Occurrences

Hiraṇyakeśigṛhyasūtra

Hiraṇyakeśigṛhyasūtra
HirGS, 1, 2, 12.0 atha darvyā juhoti //
HirGS, 1, 2, 13.0 uttaraṃ paridhisaṃdhim anvavahṛtya darvīṃ prajāpataye manave svāheti manasā dhyāyan dakṣiṇāprāñcamṛjuṃ dīrghaṃ saṃtataṃ juhoti //
HirGS, 1, 2, 15.0 āghārāvāghāryājyabhāgau juhoti //
HirGS, 1, 2, 17.0 tāvantareṇetarā juhoti //
HirGS, 1, 3, 4.0 bhūr bhuvaḥ suvar iti vyāhṛtibhir juhotyekaikaśaḥ samastābhiśca //
HirGS, 1, 3, 7.0 yadasya karmaṇītyarīricaṃ yadvā nyūnamihākaram agniṣ ṭat sviṣṭakṛd vidvān sarvaṃ sviṣṭaṃ suhutaṃ karotu me 'gnaye sviṣṭakṛte suhutahute sarvahuta āhutīnāṃ kāmānāṃ samardhayitre svāhety uttarārdhapūrvārdhe saṃsaktām itarābhir āhutībhirjuhoti //
HirGS, 1, 3, 7.0 yadasya karmaṇītyarīricaṃ yadvā nyūnamihākaram agniṣ ṭat sviṣṭakṛd vidvān sarvaṃ sviṣṭaṃ suhutaṃ karotu me 'gnaye sviṣṭakṛte suhutahute sarvahuta āhutīnāṃ kāmānāṃ samardhayitre svāhety uttarārdhapūrvārdhe saṃsaktām itarābhir āhutībhirjuhoti //
HirGS, 1, 3, 7.0 yadasya karmaṇītyarīricaṃ yadvā nyūnamihākaram agniṣ ṭat sviṣṭakṛd vidvān sarvaṃ sviṣṭaṃ suhutaṃ karotu me 'gnaye sviṣṭakṛte suhutahute sarvahuta āhutīnāṃ kāmānāṃ samardhayitre svāhety uttarārdhapūrvārdhe saṃsaktām itarābhir āhutībhirjuhoti //
HirGS, 1, 3, 9.0 cittaṃ ca svāhā cittiśca svāheti jayāñjuhoti cittāya svāhā cittaye svāheti vā //
HirGS, 1, 3, 12.0 pitaraḥ pitāmahā iti prācīnāvītī juhotyupatiṣṭhate vā //
HirGS, 1, 3, 13.0 ṛtāṣāḍ ṛtadhāmeti rāṣṭrabhṛtaḥ paryāyam anudrutya tasmai svāheti pūrvāmāhutiṃ juhoti tābhyaḥ svāhetyuttarām //
HirGS, 1, 4, 9.0 tam apareṇāgnim udañcam upaveśya hutoccheṣaṇaṃ prāśayati tvayi medhāṃ tvayi prajām ityetaiḥ saṃnataiḥ //
HirGS, 1, 7, 18.0 upasthite 'nna odanasyāpūpānāṃ saktūnām iti samavadāya sarpirmiśrasya juhoty agnaye svāhā somāya svāhāgnaye 'nnādāya svāhāgnaye 'nnapataye svāhā prajāpataye svāhā viśvebhyo devebhyaḥ svāhā sarvābhyo devatābhyaḥ svāhāgnaye sviṣṭakṛte svāheti //
HirGS, 1, 9, 5.0 atha vyāhṛtibhirjuhoti yathā purastāt //
HirGS, 1, 14, 5.3 ityākarṣaṇena juhoti //
HirGS, 1, 14, 9.1 paṇyasyāpādāya juhoti //
