
MBh, 8, 51, 83.1 gāṇḍīvaprahitān ghorān adya gātraiḥ spṛśañ śarān /
MBh, 8, 68, 38.2 spṛṣṭvā karair lohitaraktarūpaḥ siṣṇāsur abhyeti paraṃ samudram //
MBh, 9, 22, 22.2 aśrūṇi mumucur nāgā vepathuścāspṛśad bhṛśam //
MBh, 9, 28, 47.2 aṃse māṃ pāṇinā spṛṣṭvā putraste paryabhāṣata //
MBh, 9, 34, 47.2 samaṃ vartasva bhāryāsu mā tvādharmo mahān spṛśet //
MBh, 9, 35, 52.1 tatrāpyamitavikrāntaḥ spṛṣṭvā toyaṃ halāyudhaḥ /
MBh, 9, 38, 3.1 anujñāpya munīn sarvān spṛṣṭvā toyaṃ ca bhārata /
MBh, 9, 51, 15.1 samayena tavādyāhaṃ pāṇiṃ sprakṣyāmi śobhane /
MBh, 9, 59, 31.3 padā mūrdhnyaspṛśat krodhānna ca hṛṣye kulakṣaye //
MBh, 11, 8, 4.1 paspṛśuśca karair gātraṃ vījamānāśca yatnataḥ /
MBh, 11, 12, 13.2 madhyamaṃ pāṇḍavaṃ vīraṃ spraṣṭum icchāmi keśava //
MBh, 11, 12, 15.2 pasparśa gātraiḥ prarudan sugātrān āśvāsya kalyāṇam uvāca cainān //
MBh, 11, 18, 3.2 āpannā yat spṛśantīmā rudhirārdrāṃ vasuṃdharām //
MBh, 11, 27, 19.1 tataḥ śataguṇaṃ duḥkham idaṃ mām aspṛśad bhṛśam /
MBh, 12, 25, 21.2 kṛte puruṣakāre tu nainaḥ spṛśati pārthivam //
MBh, 12, 26, 14.1 sarvān evaiṣa paryāyo martyān spṛśati dustaraḥ /
MBh, 12, 26, 31.2 paryāyaśaḥ sarvam iha spṛśanti tasmād dhīro naiva hṛṣyenna kupyet //
MBh, 12, 28, 32.2 spṛśanti sarvabhūtāni nimittaṃ nopalabhyate //
MBh, 12, 40, 7.1 tatropaviṣṭo dharmātmā śvetāḥ sumanaso 'spṛśat /
MBh, 12, 58, 27.2 netrābhyām aśrupūrṇābhyāṃ pādau tasya śanaiḥ spṛśan //
MBh, 12, 68, 52.1 naśyed abhimṛśan sadyo mṛgaḥ kūṭam iva spṛśan /
MBh, 12, 74, 21.3 vimohanaṃ kurute deva eṣa tataḥ sarvaṃ spṛśyate puṇyapāpaiḥ //
MBh, 12, 74, 22.2 yadi daṇḍaḥ spṛśate puṇyabhājaṃ pāpaiḥ pāpe kriyamāṇe 'viśeṣāt /
MBh, 12, 74, 23.2 asaṃtyāgāt pāpakṛtām apāpāṃs tulyo daṇḍaḥ spṛśate miśrabhāvāt /
MBh, 12, 81, 13.1 yaṃ manyeta mamābhāvād imam arthāgamaḥ spṛśet /
MBh, 12, 97, 5.1 nārvāk saṃvatsarāt kanyā spraṣṭavyā vikramāhṛtā /
MBh, 12, 146, 9.1 kiṃ tavāsmāsu kartavyaṃ mā mā sprākṣīḥ kathaṃcana /
MBh, 12, 147, 22.3 drogdhāsmi brāhmaṇān vipra caraṇāveva te spṛśe //
MBh, 12, 159, 41.1 brāhmaṇāyāvagūryeha spṛṣṭvā gurutaraṃ bhavet /
MBh, 12, 160, 46.1 caturbāhuḥ spṛśanmūrdhnā bhūsthito 'pi nabhastalam /
MBh, 12, 163, 16.1 sa tu vipraḥ pariśrāntaḥ spṛṣṭaḥ puṇyena vāyunā /
MBh, 12, 168, 32.2 dāntaṃ jitendriyaṃ cāpi śoko na spṛśate naram //
MBh, 12, 168, 33.2 udayāstamayajñaṃ hi na śokaḥ spraṣṭum arhati //
MBh, 12, 183, 12.1 yastvetaiḥ śārīrair mānasair duḥkhair na spṛśyate sa sukhaṃ veda /
MBh, 12, 185, 8.2 kāle mṛtyuḥ prabhavati spṛśanti vyādhayo na ca //
MBh, 12, 187, 19.1 tvacā spṛśati ca sparśān buddhir vikriyate 'sakṛt /
MBh, 12, 204, 13.3 na ca taiḥ spṛśyate bhāvo na te tena mahātmanā //
MBh, 12, 218, 13.2 abhyasūyad brāhmaṇān vai ucchiṣṭaścāspṛśad ghṛtam //
MBh, 12, 220, 86.1 na ca kālena kālajñaḥ spṛṣṭaḥ śocitum arhati /
MBh, 12, 220, 93.1 na cātra parihāro 'sti kālaspṛṣṭasya kasyacit /
MBh, 12, 220, 107.1 rajaśca hi tamaśca tvā spṛśato na jitendriyam /
MBh, 12, 221, 58.2 apāvṛtaṃ payo 'tiṣṭhad ucchiṣṭāścāspṛśan ghṛtam //
MBh, 12, 234, 22.1 uttānābhyāṃ ca pāṇibhyāṃ pādāvasya mṛdu spṛśet /
MBh, 12, 240, 4.2 śṛṇvatī bhavati śrotraṃ spṛśatī sparśa ucyate //
MBh, 12, 290, 84.1 sa paśyati yathānyāyaṃ sparśān spṛśati cābhibho /
MBh, 12, 308, 70.1 mā sprākṣīḥ sadhu jānīṣva svaśāstram anupālaya /
MBh, 12, 308, 169.2 na gātrāvayavair anyaiḥ spṛśāmi tvā narādhipa //
MBh, 12, 308, 173.2 tiṣṭhatyaspṛśatī tadvat tvayi vatsyāmi maithila //
MBh, 12, 308, 174.1 yadi vāpyaspṛśantyā me sparśaṃ jānāsi kaṃcana /
MBh, 12, 309, 55.1 yathāniśeṣu sarvataḥspṛśatsu sarvadāriṣu /
MBh, 12, 326, 20.1 na dṛśyaścakṣuṣā yo 'sau na spṛśyaḥ sparśanena ca /
MBh, 12, 327, 78.4 sa vai deśaḥ sevitavyo mā vo 'dharmaḥ padā spṛśet //
MBh, 12, 329, 38.2 padbhyāṃ ca tenāspṛśyata /
MBh, 12, 329, 47.2 tasya tapastapyamānasya sarvagandhavahaḥ śucir vāyur vivāyamānaḥ śarīram aspṛśat /
MBh, 12, 339, 16.2 mantā mantavyaṃ prāśitā prāśitavyaṃ ghrātā ghreyaṃ sparśitā sparśanīyam //
MBh, 13, 2, 59.2 karābhyāṃ tena vipreṇa spṛṣṭā bhartṛvratā satī //
MBh, 13, 6, 37.1 ajñānād brāhmaṇaṃ hatvā spṛṣṭo bālavadhena ca /
MBh, 13, 27, 17.1 kathānte śirasā pādau spṛṣṭvā bhīṣmasya pāṇḍavaḥ /
MBh, 13, 27, 27.1 spṛṣṭāni yeṣāṃ gāṅgeyaistoyair gātrāṇi dehinām /
MBh, 13, 27, 55.2 spṛśate so 'pi pāpmānaṃ sadya evāpamārjati //
MBh, 13, 27, 61.2 pumāṃstārayate gaṅgāṃ vīkṣya spṛṣṭvāvagāhya ca //
MBh, 13, 27, 62.1 śrutābhilaṣitā dṛṣṭā spṛṣṭā pītāvagāhitā /
MBh, 13, 35, 20.1 aśakyaṃ spraṣṭum ākāśam acālyo himavān giriḥ /
MBh, 13, 37, 15.3 alpaśrutāḥ kutarkāśca dṛṣṭāḥ spṛṣṭāḥ kupaṇḍitāḥ //
MBh, 13, 53, 52.2 pasparśāmṛtakalpābhyāṃ snehād bharatasattama //
MBh, 13, 95, 56.2 sa gāṃ spṛśatu pādena sūryaṃ ca pratimehatu /
MBh, 13, 96, 53.1 na tam āpat spṛśet kācinna jvaro na rujaśca ha /
MBh, 13, 105, 8.2 mitraṃ satāṃ saptapadaṃ vadanti mitradroho naiva rājan spṛśet tvām //
MBh, 13, 107, 35.1 ucchiṣṭo na spṛśecchīrṣaṃ sarve prāṇāstadāśrayāḥ /
MBh, 13, 107, 44.2 kṣatriyo 'pi dahet kruddho yāvat spṛśati tejasā //
MBh, 13, 107, 94.1 pāṇiṃ mūrdhni samādhāya spṛṣṭvā cāgniṃ samāhitaḥ /
MBh, 13, 107, 95.2 spṛśaṃścaiva pratiṣṭheta na cāpyārdreṇa pāṇinā //
MBh, 13, 107, 97.2 tena pitryāṇi kurvīta spṛṣṭvāpo nyāyatastathā //
MBh, 13, 107, 102.1 indriyāṇi sakṛt spṛśya trir abhyukṣya ca mānavaḥ /
MBh, 13, 107, 104.2 niṣṭhīvya tu tathā kṣutvā spṛśyāpo hi śucir bhavet //
MBh, 13, 126, 19.2 viṣṇoḥ samīpam āgamya pādau śiṣyavad aspṛśat //
MBh, 13, 141, 24.3 hanustasyābhavad bhūmāvekaścāsyāspṛśad divam //
MBh, 13, 144, 41.2 sprakṣyanti puṇyagandhā ca kṛṣṇam ārādhayiṣyasi //
MBh, 13, 150, 7.1 spraṣṭum apyasamartho hi jvalantam iva pāvakam /
MBh, 14, 20, 12.2 sparśena ca na tat spṛśyaṃ manasā tveva gamyate //
MBh, 14, 20, 20.1 ghreyaṃ peyaṃ ca dṛśyaṃ ca spṛśyaṃ śravyaṃ tathaiva ca /
MBh, 14, 20, 22.1 ghreye peye ca dṛśye ca spṛśye śravye tathaiva ca /
MBh, 14, 25, 13.1 sparśena spṛśyate yacca ghrāṇena ghrāyate ca yat /
MBh, 14, 28, 1.2 gandhānna jighrāmi rasānna vedmi rūpaṃ na paśyāmi na ca spṛśāmi /
MBh, 14, 28, 19.3 jyotiṣāṃ paśyase rūpaṃ spṛśasyanilajān guṇān //
MBh, 14, 30, 15.2 spṛṣṭvā tvag vividhān sparśāṃstān eva pratigṛdhyati /
MBh, 14, 42, 28.2 spraṣṭavyam adhibhūtaṃ ca vidyut tatrādhidaivatam //
MBh, 14, 86, 19.2 nardataḥ sāgarasyeva śabdo divam ivāspṛśat //
MBh, 14, 93, 8.1 sa tathaiva kṣudhāviṣṭaḥ spṛṣṭvā toyaṃ yathāvidhi /
MBh, 15, 7, 1.2 spṛśa māṃ pāṇinā bhūyaḥ pariṣvaja ca pāṇḍava /
MBh, 15, 7, 6.3 pasparśa sarvagātreṣu sauhārdāt taṃ śanaistadā //
MBh, 15, 32, 9.1 iyaṃ punaḥ padmadalāyatākṣī madhyaṃ vayaḥ kiṃcid iva spṛśantī /
MBh, 15, 35, 25.2 draṣṭuṃ spraṣṭum atha śrotuṃ vada kartāsmi tat tathā //
MBh, 15, 42, 15.2 aparajñaḥ parāṃ buddhiṃ spṛṣṭvā mohād vimucyate //
MBh, 17, 3, 33.1 adyāpi mānuṣo bhāvaḥ spṛśate tvāṃ narādhipa /
Manusmṛti
ManuS, 2, 60.2 khāni caiva spṛśed adbhir ātmānaṃ śira eva ca //
ManuS, 2, 62.2 vaiśyo 'dbhiḥ prāśitābhis tu śūdraḥ spṛṣṭābhir antataḥ //
ManuS, 2, 72.2 savyena savyaḥ spraṣṭavyo dakṣiṇena ca dakṣiṇaḥ //
ManuS, 2, 98.1 śrutvā spṛṣṭvā ca dṛṣṭvā ca bhuktvā ghrātvā ca yo naraḥ /
ManuS, 3, 229.2 na pādena spṛśed annaṃ na caitad avadhūnayet //
ManuS, 4, 82.2 na spṛśec caitad ucchiṣṭo na ca snāyād vinā tataḥ //
ManuS, 4, 83.2 śiraḥsnātaś ca tailena nāṅgaṃ kiṃcid api spṛśet //
ManuS, 4, 142.1 na spṛśet pāṇinocchiṣṭo vipro gobrāhmaṇānalān /
ManuS, 4, 143.1 spṛṣṭvaitān aśucir nityam adbhiḥ prāṇān upaspṛśet /
ManuS, 4, 144.1 anāturaḥ svāni khāni na spṛśed animittataḥ /
ManuS, 4, 207.2 keśakīṭāvapannaṃ ca padā spṛṣṭaṃ ca kāmataḥ //
ManuS, 5, 76.2 saṃvatsare vyatīte tu spṛṣṭvaivāpo viśudhyati //
ManuS, 5, 85.2 śavaṃ tatspṛṣṭinaṃ caiva spṛṣṭvā snānena śudhyati //
ManuS, 5, 87.1 nāraṃ spṛṣṭvāsthi sasnehaṃ snātvā vipro viśudhyati /
ManuS, 5, 99.1 vipraḥ śudhyaty apaḥ spṛṣṭvā kṣatriyo vāhanāyudham /
ManuS, 5, 103.2 snātvā sacailaḥ spṛṣṭvāgniṃ ghṛtaṃ prāśya viśudhyati //
ManuS, 5, 142.1 spṛśanti bindavaḥ pādau ya ācāmayataḥ parān /
ManuS, 7, 219.2 veṣābharaṇasaṃśuddhāḥ spṛśeyuḥ susamāhitāḥ //
ManuS, 8, 358.1 striyaṃ spṛśed adeśe yaḥ spṛṣṭo vā marṣayet tayā /
ManuS, 8, 358.1 striyaṃ spṛśed adeśe yaḥ spṛṣṭo vā marṣayet tayā /
ManuS, 11, 149.1 spṛṣṭvā dattvā ca madirāṃ vidhivat pratigṛhya ca /
Rāmāyaṇa
Rām, Bā, 21, 18.1 tato rāmo jalaṃ spṛṣṭvā prahṛṣṭavadanaḥ śuciḥ /
Rām, Bā, 32, 1.2 śirobhiś caraṇau spṛṣṭvā kanyāśatam abhāṣata //
Rām, Bā, 32, 23.1 spṛṣṭamātre tataḥ pāṇau vikubjā vigatajvarāḥ /
Rām, Bā, 42, 17.2 bhavāṅgapatitaṃ toyaṃ pavitram iti paspṛśuḥ //
Rām, Bā, 72, 22.1 janakasya vacaḥ śrutvā pāṇīn pāṇibhir aspṛśan /
Rām, Ay, 10, 40.2 api te caraṇau mūrdhnā spṛśāmy eṣa prasīda me //
Rām, Ay, 16, 4.2 rāmo 'pi bhayam āpannaḥ padā spṛṣṭveva pannagam //
Rām, Ay, 17, 28.2 prāvṛṣīva mahānadyāḥ spṛṣṭaṃ kūlaṃ navāmbhasā //
Rām, Ay, 37, 6.1 kaikeyi mā mamāṅgāni sprākṣīs tvaṃ duṣṭacāriṇī /
Rām, Ay, 37, 11.1 hatveva brāhmaṇaṃ kāmāt spṛṣṭvāgnim iva pāṇinā /
Rām, Ay, 37, 27.1 na tvāṃ paśyāmi kausalye sādhu māṃ pāṇinā spṛśa /
Rām, Ay, 46, 14.1 tatas tu vigate bāṣpe sūtaṃ spṛṣṭodakaṃ śucim /
Rām, Ay, 50, 4.1 tata utthāya te sarve spṛṣṭvā nadyāḥ śivaṃ jalam /
Rām, Ay, 58, 25.1 tau putram ātmanaḥ spṛṣṭvā tam āsādya tapasvinau /
Rām, Ay, 59, 10.1 kausalyā ca sumitrā ca dṛṣṭvā spṛṣṭvā ca pārthivam /
