Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 15, 9.1 draviṇodāḥ pipīṣati juhota pra ca tiṣṭhata /
ṚV, 1, 26, 6.2 tve iddhūyate haviḥ //
ṚV, 1, 34, 10.1 ā nāsatyā gacchataṃ hūyate havir madhvaḥ pibatam madhupebhir āsabhiḥ /
ṚV, 1, 36, 6.1 tve id agne subhage yaviṣṭhya viśvam ā hūyate haviḥ /
ṚV, 1, 51, 5.1 tvam māyābhir apa māyino 'dhamaḥ svadhābhir ye adhi śuptāv ajuhvata /
ṚV, 1, 74, 5.1 tam it suhavyam aṅgiraḥ sudevaṃ sahaso yaho /
ṚV, 1, 75, 1.2 havyā juhvāna āsani //
ṚV, 1, 100, 1.2 satīnasatvā havyo bhareṣu marutvān no bhavatv indra ūtī //
ṚV, 1, 110, 6.1 ā manīṣām antarikṣasya nṛbhyaḥ sruceva ghṛtaṃ juhavāma vidmanā /
ṚV, 1, 114, 3.2 sumnāyann id viśo asmākam ā carāriṣṭavīrā juhavāma te haviḥ //
ṚV, 1, 127, 2.1 yajiṣṭhaṃ tvā yajamānā huvema jyeṣṭham aṅgirasāṃ vipra manmabhir viprebhiḥ śukra manmabhiḥ /
ṚV, 1, 135, 2.2 tavāyam bhāga āyuṣu somo deveṣu hūyate /
ṚV, 1, 162, 19.2 yā te gātrāṇām ṛtuthā kṛṇomi tā tā piṇḍānām pra juhomy agnau //
ṚV, 1, 180, 10.1 taṃ vāṃ rathaṃ vayam adyā huvema stomair aśvinā suvitāya navyam /
ṚV, 1, 184, 1.1 tā vām adya tāv aparaṃ huvemocchantyām uṣasi vahnir ukthaiḥ /
ṚV, 2, 9, 3.2 yasmād yoner udārithā yaje tam pra tve havīṃṣi juhure samiddhe //
ṚV, 2, 14, 1.2 kāmī hi vīraḥ sadam asya pītiṃ juhota vṛṣṇe tad id eṣa vaṣṭi //
ṚV, 2, 14, 5.2 yaḥ pipruṃ namuciṃ yo rudhikrāṃ tasmā indrāyāndhaso juhota //
ṚV, 2, 14, 8.2 gabhastipūtam bharata śrutāyendrāya somaṃ yajyavo juhota //
ṚV, 2, 14, 9.2 juṣāṇo hastyam abhi vāvaśe va indrāya somam madiraṃ juhota //
ṚV, 2, 23, 13.1 bhareṣu havyo namasopasadyo gantā vājeṣu sanitā dhanaṃ dhanam /
ṚV, 2, 27, 1.1 imā gira ādityebhyo ghṛtasnūḥ sanād rājabhyo juhvā juhomi /
ṚV, 2, 32, 7.2 tasyai viśpatnyai haviḥ sinīvālyai juhotana //
ṚV, 2, 39, 1.2 brahmāṇeva vidatha ukthaśāsā dūteva havyā janyā purutrā //
ṚV, 2, 41, 18.2 yā te manma gṛtsamadā ṛtāvari priyā deveṣu juhvati //
ṚV, 3, 5, 3.2 ā haryato yajataḥ sānv asthād abhūd u vipro havyo matīnām //
ṚV, 3, 9, 8.1 ā juhotā svadhvaraṃ śīram pāvakaśociṣam /
ṚV, 3, 18, 3.1 idhmenāgna icchamāno ghṛtena juhomi havyaṃ tarase balāya /
ṚV, 3, 36, 11.1 śunaṃ huvema maghavānam indram asmin bhare nṛtamaṃ vājasātau /
ṚV, 3, 38, 10.1 śunaṃ huvema maghavānam indram asmin bhare nṛtamaṃ vājasātau /
ṚV, 3, 48, 5.1 śunaṃ huvema maghavānam indram asmin bhare nṛtamaṃ vājasātau /
ṚV, 3, 49, 3.2 bhago na kāre havyo matīnām piteva cāruḥ suhavo vayodhāḥ //
ṚV, 3, 49, 5.1 śunaṃ huvema maghavānam indram asmin bhare nṛtamaṃ vājasātau /
ṚV, 3, 50, 5.1 śunaṃ huvema maghavānam indram asmin bhare nṛtamaṃ vājasātau /
ṚV, 3, 59, 1.2 mitraḥ kṛṣṭīr animiṣābhi caṣṭe mitrāya havyaṃ ghṛtavaj juhota //
