Occurrences

Vaikhānasagṛhyasūtra
Vārāhaśrautasūtra
Ṛgveda
Mahābhārata
Manusmṛti
Rāmāyaṇa
Kūrmapurāṇa
Vaikhānasadharmasūtra
Garuḍapurāṇa
Kṛṣiparāśara
Parāśarasmṛtiṭīkā
Sarvāṅgasundarā
Paraśurāmakalpasūtra
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Vaikhānasagṛhyasūtra
VaikhGS, 1, 14, 1.0 gāyatryā samidhaḥ prokṣyaikaviṃśatir āhutipramāṇāḥ karasampūrṇā vā samidho gṛhītvā mūlāgrābhyāṃ ghṛtaṃ sparśayitvābhyarcyākṣatājyacarubhirimā me agna iti mūlamadhyāgrāṇi spṛśannadho nītvordhvabhāge madhye ca saṃdadhāti //
VaikhGS, 2, 2, 3.0 pātreṣvājyabhāgaṃ sruveṇābhighārya dvir devaśeṣaṃ pitṛbhyaḥ prāgantaṃ kṣiptvā tadaṅguṣṭhena taccaruṃ sparśayati //
VaikhGS, 2, 5, 7.0 ātiṣṭheti vāyavyām aśma pādāṅguṣṭhena dakṣiṇena sparśayati //
VaikhGS, 3, 3, 3.0 agner aparasyām āstīrṇeṣu darbheṣvaśmānamātiṣṭheti vadhvāḥ pādāṅguṣṭhena dakṣiṇena sparśayati pratyaṅmukha iti pāṇigrahaṇaṃ sarasvatīti visargam aghoracakṣur ity āsanaṃ ca kṛtvemāṃllājānityabhighāryeyaṃ nārīti tasyā lājāñjalinā juhoti //
Vārāhaśrautasūtra
VārŚS, 3, 3, 2, 33.0 abhyaktam udakaṃ sparśayati //
Ṛgveda
ṚV, 10, 112, 3.1 haritvatā varcasā sūryasya śreṣṭhai rūpais tanvaṃ sparśayasva /
Mahābhārata
MBh, 1, 75, 20.4 guruṃ vā sparśayāmyadya dāsīnāṃ dharmam uttamam /
MBh, 12, 306, 93.1 gokoṭiṃ sparśayāmāsa hiraṇyasya tathaiva ca /
MBh, 13, 21, 16.2 ātmānaṃ sparśayāmyadya pāṇiṃ gṛhṇīṣva me dvija //
MBh, 13, 57, 36.1 puṣpopagaṃ vātha phalopagaṃ vā yaḥ pādapaṃ sparśayate dvijāya /
MBh, 13, 61, 75.1 nāchindyāt sparśitāṃ bhūmiṃ pareṇa tridaśādhipa /
MBh, 13, 72, 33.2 yāvatīḥ sparśayed gā vai tāvat tu phalam aśnute /
Manusmṛti
ManuS, 8, 114.2 putradārasya vāpy enaṃ śirāṃsi sparśayet pṛthak //
ManuS, 11, 136.2 vānaraṃ śyenabhāsau ca sparśayed brāhmaṇāya gām //
Rāmāyaṇa
Rām, Ay, 58, 24.2 asparśayam ahaṃ putraṃ taṃ muniṃ saha bhāryayā //
Rām, Utt, 30, 24.2 jñātvā tapasi siddhiṃ ca patnyarthaṃ sparśitā tadā //
Kūrmapurāṇa
KūPur, 2, 32, 54.2 vānaraṃ śyenabhāsau ca sparśayed brāhmaṇāya gām //
Vaikhānasadharmasūtra
VaikhDhS, 2, 15.0 tilasaktudadhilājaṃ ca rātrāv abhakṣyam annaṃ paryuṣitam ājyena dadhnā vā yuktaṃ bhojyaṃ krimikeśakīṭayutaṃ gavāghrātaṃ pakṣijagdhaṃ ca bhasmādbhiḥ prokṣitaṃ śuddhaṃ śvakākādyupahate bahvanne tasmin puruṣāśamanamātraṃ tatraivoddhṛtya vyapohya pavamānaḥ suvarjana iti bhasmajalaiḥ prokṣya darbholkayā sparśayitvā gṛhṇīyāt prasūte 'ntardaśāhe gokṣīraṃ sadaikaśaphoṣṭrastrīṇāṃ payaś ca palāṇḍukavakalaśunagṛñjanaviḍjam anuktaṃ matsyamāṃsaṃ ca varjanīyaṃ yajñaśiṣṭaṃ māṃsaṃ bhakṣaṇīyam udakyāspṛṣṭaṃ śūdrānulomaiḥ spṛṣṭaṃ teṣām annaṃ ca varjayet svadharmānuvartināṃ śūdrānulomānām āmaṃ kṣudhitasya saṃgrāhyaṃ sarveṣāṃ pratilomāntarālavrātyānām āmaṃ pakvaṃ ca kṣudhito 'pi yatnān na gṛhṇīyāt taiḥ spṛṣṭisammiśraṃ parapakvaṃ ca saṃtyajati nityaṃ śrutismṛtyuditaṃ karma kurvan manovākkāyakarmabhiḥ śanair dharmaṃ samācarati //
Garuḍapurāṇa
GarPur, 1, 15, 134.2 tvaksthitaśca sparśayitvā spṛśyaṃ ca sparśanaṃ tathā //
Kṛṣiparāśara
KṛṣiPar, 1, 162.1 nocchiṣṭaṃ sparśayedbījaṃ na ca nārīṃ rajasvalām /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 491.1 udakasparśitā yā ca yā ca pāṇigṛhītikā /
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 32.2, 7.0 hastenāpi śiśiraṃ jalaṃ na sparśayitavyam //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 1, 40.1 tatas tasya śirasi svacaraṇaṃ nikṣipya sarvān mantrān sakṛd vā krameṇa vā yathādhikāram upadiśya svāṅgeṣu kimapy aṅgaṃ śiṣyaṃ sparśayitvā tadaṅgamātṛkāvarṇādi dvyakṣaraṃ tryakṣaraṃ caturakṣaraṃ vā ānandanāthaśabdāntaṃ tasya nāma diśet //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 98, 18.2 aśvaṃ yaḥ sparśayet tatra yathoktabrāhmaṇe nṛpa //
Uḍḍāmareśvaratantra
UḍḍT, 15, 7.3 kṣīryarkādivṛkṣadugdhena saṃlikhitaṃ cauranāmākṣaraṃ karatale 'pi likhitam anantaraṃ bhūrjapattre kṛtam api mardane sparśayitvā bhakṣituṃ tato dadāti aparilikhitaṃ cauranāma pattrayuktaṃ ca arigṛhagarbhamṛttikākāṇḍakaṃ bhavati /