Rām, Ay, 83, 15.2 bhāṇḍāni cādadānānāṃ ghoṣas tridivam aspṛśat //
Rām, Ay, 103, 23.2 uttiṣṭha tvaṃ mahābāho māṃ ca spṛśa tathodakam //
Rām, Ay, 103, 24.1 athotthāya jalaṃ spṛṣṭvā bharato vākyam abravīt /
Rām, Ār, 43, 34.2 na tv ahaṃ rāghavād anyaṃ padāpi puruṣaṃ spṛśe //
Rām, Ār, 45, 32.2 nāhaṃ śakyā tvayā spraṣṭum ādityasya prabhā yathā //
Rām, Ār, 63, 25.2 jaṭāyuṣaṃ ca pasparśa pitṛsnehaṃ nidarśayan //
Rām, Ār, 67, 8.2 dīrgham āyuḥ sa me prādāt tato māṃ vibhramo 'spṛśat //
Rām, Ki, 17, 35.1 carma cāsthi ca me rājan na spṛśanti manīṣiṇaḥ /
Rām, Ki, 39, 30.1 divaṃ spṛśati śṛṅgeṇa devadānavasevitaḥ /
Rām, Ki, 39, 49.1 tasya koṭir divaṃ spṛṣṭvā śatayojanam āyatā /
Rām, Ki, 40, 40.1 na tu tac candanaṃ dṛṣṭvā spraṣṭavyaṃ ca kadācana /
Rām, Su, 13, 7.2 puṣpabhārātibhāraiśca spṛśadbhir iva medinīm //
Rām, Su, 18, 6.1 evaṃ caitad akāmāṃ ca na tvāṃ sprakṣyāmi maithili /
Rām, Su, 24, 9.1 caraṇenāpi savyena na spṛśeyaṃ niśācaram /
Rām, Su, 35, 62.2 nāhaṃ spraṣṭuṃ padā gātram iccheyaṃ vānarottama //
Rām, Su, 53, 19.2 svacāritrābhiguptāṃ tāṃ spraṣṭum arhati pāvakaḥ //
Rām, Su, 57, 4.2 yasya tāṃ spṛśato gātraṃ tapasā na vināśitam //
Rām, Yu, 4, 46.2 mūlaṃ mūlavatā spṛṣṭaṃ dhūpyate dhūmaketunā //
Rām, Yu, 5, 6.1 vāhi vāta yataḥ kanyā tāṃ spṛṣṭvā mām api spṛśa /
Rām, Yu, 5, 6.1 vāhi vāta yataḥ kanyā tāṃ spṛṣṭvā mām api spṛśa /
Rām, Yu, 20, 10.1 apyeva dahanaṃ spṛṣṭvā vane tiṣṭhanti pādapāḥ /
Rām, Yu, 25, 12.2 uvāca vacanaṃ tasyāḥ spṛśantī bāṣpaviklavam //
Rām, Yu, 36, 14.2 aspṛṣṭvā śayanaṃ gātraistriyāmā yāti śarvarī //
Rām, Yu, 48, 87.1 tam adriśṛṅgapratimaṃ kirīṭinaṃ spṛśantam ādityam ivātmatejasā /
Rām, Yu, 62, 13.2 maṇividrumacitrāṇi spṛśantīva ca bhāskaram //
Rām, Yu, 67, 23.2 tam astraiḥ surasaṃkāśau naiva pasparśatuḥ śaraiḥ //
Rām, Yu, 90, 28.2 utpapāta tadā kruddhaḥ spṛśann iva divākaram //
Rām, Yu, 91, 9.2 prahartukāmo duṣṭātmā spṛśan praharaṇaṃ mahat //
Rām, Yu, 107, 25.2 sa śāpaḥ kaikayīṃ ghoraḥ saputrāṃ na spṛśet prabho //
Rām, Yu, 115, 26.1 tato harṣasamudbhūto nisvano divam aspṛśat /
Rām, Yu, 116, 85.1 nirdasyur abhavalloko nānarthaḥ kaṃcid aspṛśat /
Rām, Utt, 22, 30.2 karaspṛṣṭo balavatā daṇḍaḥ kruddhaḥ sudāruṇaḥ //
Rām, Utt, 36, 4.1 spṛṣṭamātrastataḥ so 'tha salīlaṃ padmajanmanā /
Rām, Utt, 72, 5.2 yaḥ pradīptāṃ hutāśasya śikhāṃ vai spraṣṭum icchati //
Saundarānanda
SaundĀ, 5, 21.2 kareṇa cakrāṅkatalena mūrdhni pasparśa caivedamuvāca cainam //
SaundĀ, 8, 52.1 sravatīmaśuciṃ spṛśecca kaḥ saghṛṇo jarjarabhāṇḍavat striyam /
Saṅghabhedavastu
SBhedaV, 1, 52.1 tadyathaitarhi manuṣyāḥ kenacid eva duḥkhadaurmanasyena spṛṣṭāḥ tāny eva purāṇāny akṣarapadavyañjanāny anuvyavaharanta evam āhur aho bata aho bateti //
Vṛddhayamasmṛti
Vṛddhayamasmṛti, 1, 21.1 madhye madhye jalaṃ spṛśya tattad evaṃ su cintayet /
Abhidharmakośa
AbhidhKo, 1, 10.2 ṣoḍhā caturvidho gandhaḥ spṛśyamekādaśātmakam //
AbhidhKo, 1, 35.1 spraṣṭavyaṃ dvividhaṃ śeṣā rūpiṇo nava bhautikāḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 5, 2.1 gaṅgāmbu nabhaso bhraṣṭaṃ spṛṣṭaṃ tv arkendumārutaiḥ /
AHS, Sū., 7, 19.1 spṛṣṭe tu kaṇḍūdāhoṣājvarārtisphoṭasuptayaḥ /
AHS, Sū., 21, 22.2 karṇāsyākṣisrāvakaṇḍvartijāḍyaṃ tandrā hidhmā dhūmapaṃ na spṛśanti //
AHS, Sū., 29, 6.1 spṛṣṭe pūyasya saṃcāro bhaved vastāvivāmbhasaḥ /
AHS, Śār., 1, 85.2 tālukaṇṭhaṃ spṛśed veṇyā mūrdhni dadyāt snuhīpayaḥ //
AHS, Śār., 3, 22.1 dve dve kaṭīkataruṇe śastreṇāṣṭau spṛśen na tāḥ /
AHS, Śār., 3, 24.2 romarājīm ubhayato dve dve śastreṇa na spṛśet //
AHS, Śār., 6, 8.2 spṛśanto nābhināsāsyakeśaromanakhadvijān //
AHS, Nidānasthāna, 6, 24.1 vikāraiḥ spṛśyate jātu na sa śārīramānasaiḥ /
AHS, Nidānasthāna, 12, 43.1 mṛdu vyapetarājīkaṃ nābhyāṃ spṛṣṭaṃ ca sarpati /
AHS, Nidānasthāna, 13, 63.2 gambhīrapākaḥ prājyoṣmā spṛṣṭaḥ klinno 'vadīryate //
AHS, Cikitsitasthāna, 7, 51.2 na vikṣayadhvaṃsakotthaiḥ spṛśetopadravair yathā //
AHS, Cikitsitasthāna, 14, 87.1 pramṛjyād gulmam evaikaṃ na tvantrahṛdayaṃ spṛśet /
AHS, Utt., 2, 6.1 sa yaṃ spṛśed bhṛśaṃ deśaṃ yatra ca sparśanākṣamaḥ /
AHS, Utt., 6, 49.1 kapikacchvāthavā taptair lohatailajalaiḥ spṛśet /
AHS, Utt., 12, 25.2 divākarakaraspṛṣṭā bhraṣṭā dṛṣṭipathān malāḥ //
AHS, Utt., 17, 5.1 sā lasīkā spṛśed yad yat tat tat pākam upaiti ca /
AHS, Utt., 22, 44.2 nave jihvālase 'pyevaṃ taṃ tu śastreṇa na spṛśet //
AHS, Utt., 22, 102.2 attāraṃ naram aṇavo 'pi vaktrarogāḥ śrotāraṃ nṛpam iva na spṛśantyanarthāḥ //
AHS, Utt., 33, 2.2 dūṣitaṃ spṛśatastoyaṃ ratānteṣvapi naiva vā //
AHS, Utt., 37, 58.1 kledena yat spṛśatyaṅgaṃ tatrāpi kurute vraṇam /
AHS, Utt., 38, 3.1 śukraṃ patati yatraiṣāṃ śukradigdhaiḥ spṛśanti vā /
AHS, Utt., 39, 31.1 varjyāni varjyāni ca tatra yatnāt spṛśyaṃ ca śītāmbu na pāṇināpi /
AHS, Utt., 39, 173.1 attāraṃ nārasiṃhasya vyādhayo na spṛśantyapi /
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 22, 7.7 svabhāvādibhir āhārakalpanāviśeṣāyatanair apathyānāṃ rasānāmabhyavahārastathā snānādīnāṃ śītoṣṇādīnāṃ ca spṛśyānām ayathāvadupasevanam aśucibhūtābhighrātaviṣavātādisaṃsparśaśca mithyāyogaḥ //
Bhallaṭaśataka
BhallŚ, 1, 8.2 tṛṣṇe tvām anubadhnatā phalam iyatprāptaṃ janenāmunā yaḥ spṛṣṭo na padā sa eva caraṇau spraṣṭuṃ na saṃmanyate //
BhallŚ, 1, 8.2 tṛṣṇe tvām anubadhnatā phalam iyatprāptaṃ janenāmunā yaḥ spṛṣṭo na padā sa eva caraṇau spraṣṭuṃ na saṃmanyate //
Bodhicaryāvatāra
BoCA, 7, 12.1 spṛṣṭa uṣṇodakenāpi sukumāra pratapyase /
BoCA, 8, 54.1 māṃsapriyo'hamasyeti draṣṭuṃ spraṣṭuṃ ca vāñchasi /
BoCA, 8, 55.1 yadicchasi na tac cittaṃ draṣṭuṃ spraṣṭuṃ ca śakyate /
BoCA, 8, 58.1 mṛdādyamedhyaliptatvādyadi na spraṣṭum icchasi /
BoCA, 8, 58.2 yatas tan nirgataṃ kāyāttaṃ spraṣṭuṃ kathamicchasi //
BoCA, 9, 100.1 dṛśyate spṛśyate cāpi svapnamāyopamātmanā /
BoCA, 9, 140.1 kalpitaṃ bhāvam aspṛṣṭvā tadabhāvo na gṛhyate /
Bṛhatkathāślokasaṃgraha
BKŚS, 4, 21.2 jānuspṛṣṭamahī pṛṣṭau saṃvijñāpayatām idam //
BKŚS, 6, 25.2 mālatīmukulaṃ lakṣaṃ tan mātreṇaiva nāspṛśat //
BKŚS, 9, 22.1 na spṛśanti bhuvaṃ devāḥ sthūlatvād yakṣarakṣasām /
BKŚS, 9, 77.2 gāṃ spṛśañ jānuśirasā sa mām idam abhāṣata //
BKŚS, 9, 79.1 ehīha ca mayāhūya spṛṣṭaḥ pṛṣṭhe nirāmayaḥ /
BKŚS, 10, 145.2 spṛṣṭapādatalau hastāv urasy ādhātum icchati //
BKŚS, 10, 146.2 uraḥ spṛśati vaḥ ko vā karābhyāṃ mūḍhadhīr iti //
BKŚS, 11, 31.2 na spraṣṭavyo na saṃbhāṣyo gomukhaḥ pāpavān iti //
BKŚS, 15, 53.2 avehi mantriputreti bhāryayā bhartsitaḥ spṛśan //
BKŚS, 17, 37.2 vyavasthāpayituṃ tantrīḥ karaśākhābhir aspṛśam //
BKŚS, 17, 130.2 aparānīyatām ārya naitāṃ spṛśati mādṛśaḥ //
BKŚS, 17, 135.1 ayaṃ tu komalāgrābhis tantrīr aṅgulibhiḥ spṛśan /
BKŚS, 18, 341.2 siraḥ kaṇḍūyamānena tāḥ spṛṣṭāḥ pāṇinā mayā //
BKŚS, 18, 440.2 mā mā spṛkṣata vāry etad bho bho tiṣṭhata tiṣṭhata //
BKŚS, 18, 441.1 mūḍhaiḥ spṛṣṭam idaṃ yair yais te te pāṣāṇatāṃ gatāḥ /
BKŚS, 18, 614.1 labdhāntaras tataḥ pādau śirasā mātur aspṛśam /
BKŚS, 18, 674.1 aspṛśantaḥ karair enāṃ parastrīm upanaukayā /
BKŚS, 22, 120.2 aṅgeṣu bhayasannāṅgīṃ kurvan kelīṃ kilāspṛśat //
BKŚS, 22, 125.2 hasataḥ spṛśataś cāṅgaṃ bhīru mā vitrasīr iti //
BKŚS, 22, 268.1 paśyantīṃ ca ramaṇīyāṃ spṛśyamānāṃ ca bhīṣaṇām /
BKŚS, 23, 89.1 tau cāhūya mayāyātau spṛṣṭapṛṣṭhau sabhājitau /
BKŚS, 23, 111.2 śrotāraṃ guruvākyānāṃ na spṛśanti vipattayaḥ //
BKŚS, 25, 87.2 sarve saṃkrāmiṇo rogāḥ spṛśatāṃ prāṇinām iti //
Daśakumāracarita
DKCar, 1, 2, 20.4 samprati mahānnayanotsavo jātaḥ iti sasaṃbhramam āndolikāyā avatīrya sarabhasapadavinyāsavilāsiharṣotkarṣacaritas tricaturapadāny udgatasya caraṇakamalayugalaṃ galadullasanmallikāvalayena maulinā pasparśa //
DKCar, 1, 3, 12.2 tasminnavasare purataḥ puṣpodbhavaṃ vilokya sasaṃbhramaṃ nijaniṭilataṭaspṛṣṭacaraṇāṅgulimudañjalimamuṃ gāḍham āliṅgyānandabāṣpasaṃkulasaṃphullalocanaḥ saumya somadatta ayaṃ saḥ puṣpodbhavaḥ iti tasmai taṃ darśayāmāsa //
DKCar, 2, 2, 11.1 tasyāstu jananyudañjaliḥ palitaśāraśikhaṇḍabandhaspṛṣṭamuktabhūmir abhāṣata bhagavan asyā me doṣameṣā vo dāsī vijñāpayati //
DKCar, 2, 2, 39.1 tanmanye nārthakāmau dharmasya śatatamīmapi kalāṃ spṛśataḥ iti //
DKCar, 2, 2, 70.1 adarśaṃ ca mārgābhyāśavartinaḥ kasyāpi kṣapaṇakavihārasya bahirvivikte raktāśokaṣaṇḍe niṣaṇṇam aspṛṣṭasamādhim ādhikṣīṇam agragaṇyam anabhirūpāṇāṃ kṛpaṇavarṇaṃ kamapi kṣapaṇakam //
DKCar, 2, 2, 274.1 yato 'hamekadā rāgamañjaryāḥ praṇayakopapraśamanāya sānunayaṃ pāyitāyāḥ punaḥ punaḥ praṇayasamarpitamukhamadhugaṇḍūṣam āsvādam āsvādaṃ madenāspṛśye //
DKCar, 2, 2, 335.1 acintayaṃ caivam hantumanasaivāmunā manmocanāya śapathaḥ kṛtaḥ tadenaṃ hatvāpi nāsatyavādadoṣeṇa spṛśye iti //
DKCar, 2, 3, 23.1 tau ced rājaputrau nirupadravāv evāvardhiṣyetām iyatā kālena tavemāṃ vayo'vasthām asprakṣyetām //
DKCar, 2, 4, 106.0 prālapaṃ ca satyamidaṃ rājāvamāninaṃ daivo daṇḍa eva spṛśatīti //
DKCar, 2, 5, 14.1 bhāgyamatra parīkṣiṣye iti spaṣṭāspṛṣṭameva kimapyāviddharāgasādhvasaṃ lakṣasuptaḥ sthito 'smi //
DKCar, 2, 6, 43.1 abhuktapūrvā cāsau purātanena puṃsā pūrvarājaiśca asyāḥ punaranavadyamayātayāmaṃ ca yauvanam iti cintayatyeva mayi sānaghasarvagātrī vyatyastahastapallavāgraspṛṣṭabhūmir ālolanīlakuṭilālakā savibhramaṃ bhagavatīmabhivandya kandukamamandarāgarūṣitākṣam anaṅgam ivālambata //