ṚV, 3, 59, 5.2 tasmā etat panyatamāya juṣṭam agnau mitrāya havir ā juhota //
ṚV, 4, 34, 6.1 ā napātaḥ śavaso yātanopemaṃ yajñaṃ namasā hūyamānāḥ /
ṚV, 4, 37, 3.2 juhve manuṣvad uparāsu vikṣu yuṣme sacā bṛhaddiveṣu somam //
ṚV, 4, 43, 4.1 kā vām bhūd upamātiḥ kayā na āśvinā gamatho hūyamānā /
ṚV, 4, 44, 1.1 taṃ vāṃ rathaṃ vayam adyā huvema pṛthujrayam aśvinā saṃgatiṃ goḥ /
ṚV, 5, 5, 1.1 susamiddhāya śociṣe ghṛtaṃ tīvraṃ juhotana /
ṚV, 5, 6, 5.2 suścandra dasma viśpate havyavāṭ tubhyaṃ hūyata iṣaṃ stotṛbhya ā bhara //
ṚV, 5, 7, 5.1 ava sma yasya veṣaṇe svedam pathiṣu juhvati /
ṚV, 5, 17, 4.2 adhā viśvāsu havyo 'gnir vikṣu pra śasyate //
ṚV, 5, 19, 2.1 juhure vi citayanto 'nimiṣaṃ nṛmṇam pānti /
ṚV, 5, 28, 6.1 ā juhotā duvasyatāgnim prayaty adhvare /
ṚV, 5, 72, 1.1 ā mitre varuṇe vayaṃ gīrbhir juhumo atrivat /
ṚV, 5, 86, 6.1 evendrāgnibhyām ahāvi havyaṃ śūṣyaṃ ghṛtaṃ na pūtam adribhiḥ /
ṚV, 6, 2, 3.2 yad dha sya mānuṣo janaḥ sumnāyur juhve adhvare //
ṚV, 6, 10, 6.1 imaṃ yajñaṃ cano dhā agna uśan yaṃ ta āsāno juhute haviṣmān /
ṚV, 6, 18, 6.1 sa hi dhībhir havyo asty ugra īśānakṛn mahati vṛtratūrye /
ṚV, 6, 21, 1.1 imā u tvā purutamasya kāror havyaṃ vīra havyā havante /
ṚV, 6, 21, 1.1 imā u tvā purutamasya kāror havyaṃ vīra havyā havante /
ṚV, 6, 22, 1.1 ya eka iddhavyaś carṣaṇīnām indraṃ taṃ gīrbhir abhy arca ābhiḥ /
ṚV, 6, 44, 14.2 tam u pra hoṣi madhumantam asmai somaṃ vīrāya śipriṇe pibadhyai //
ṚV, 6, 45, 11.2 havyaḥ sa śrudhī havam //
ṚV, 6, 49, 10.2 bṛhantam ṛṣvam ajaraṃ suṣumnam ṛdhagghuvema kavineṣitāsaḥ //
ṚV, 6, 50, 15.2 gnā hutāso vasavo 'dhṛṣṭā viśve stutāso bhūtā yajatrāḥ //
ṚV, 6, 57, 1.2 huvema vājasātaye //
ṚV, 6, 61, 12.2 vāje vāje havyā bhūt //
ṚV, 6, 67, 3.1 ā yātam mitrāvaruṇā suśasty upa priyā namasā hūyamānā /
ṚV, 7, 1, 17.1 tve agna āhavanāni bhūrīśānāsa ā juhuyāma nityā /
ṚV, 7, 15, 1.1 upasadyāya mīᄆhuṣa āsye juhutā haviḥ /
ṚV, 7, 41, 1.2 prātar bhagam pūṣaṇam brahmaṇas patim prātaḥ somam uta rudraṃ huvema //
ṚV, 7, 47, 3.2 tā indrasya na minanti vratāni sindhubhyo havyaṃ ghṛtavaj juhota //
ṚV, 7, 85, 1.1 punīṣe vām arakṣasam manīṣāṃ somam indrāya varuṇāya juhvat /
ṚV, 7, 95, 5.1 imā juhvānā yuṣmad ā namobhiḥ prati stomaṃ sarasvati juṣasva /
ṚV, 7, 98, 1.1 adhvaryavo 'ruṇaṃ dugdham aṃśuṃ juhotana vṛṣabhāya kṣitīnām /
ṚV, 7, 102, 3.1 tasmā id āsye havir juhotā madhumattamam /
ṚV, 8, 1, 28.2 tvam bhā anu caro adha dvitā yad indra havyo bhuvaḥ //
ṚV, 8, 23, 6.1 agne yāhi suśastibhir havyā juhvāna ānuṣak /
ṚV, 8, 27, 21.2 vāmaṃ dhattha manave viśvavedaso juhvānāya pracetase //
ṚV, 8, 27, 22.2 aśyāma tad ādityā juhvato havir yena vasyo 'naśāmahai //
