Occurrences

Vārāhagṛhyasūtra

Vārāhagṛhyasūtra
VārGS, 1, 21.0 brahmāṇam āmantrya samidham ādhāyāghārāv āghāryājyabhāgau hutvā yunajmi tveti ca yojayitvā //
VārGS, 1, 23.1 kāmaṃ purastāddhuro juhoti /
VārGS, 1, 26.0 abhighārya yaddevataṃ haviḥ syāttac ca juhuyād yathādevataṃ yathādevatayā carcā //
VārGS, 1, 27.2 ākūtaye svāheti jayān juhuyāt //
VārGS, 1, 28.2 iḍām agna iti sviṣṭakṛtam uttarārdhapūrvārdhe juhuyāt //
VārGS, 1, 33.0 annapata ityannasya juhuyāt //
VārGS, 2, 7.1 ājyaṃ saṃskṛtya brahmāṇam āmantrya samidham ādhāyāghārāv āghāryājyabhāgau hutvā vyāhṛtibhiś catasra ājyāhutīr juhuyāt /
VārGS, 2, 7.1 ājyaṃ saṃskṛtya brahmāṇam āmantrya samidham ādhāyāghārāv āghāryājyabhāgau hutvā vyāhṛtibhiś catasra ājyāhutīr juhuyāt /
VārGS, 2, 10.0 sviṣṭakṛte hutvā prāyaścittāhutīśca samidhamādhāya paryukṣati //
VārGS, 2, 11.3 vyāhṛtibhir juhuyāt //
VārGS, 4, 4.0 ājyaṃ saṃskṛtya brahmāṇam āmantrya samidham ādhāyāghārāv āghāryājyabhāgau hutvā agnā āyūṃṣi pavasa iti saptabhiḥ sapta hutvā //
VārGS, 4, 4.0 ājyaṃ saṃskṛtya brahmāṇam āmantrya samidham ādhāyāghārāv āghāryājyabhāgau hutvā agnā āyūṃṣi pavasa iti saptabhiḥ sapta hutvā //
VārGS, 4, 5.3 tebhyo juhomy āyuṣe dīrghāyutvāya svastaye /
VārGS, 5, 10.0 ājyaṃ saṃskṛtya brahmāṇam āmantrya samidham ādhāyāghārāv āghāryājyabhāgau hutvāṣṭau jaṭākaraṇīyān juhuyāt //
VārGS, 5, 10.0 ājyaṃ saṃskṛtya brahmāṇam āmantrya samidham ādhāyāghārāv āghāryājyabhāgau hutvāṣṭau jaṭākaraṇīyān juhuyāt //
VārGS, 7, 2.1 āghārāv āghāryājyabhāgau hutvā caturhotṝn svakarmaṇo juhuyāt /
VārGS, 7, 2.1 āghārāv āghāryājyabhāgau hutvā caturhotṝn svakarmaṇo juhuyāt /
VārGS, 7, 3.0 hutvā vrataṃ pradāyādito dvāv anuvākāv anuvācayet //
VārGS, 7, 5.0 ākūtamagnimiti ṣaḍḍhutvā vrataṃ pradāyādito 'ṣṭāv anuvākān anuvācayet //
VārGS, 7, 11.0 smārtena yāvadadhyayanaṃ kāṇḍavrataviśeṣā homārthaś cādyantayor juhuyāt //
VārGS, 7, 14.0 navamenānuvākena hutvā daśamenopatiṣṭheta //
VārGS, 8, 2.1 atha juhoti /
VārGS, 12, 3.3 ityahataṃ vāsa ācchādyāgniṃ prajvālya vyāhṛtibhir vrīhiyavān hutvā maṅgalāny āśāset //
VārGS, 13, 1.0 atha pravadane kanyāmupavasitāṃ snātāṃ saśiraskām ahatenācchinnadaśena vāsasā saṃvītāṃ saṃstīrṇasya purastād vihitāni vāditrāṇi vidhivadupakalpya purastāt sviṣṭakṛto vāce pathyāyai pūṣṇe pṛthivyā agnaye senāyai dhenāyai gāyatryai triṣṭubhe jagatyā anuṣṭubhe paṅktaye virāje rākāyai sinīvālyai kuhvai tvaṣṭra āśāyai sampattyai bhūtyai nirṛtyā anumatyai parjanyāyāgnaye sviṣṭakṛte ca juhuyāt //
VārGS, 14, 7.0 taṃ lājāhutīṣu hūyamānāsu bhrātā brahmacārī vodgṛhya dhārayed dakṣiṇataśca //
VārGS, 14, 9.0 ājyaṃ saṃskṛtya brahmāṇam āmantrya samidham ādhāyāghārāv āghāryājyabhāgau hutvā //
VārGS, 14, 10.1 atha juhoti /
VārGS, 14, 11.0 hiraṇyagarbha ityaṣṭābhiḥ pratyṛcam ājyāhutīr juhuyāt //
VārGS, 14, 12.1 yena karmaṇertset tatra jayāñ juhuyāditi jayānāṃ śrutiḥ /
VārGS, 14, 18.1 tān abhighāritān avicchindatī juhuyāt /
VārGS, 14, 22.0 kāmena caturthīṃ pūrayitvā dvir abhighāryottarārdhapūrvārdhe juhuyāt //
VārGS, 15, 10.3 nadīnāṃ sarvāsāṃ pitve juhutā viśvakarmaṇe /
VārGS, 15, 10.5 ity apsūdakāñjalīr juhuyāt //
VārGS, 15, 11.1 yāvatāṃ sakhāyānaṃ svastimicchet tāvata udakāñjalīr juhuyāt /
VārGS, 15, 11.2 amṛtam āsye juhomyāyuḥ prāṇe pratidadhāmi amṛtaṃ brahmaṇā saha mṛtyuṃ tarema /
VārGS, 15, 25.0 evameva caturthyāṃ kṛtvā hiraṇyagarbha ityaṣṭābhiḥ sthālīpākasya hutvā jayaprabhṛtibhiścājyasya purastātsviṣṭakṛtaḥ //
VārGS, 17, 4.0 agnaye somāya prajāpataye dhanvantaraye vāstoṣpataye viśvebhyo devebhyo 'gnaye sviṣṭakṛte ca juhuyāt //