DKCar, 2, 6, 249.1 etadapi tvām apyudārayā samṛddhyā rūpeṇātimānuṣeṇa prathamena vayasopapannāṃ kimitaranārīsulabhaṃ cāpalaṃ spṛṣṭaṃ na veti parīkṣā kṛtā //
DKCar, 2, 8, 92.0 kiṃ bahunā rājyabhāraṃ bhārakṣameṣvantaraṅgeṣu bhaktimatsu samarpya apsaraḥpratirūpābhirantaḥpurikābhī ramamāṇo gītasaṃgītapānagoṣṭhīśca yathartu badhnanyathārhaṃ kuru śarīralābham iti pañcāṅgīspṛṣṭabhūmirañjalicumbitacūḍaściramaśeta //
DKCar, 2, 8, 101.0 na māṃ snigdhaṃ paśyati na smitapūrvaṃ bhāṣate na rahasyāni vivṛṇoti na haste spṛśati na vyasaneṣvanukampate notsaveṣvanugṛhṇāti na vilobhanavastu preṣayati na matsukṛtāni pragaṇayati na me gṛhavārtāṃ pṛcchati na matpakṣānpratyavekṣate na mām āsannakāryeṣvabhyantarīkaroti na māmantaḥpuraṃ praveśayati //
DKCar, 2, 8, 220.0 avaplutya copavane madanupātināmeṣa panthā dṛśyate iti bruvāṇa eva nālījaṅghasamīkṛtasaikataspṛṣṭapādanyāsayā tamālavīthyā cānuprākāraṃ prācā pratipradhāvitaḥ punar avācocciteṣṭakacitatvād alakṣyapātena pradrutya laṅghitaprākāravaprakhātavalayaḥ tasyāṃ śūnyamaṭhikāyāṃ tūrṇameva praviśya pratimuktapūrvaveṣaḥ saha kumāreṇa matkarmatumularājadvāri duḥkhalabdhavartmā śmaśānoddeśamabhyagām //
DKCar, 2, 8, 230.0 sā tu vācāmagocarāṃ harṣāvasthāmaspṛśanme śvaśrūḥ //
Divyāvadāna
Divyāv, 1, 132.0 śroṇaḥ koṭikarṇaḥ sārthavāho 'pi sūryāṃśubhiḥ spṛṣṭa ātāpitaḥ prativibuddho yāvat sārthaṃ na paśyati nānyatra gardabhayānameva //
Divyāv, 2, 371.0 santi pūrṇa śrotravijñeyāḥ śabdāḥ ghrāṇavijñeyā gandhāḥ jihvāvijñeyā rasāḥ kāyavijñeyāni spraṣṭavyāni manovijñeyā dharmā iṣṭāḥ kāntāḥ priyā manaāpāḥ kāmopasaṃhitā rañjanīyāḥ //
Divyāv, 2, 453.0 atha maheśvaro yakṣaḥ saṃlakṣayati pūrvam yat kiṃcidvahanaṃ kālikāvātena spṛśyate tattūlapicuvat kṣipyate viśīryate ca //
Divyāv, 8, 220.0 yaḥ khalu tena dhūmena mṛgo vā pakṣī vā spṛśyate sa pañcatvamāpadyate //
Divyāv, 8, 243.0 tataḥ śālmalīphalakaiḥ plavaṃ baddhvā abhiruhyātikramitavyā aspṛśatā pānīyam //
Divyāv, 8, 244.0 sacet spṛśet tadaṅgaṃ śīryate //
Divyāv, 8, 250.0 tatra tena puruṣeṇa śālmalīphalakaiḥ plavaṃ baddhvā atikramitavyam aspṛśatā pānīyam //
Divyāv, 8, 269.0 yena khalu tena dhūmena mṛgā vā pakṣiṇo vā spṛśyante pañcatvamāpadyante //
Divyāv, 12, 242.1 atha so 'gnir aspṛṣṭa eva vāriṇā sarvaprātihāryamaṇḍapam adagdhvā svayameva nirvṛto yathāpi tadbuddhasya buddhānubhāvena devatānāṃ ca devatānubhāvena //
Divyāv, 12, 385.3 spṛṣṭāśca bhāvāḥ sukhaduḥkhate me anāvṛtaṃ jñānamihārhatām //
Divyāv, 13, 465.1 sa tāmatikrānta ātapena spṛṣṭo madyakṣiptaḥ pṛthivyāṃ nipatitaḥ //
Divyāv, 17, 148.1 yanmayā atīte 'pyadhvani sarāgeṇa sadveṣeṇa samohenāparimuktena jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsadharmeṇa yanmayā maraṇāntikayā vedanayā spṛṣṭena evaṃvidhā parikarmakathā kṛtā yadanekāni prāṇiśatasahasrāṇi gṛhāśramamapahāya ṛṣayaḥ pravrajitvā catvāro brahmavihārān bhāvayitvā kalpavṛndaṃ prahāya tadbahulavihāriṇo brahmalokasabhāgatāyām upapannāḥ //
Divyāv, 17, 456.1 kharamābādhaṃ spṛṣṭavān pragāḍhāṃ devānāṃ maraṇāntikīm //
Divyāv, 17, 473.1 maheśākhye sattve cittaṃ pradūṣitam tasmādṛddheḥ paribhraṣṭo jambudvīpe pratyaṣṭhāt kharamābādhaṃ spṛṣṭavān pragāḍhāṃ vedanāṃ maraṇāntikīm //
Harivaṃśa
HV, 27, 7.1 saṃyujyātmānam evaṃ sa parṇāśāyā jalaṃ spṛśan /
HV, 28, 45.2 veda mithyābhiśāpās taṃ na spṛśanti kadācana //
Harṣacarita
Harṣacarita, 1, 182.1 vighaṭamānacakravākayugalavisṛṣṭair aspṛṣṭāpi śyāmatāmāsasāda virahaniḥśvāsadhūmaiḥ //
Kumārasaṃbhava
KumSaṃ, 3, 22.2 airāvatāsphālanakarkaśena hastena pasparśa tadaṅgam indraḥ //
KumSaṃ, 6, 75.1 aṇimādiguṇopetam aspṛṣṭapuruṣāntaram /
KumSaṃ, 6, 95.2 kam aparam avaśaṃ na viprakuryur vibhum api taṃ yad amī spṛśanti bhāvāḥ //
KumSaṃ, 7, 19.1 patyuḥ śiraścandrakalām anena spṛśeti sakhyā parihāsapūrvam /
KumSaṃ, 7, 31.1 tadgauravān maṅgalamaṇḍanaśrīḥ sā paspṛśe kevalam īśvareṇa /
Kāmasūtra
KāSū, 3, 2, 17.3 tathā yuktām ācchuritakena stanamukulayor upari spṛśet /
KāSū, 3, 4, 6.1 jalakrīḍāyāṃ taddūrato 'psu nimagnaḥ samīpam asyā gatvā spṛṣṭvā caināṃ tatraivonmajjet //
KāSū, 7, 2, 44.0 haritālamanaḥśilābhakṣiṇo mayūrasya purīṣeṇa liptahasto yad dravyaṃ spṛśati tan na dṛśyate //
Kātyāyanasmṛti
KātySmṛ, 1, 420.2 tadardhārdhasya nāśe tu spṛśet putrādimastakam //
Kāvyādarśa
KāvĀ, 1, 43.1 śliṣṭam aspṛṣṭaśaithilyam alpaprāṇākṣarottaram /
KāvĀ, Dvitīyaḥ paricchedaḥ, 191.1 abhrūvilāsam aspṛṣṭamadarāgaṃ mṛgekṣaṇam /
Kūrmapurāṇa
KūPur, 1, 1, 79.2 ubhābhyāmatha hastābhyāṃ pasparśa prahasanniva //
KūPur, 1, 1, 80.1 spṛṣṭamātro bhagavatā viṣṇunā munipuṅgavaḥ /
KūPur, 1, 14, 56.2 spṛśan karābhyāṃ brahmarṣiṃ dadhīcaṃ prāha devatāḥ //
KūPur, 1, 15, 99.2 goṣṭhe tāṃ bandhayāmāsa spṛṣṭamātrā mamāra sā //
KūPur, 1, 15, 201.2 tuṣṭaḥ provāca hastābhyāṃ spṛṣṭvātha parameśvaraḥ //
KūPur, 1, 19, 57.2 spṛṣṭvā karābhyāṃ suprītastatraivāntaradhīyata //
KūPur, 1, 21, 57.2 spṛṣṭvā mantreṇa tarasā cikṣepa ca nanāda ca //
KūPur, 1, 31, 23.2 viśveśvaro vārāṇasyāṃ dṛṣṭaḥ spṛṣṭo namaskṛtaḥ //
KūPur, 2, 12, 22.2 savyena savyaḥ spraṣṭavyo dakṣiṇena tu dakṣiṇaḥ //
KūPur, 2, 13, 1.3 oṣṭhāvalamokau spṛṣṭvā vāso viparidhāya ca //
KūPur, 2, 13, 4.2 ucchiṣṭaṃ puruṣaṃ spṛṣṭvā bhojyaṃ cāpi tathāvidham /
KūPur, 2, 13, 6.1 agner gavām athālambhe spṛṣṭvā prayatameva vā /
KūPur, 2, 13, 21.1 aṅguṣṭhānāmikābhyāṃ tu spṛśennetradvayaṃ tataḥ /
KūPur, 2, 13, 21.2 tarjanyaṅguṣṭhayogena spṛśen nāsāpṛṭadvayam //
KūPur, 2, 13, 25.1 nāsatyadastrau prīyete spṛṣṭe nāsāpuṭadvaye /
KūPur, 2, 13, 25.2 karṇayoḥ spṛṣṭayostadvat prīyete cānilānalau //
KūPur, 2, 13, 28.1 spṛśanti bindavaḥ pādau ya ācāmayataḥ parān /
KūPur, 2, 16, 31.1 ekapaṅktyupaviṣṭā ye na spṛśanti parasparam /
KūPur, 2, 16, 33.3 na saṃvadet sūtake ca na kaṃcin marmaṇi spṛśet //
KūPur, 2, 16, 66.1 na gacchenna paṭhed vāpi na caiva svaśiraḥ spṛśet /
KūPur, 2, 16, 72.1 na spṛśet pāṇinocchiṣṭo vipro gobrāhmaṇānalān /
KūPur, 2, 16, 72.2 na cāsanaṃ padā vāpi na devapratimāṃ spṛśet //
KūPur, 2, 16, 84.2 svamagniṃ naiva hastena spṛśennāpsu ciraṃ vaset //
KūPur, 2, 17, 28.2 manuṣyairapyavaghrātaṃ kuṣṭhinā spṛṣṭameva ca //
KūPur, 2, 19, 21.2 nocchiṣṭo ghṛtamādadyānna mūrdhānaṃ spṛśedapi //
KūPur, 2, 22, 25.1 teṣūpaveśayed etān āsanaṃ spṛśya sa dvijam /
KūPur, 2, 22, 58.2 na pādena spṛśedannaṃ na caitadavadhūnayet //
KūPur, 2, 23, 4.1 na spṛśeyurimānanye na ca tebhyaḥ samāharet /
KūPur, 2, 23, 14.2 mātuśca sūtakaṃ tat syāt pitā syāt spṛśya eva ca //
KūPur, 2, 23, 53.2 snātvā sacailaṃ spṛṣṭvāgniṃ ghṛtaṃ prāśya viśudhyati //
KūPur, 2, 33, 40.1 spṛṣṭvā mahāpātakinaṃ cāṇḍālaṃ vā rajasvalām /
KūPur, 2, 33, 63.1 ucchiṣṭo yadyanācāntaś cāṇḍālādīn spṛśed dvijaḥ /
KūPur, 2, 33, 66.2 spṛṣṭvā snāyād viśuddhyarthaṃ tatspṛṣṭaṃ patitaṃ tathā //
KūPur, 2, 33, 66.2 spṛṣṭvā snāyād viśuddhyarthaṃ tatspṛṣṭaṃ patitaṃ tathā //
KūPur, 2, 33, 68.1 tatspṛṣṭasparśinaṃ spṛṣṭvā buddhipūrvaṃ dvijottamaḥ /
KūPur, 2, 33, 68.1 tatspṛṣṭasparśinaṃ spṛṣṭvā buddhipūrvaṃ dvijottamaḥ /
KūPur, 2, 33, 70.1 cāṇḍālāntyaśavaṃ spṛṣṭvā kṛcchraṃ kuryād viśuddhaye /
KūPur, 2, 33, 70.2 spṛṣṭvābhyaktas tvasaṃspṛśyam ahorātreṇa śudhyati //
KūPur, 2, 33, 71.1 surāṃ spṛṣṭvā dvijaḥ kuryāt prāṇāyāmatrayaṃ śuciḥ /
KūPur, 2, 35, 16.1 ubhābhyāmatha hastābhyāṃ spṛṣṭvāsau liṅgamaiśvaram /
Liṅgapurāṇa
LiPur, 1, 19, 4.2 pasparśa subhagābhyāṃ tu kṛpayā tu kṛpānidhiḥ //
LiPur, 1, 22, 13.2 anugṛhyāspṛśaddevo brahmāṇaṃ parameśvaraḥ //
LiPur, 1, 26, 26.1 spṛśedatharvavedānāṃ netre cāṅgirasāṃ tathā /
LiPur, 1, 26, 28.2 śrotre spṛśeddhi tuṣṭyarthaṃ hṛddeśaṃ tu tataḥ spṛśet //
LiPur, 1, 26, 28.2 śrotre spṛśeddhi tuṣṭyarthaṃ hṛddeśaṃ tu tataḥ spṛśet //
LiPur, 1, 41, 56.1 spṛśankarābhyāṃ brahmāṇaṃ sukhābhyāṃ sa surārihā /
LiPur, 1, 42, 5.1 yadā spṛṣṭo munistena kareṇa ca smarāriṇā /
LiPur, 1, 43, 24.2 pasparśa bhagavān rudraḥ paramārtiharo haraḥ //
LiPur, 1, 62, 31.2 śaṅkhaprāntena govindaḥ pasparśāsyaṃ hi tasya vai //
LiPur, 1, 64, 24.2 adṛśyantyā mahātejāḥ pasparśodaramādarāt //
LiPur, 1, 72, 183.1 sarvarogairna bādhyeta āpado na spṛśanti tam /
LiPur, 1, 78, 22.1 na spṛṣṭavyā na draṣṭavyā dṛṣṭvā bhānuṃ samīkṣate /
LiPur, 1, 85, 190.1 śanaiścaradine spṛṣṭvā dīrghāyuṣyaṃ labhennaraḥ /
LiPur, 1, 85, 216.2 spṛṣṭamannaṃ na bhuñjīta bhuktvā cāṣṭaśataṃ japet //
LiPur, 1, 86, 75.2 rasitavyaṃ muniśreṣṭhāḥ sparśitavyaṃ tathaiva ca //
LiPur, 1, 88, 84.2 apaḥ punaḥ sakṛtprāśya ācamya hṛdayaṃ spṛśet //
LiPur, 1, 89, 40.2 yajñopakaraṇāṅgaṃ ca na spṛśed vai padena ca //
LiPur, 1, 89, 73.1 pādau spṛśanti ye cāpi parācamanabindavaḥ /
LiPur, 1, 89, 74.1 kṛtvā ca maithunaṃ spṛṣṭvā patitaṃ kukkuṭādikam /
LiPur, 1, 89, 75.1 yūpaṃ cāṇḍālakādyāṃś ca spṛṣṭvā snānena śudhyati /
LiPur, 1, 89, 75.2 rajasvalāṃ sūtikāṃ ca na spṛśedantyajāmapi //
LiPur, 1, 89, 76.2 saṃspṛśenna rajastāsāṃ spṛṣṭvā snātvaiva śudhyati //
LiPur, 1, 89, 88.1 spṛṣṭvā pretaṃ trirātreṇa dharmārthaṃ snānamucyate /
LiPur, 1, 89, 107.2 snātvānyapuruṣaṃ nārī na spṛśettu rajasvalā //
LiPur, 1, 91, 14.2 adbhiḥ spṛṣṭo na hṛṣyeta tasya mṛtyurupasthitaḥ //
LiPur, 1, 98, 178.2 pasparśa ca karābhyāṃ vai suśubhābhyāmuvāca ha //
LiPur, 1, 98, 182.1 pasparśa ca dadau tasmai śraddhāṃ śītāṃśubhūṣaṇaḥ /
LiPur, 2, 7, 8.2 abhimantrya spṛśanbhuṅkte sa yāti paramāṃ gatim //
LiPur, 2, 21, 82.1 nārudrastu spṛśed rudraṃ nārudro rudramarcayet /