HirGS, 1, 15, 5.1 niśāyām antarāgāre 'gnim upasamādhāya vyāhṛtiparyantaṃ kṛtvā kaṇair ājyamiśrair juhoti /
HirGS, 1, 17, 4.11 ityanabhipretaṃ svapnaṃ dṛṣṭvā tilair ājyamiśrairjuhoti //
HirGS, 1, 17, 6.1 sa pūrvāhṇe snātaḥ prayatavastro 'haḥkṣānto brāhmaṇasaṃbhāṣo 'ntarāgāre 'gnim upasamādhāya vyāhṛtiparyantaṃ kṛtvā juhotīmaṃ me varuṇa /
HirGS, 1, 18, 5.1 ato gavāṃ madhye 'gnim upasamādhāya vyāhṛtiparyantaṃ kṛtvā payasā juhoti /
HirGS, 1, 19, 7.1 vyāhṛtiparyantaṃ kṛtvā juhoti /
HirGS, 1, 19, 8.7 iti hutvāśmānam āsthāpayati /
HirGS, 1, 20, 4.5 iti tasyā añjalinā juhoti //
HirGS, 1, 20, 7.1 tṛtīyaṃ parikramya sauviṣṭakṛtīṃ juhoti //
HirGS, 1, 23, 4.1 śrapayitvābhighāryodvāsyāgnaye hutvāgnaye sviṣṭakṛte juhoti //
HirGS, 1, 23, 4.1 śrapayitvābhighāryodvāsyāgnaye hutvāgnaye sviṣṭakṛte juhoti //
HirGS, 1, 23, 8.1 nityaṃ sāyaṃ prātar vrīhibhir yavair vā hastenaite āhutī juhoti /
HirGS, 1, 23, 11.1 caturthyām apararātre 'gnim upasamādhāya prāyaścittiparyantaṃ kṛtvā nava prāyaścittīr juhoti //
HirGS, 1, 24, 2.1 hutvāthāsyai mūrdhni saṃsrāvaṃ juhoti /
HirGS, 1, 24, 2.1 hutvāthāsyai mūrdhni saṃsrāvaṃ juhoti /
HirGS, 1, 24, 2.2 bhūr bhagaṃ tvayi juhomi svāhā /
HirGS, 1, 24, 2.3 bhuvo yaśastvayi juhomi svāhā /
HirGS, 1, 24, 2.4 suvaḥ śriyaṃ tvayi juhomi svāhā /
HirGS, 1, 24, 2.5 bhūr bhuvaḥ suvas tviṣiṃ tvayi juhomi svāheti //
HirGS, 1, 26, 5.1 pratisaṃkhyāya vā sarvānhomāñjuhuyāt //
HirGS, 1, 26, 9.1 athainam agnim upasamādhāya vyāhṛtiparyantaṃ kṛtvā dve mindāhutī juhoti /
HirGS, 1, 26, 10.1 tisras tantumatīr juhoti /
HirGS, 1, 26, 11.1 catasro 'bhyāvartinīr juhoti /
HirGS, 1, 26, 13.1 hutvā /
HirGS, 1, 26, 14.1 prājāpatyāṃ saptavatīṃ ca hutvā daśahotāraṃ manasānudrutya sagrahaṃ hutvā /
HirGS, 1, 26, 14.1 prājāpatyāṃ saptavatīṃ ca hutvā daśahotāraṃ manasānudrutya sagrahaṃ hutvā /
HirGS, 1, 27, 1.1 śālāṃ kārayiṣyann udagayana āpūryamāṇapakṣe rohiṇyāṃ triṣu cottareṣvagnim upasamādhāya vyāhṛtiparyantaṃ kṛtvā juhoti /
HirGS, 1, 27, 10.1 niśāyām antarāgāre 'gnim upasamādhāya vyāhṛtiparyantaṃ kṛtvā juhoti //
HirGS, 2, 1, 2.2 iti catasro dhātrīrjuhoti //