ṚV, 8, 39, 3.1 agne manmāni tubhyaṃ kaṃ ghṛtaṃ na juhva āsani /
ṚV, 8, 44, 1.2 āsmin havyā juhotana //
ṚV, 8, 60, 14.2 sa tvaṃ no hotaḥ suhutaṃ haviṣ kṛdhi vaṃsvā no vāryā puru //
ṚV, 8, 60, 17.1 agnim agniṃ vo adhriguṃ huvema vṛktabarhiṣaḥ /
ṚV, 8, 74, 6.2 juhvānāso yatasrucaḥ //
ṚV, 8, 76, 8.2 hṛdā hūyanta ukthinaḥ //
ṚV, 8, 82, 5.2 pra soma indra hūyate //
ṚV, 8, 90, 1.1 ā no viśvāsu havya indraḥ samatsu bhūṣatu /
ṚV, 8, 96, 20.1 sa vṛtrahendraś carṣaṇīdhṛt taṃ suṣṭutyā havyaṃ huvema /
ṚV, 10, 6, 7.1 adhā hy agne mahnā niṣadyā sadyo jajñāno havyo babhūtha /
ṚV, 10, 14, 13.1 yamāya somaṃ sunuta yamāya juhutā haviḥ /
ṚV, 10, 14, 14.1 yamāya ghṛtavaddhavir juhota pra ca tiṣṭhata /
ṚV, 10, 14, 15.1 yamāya madhumattamaṃ rājñe havyaṃ juhotana /
ṚV, 10, 17, 11.2 samānaṃ yonim anu saṃcarantaṃ drapsaṃ juhomy anu sapta hotrāḥ //
ṚV, 10, 17, 12.2 adhvaryor vā pari vā yaḥ pavitrāt taṃ te juhomi manasā vaṣaṭkṛtam //
ṚV, 10, 28, 3.2 pacanti te vṛṣabhāṁ atsi teṣām pṛkṣeṇa yan maghavan hūyamānaḥ //
ṚV, 10, 40, 4.2 yuvaṃ hotrām ṛtuthā juhvate nareṣaṃ janāya vahathaḥ śubhas patī //
ṚV, 10, 76, 7.2 duhanty ūdhar upasecanāya kaṃ naro havyā na marjayanta āsabhiḥ //
ṚV, 10, 79, 5.1 yo asmā annaṃ tṛṣv ādadhāty ājyair ghṛtair juhoti puṣyati /
ṚV, 10, 81, 1.1 ya imā viśvā bhuvanāni juhvad ṛṣir hotā ny asīdat pitā naḥ /
ṚV, 10, 81, 7.1 vācas patiṃ viśvakarmāṇam ūtaye manojuvaṃ vāje adyā huvema /
ṚV, 10, 83, 7.2 juhomi te dharuṇam madhvo agram ubhā upāṃśu prathamā pibāva //
ṚV, 10, 89, 10.2 indro vṛdhām indra in medhirāṇām indraḥ kṣeme yoge havya indraḥ //
ṚV, 10, 89, 18.1 śunaṃ huvema maghavānam indram asmin bhare nṛtamaṃ vājasātau /
ṚV, 10, 90, 8.1 tasmād yajñāt sarvahutaḥ saṃbhṛtam pṛṣadājyam /
ṚV, 10, 90, 9.1 tasmād yajñāt sarvahuta ṛcaḥ sāmāni jajñire /
ṚV, 10, 91, 15.1 ahāvy agne havir āsye te srucīva ghṛtaṃ camvīva somaḥ /
ṚV, 10, 99, 4.1 sa yahvyo 'vanīr goṣv arvā juhoti pradhanyāsu sasriḥ /
ṚV, 10, 104, 11.1 śunaṃ huvema maghavānam indram asmin bhare nṛtamaṃ vājasātau /
ṚV, 10, 121, 10.2 yatkāmās te juhumas tan no astu vayaṃ syāma patayo rayīṇām //
ṚV, 10, 122, 5.1 tvaṃ dūtaḥ prathamo vareṇyaḥ sa hūyamāno amṛtāya matsva /
ṚV, 10, 126, 5.2 ugram marudbhī rudraṃ huvemendram agniṃ svastaye 'ti dviṣaḥ //
ṚV, 10, 147, 2.2 tvām in naro vṛṇate gaviṣṭiṣu tvāṃ viśvāsu havyāsv iṣṭiṣu //
ṚV, 10, 151, 1.1 śraddhayāgniḥ sam idhyate śraddhayā hūyate haviḥ /
ṚV, 10, 160, 5.2 ābhūṣantas te sumatau navāyāṃ vayam indra tvā śunaṃ huvema //
ṚV, 10, 179, 1.2 yadi śrāto juhotana yady aśrāto mamattana //
ṚV, 10, 191, 3.2 samānam mantram abhi mantraye vaḥ samānena vo haviṣā juhomi //