LiPur, 2, 55, 47.1 karābhyāṃ suśubhāgrābhyāṃ sūtaṃ pasparśivāṃstvaci /
Matsyapurāṇa
MPur, 14, 7.1 dharāṃ tu nāspṛśatpūrvaṃ papātātha bhuvastale /
MPur, 20, 36.2 spṛśāmi pādau satyena prasīda praṇatasya me //
MPur, 30, 22.1 kathaṃ tu me manasvinyāḥ pāṇimanyaḥ pumānspṛśet /
MPur, 30, 33.2 adharmo māṃ spṛśedevaṃ pāpam asyāśca bhārgava /
MPur, 44, 52.1 saṃyojya mantramevātha parṇāśājalamaspṛśat /
MPur, 48, 74.2 tasmād dīrghatamāṅgeṣu kukṣau spṛṣṭvedam abravīt //
MPur, 48, 85.1 dṛṣṭvā spṛṣṭvā piturvai sa hy upaviṣṭaściraṃ tapaḥ /
MPur, 50, 43.1 yaṃ yaṃ karābhyāṃ spṛśati jīrṇaṃ rogiṇameva ca /
MPur, 92, 34.1 paśyedapīmānadhano'tibhaktyā spṛśenmanuṣyairapi dīyamānān /
MPur, 102, 31.3 dvijaṃ gāṃ kāñcanaṃ spṛṣṭvā tato viṣṇugṛhaṃ vrajet //
MPur, 140, 61.3 dharmasākṣī trilokasya na māṃ spraṣṭumihārhasi //
MPur, 154, 400.1 athādya ekastvamavādi nānyathā jagattathā nirghṛṇatāṃ tava spṛśet /
MPur, 155, 14.2 tasmānna jātu ruṣṭasya narmaspṛṣṭo janaḥ kila //
MPur, 160, 14.1 sa taiḥ prahārair aspṛṣṭo vṛthākleśairmahādyutiḥ /
MPur, 163, 23.2 na spṛśanti ca tā devaṃ nipatantyo'niśaṃ bhuvi //
Meghadūta
Megh, Uttarameghaḥ, 8.2 śaṅkāspṛṣṭā iva jalamucas tvādṛśā jālamārgair dhūmodgārānukṛtinipuṇā jarjarā niṣpatanti //
Megh, Uttarameghaḥ, 48.2 āliṅgyante guṇavati mayā te tuṣārādrivātāḥ pūrvaṃ spṛṣṭaṃ yadi kila bhaved aṅgam ebhis taveti //
Nāradasmṛti
NāSmṛ, 2, 12, 27.2 mahad enaḥ spṛśed enam anyathaiṣa vidhiḥ satām //
NāSmṛ, 2, 12, 65.1 striyaṃ spṛśed adeśe yaḥ spṛṣṭo vā marśayet tathā /
NāSmṛ, 2, 12, 65.1 striyaṃ spṛśed adeśe yaḥ spṛṣṭo vā marśayet tathā /
NāSmṛ, 2, 19, 19.2 yadi spṛśyeta leśena kāryaḥ syācchapathaḥ tataḥ //
NāSmṛ, 2, 19, 54.2 rājānaṃ tat spṛśed ena utsṛjantaṃ sakilbiṣam //
NāSmṛ, 2, 20, 38.1 yathoktena vidhānena viprān spṛṣṭvānumoditaḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 256.3 bhasmanā spṛṣṭamātrāṇi bhojyāny āhur manīṣiṇaḥ //
PABh zu PāśupSūtra, 1, 15, 3.0 spṛśya iti bhasmadravyagātrasaṃyojanam eva //
PABh zu PāśupSūtra, 4, 6, 7.0 tato jighāṃsanārthaṃ mayā spṛṣṭo na tu viṣayakrīḍārthaṃ vā //
PABh zu PāśupSūtra, 5, 39, 32.0 paścāt punastasyānucitena bāhyena vāyunā jananāvartena spṛṣṭasya tīvraṃ duḥkhamabhivyajyate //
Saṃvitsiddhi
SaṃSi, 1, 6.2 dvitīyena tathā spṛṣṭvā svasthās tiṣṭhanty abādhitāḥ //
SaṃSi, 1, 21.2 kleśakarmavipākādyair aspṛṣṭasyākhileśituḥ //
SaṃSi, 1, 63.1 taṭasthāvasthitā dharmāḥ svarūpaṃ na spṛśanti kim /
SaṃSi, 1, 98.2 sā hi nyāyānalaspṛṣṭā jātuṣābharaṇāyate //
Suśrutasaṃhitā
Su, Sū., 10, 4.1 tato dūtanimittaśakunamaṅgalānulomyenāturagṛhamabhigamya upaviśya āturamabhipaśyet spṛśet pṛcchec ca tribhir etair vijñānopāyai rogāḥ prāyaśo veditavyā ity eke tattu na samyak ṣaḍvidho hi rogāṇāṃ vijñānopāyaḥ tadyathā pañcabhiḥ śrotrādibhiḥ praśnena ceti //
Su, Sū., 29, 9.2 chindantastṛṇakāṣṭhāni spṛśanto nāsikāṃ stanam //
Su, Sū., 46, 448.1 viṣaghnairagadaiḥ spṛṣṭaṃ prokṣitaṃ vyajanodakaiḥ /
Su, Nid., 3, 10.1 vātayutastu śleṣmā saṃghātam upagamya yathoktāṃ parivṛddhiṃ prāpya bastimukhamadhiṣṭhāya sroto niruṇaddhi tasya mūtrapratīghātāttīvrā vedanā bhavati tadātyarthaṃ pīḍyamāno dantān khādati nābhiṃ pīḍayati meḍhraṃ pramṛdnāti pāyuṃ spṛśati viśardhate vidahati vātamūtrapurīṣāṇi kṛcchreṇa cāsya mehato niḥsaranti aśmarī cātra śyāvā paruṣā viṣamā kharā kadambapuṣpavatkaṇṭakācitā bhavati tāṃ vātikīmiti vidyāt //
Su, Nid., 15, 10.1 viśeṣastu saṃmūḍhamubhayato 'sthi madhye bhagnaṃ granthirivonnataṃ karkaṭakam aśvakarṇavadudgatam aśvakarṇakaṃ spṛśyamānaṃ śabdavaccūrṇitamavagacchet piccitaṃ pṛthutāṃ gatamanalpaśophaṃ pārśvayor asthi hīnodgatamasthicchalitaṃ vellate prakampamānaṃ kāṇḍabhagnam asthyavayavo 'sthimadhyamanupraviśya majjānamunnahyatīti majjānugatam asthi niḥśeṣataśchinnamatipātitam ābhugnamavimuktāsthi vakram anyatarapārśvāvaśiṣṭaṃ chinnaṃ pāṭitamaṇubahuvidāritaṃ vedanāvacca śūkapūrṇamivādhmātaṃ vipulaṃ visphuṭitaṃ sphuṭitam iti //
Su, Śār., 10, 3.1 garbhiṇī prathamadivasāt prabhṛti nityaṃ prahṛṣṭā śucyalaṃkṛtā śuklavasanā śāntimaṅgaladevatābrāhmaṇaguruparā ca bhavet malinavikṛtahīnagātrāṇi na spṛśet durgandhadurdarśanāni pariharet udvejanīyāśca kathāḥ śuṣkaṃ paryuṣitaṃ kuthitaṃ klinnaṃ cānnaṃ nopabhuñjīta bahirniṣkramaṇaṃ śūnyāgāracaityaśmaśānavṛkṣāśrayān krodhamayaśaskarāṃśca bhāvānuccair bhāṣyādikaṃ ca pariharedyāni ca garbhaṃ vyāpādayanti na cābhīkṣṇaṃ tailābhyaṅgotsādanādīni niṣeveta na cāyāsayeccharīraṃ pūrvoktāni ca pariharet śayanāsanaṃ mṛdvāstaraṇaṃ nātyuccamapāśrayopetamasaṃbādhaṃ ca vidadhyāt hṛdyaṃ dravamadhuraprāyaṃ snigdhaṃ dīpanīyasaṃskṛtaṃ ca bhojanaṃ bhojayet sāmānyametad ā prasavāt //
Su, Śār., 10, 34.2 muhurmuhuḥ spṛśati taṃ spṛśyamāne ca roditi //
Su, Śār., 10, 34.2 muhurmuhuḥ spṛśati taṃ spṛśyamāne ca roditi //
Su, Cik., 23, 5.1 tatra vātaśvayathuraruṇaḥ kṛṣṇo vā mṛduranavasthitāstodādayaścātra vedanāviśeṣāḥ pittaśvayathuḥ pītaḥ sarakto vā mṛduḥ śīghrānusāryūṣādayaścātra vedanāviśeṣāḥ śleṣmaśvayathuḥ pāṇḍuḥ śuklo vā snigdhaḥ kaṭhinaḥ śīto mandānusārī kaṇḍvādayaścātra vedanāviśeṣāḥ sannipātaśvayathuḥ sarvavarṇavedano viṣanimittastu garopayogādduṣṭatoyasevanāt prakuthitodakāvagāhanāt saviṣasattvadigdhacūrṇāvacūrṇanādvā saviṣamūtrapurīṣaśukraspṛṣṭānāṃ vā tṛṇakāṣṭhādīnāṃ saṃsparśanāt sa tu mṛduḥ kṣiprotthāno 'valambī calo 'calo vā dāhapākarāgaprāyaśca bhavati //
Su, Cik., 24, 101.1 dyūtamadyātisevāpratibhūtvasākṣitvasamāhvānagoṣṭhīvāditrāṇi na seveta srajaṃ chatropānahau kanakam atītavāsāṃsi na cānyair dhṛtāni dhārayet brāhmaṇam agniṃ gāṃ ca nocchiṣṭaḥ spṛśet //
Su, Cik., 26, 32.1 pādābhyaṅgena kurute balaṃ bhūmiṃ tu na spṛśet /
Su, Cik., 26, 32.2 yāvat spṛśati no bhūmiṃ tāvadgacchennirantaram //
Su, Cik., 29, 12.1 sāyaṃ vā bhuktavānupaśrutaśāntiḥ kuśaśayyāyāṃ kṛṣṇājinottarāyāṃ suhṛdbhir upāsyamānaḥ śayīta tṛṣito vā śītodakamātrāṃ pibet tataḥ prātarutthāyopaśrutaśāntiḥ kṛtamaṅgalo gāṃ spṛṣṭvā tathaivāsīta /
Su, Cik., 32, 28.1 svidyamānasya ca muhurhṛdayaṃ śītalaiḥ spṛśet /
Su, Cik., 33, 22.2 nivātaśāyī śītāmbu na spṛśenna pravāhayet //
Su, Ka., 3, 11.1 spṛśanti gātreṇa tu yena yena govājināgoṣṭrakharā narā vā /
Su, Ka., 4, 19.1 sarpaspṛṣṭasya bhīror hi bhayena kupito 'nilaḥ /
Su, Ka., 7, 7.1 śukraṃ patati yatraiṣāṃ śukraspṛṣṭaiḥ spṛśanti vā /
Su, Ka., 7, 7.1 śukraṃ patati yatraiṣāṃ śukraspṛṣṭaiḥ spṛśanti vā /
Su, Ka., 7, 48.2 trasyatyakasmādyo 'bhīkṣṇaṃ dṛṣṭvā spṛṣṭvāpi vā jalam //
Su, Utt., 39, 292.2 bhajeyustāḥ stanaiḥ śītaiḥ spṛśantyo 'mburuhaiḥ sukhaiḥ //
Su, Utt., 47, 56.1 śītāmbuśītalataraiśca śayānamenaṃ hārair mṛṇālavalayairabalāḥ spṛśeyuḥ /
Su, Utt., 47, 59.1 vāpīṃ bhajeta haricandanabhūṣitāṅgaḥ kāntākaraspṛśan akarkaśaromakūpaḥ /
Su, Utt., 47, 59.2 tatrainamamburuhapatrasamaiḥ spṛśantyaḥ śītaiḥ karoruvadanaiḥ kaṭhinaiḥ stanaiśca //
Su, Utt., 64, 46.1 śayīta candanārdrāṅgaḥ spṛśyamāno 'nilaiḥ sukhaiḥ /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 26.2, 1.2 spṛśyate 'neneti sparśanam /
Tantrākhyāyikā
TAkhy, 1, 16.1 atha sā yadā vāyupreritair vṛkṣāgraiḥ spṛśyate tadā śabdaṃ karoti anyadā na iti tūṣṇīm āste //
Vaikhānasadharmasūtra
VaikhDhS, 2, 11.0 anye bāndhavā viproṣya pratyāgatyābhivandyāḥ jyeṣṭho bhrātā pitṛvyo mātulaḥ śvaśuraś ca pitṛvat pitṛṣvasā mātṛṣvasā jyeṣṭhabhāryā bhaginī jyeṣṭhā ca mātṛvat pūjitavyāḥ sarveṣāṃ mātā śreyasī guruś ca śreyān parastriyaṃ yuvatim aspṛśan bhūmāv abhivādayed vandyānāṃ vandanād āyurjñānabalārogyaśubhāni bhavanti yajñopavītamekhalājinadaṇḍān pareṇa dhṛtān na dhārayet upākṛtyānālasyaḥ śuciḥ praṇavādyaṃ vedam adhīyāno 'māvāsyāyāṃ paurṇamāsyāṃ caturdaśyoḥ pratipador aṣṭamyoś ca nādhīyīta nityajape home cānadhyāyo nāsti mārjāranakulamaṇḍūkaśvasarpagardabhavarāhapaśvādiṣv antar āgateṣv ahorātraṃ sūtakapretakayor ā śauce tāvat kālaṃ tisro 'ṣṭakāsu gurau prete ca trirātram anadhyāyaḥ syāt //
VaikhDhS, 2, 14.0 parasyodake mṛtpiṇḍān pañcoddhṛtya snāyāt kūpe tattīre triḥ kumbhenābhiṣiñced ucchiṣṭo nagno vā na snāyāt tathā na śayīta āturo 'psu nāvagāheta āturasya snāne naimittike daśakṛtvo dvādaśakṛtvo vā tam anāturo jale avagāhyācamya spṛśet tataḥ sa pūto bhavati dvikālaṃ homānte pādau prakṣālyācamyāsane prāṅmukhaḥ pratyaṅmukhaḥ vā sthitvā caturaśraupalipte maṇḍale śuddhaṃ pātraṃ nyaset tatrānnaṃ prakṣipya tat pūjayati dvau pādāv ekaṃ vā bhūmau nidhāya prasannartaṃ tvā satyena pariṣiñcāmīti sāyaṃ pariṣiñcati satyaṃ tvartena pariṣiñcāmīti prātar amṛtopastaraṇam asīty ādhāvaṃ pītvā vidhinā prāṇāhutīr hutvānnam anindann aśnāti bhuktvāmṛtāpidhānam asīty apaḥ pītvācamyācāmed ekavāsāḥ śayānas tiṣṭhann asnānajapahomīśuṣkapāda udaṅmukho vā nāśnāti bhinnapātre 'nnaṃ paryuṣitaṃ śayanāsanotsaṅgasthaṃ vā na bhuñjīta añjalināpo na pibed ucchiṣṭāśucyāśaucipatitaiḥ spṛṣṭaṃ sūtakapretake cānnaṃ nāśnīyāt //
VaikhDhS, 2, 14.0 parasyodake mṛtpiṇḍān pañcoddhṛtya snāyāt kūpe tattīre triḥ kumbhenābhiṣiñced ucchiṣṭo nagno vā na snāyāt tathā na śayīta āturo 'psu nāvagāheta āturasya snāne naimittike daśakṛtvo dvādaśakṛtvo vā tam anāturo jale avagāhyācamya spṛśet tataḥ sa pūto bhavati dvikālaṃ homānte pādau prakṣālyācamyāsane prāṅmukhaḥ pratyaṅmukhaḥ vā sthitvā caturaśraupalipte maṇḍale śuddhaṃ pātraṃ nyaset tatrānnaṃ prakṣipya tat pūjayati dvau pādāv ekaṃ vā bhūmau nidhāya prasannartaṃ tvā satyena pariṣiñcāmīti sāyaṃ pariṣiñcati satyaṃ tvartena pariṣiñcāmīti prātar amṛtopastaraṇam asīty ādhāvaṃ pītvā vidhinā prāṇāhutīr hutvānnam anindann aśnāti bhuktvāmṛtāpidhānam asīty apaḥ pītvācamyācāmed ekavāsāḥ śayānas tiṣṭhann asnānajapahomīśuṣkapāda udaṅmukho vā nāśnāti bhinnapātre 'nnaṃ paryuṣitaṃ śayanāsanotsaṅgasthaṃ vā na bhuñjīta añjalināpo na pibed ucchiṣṭāśucyāśaucipatitaiḥ spṛṣṭaṃ sūtakapretake cānnaṃ nāśnīyāt //