HirGS, 2, 2, 2.3 iti catasro dhātrīrjuhotīmaṃ me varuṇa /
HirGS, 2, 3, 9.2 bhūrṛcas tvayi juhomi svāhā /
HirGS, 2, 3, 9.3 bhuvo yajūṃṣi tvayi juhomi svāhā /
HirGS, 2, 3, 9.4 suvaḥ sāmāni tvayi juhomi svāhā /
HirGS, 2, 3, 9.5 bhūrbhuvaḥ suvaratharvāṅgirasas tvayi juhomi svāheti //
HirGS, 2, 4, 9.3 iti dvādaśāhutīrjuhoti /
HirGS, 2, 5, 2.1 āpūryamāṇapakṣe puṇye nakṣatre 'gnim upasamādhāya vyāhṛtiparyantaṃ kṛtvā juhotīmaṃ me varuṇa /
HirGS, 2, 6, 2.1 āpūryamāṇapakṣe puṇye nakṣatre 'gnim upasamādhāya vyāhṛtiparyantaṃ kṛtvā juhotīmaṃ me varuṇa /
HirGS, 2, 8, 6.1 vyāhṛtiparyantaṃ kṛtvaudanān abhyāhṛtya juhoti /
HirGS, 2, 8, 7.1 atha patnyodanasya patnyai juhoti /
HirGS, 2, 8, 8.1 atha madhyamaudanasya juhoti /
HirGS, 2, 8, 9.1 atha sarvebhya odanebhyaḥ samavadāya sauviṣṭakṛtīṃ juhoti /
HirGS, 2, 8, 10.1 abhita etamagniṃ gā sthāpayanti yathā hūyamānasya gandhamājighreyuḥ //
HirGS, 2, 10, 4.1 agnimupasamādhāya dakṣiṇāprāgagrair darbhaiḥ paristīryaikapavitrāntarhitāyām ājyasthālyāmājyaṃ saṃskṛtya prasavyaṃ pariṣicyaudumbaramidhmamabhyādhāyaudumbaryā darvyā juhoti //
HirGS, 2, 10, 7.1 yajñopavītī vyāhṛtiparyantaṃ kṛtvā prācīnāvītī juhoti /
HirGS, 2, 10, 7.8 atha nāmadheyairjuhoti /
HirGS, 2, 11, 2.1 evamannasya juhoti /
HirGS, 2, 11, 3.1 atha sauviṣṭakṛtīṃ juhoti /
HirGS, 2, 11, 4.2 pṛthivī te pātraṃ dyaurapidhānaṃ brahmaṇastvā mukhe juhomi brāhmaṇānāṃ tvā prāṇāpānayorjuhomi /
HirGS, 2, 11, 4.2 pṛthivī te pātraṃ dyaurapidhānaṃ brahmaṇastvā mukhe juhomi brāhmaṇānāṃ tvā prāṇāpānayorjuhomi /
HirGS, 2, 11, 4.5 pṛthivī te pātraṃ dyaurapidhānaṃ brahmaṇastvā mukhe juhomi brāhmaṇānāṃ tvā prāṇāpānayor juhomi /
HirGS, 2, 11, 4.5 pṛthivī te pātraṃ dyaurapidhānaṃ brahmaṇastvā mukhe juhomi brāhmaṇānāṃ tvā prāṇāpānayor juhomi /
HirGS, 2, 11, 4.8 pṛthivī te pātraṃ dyaurapidhānaṃ brahmaṇastvā mukhe juhomi brāhmaṇānāṃ tvā prāṇāpānayorjuhomi /
HirGS, 2, 11, 4.8 pṛthivī te pātraṃ dyaurapidhānaṃ brahmaṇastvā mukhe juhomi brāhmaṇānāṃ tvā prāṇāpānayorjuhomi /
HirGS, 2, 11, 5.1 prāṇe niviśyāmṛtaṃ juhomi /