VaikhDhS, 2, 15.0 tilasaktudadhilājaṃ ca rātrāv abhakṣyam annaṃ paryuṣitam ājyena dadhnā vā yuktaṃ bhojyaṃ krimikeśakīṭayutaṃ gavāghrātaṃ pakṣijagdhaṃ ca bhasmādbhiḥ prokṣitaṃ śuddhaṃ śvakākādyupahate bahvanne tasmin puruṣāśamanamātraṃ tatraivoddhṛtya vyapohya pavamānaḥ suvarjana iti bhasmajalaiḥ prokṣya darbholkayā sparśayitvā gṛhṇīyāt prasūte 'ntardaśāhe gokṣīraṃ sadaikaśaphoṣṭrastrīṇāṃ payaś ca palāṇḍukavakalaśunagṛñjanaviḍjam anuktaṃ matsyamāṃsaṃ ca varjanīyaṃ yajñaśiṣṭaṃ māṃsaṃ bhakṣaṇīyam udakyāspṛṣṭaṃ śūdrānulomaiḥ spṛṣṭaṃ teṣām annaṃ ca varjayet svadharmānuvartināṃ śūdrānulomānām āmaṃ kṣudhitasya saṃgrāhyaṃ sarveṣāṃ pratilomāntarālavrātyānām āmaṃ pakvaṃ ca kṣudhito 'pi yatnān na gṛhṇīyāt taiḥ spṛṣṭisammiśraṃ parapakvaṃ ca saṃtyajati nityaṃ śrutismṛtyuditaṃ karma kurvan manovākkāyakarmabhiḥ śanair dharmaṃ samācarati //
VaikhDhS, 2, 15.0 tilasaktudadhilājaṃ ca rātrāv abhakṣyam annaṃ paryuṣitam ājyena dadhnā vā yuktaṃ bhojyaṃ krimikeśakīṭayutaṃ gavāghrātaṃ pakṣijagdhaṃ ca bhasmādbhiḥ prokṣitaṃ śuddhaṃ śvakākādyupahate bahvanne tasmin puruṣāśamanamātraṃ tatraivoddhṛtya vyapohya pavamānaḥ suvarjana iti bhasmajalaiḥ prokṣya darbholkayā sparśayitvā gṛhṇīyāt prasūte 'ntardaśāhe gokṣīraṃ sadaikaśaphoṣṭrastrīṇāṃ payaś ca palāṇḍukavakalaśunagṛñjanaviḍjam anuktaṃ matsyamāṃsaṃ ca varjanīyaṃ yajñaśiṣṭaṃ māṃsaṃ bhakṣaṇīyam udakyāspṛṣṭaṃ śūdrānulomaiḥ spṛṣṭaṃ teṣām annaṃ ca varjayet svadharmānuvartināṃ śūdrānulomānām āmaṃ kṣudhitasya saṃgrāhyaṃ sarveṣāṃ pratilomāntarālavrātyānām āmaṃ pakvaṃ ca kṣudhito 'pi yatnān na gṛhṇīyāt taiḥ spṛṣṭisammiśraṃ parapakvaṃ ca saṃtyajati nityaṃ śrutismṛtyuditaṃ karma kurvan manovākkāyakarmabhiḥ śanair dharmaṃ samācarati //
VaikhDhS, 3, 1.0 gṛhasthāśramī dve yajñopavīte vaiṇavaṃ daṇḍaṃ kamaṇḍaluṃ ca dhārayet snātvā sabhāryo gṛhyāgnau gārhyāṇi karmāṇi śrautāgniṣu śrautāni kuryāt sāyaṃ ca homānte 'tithīn abhyāgatān prāśayitvā mitaṃ prāśya patnyā śayīta ārdrapādaḥ pratyag uttaraśirā na svapity ṛturātriṣu svabhāryām upagacched ādau trirātram ṛtumatīgamanasahāsanaśayanāni varjayet paradārān na saṃgacchet paradāragamanād āyuḥ śrīr brahmavarcasaṃ vinaśyati bhāryayā saha nāśnāty aśnantīṃ tāṃ jṛmbhamāṇāṃ nagnāṃ ca nāvalokayet asatyavādaṃ varjayaty asatyāt paraṃ pāpaṃ satyāt paro dharmaś ca nāsti sarvaprāṇihito 'droheṇaiva jīvec chuddhārthavān kusūladhānyaḥ kumbhīdhānyo 'śvastaniko vā syāt dvijātiḥ patitāntyajātān na spṛśed udaye 'stamaye ca sūryaṃ nekṣeta devaguruvipraghṛtakṣīradadhimṛttoyasamiddarbhāgnivanaspatīn pradakṣiṇaṃ gacchet //
VaikhDhS, 3, 3.0 akṣaiḥ krīḍāṃ pretadhūmaṃ bālātāpaṃ ca varjayet keśaromatuṣāṅgārakapālāsthiviṇmūtrapūyaśoṇitaretaḥśleṣmocchiṣṭān nādhitiṣṭhet amedhyalipte 'ṅge yāvat tatlepagandhamanaḥśaṅkā na syāt patitāntyajamūrkhādhārmikavairibhiḥ sārdhaṃ na vased ucchiṣṭo 'śucir vā devagoviprāgnīn na spṛśet devān vedān rājagurumātāpitṝn vidvadbrāhmaṇān nāvamanyeta avamantā nindakaś ca vinaśyati sarvabhūtakutsāṃ tāḍanaṃ ca na kurvīta guruṇā mātāpitṛbhyāṃ tatpitrādyair bhrātṛpitṛbhrātṛmātulācāryartvijādyair vivādaṃ nācaret sarvaśuddhiṣu puruṣasyārthaśuddhiḥ strīśuddhir annaśuddhiś ca śreṣṭhatamā syāt dravyeṣu ratnasauvarṇarajatamayāny adbhiḥ śodhayati tāmratrapusīsāyasādyāny amlavāribhir dārudantajātāni takṣaṇād dhāvanād vā yajñapātrāṇi dakṣiṇapāṇinā mārjanāt kṣālanād vā saṃśodhyāni //
VaikhDhS, 3, 4.0 carmamayasaṃhatāni vastrāṇi śākamūlaphalāni ca prokṣayed ghṛtādīni dravyāṇy utpūyolkayā darśayet kauśeyāvikāny ūṣair aṃśutaṭṭāni śrīphalaiḥ śaṅkhaśuktigośṛṅgāṇi sarṣapaiḥ savāribhir mṛnmayāni punar dāhena gṛhaṃ mārjanopalepanāpsekair bhūmiṃ khananādanyamṛtpūraṇagovāsakādyair mārjanādyaiś ca śodhayed gotṛptikaraṃ bhūgataṃ toyaṃ doṣavihīnaṃ supūtaṃ vākśastaṃ vārinirṇiktam adṛṣṭaṃ yoṣidāsyaṃ kāruhastaḥ prasāritapaṇyaṃ ca sarvadā śuddhaṃ śakunyucchiṣṭaṃ phalam anindyaṃ maśakamakṣikānilīnaṃ tadvipruṣaś ca na dūṣyāṇi vāyvagnisūryaraśmibhiḥ spṛṣṭaṃ ca medhyam āture bāle pacanālaye ca śaucaṃ na vicāraṇīyaṃ yathāśakti syād viṇmūtrābhyāṃ bahvāpo na dūṣyāḥ parasyācāmatas toyabindubhir bhūmau nipatyodgataiḥ pādaspṛṣṭair ācāmayan nāśuciḥ syāt //
VaikhDhS, 3, 4.0 carmamayasaṃhatāni vastrāṇi śākamūlaphalāni ca prokṣayed ghṛtādīni dravyāṇy utpūyolkayā darśayet kauśeyāvikāny ūṣair aṃśutaṭṭāni śrīphalaiḥ śaṅkhaśuktigośṛṅgāṇi sarṣapaiḥ savāribhir mṛnmayāni punar dāhena gṛhaṃ mārjanopalepanāpsekair bhūmiṃ khananādanyamṛtpūraṇagovāsakādyair mārjanādyaiś ca śodhayed gotṛptikaraṃ bhūgataṃ toyaṃ doṣavihīnaṃ supūtaṃ vākśastaṃ vārinirṇiktam adṛṣṭaṃ yoṣidāsyaṃ kāruhastaḥ prasāritapaṇyaṃ ca sarvadā śuddhaṃ śakunyucchiṣṭaṃ phalam anindyaṃ maśakamakṣikānilīnaṃ tadvipruṣaś ca na dūṣyāṇi vāyvagnisūryaraśmibhiḥ spṛṣṭaṃ ca medhyam āture bāle pacanālaye ca śaucaṃ na vicāraṇīyaṃ yathāśakti syād viṇmūtrābhyāṃ bahvāpo na dūṣyāḥ parasyācāmatas toyabindubhir bhūmau nipatyodgataiḥ pādaspṛṣṭair ācāmayan nāśuciḥ syāt //
VaikhDhS, 3, 8.0 saṃnyāsino 'nāhitāgner dehaṃ mṛtaṃ putro 'nyo vā tṛṇair antarīkṛtya śuddhair brāhmaṇair yantreṇa vā saṃnidhāya samudragāmyāṃ nadyāṃ tīre vā saikate deśe sṛgālādibhir aspṛśyaṃ yathā tathāvaṭaṃ khanati gāyatryā snāpayitvā tathā tatrāsayitvā śāyayitvā vā dakṣiṇe haste vaiṣṇavair mantrais tridaṇḍaṃ saṃnyasya savye yad asya pāre rajasa iti śikyam appavitram udare sāvitryā bhikṣāpātraṃ guhyapradeśe bhūmir bhūmim iti kāṣāyaṃ mṛdgrahaṇīṃ kamaṇḍaluṃ ca saṃnyasya pidadhyāt tasmin sṛgālādibhiḥ spṛṣṭe tatkartā pāpīyān bhavati āhitāgner agnīn ātmany āropya saṃnyāsino mṛtaṃ dehaṃ gāyatryā snāpayitvā pūrvavad vāhayitvā śuddhe deśe nidhāya laukikāgnau tadagnim upāvarohety avaropya pavitraṃ ta iti ghṛtakṣīram āsye prakṣipya pūrvavat tridaṇḍādīn vinyasya brahmamedhena pitṛmedhena vāhitāgnimantrais tadagnibhir dahanamācarati tayor āśaucodakabalipiṇḍadānaikoddiṣṭādīn naiva kuryāt nārāyaṇabaliṃ karoti tadvahanaṃ khanitvā pidhānaṃ dahanaṃ nārāyaṇabaliṃ vā yaḥ kuryāt so 'śvamedhaphalaṃ samāpnuyāt //
Varāhapurāṇa
VarPur, 27, 6.2 avadhyastvaṃ hi bhavitā na śarīraṃ spṛśenmahīm //
Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 9.3, 3.0 evaṃ yāvat spraṣṭavyapratibhāsā vijñaptiryataḥ svabījāt pariṇāmaviśeṣaprāptād utpadyate //
ViṃVṛtti zu ViṃKār, 1, 9.3, 4.0 tacca bījaṃ yatpratibhāsā ca sā te tasyāḥ kāyaspraṣṭavyāyatanatvena yathākramaṃ bhagavānabravīd ityayamabhiprāyaḥ //
Viṣṇupurāṇa
ViPur, 1, 12, 51.2 śaṅkhaprāntena govindas taṃ pasparśa kṛtāñjalim /
ViPur, 2, 8, 16.1 śakrādīnāṃ pure tiṣṭhan spṛśatyeṣa puratrayam /
ViPur, 2, 8, 120.1 śrutābhilaṣitā dṛṣṭā spṛṣṭā pītāvagāhitā /
ViPur, 3, 5, 6.1 svasrīyaṃ bālakaṃ so 'tha padā spṛṣṭamaghātayat //
ViPur, 3, 5, 23.1 spṛṣṭo yadaṃśubhirlokaḥ kriyāyogyo 'bhijāyate /
ViPur, 3, 13, 21.2 spraṣṭavyo 'nantaraṃ varṇaiḥ śudhyeraṃste tataḥ kramāt //
ViPur, 3, 18, 42.1 spṛṣṭe snānaṃ sacailasya śuddhiheturmahāmune /
ViPur, 4, 20, 13.1 yaṃ yaṃ karābhyāṃ spṛśati jīrṇaṃ yauvanam eti saḥ /
ViPur, 4, 24, 108.1 yāvat sa pādapadmābhyāṃ pasparśemāṃ vasuṃdharām /
ViPur, 5, 17, 8.2 yasya svarūpaṃ jānanti sprakṣyatyaṅgaṃ sa me hariḥ //
ViPur, 5, 19, 20.2 bhuvaṃ viṣṭabhya hastābhyāṃ pasparśa śirasā mahīm //
ViPur, 5, 38, 41.1 spṛṣṭo nakhāmbhasā vātha ghaṭavāryukṣito 'pi vā /
Viṣṇusmṛti
ViSmṛ, 5, 104.1 aspṛśyaḥ kāmakāreṇa spṛśan spṛśyaṃ traivarṇikaṃ vadhyaḥ //
ViSmṛ, 5, 104.1 aspṛśyaḥ kāmakāreṇa spṛśan spṛśyaṃ traivarṇikaṃ vadhyaḥ //
ViSmṛ, 22, 69.1 śavaspṛśaṃ ca spṛṣṭvā rajasvalācaṇḍālayūpāṃś ca //
ViSmṛ, 22, 73.1 rajasvalā hīnavarṇāṃ rajasvalāṃ spṛṣṭvā na tāvad aśnīyāt yāvan na śuddhā //
ViSmṛ, 22, 74.1 savarṇām adhikavarṇāṃ vā spṛṣṭvā sadyaḥ snātvā śudhyati //
ViSmṛ, 22, 75.1 kṣutvā suptvā bhuktvā bhojanādhyayanepsuḥ pītvā snātvā niṣṭhīvya vāsaḥ paridhāya rathyām ākramya mūtrapurīṣaṃ kṛtvā pañcanakhāsthyasnehaṃ spṛṣṭvā cācamet //
ViSmṛ, 22, 84.2 rājanyaś caiva vaiśyaś ca spṛṣṭvaitāni na duṣyataḥ //
ViSmṛ, 23, 41.1 rathyākardamatoyāni spṛṣṭāny antyaśvavāyasaiḥ /
ViSmṛ, 23, 54.1 spṛśanti bindavaḥ pādau ya ācāmayataḥ parān /
ViSmṛ, 51, 18.1 kāmataḥ padā spṛṣṭam avakṣutam //
ViSmṛ, 62, 8.1 khānyadbhir mūrdhānaṃ hṛdayaṃ spṛśet //
ViSmṛ, 62, 9.2 śudhyeran strī ca śūdraśca sakṛt spṛṣṭābhir antataḥ //
ViSmṛ, 68, 38.1 na mūrdhānaṃ spṛśet //
ViSmṛ, 71, 75.1 na kaṃcin marmaṇi spṛśet //
ViSmṛ, 71, 79.1 animittataḥ khāni na spṛśet //
ViSmṛ, 81, 2.1 na padā spṛśet //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 32.1, 1.12 yad aham adrākṣaṃ tat spṛśāmi yac cāsprākṣaṃ tat paśyāmy aham iti pratyayaḥ sarvasya pratyayasya bhede sati pratyayiny abhedenopasthitaḥ /
YSBhā zu YS, 1, 32.1, 1.12 yad aham adrākṣaṃ tat spṛśāmi yac cāsprākṣaṃ tat paśyāmy aham iti pratyayaḥ sarvasya pratyayasya bhede sati pratyayiny abhedenopasthitaḥ /
YSBhā zu YS, 3, 45.1, 4.1 prāptir aṅgulyagreṇāpi spṛśati candramasam //
Yājñavalkyasmṛti
YāSmṛ, 1, 21.2 śudhyeran strī ca śūdraś ca sakṛt spṛṣṭābhir antataḥ //
YāSmṛ, 1, 153.2 ā mṛtyoḥ śriyam ākāṅkṣen na kaṃcin marmaṇi spṛśet //
YāSmṛ, 1, 155.1 gobrāhmaṇānalānnāni nocchiṣṭo na padā spṛśet /
YāSmṛ, 1, 167.2 śuktaṃ paryuṣitocchiṣṭaṃ śvaspṛṣṭaṃ patitekṣitam //
YāSmṛ, 1, 168.1 udakyāspṛṣṭasaṃghuṣṭaṃ paryāyānnaṃ ca varjayet /
YāSmṛ, 1, 168.2 goghrātaṃ śakunocchiṣṭaṃ padā spṛṣṭaṃ ca kāmataḥ //
YāSmṛ, 1, 197.1 rathyākardamatoyāni spṛṣṭāny antyaśvavāyasaiḥ /
YāSmṛ, 2, 234.2 akāraṇe ca vikroṣṭā caṇḍālaś cottamān spṛśet //
YāSmṛ, 3, 26.2 anugamyāmbhasi snātvā spṛṣṭvāgniṃ ghṛtabhuk śuciḥ //
YāSmṛ, 3, 278.2 stanāntaraṃ bhruvor madhyaṃ tenānāmikayā spṛśet //
YāSmṛ, 3, 311.2 na spṛśantīha pāpāni mahāpātakajāny api //
Śatakatraya
ŚTr, 1, 57.2 hotāram api juhvānaṃ spṛṣṭo vahati pāvakaḥ //
ŚTr, 2, 6.2 gatānām ārambhaḥ kisalayitalīlāparikaraḥ spṛśantyās tāruṇyaṃ kim iva na hi ramyaṃ mṛgadṛśaḥ //
ŚTr, 2, 7.2 kiṃ svādyeṣu tadoṣṭhapallavarasaḥ spṛśyeṣu kiṃ tadvapurdhyeyaṃ kiṃ navayauvane sahṛdayaiḥ sarvatra tadvibhramāḥ //
ŚTr, 2, 43.2 spṛṣṭā bhavati mohāya sā nāma dayitā katham //
Ṛtusaṃhāra
ṚtuS, Pañcamaḥ sargaḥ, 15.1 nakhapadacitabhāgān vīkṣamāṇāḥ stanāntān adharakisalayāgraṃ dantabhinnaṃ spṛśantyaḥ /
Ṭikanikayātrā
Ṭikanikayātrā, 9, 7.2 vaktreṇa vā spṛśati dakṣiṇam ātmapārśvaṃ yo 'śvaḥ sa bhartur acirāt pracinoti lakṣmīm //
Aṣṭāvakragīta
Aṣṭāvakragīta, 17, 9.2 paśyan śṛṇvan spṛśan jighrann aśnann āste yathāsukhaṃ //
Aṣṭāvakragīta, 17, 13.1 paśyan śṛṇvan spṛśan jighrann aśnan gṛhṇan vadanvrajan /
Aṣṭāvakragīta, 18, 47.2 paśyañchṛṇvan spṛśañ jighrann aśnann āste yathāsukham //
Aṣṭāvakragīta, 18, 65.2 paśyan śṛṇvan spṛśan jighrann aśnan nistarṣamānasaḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 6, 9.2 sarpo 'daśat padā spṛṣṭaḥ kṛpaṇāṃ kālacoditaḥ //
BhāgPur, 1, 7, 29.3 spṛṣṭvāpastaṃ parikramya brāhmaṃ brāhmāstraṃ saṃdadhe //
BhāgPur, 1, 10, 30.2 yāsāṃ gṛhāt puṣkaralocanaḥ patir na jātvapaityāhṛtibhirhṛdi spṛśan //
BhāgPur, 1, 15, 10.2 spṛṣṭaṃ vikīrya padayoḥ patitāśrumukhyā yastatstriyo 'kṛtahateśavimuktakeśāḥ //
BhāgPur, 1, 15, 16.2 astrāṇyamoghamahimāni nirūpitāni nopaspṛśurnṛharidāsam ivāsurāṇi //
BhāgPur, 1, 15, 45.2 kalinādharmamitreṇa dṛṣṭvā spṛṣṭāḥ prajā bhuvi //
BhāgPur, 2, 9, 18.2 babhāṣa īṣatsmitaśociṣā girā priyaḥ priyaṃ prītamanāḥ kare spṛśan //
BhāgPur, 3, 2, 10.1 devasya māyayā spṛṣṭā ye cānyad asadāśritāḥ /
BhāgPur, 3, 4, 1.3 tayā vibhraṃśitajñānā duruktair marma paspṛśuḥ //
BhāgPur, 3, 15, 3.3 na hy avyaktaṃ bhagavataḥ kālenāspṛṣṭavartmanaḥ //
BhāgPur, 3, 22, 6.2 diṣṭyā pādarajaḥ spṛṣṭaṃ śīrṣṇā me bhavataḥ śivam //
BhāgPur, 4, 4, 24.3 spṛṣṭvā jalaṃ pītadukūlasaṃvṛtā nimīlya dṛgyogapathaṃ samāviśat //
BhāgPur, 4, 5, 3.1 tato 'tikāyas tanuvā spṛśan divaṃ sahasrabāhur ghanaruk trisūryadṛk /
BhāgPur, 4, 6, 48.1 yasmin yadā puṣkaranābhamāyayā durantayā spṛṣṭadhiyaḥ pṛthagdṛśaḥ /
BhāgPur, 4, 6, 49.1 bhavāṃs tu puṃsaḥ paramasya māyayā durantayāspṛṣṭamatiḥ samastadṛk /
BhāgPur, 4, 8, 25.2 spṛṣṭvā mūrdhany aghaghnena pāṇinā prāha vismitaḥ //
BhāgPur, 4, 9, 4.2 kṛtāñjaliṃ brahmamayena kambunā pasparśa bālaṃ kṛpayā kapole //
BhāgPur, 4, 14, 11.2 tathāpi sāntvayemāmuṃ nāsmāṃstatpātakaṃ spṛśet //
BhāgPur, 4, 20, 18.1 spṛśantaṃ pādayoḥ premṇā vrīḍitaṃ svena karmaṇā /
BhāgPur, 4, 20, 22.2 padā spṛśantaṃ kṣitimaṃsa unnate vinyastahastāgramuraṅgavidviṣaḥ //
BhāgPur, 4, 25, 25.2 snigdhenāpāṅgapuṅkhena spṛṣṭaḥ premodbhramadbhruvā //
BhāgPur, 4, 25, 60.2 kvacij jighrati jighrantyāṃ spṛśantyāṃ spṛśati kvacit //
BhāgPur, 4, 25, 60.2 kvacij jighrati jighrantyāṃ spṛśantyāṃ spṛśati kvacit //
BhāgPur, 4, 26, 20.2 pasparśa pādayugalamāha cotsaṅgalālitām //
BhāgPur, 10, 3, 11.2 kṛṣṇāvatārotsavasambhramo 'spṛśanmudā dvijebhyo 'yutamāpluto gavām //
BhāgPur, 11, 7, 43.2 na spṛśyate nabhas tadvat kālasṛṣṭair guṇaiḥ pumān //
BhāgPur, 11, 8, 13.1 padāpi yuvatīṃ bhikṣur na spṛśed dāravīm api /
BhāgPur, 11, 8, 13.2 spṛśan karīva badhyeta kariṇyā aṅgasaṅgataḥ //
BhāgPur, 11, 17, 34.2 tīrthasevā japo 'spṛśyābhakṣyāsaṃbhāṣyavarjanam //
Bhāratamañjarī
BhāMañj, 1, 131.1 śatayojanavistīrṇā śākhā spṛṣṭaiva tatpadā /
BhāMañj, 1, 319.2 lolakuṇḍalakoṇāgraspṛṣṭagaṇḍataṭaḥ kṣaṇam //
BhāMañj, 1, 363.2 aspṛṣṭabhūmiḥ satsaṅgādanubhūtamabhāṣata //
BhāMañj, 1, 689.2 karṇe manuṣyaśaṅkāpi kasya nāmāśayaṃ spṛśet //
BhāMañj, 1, 1133.3 spṛṣṭvainaṃ madgirā muñca dṛptaṃ matkrodhabandhanāt //
BhāMañj, 1, 1134.1 ityuktvā tena nākastrīstabdhaṃ pasparśa vajriṇam /
BhāMañj, 1, 1134.2 spṛṣṭamātraḥ sa ca tayā papāta gatacetanaḥ //
BhāMañj, 5, 50.2 śliṣṭāñjalipuṭaspṛṣṭakirīṭaṃ vikaṭadyutim //
BhāMañj, 5, 81.2 sarpeti caraṇāgreṇa tvarito 'gastyamaspṛśat //
BhāMañj, 5, 141.2 cintājvareṇa spṛśyante na hi nāma manīṣiṇaḥ //
BhāMañj, 5, 407.2 spṛśankarikarākāram ūrum ūrīkṛtānayaḥ //
BhāMañj, 5, 519.1 divākarakaraspṛṣṭaratnābharaṇarociṣaḥ /
BhāMañj, 6, 21.2 sthitā himālayamukhāḥ spṛśantaḥ pūrvapaścimam //
BhāMañj, 6, 87.1 śṛṇvanto 'pi vadanto 'pi spṛśanto 'pi svakarmaṇi /
BhāMañj, 6, 479.1 aspṛṣṭabhūmir viśikhaiḥ papāta mahasāṃ nidhiḥ /
BhāMañj, 7, 488.1 taṃ spṛśanniva cāpena provāca vinadannṛpaḥ /
BhāMañj, 7, 731.1 aspṛśanto hayā bhūmimavahanye yudhiṣṭhiram /
BhāMañj, 7, 799.1 krośārdhaspṛṣṭavasudho raudro rudra ivāparaḥ /
BhāMañj, 10, 13.2 bandhusvajanahīnā tu lakṣmīḥ kasya manaḥ spṛśet //
BhāMañj, 10, 88.2 caraṇenāspṛśallakṣmīvilāsasadanaṃ tataḥ //
BhāMañj, 10, 91.1 dṛṣṭvā śiraḥ padā spṛṣṭaṃ bhīmena jagatībhujaḥ /
BhāMañj, 10, 92.2 śiro vyājahatasyāsya kaḥ spṛśed apaśuḥ padā //
BhāMañj, 11, 18.2 spṛśantyadharmamaryādāṃ na te tatphalabhāginaḥ //
BhāMañj, 11, 41.2 uttiṣṭha re gurughneti drauṇiruktvā padāspṛśat //
BhāMañj, 11, 96.2 saṃsāravibhramairdhīrāḥ spṛśyante na manīṣiṇaḥ //
BhāMañj, 12, 30.2 rociṣṇuriha vibhraṣṭaḥ spṛṣṭaḥ kāntiparikṣayāt //
BhāMañj, 13, 516.2 na tu dāridryasaṃspaṣṭaṃ kaścitspṛśati pūruṣam //
BhāMañj, 13, 571.2 anyathāsau vināśāya pādaspṛṣṭa ivoragaḥ //
BhāMañj, 13, 795.2 aspṛṣṭaṃ kālakalayā niṣkāmenaiva labhyate //
BhāMañj, 13, 897.1 śokena spṛṣṭacittānāṃ naṣṭānāmudbhavaḥ kutaḥ /
BhāMañj, 13, 1076.1 tadbhāvaspṛṣṭabhāvo 'tha babhāṣe dantakāntibhiḥ /
BhāMañj, 13, 1083.2 ayaṃ svaśāstradoṣaśca tava spṛśasi yatparān //
BhāMañj, 13, 1098.1 aspṛśantī vapuste 'haṃ praviṣṭā yadi yogataḥ /
BhāMañj, 13, 1237.2 spṛśantyabhāvapadavīṃ bhavanti ca punaḥ punaḥ //
BhāMañj, 13, 1283.2 lubdhakena yayau śoṣaṃ spṛṣṭo dāvānalairiva //
BhāMañj, 13, 1424.2 asthimātre yayā spṛṣṭe nṛṇāṃ svargatirakṣayā //
BhāMañj, 13, 1428.1 gaṅgājalena spṛṣṭānāṃ phalamalpaṃ surālayaḥ /
BhāMañj, 13, 1609.1 padā spṛśatu gāṃ vahnimapsu śleṣmābhiyacchatu /
BhāMañj, 13, 1630.1 yadā pasparśa pādena sarpeti munipuṃgavam /
BhāMañj, 14, 135.2 sūryāṃśubhiriva spṛṣṭo babhūvāmbujakorakaḥ //
BhāMañj, 14, 168.1 spṛṣṭo 'tha hṛdaye tena jīvitaṃ prāpya phalguṇaḥ /
BhāMañj, 14, 202.1 tatpātrasalilaspṛṣṭamekaṃ pārśvamidaṃ mama /
BhāMañj, 14, 211.2 pasparśa jihvayā śrāddhe dhṛtaṃ hi piṭhire payaḥ //
BhāMañj, 15, 17.1 spṛśa māṃ puṇyagandhena vapuṣā dharmanandana /
BhāMañj, 16, 34.2 kaṣṭairariṣṭanicayaiḥ spṛṣṭāṃ duḥkhādvilokya tām //
BhāMañj, 18, 14.1 tvatpuṇyavātaiḥ spṛṣṭānāmasmākaṃ bādhate tamaḥ /
Garuḍapurāṇa
GarPur, 1, 15, 134.2 tvaksthitaśca sparśayitvā spṛśyaṃ ca sparśanaṃ tathā //
GarPur, 1, 35, 11.1 yadyatspṛśati hastena yacca paśyati cakṣuṣā /
GarPur, 1, 48, 26.1 viṣṭareṇa spṛśed duvyānyāgamaṇḍapasaṃbhṛtān /
GarPur, 1, 65, 112.1 kaniṣṭhikānāmikā vā yasyā na spṛśate mahīm /
GarPur, 1, 70, 31.2 na padmarāgasya mahāguṇasya bhartāramāpatspṛśatīha kācit //
GarPur, 1, 83, 60.2 padbhyāmapi jalaṃ spṛṣṭvā asmabhyaṃ kila dāsyati //
GarPur, 1, 84, 26.1 rudrapādaṃ naraḥ spṛṣṭvā na cehāvartate punaḥ /
GarPur, 1, 86, 29.1 spṛṣṭvā natvā nārasiṃhaṃ saṃgrāme vijayī bhavet /
GarPur, 1, 94, 8.2 śudhyeran strī ca śūdraśca sakṛtspṛṣṭābhirantataḥ //
GarPur, 1, 96, 57.1 śrutismṛtyuktamācāraṃ kuryānmarmaṇi na spṛśet /
GarPur, 1, 96, 65.1 bhaktaṃ paryuṣitocchiṣṭaṃ śvaspṛṣṭaṃ patitokṣitam /
GarPur, 1, 96, 65.2 udakyāspṛṣṭasaṃghuṣṭamaparyāptaṃ ca varjayet //
GarPur, 1, 96, 66.1 goghrātaṃ śakunocchiṣṭaṃ pādaspṛṣṭaṃ ca kāmataḥ /
GarPur, 1, 97, 10.2 pañcasveteṣu nācāmeddakṣiṇaṃ śravaṇaṃ spṛśet /
GarPur, 1, 105, 57.1 na spṛśanti hā pāpāni cāśu smṛtvā hyapohitaḥ /
GarPur, 1, 107, 24.2 gohataṃ kṛmidaṣṭaṃ ca spṛṣṭvā kṛcchreṇa śudhyati //
GarPur, 1, 124, 8.1 jānubhyāmavanīṃ gatvā liṅgaṃ spṛṣṭvā gṛhītavān /
GarPur, 1, 147, 72.2 tṛḍglāniḥ spṛṣṭavarcaskamantardāho bhramastamaḥ //
GarPur, 1, 161, 43.2 hīnabalaṃ tathā ghoraṃ nāḍyāṃ spṛṣṭaṃ ca sapati //
GarPur, 1, 163, 20.2 gambhīrapākaḥ prāyoṣmaspṛṣṭaḥ klinno 'vadīryate //
Hitopadeśa
Hitop, 1, 65.4 tac chrutvā mārjāro bhūmiṃ spṛṣṭvā karṇau spṛśati /
Hitop, 1, 65.4 tac chrutvā mārjāro bhūmiṃ spṛṣṭvā karṇau spṛśati /
Hitop, 1, 75.3 tad adya bhaṭṭārakavāre katham etān dantaiḥ spṛśāmi mitra yadi citte na anyathā manyase tadā prabhāte yat tvayā vaktavyaṃ tat kartavyam iti /
Hitop, 1, 169.2 vināpy arthair dhīraḥ spṛśati bahumānonnatipadaṃ samāyukto 'py arthaiḥ paribhavapadaṃ yāti kṛpaṇaḥ /
Hitop, 2, 110.10 svarṇarekhām ahaṃ spṛṣṭvā baddhvātmānaṃ ca dūtikā /
Hitop, 2, 111.7 svarṇarekhām ahaṃ spṛṣṭvā ityādi paṭhati /
Hitop, 2, 111.21 eṣā citragatā svarṇarekhā nāma vidyādharī na kadācit spraṣṭavyā /
Hitop, 2, 111.22 paścād upajātakautukena mayā svarṇarekhā svahastena spṛṣṭā /