HirGS, 2, 14, 4.1 etenaiva pavitreṇa tūṣṇīṃ prokṣaṇīḥ saṃskṛtya tūṣṇīṃ prokṣya tūṣṇīm avahatya yathāpuroḍāśamevaṃ caturṣu kapāleṣu tūṣṇīṃ śrapayitvābhighāryodvāsya prasavyaṃ pariṣicyaudumbaram idhmam abhyādhāyaudumbaryā darvyopastīrṇābhighāritaṃ dakṣiṇāprācīsaṃtataṃ paraṃ param avadāya dakṣiṇāprācīsaṃtataṃ paraṃ paraṃ juhoti /
HirGS, 2, 14, 4.5 yathātathaṃ vaha havyamagne putraḥ pitṛbhya āhutiṃ juhomi /
HirGS, 2, 14, 4.8 pratinandantu pitaraḥ saṃvidānāḥ sviṣṭo 'yaṃ suhuto mamāstu /
HirGS, 2, 14, 5.1 athānnasya juhotīyameva sā yā prathamā vyaucchat /
HirGS, 2, 14, 6.1 apūpasyānnasyeti samavadāya sarpirmiśrasya juhoti /
HirGS, 2, 15, 2.4 ityupākaraṇīyāṃ hutvaikena barhiṣaikaśūlayā ca vapāśrapaṇyaudumbaryopākaroti /
HirGS, 2, 15, 7.1 śrapayitvābhighāryodvāsya prasavyaṃ pariṣicyaudumbaram idhmam abhyādhāyaudumbaryā darvyopastīrṇābhighāritāṃ vapāṃ juhoti /
HirGS, 2, 15, 8.1 sarvahutāṃ vapāṃ juhoti śeṣamutkṛṣya brāhmaṇānbhojayet //
HirGS, 2, 15, 8.1 sarvahutāṃ vapāṃ juhoti śeṣamutkṛṣya brāhmaṇānbhojayet //
HirGS, 2, 15, 9.1 upasthite 'nna odanasya māṃsānāmiti samavadāya sarpirmiśrasya juhoti /
HirGS, 2, 15, 9.5 taṃ doham upajīvātha pitaraḥ saṃvidānāḥ sviṣṭo 'yaṃ suhuto mamāstu /
HirGS, 2, 15, 10.1 hutvānnasya māṃsānāmiti samavadāya sarpirmiśrasya juhoti /
HirGS, 2, 15, 10.1 hutvānnasya māṃsānāmiti samavadāya sarpirmiśrasya juhoti /
HirGS, 2, 15, 13.3 prajāpata iti juhoti //
HirGS, 2, 16, 4.1 darvyām upastīryaiteṣām evānnānāṃ samavadāya sarpirmiśrasya juhoti /
HirGS, 2, 16, 5.1 kiṃśukānyājyena saṃyujya juhoti /
HirGS, 2, 17, 2.1 mārgaśīrṣyāṃ paurṇamāsyāmagnimupasamādhāya saṃparistīrya payasi sthālīpākaṃ śrapayitvābhighāryodvāsya vyāhṛtiparyantaṃ kṛtvā juhotīḍāyai sṛptaṃ ghṛtavaccarācaraṃ jātavedo haviridaṃ juṣasva /
HirGS, 2, 17, 3.1 atha sauviṣṭakṛtīṃ juhoti /
HirGS, 2, 18, 3.1 agnimupasamādhāya vyāhṛtiparyantaṃ kṛtvā kāṇḍarṣīñjuhoti /
HirGS, 2, 18, 4.1 hutvā trīn ādito 'nuvākānadhīyate //
HirGS, 2, 20, 9.1 apareṇa vedim agnim upasamādhāya vyāhṛtiparyantaṃ kṛtvā kāṇḍarṣīñjuhoti kāṇḍanāmāni vā sāvitrīm ṛgvedaṃ yajurvedaṃ sāmavedam atharvavedaṃ sadasaspatimiti /
HirGS, 2, 20, 9.2 hutvā prathamenānuvākenādhīyate /