Hitop, 3, 15.14 spṛśann api gajo hanti jighrann api bhujaṅgamaḥ /
Hitop, 4, 63.8 siṃho bhūmiṃ spṛṣṭvā karṇau spṛśati /
Hitop, 4, 63.8 siṃho bhūmiṃ spṛṣṭvā karṇau spṛśati /
Kathāsaritsāgara
KSS, 1, 3, 12.2 spṛśanti na nṛśaṃsānāṃ hṛdayaṃ bandhubuddhayaḥ //
KSS, 1, 4, 50.2 asnātaṃ na spṛśāmi tvāṃ tatsnāhi praviśāntaram //
KSS, 1, 7, 49.2 na spṛśāmyapi jātvetānahaṃ kutanayāniti //
KSS, 2, 4, 92.2 śavaṃ spṛśanti sujanā gaṇikā na tu nirdhanam //
KSS, 3, 2, 72.1 manasāpi tadudyogaṃ virahī sa kathaṃ spṛśet /
KSS, 5, 3, 171.1 tad evaṃ vadane spṛṣṭe śuṣkeṇa snāyunā gavām /
Kālikāpurāṇa
KālPur, 55, 39.1 mālābījaṃ tu japtavyaṃ spṛśennahi parasparam /
KālPur, 55, 41.2 devīṃ vicintayan japyaṃ kuryād vāmena na spṛśet //
KālPur, 55, 103.3 antyasṛṣṭaṃ padā spṛṣṭaṃ yatnena parivarjayet //
Kṛṣiparāśara
KṛṣiPar, 1, 208.2 spṛṣṭvā na kimapi kvāpi vrajenmaunena mandiram //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 123.2 surāyā bindunā spṛṣṭaṃ gaṅgāmbha iva saṃtyajet //
Mukundamālā
MukMā, 1, 23.2 mā sprākṣaṃ mādhava tvāmapi bhuvanapate cetasāpahnuvānaṃ mā bhūvaṃ tvatsaparyāvyatikararahito janmajanmāntare 'pi //
Mātṛkābhedatantra
MBhT, 4, 4.3 naiva spṛśen mahāśaṅkhaṃ sparśanāt kāṣṭhavad bhavet //
MBhT, 9, 23.1 vahnisthite maheśāni na spṛśet kuṇḍam uttamam /
Narmamālā
KṣNarm, 2, 35.1 kakṣāntasaṃvṛtapaṭo brāhmaṇānapi na spṛśan /
KṣNarm, 2, 51.2 tāsāṃ goṣṭhīrasābhijñaḥ stanau pasparśa pāṇinā //
KṣNarm, 2, 78.1 upasṛtya sa pasparśa stanau tasyāḥ susaṃhatau /
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 4.1, 30.0 gāṃ pratirogaṃ atreti tathā atreti spṛṣṭveti atroktasaptavidhavyādhau vakṣyāma sākṣī spṛṣṭveti atroktasaptavidhavyādhau dhātūnāmanekārthatvād uparodhaḥ iti jñatvāt //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 161.1 prathamaṃ yat spṛśed bālastato bhāṇḍaṃ svayaṃ tathā /
Rasamañjarī
RMañj, 9, 5.3 yāvanna spṛśate bhūmiṃ tāvadvīryaṃ na muñcati //
Rasaprakāśasudhākara
RPSudh, 4, 62.1 himādrau labhyate duḥkhād yaḥ spṛṣṭo drāvayedayaḥ /
Rasaratnasamuccaya
RRS, 5, 22.2 tatspṛṣṭaṃ hi sakṛdvyādhināśanaṃ dehināṃ bhavet //
RRS, 8, 47.0 tatspṛṣṭahastasaṃspṛṣṭaḥ kevalo badhyate rasaḥ //
Rasaratnākara
RRĀ, Ras.kh., 7, 16.2 na muñcati naro vīryaṃ śayyāṃ pādena na spṛśet //
RRĀ, Ras.kh., 8, 12.2 spraṣṭuṃ candro yadā gacchettadā kṣipraṃ karāñjalim //
Rasendracintāmaṇi
RCint, 2, 5.2 na jaladakaladhautapākahīnaḥ spṛśati rasāyanatāmiti prasiddhiḥ //
Rasendracūḍāmaṇi
RCūM, 4, 57.1 tatspṛṣṭahastasaṃspṛṣṭaḥ kevalo badhyate rasaḥ /
RCūM, 14, 27.2 tatspṛṣṭaṃ hi mahāvyādhināśanaṃ dehināṃ bhavet //
RCūM, 14, 92.1 yatspṛṣṭvā drāvayellohaṃ suvarṇādyam aśeṣataḥ /
Rasādhyāya
RAdhy, 1, 73.1 kāṣṭhe vastraṃ ca badhnīyān na spṛśetkāñjikaṃ yathā /
Rasārṇava
RArṇ, 18, 31.2 mūtreṇa tasya spṛṣṭaṃ tu vaṅgaṃ vrajati tāratām //
RArṇ, 18, 129.1 nāgniṃ spṛśettu pādena na gā vā brāhmaṇānna ca /
Skandapurāṇa
SkPur, 10, 31.2 apaḥ sprakṣyanti sarvatra mahādeva mahādyute //
SkPur, 10, 34.2 apaḥ spṛśanti śuddhyarthaṃ bhāgaṃ yacchanti me tataḥ /
SkPur, 10, 34.3 dattvā spṛśanti bhūyaśca dharmasyaivābhivṛddhaye //
SkPur, 10, 36.2 bhāgān apaḥ spṛśanti sma tatra kā paridevanā //
SkPur, 13, 90.2 premṇā spṛśantī kānteva śaradāgānmanoramā //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 8.2, 6.0 satyaṃ nāyaṃ puruṣastattvaparīkṣārtham icchāṃ pravartayituṃ śaknoti necchayā tattvaṃ viṣayīkartuṃ kṣamas tasyāvikalpyatvād api tu viṣayān anudhāvantīm icchāṃ tadupabhogapuraḥsaraṃ praśamayya yadā tv antarmukhamātmabalaṃ spandatattvaṃ svakaraṇānāṃ ca cetanāvahaṃ spṛśati tadā tatsamo bhavet tatsamāveśāt tadvat sarvatra svatantratām āsādayatyeva yasmād evaṃ tasmāt tattvaṃ parīkṣyam ityarthaḥ //
Sphuṭārthāvyākhyā
Sphuṭārthāvyākhyā zu AbhidhKo, 1, 43.2, 28.0 ghrāṇādisahabhūni hi gandharasaspraṣṭavyāni ghrāṇādibhirna gṛhyante śaktir hīndriyāṇām īdṛśīti //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 5.2, 8.0 te hi ravikaraspṛṣṭā agnimudvamanti //
Tantrāloka
TĀ, 2, 49.2 vilīne śaṅkābhre hṛdayagaganodbhāsimahasaḥ prabhoḥ sūryasyeva spṛśata caraṇāndhvāntajayinaḥ //
TĀ, 3, 6.2 darpaṇaṃ kucakumbhābhyāṃ spṛśantyapi na tṛpyati //
TĀ, 3, 15.2 na tvasya spṛśyabhinnasya vedyaikāntasvarūpiṇaḥ //
TĀ, 7, 37.1 vijñānaṃ tadvikalpātmadharmakoṭīrapi spṛśet /
TĀ, 26, 56.2 kārye viśeṣamādhitsurviśiṣṭaṃ kāraṇaṃ spṛśet //
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 2.1, 1.0 vṛttīnāṃ dṛgādimarīcirūpāṇāṃ tathā rāgadveṣādyunmeṣavatīnāṃ yugapat tulyakālaṃ kramaparipāṭyullaṅghanena akramapravṛttyā tallābhācchuritā tat tena prāguktamahāsāhasadaśāsamāveśakramaprāpyeṇa svarūpalābhena kālākālakalpanottīrṇālaṃgrāsavapuṣā mahānirīheṇācchuritā spṛṣṭā svasvarūpatāṃ nītā pravṛttiḥ prakarṣeṇa vartamānā vṛttiḥ satatam acyutatayā tatsamāveśenāvasthānam ity arthaḥ //
Ānandakanda
ĀK, 1, 3, 85.2 gurukumbhaṃ japetspṛṣṭvā mūlamaṣṭottaraṃ śatam //
ĀK, 1, 3, 100.2 spṛṣṭvā karābhyāṃ tacchīrṣaṃ dakṣiṇe śravaṇe manum //
ĀK, 1, 6, 58.2 pāṣāṇaṃ mṛṇmayaṃ tatra spṛṣṭaṃ bhavati kāñcanam //
ĀK, 1, 6, 61.2 mūtreṇa tasya spṛṣṭaṃ tu vaṅgaṃ vrajati tāratām //
ĀK, 1, 7, 96.1 samīraṇātapaspṛṣṭaṃ na grāhyaṃ tatkadācana /
ĀK, 1, 12, 7.2 divyaliṅgasparśanīyaṃ jyotirliṅgamanāmayam //
ĀK, 1, 12, 20.1 niśīthe candrasalilaṃ candraspṛṣṭaṃ bhavedyadā /
ĀK, 1, 12, 21.1 spṛṣṭvā candro yadā gacchettadā tattoyamāharet /
ĀK, 1, 14, 42.6 vāṃ proṃ vāṃ anena nirvāhamantreṇārkadaṇḍaṃ vā dhuttūrakāṣṭhadaṇḍaṃ vābhimantrya viṣāturasya sarvāṅgaṃ spṛṣṭvā viṣaṃ nirvāhayet /
ĀK, 1, 15, 195.2 na goghrātaṃ padā spṛṣṭaṃ śucau deśe vinikṣipet //
ĀK, 1, 15, 504.1 stokoṣṇalavaṇāmlāṃ tāṃ na spṛśecchītalaṃ jalam /
ĀK, 1, 16, 120.1 rakṣāṃ badhnīta tāṃ spṛṣṭvā japedaṣṭottaraṃ śatam /
ĀK, 1, 17, 15.1 anurādhodayātpūrvaṃ nāspṛṣṭamalamūtrakam /
ĀK, 1, 22, 14.1 haste baddhvā spṛśedyastu sā nārī vaśagā bhavet /
ĀK, 1, 22, 21.1 baddhvā haste spṛśedyaṃ yaṃ sarvavaśyo bhavennaraḥ /
ĀK, 1, 22, 29.1 haste baddhvā spṛśennārīṃ naraṃ vā vaśayeddhruvam /
ĀK, 1, 22, 33.2 haste baddhvā spṛśennārīṃ sā nārī vaśagā bhavet //
ĀK, 1, 22, 43.1 baddhvā haste dṛḍhaṃ tena spṛśan vaśati tejanāt /
ĀK, 1, 22, 53.2 badhnanyo dhārayeddhaste tatspṛṣṭā strī vaśā bhavet //
ĀK, 1, 22, 67.2 baddhvā kare spṛśedyaṃ yaṃ sa sa dāso bhaveddhruvam //
ĀK, 1, 25, 55.1 tatspṛṣṭahastasaṃspṛṣṭaḥ kevalo badhyate rasaḥ /
ĀK, 2, 3, 4.1 tatspṛṣṭaṃ hi mahāvyādhināśanaṃ dehināṃ bhavet /
Āryāsaptaśatī
Āsapt, 2, 138.2 āskanditoruṇā tvaṃ hastenaiva spṛśan harasi //
Āsapt, 2, 162.1 kaṣṭaṃ sāhasakāriṇi tava nayanārdhena so 'dhvani spṛṣṭaḥ /
Āsapt, 2, 222.1 caṇḍi prasāritena spṛśan bhujenāpi kopanāṃ bhavatīm /
Āsapt, 2, 382.1 pṛṣṭhaṃ prayaccha mā spṛśa dūrād apasarpa vihitavaimukhya /
Āsapt, 2, 406.2 tanvī hastenāpi spraṣṭum aśuddhair na sā śakyā //
Āsapt, 2, 422.1 mā spṛśa mām iti sakupitam iva bhaṇitaṃ vyañjitā na ca vrīḍā /
Āsapt, 2, 486.2 ayam akhilanayanasubhago nu bhuktamuktāṃ punaḥ spṛśati //
Āsapt, 2, 490.2 aspṛśateva nalinyā vidagdhamadhupena madhu pītam //
Āsapt, 2, 495.2 utpalam ahāri vāri ca na spṛṣṭam upāyacatureṇa //
Āsapt, 2, 511.2 śaktiḥ prasūnadhanuṣaḥ prakampalakṣyaṃ spṛśantīva //
Āsapt, 2, 559.2 duṣṭabhujaṅgaparīte tvaṃ ketaki na khalu naḥ spṛśyā //
Āsapt, 2, 581.1 savrīḍasmitasubhage spṛṣṭāspṛṣṭeva kiṃcid apayāntī /
Āsapt, 2, 581.1 savrīḍasmitasubhage spṛṣṭāspṛṣṭeva kiṃcid apayāntī /
Āsapt, 2, 581.2 apasarasi sundari yathā yathā tathā spṛśasi mama hṛdayam //
Āsapt, 2, 603.1 spṛśati nakhair na ca vilikhati sicayaṃ gṛhṇāti na ca vimocayati /
Āsapt, 2, 605.1 savrīḍasmitamandaśvasitaṃ māṃ mā spṛśeti śaṃsantyā /
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 74.2, 17.0 nāpīndriyāṇyātmatvena svīkartuṃ pāryante yatastathā sati indriyāntaropalabdham arthaṃ nendriyāṇi yajñadattopalabdham arthaṃ devadatta iva pratisaṃdhātuṃ samarthāni bhaveyuḥ asti cendriyāntaropalabdhārthapratisaṃdhānaṃ yathā surabhicandanaṃ spṛśāmītyatra //
ĀVDīp zu Ca, Śār., 1, 127.1, 3.0 spṛśyānām iti spṛśyatvenoktānāṃ śāstre 'bhyaṅgotsādanādīnām //
ĀVDīp zu Ca, Śār., 1, 127.1, 3.0 spṛśyānām iti spṛśyatvenoktānāṃ śāstre 'bhyaṅgotsādanādīnām //
ĀVDīp zu Ca, Śār., 1, 133.2, 2.0 sparśanendriyasaṃsparśa ityanenendriyāṇām arthena saṃbandhaṃ sparśanendriyakṛtaṃ darśayati cakṣurādīnyapi spṛṣṭamevārthaṃ jānanti yadi hy aspṛṣṭam eva cakṣuḥ śrotraṃ ghrāṇaṃ vā gṛhṇāti tadā vidūramapi gṛhṇīyāt na ca gṛhṇāti tasmāt spṛṣṭvaivendriyāṇy arthaṃ pratipadyate mānasastu sparśaścintyādinārthena samaṃ sūkṣmo 'styeva yena manaḥ kiṃcideva cintayati na sarvaṃ tena yanmanasā spṛśyate tadeva mano gṛhṇātīti sthitiḥ //
ĀVDīp zu Ca, Śār., 1, 133.2, 2.0 sparśanendriyasaṃsparśa ityanenendriyāṇām arthena saṃbandhaṃ sparśanendriyakṛtaṃ darśayati cakṣurādīnyapi spṛṣṭamevārthaṃ jānanti yadi hy aspṛṣṭam eva cakṣuḥ śrotraṃ ghrāṇaṃ vā gṛhṇāti tadā vidūramapi gṛhṇīyāt na ca gṛhṇāti tasmāt spṛṣṭvaivendriyāṇy arthaṃ pratipadyate mānasastu sparśaścintyādinārthena samaṃ sūkṣmo 'styeva yena manaḥ kiṃcideva cintayati na sarvaṃ tena yanmanasā spṛśyate tadeva mano gṛhṇātīti sthitiḥ //
ĀVDīp zu Ca, Śār., 1, 133.2, 2.0 sparśanendriyasaṃsparśa ityanenendriyāṇām arthena saṃbandhaṃ sparśanendriyakṛtaṃ darśayati cakṣurādīnyapi spṛṣṭamevārthaṃ jānanti yadi hy aspṛṣṭam eva cakṣuḥ śrotraṃ ghrāṇaṃ vā gṛhṇāti tadā vidūramapi gṛhṇīyāt na ca gṛhṇāti tasmāt spṛṣṭvaivendriyāṇy arthaṃ pratipadyate mānasastu sparśaścintyādinārthena samaṃ sūkṣmo 'styeva yena manaḥ kiṃcideva cintayati na sarvaṃ tena yanmanasā spṛśyate tadeva mano gṛhṇātīti sthitiḥ //
ĀVDīp zu Ca, Śār., 1, 133.2, 2.0 sparśanendriyasaṃsparśa ityanenendriyāṇām arthena saṃbandhaṃ sparśanendriyakṛtaṃ darśayati cakṣurādīnyapi spṛṣṭamevārthaṃ jānanti yadi hy aspṛṣṭam eva cakṣuḥ śrotraṃ ghrāṇaṃ vā gṛhṇāti tadā vidūramapi gṛhṇīyāt na ca gṛhṇāti tasmāt spṛṣṭvaivendriyāṇy arthaṃ pratipadyate mānasastu sparśaścintyādinārthena samaṃ sūkṣmo 'styeva yena manaḥ kiṃcideva cintayati na sarvaṃ tena yanmanasā spṛśyate tadeva mano gṛhṇātīti sthitiḥ //
ĀVDīp zu Ca, Śār., 1, 135.2, 6.0 atha tṛṣṇā cet sukhaduḥkhakāraṇaṃ tat kim indriyārthenāpareṇa kāraṇenetyāha spṛśyata ityādi //
ĀVDīp zu Ca, Śār., 1, 135.2, 8.0 atha na bhavatvarthasparśaḥ tataḥ kimityāha nāspṛṣṭo vetti vedanā iti arthasparśaśūnyaḥ san na sukhaduḥkhe anutpannatvādeva vettītyarthaḥ //
ĀVDīp zu Ca, Cik., 2, 1, 4.1, 6.2 spṛṣṭamāśu viśīryeta tathā vṛddhaḥ striyo vrajan iti //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 33.1, 9.0 lokavatsukhaduḥkhābhyāṃ kathaṃ spṛśyeta yogirāṭ //
ŚSūtraV zu ŚSūtra, 3, 42.1, 3.0 dehārambhakarair bhūtair aspṛśadbhir ahaṃpadam //
Śukasaptati
Śusa, 5, 7.2 spṛśannapi gajo hanti jighrannapi bhujaṅgamaḥ //
Śusa, 5, 22.4 iyaṃ rājñī na spṛśati hyasmānmatsyānmahāsatī /
Śusa, 7, 9.4 tadarpitaṃ yadā sa dvijaḥ prātaḥ spṛśati tadā suvarṇaśatapañcakaṃ dadāti /
Śusa, 15, 6.20 sāpi snānaṃ kṛtvā yakṣasamīpamāgatya puṣpagandhādyairabhyarcya sarvalokānāṃ śṛṇvatāmuvāca bho bhagavanyakṣa nijabhartāramenaṃ ca grahilaṃ vinā yadyanyapuruṣaḥ spṛśati kadācana māṃ tadā tava jaṅghābhyāṃ sakāśānmama niṣkramaṇaṃ mā bhavatvityabhidhāya sarvalokasamakṣameva jaṅghayormadhye praviśya niṣkrāntā /
Śusa, 21, 2.14 ḍiṇḍimaghoṣaṇe kṛte kuṭṭinyā paṭahaḥ spṛṣṭaḥ /
Gheraṇḍasaṃhitā
GherS, 2, 38.2 viparītaṃ spṛśed bhūmiṃ vṛṣāsanam idaṃ bhavet //
GherS, 4, 13.1 pārṣṇibhyāṃ liṅgavṛṣaṇāv aspṛśan prayataḥ sthitaḥ /
Gokarṇapurāṇasāraḥ
GokPurS, 2, 93.1 brahmāṇḍodaratīrthāni karaiḥ spṛṣṭāni te rave /
GokPurS, 9, 3.2 liṅgam etan narāḥ spṛṣṭvā svargaṃ gacchanty avāritāḥ /
GokPurS, 9, 5.1 tat spṛṣṭvā sarvabhūtāni svargaṃ gacchanty aharniśam /
GokPurS, 9, 8.2 yogeśvarābhidhaṃ liṅgaṃ tat spṛṣṭvā prāṇino dhruvam //
GokPurS, 12, 9.1 maṇibhadro 'py adhaḥśīrṣaḥ pādābhyāṃ bhūmim aspṛśan /
Haribhaktivilāsa
HBhVil, 2, 112.2 udvāsya kalasaṃ spṛṣṭvā śatam aṣṭottaraṃ japet //
HBhVil, 3, 26.2 udgāyatīnām aravindalocanaṃ vrajāṅganānāṃ divam aspṛśad dhvaniḥ /
HBhVil, 3, 77.3 saudāminīvilasitāṃśukavītamūrte te'pi spṛśanti tava kāntim acintyarūpām //
HBhVil, 3, 194.3 muktāṅguṣṭhakaniṣṭhena nakaspṛṣṭā apas tyajet //
HBhVil, 3, 195.3 auṣṭhau vilomakau spṛṣṭvā vāso viparidhāya ca //
HBhVil, 3, 207.1 aśaktaḥ kevalam dakṣaṃ spṛśet karṇaṃ tathā ca vāk /
HBhVil, 4, 124.1 saptamyāṃ na spṛśet tailaṃ nīlīvastraṃ na dhārayet /
HBhVil, 4, 128.3 dhanaputrakalatrārthī tilaspṛṣṭaṃ na saṃspṛśet //
HBhVil, 4, 133.2 saptamyāṃ na spṛśet tailaṃ navamyāṃ pratipady api /
HBhVil, 4, 153.3 retaḥspṛṣṭaṃ śavaspṛṣṭam āvikaṃ naiva duṣyati //
HBhVil, 4, 153.3 retaḥspṛṣṭaṃ śavaspṛṣṭam āvikaṃ naiva duṣyati //
HBhVil, 4, 157.1 kīṭaspṛṣṭaṃ tu yad vastraṃ purīṣaṃ yena kāritam /
HBhVil, 4, 188.2 taṃ spṛṣṭvāpy athavā dṛṣṭvā sacelaṃ snānam ācaret //
HBhVil, 4, 206.1 etair aṅgulibhedais tu kārayen na nakhaiḥ spṛśet //
HBhVil, 4, 243.3 dehaṃ na spṛśati pāpaṃ kriyamāṇas tu nārada //
HBhVil, 4, 328.1 spṛśec ca yāni lomāni dhātrīmālā kalau nṛṇām /
HBhVil, 4, 372.3 savyena savyaḥ spraṣṭavyo dakṣiṇena tu dakṣiṇaḥ //
HBhVil, 5, 11.13 aspṛṣṭvā praviśed veśma nyasyan prāg dakṣiṇaṃ padam //
HBhVil, 5, 12.2 vāmāṃ svavāmabhāgavartinīṃ dvāraśākhāṃ āśrayan īṣat spṛṣad nijāṅgāni saṃkocya dehalīm aspṛṣṭvā na laṅghayitvety arthaḥ /
HBhVil, 5, 12.8 spṛśan vāmaśākhāṃ dehalīṃ laṅghayan guruḥ /
HBhVil, 5, 413.2 śālagrāmaśilāṃ spṛṣṭvā sadya eva śucir bhavet //
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 33.2 sā yāvad bhrūmadhyaṃ spṛśati tadā khecarīsiddhiḥ //
Janmamaraṇavicāra
JanMVic, 1, 26.1 dṛṣṭāḥ sambhāṣitās tena spṛṣṭāś ca prīticetasā /
JanMVic, 1, 61.2 jāto 'sau vāyunā spṛṣṭo yoniyantraprapīḍitaḥ //
Kauśikasūtradārilabhāṣya
KauśSDār, 5, 8, 12, 1.0 śāmitradeśaṃ nīyamānāṃ paścādavasthito darbhābhyāṃ spṛśati paribhojanīyābhyām //
KauśSDār, 5, 8, 31-33, 1.0 prathamena mantreṇa nābhideśaṃ chinatti saha darbheṇa darbhasyādhareṇa khaṇḍena tallohitaṃ spṛṣṭvā //
Kokilasaṃdeśa
KokSam, 1, 24.1 snātottīrṇāḥ sajalakaṇikāsundarorojakumbhāḥ śyāmāpaṅkaiḥ śubhaparimalaiḥ spṛṣṭamāṅgalyabhūṣāḥ /
KokSam, 2, 57.2 spṛśyete nau niśi śaśikarairaṅgake yaugapadyāt tenāpyasti dviradagamane satyamāśleṣabuddhiḥ //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 77.1 kampate spandate tantuvatpunaścāṅguliṃ spṛśet /
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 3, 25.1 tatra vilikhya tryasram akathādimayarekhaṃ halakṣayugāntasthitahaṃsabhāsvaraṃ vākkāmaśaktiyuktakoṇaṃ haṃsenārādhya bahir vṛttaṣaṭkoṇaṃ kṛtvā ṣaḍasraṃ ṣaḍaṅgena purobhāgādy abhyarcya mūlena saptadhā abhimantrya dattagandhākṣatapuṣpadhūpadīpaḥ tadvipruḍbhiḥ prokṣitapūjādravyaḥ sarvaṃ vidyāmayaṃ kṛtvā tat spṛṣṭvā caturnavatimantrān japet //
Parāśaradharmasaṃhitā
ParDhSmṛti, 3, 43.2 snātvā sacailaṃ spṛṣṭvāgniṃ ghṛtaṃ prāśya viśudhyati //
ParDhSmṛti, 5, 11.2 spṛṣṭvā voḍhvā ca dagdhvā ca sapiṇḍeṣu ca sarvathā //
ParDhSmṛti, 6, 65.1 tadantarā spṛśec cāpas tad annaṃ bhasmanā spṛśet /
ParDhSmṛti, 6, 65.1 tadantarā spṛśec cāpas tad annaṃ bhasmanā spṛśet /
ParDhSmṛti, 7, 10.1 sūtikāṃ spṛśataś caiva kathaṃ śuddhir vidhīyate /
ParDhSmṛti, 7, 11.2 spṛṣṭvā rajasvalānyonyaṃ brāhmaṇī brāhmaṇī tathā //
ParDhSmṛti, 7, 12.2 spṛṣṭvā rajasvalānyonyaṃ brāhmaṇī kṣatriyā tathā //
ParDhSmṛti, 7, 13.2 spṛṣṭvā rajasvalānyonyaṃ brāhmaṇī vaiśyajā tathā //
ParDhSmṛti, 7, 14.2 spṛṣṭvā rajasvalānyonyaṃ brāhmaṇī śūdrajā tathā //
ParDhSmṛti, 7, 20.1 snātvā snātvā spṛśed enaṃ tataḥ śudhyet sa āturaḥ /
ParDhSmṛti, 7, 31.2 medhyāmedhyaṃ spṛśanto 'pi nocchiṣṭaṃ manur abravīt //
ParDhSmṛti, 7, 32.1 mahīṃ spṛṣṭvāgataṃ toyaṃ yāś cāpy anyonyavipruṣaḥ /
ParDhSmṛti, 12, 17.2 ubhe spṛṣṭvā samācānta ubhayatra śucir bhavet //
ParDhSmṛti, 12, 19.2 patitānāṃ ca saṃbhāṣe dakṣiṇaṃ śravaṇaṃ spṛśet //
ParDhSmṛti, 12, 28.2 etāṃs tu brāhmaṇaḥ spṛṣṭvā savāsā jalam āviśet //
ParDhSmṛti, 12, 55.2 snātvāvalokayet sūryam ajñānāt spṛśate yadi //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 9, 4.2, 7.0 svedanārheṇa kāñjikādinā kenacit draveṇa bhāṇḍārdhamāpūrya bhāṇḍakandharāprāntadvaye chidradvayaṃ kṛtvā tanmadhye daṇḍamekaṃ nidhāya tasmin rasapoṭṭalīṃ baddhvā ca evaṃ lambayet yathā bhāṇḍasthadrave sā nimajjet paraṃ tu bhāṇḍam na spṛśediti niṣkarṣaḥ //
RRSBoṬ zu RRS, 9, 46.3, 6.0 ayamartho bṛhadākāraṃ kāntalauhamayaṃ pātramekaṃ nirmāya tasyāntargalād adhaḥpārśvadvaye valayadvayaṃ saṃyojanīyaṃ kṣudrākāram aparamapi tathāvidhaṃ pātramekaṃ kṛtvā bṛhatpātrasthe valaye aspṛṣṭatalabhāgaṃ yathā tathā ābadhya tatra mūrchitarasaṃ parikṣipet kāñjikena sthūlapātraṃ ca pūrayediti //
RRSBoṬ zu RRS, 10, 21.2, 4.0 draveṇa vyādhitā viddhā spṛṣṭā ityarthaḥ dravapūrṇā ityāśayaḥ //
Saddharmapuṇḍarīkasūtra
SDhPS, 3, 109.1 api tu ya ime mamaiva putrā bālakāḥ kumārakā asminneva niveśane ādīpte taistaiḥ krīḍanakaiḥ krīḍanti ramanti paricārayantīmaṃ cāgāramādīptaṃ na jānanti na budhyante na vidanti na cetayanti nodvegamāpadyante saṃtapyamānā apyanena mahatāgniskandhena mahatā ca duḥkhaskandhena spṛṣṭāḥ samānā na duḥkhaṃ manasi kurvanti nāpi nirgamanamanasikāramutpādayanti //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 11, 25.1 yathā dinakaraspṛṣṭaṃ himaṃ śailād viśīryante /
SkPur (Rkh), Revākhaṇḍa, 11, 25.2 tadvadvilīyate pāpaṃ spṛṣṭaṃ bhasmakaṇaiḥ śubhaiḥ //
SkPur (Rkh), Revākhaṇḍa, 12, 10.1 spṛṣṭaṃ karaiścandramaso raveśca tadaiva dadyātparamaṃ padaṃ tu /
SkPur (Rkh), Revākhaṇḍa, 50, 8.2 so 'spṛśyaḥ karmacāṇḍālaḥ spṛṣṭvā snānaṃ samācaret //
SkPur (Rkh), Revākhaṇḍa, 60, 29.2 spṛṣṭaṃ karaiścandramaso raveścet taddevi dadyāt paramaṃ padaṃ tu //
SkPur (Rkh), Revākhaṇḍa, 67, 23.1 karaṃ prāsārayad daityo devaṃ mūrdhni kila spṛśet /
SkPur (Rkh), Revākhaṇḍa, 67, 26.2 pāṇibhyāṃ na spṛśed yo vai vṛṣabhasya śirastathā //
SkPur (Rkh), Revākhaṇḍa, 67, 79.1 mārutaḥ śītalo vāti vanaṃ spṛṣṭvā suśobhanam /
SkPur (Rkh), Revākhaṇḍa, 67, 82.2 kālaspṛṣṭastathā kṛṣṇe patitaśca narādhipa //
SkPur (Rkh), Revākhaṇḍa, 159, 26.1 mārjāro 'gniṃ padā spṛṣṭvā rogavānparamāṃsabhuk /
SkPur (Rkh), Revākhaṇḍa, 218, 47.1 kuśāgreṇāpi kaunteya na spṛṣṭavyo mahodadhiḥ /
SkPur (Rkh), Revākhaṇḍa, 220, 29.2 kuśāgreṇāpi vibudhairna spraṣṭavyo mahārṇavaḥ //
Uḍḍāmareśvaratantra
UḍḍT, 1, 60.1 spṛṣṭamātreṇa tenaiva visphoṭās tu samantataḥ /
UḍḍT, 5, 16.1 yā bhogaśeṣe kāntasya liṅgaṃ vāmāṅghriṇā spṛśet /
UḍḍT, 15, 3.2 evaṃ gauraṃ tu bhūmyupari bhūtalaṃ spṛṣṭvā raktakaravīravṛkṣo jāyate iti /
UḍḍT, 15, 7.4 jale sādhunāma pattrayuktamṛttikā ca jale majjati tataḥ spṛṣṭvā kriyate asau cauraḥ iti /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 15, 3.0 āpo hi ṣṭhā sanā ca somety udakaṃ spṛśanti sūktābhyām anaman nimajjanto 'saṃdhāvamānāḥ //