Occurrences

Kauṣītakagṛhyasūtra

Kauṣītakagṛhyasūtra
Kauṣītakagṛhyasūtra, 1, 18, 4.0 saṃ pūṣann adhvanaḥ iti sūktena pratyṛcaṃ sthālīpākasya hutvā brāhmaṇān svasti vācya pūrvaṃ devāyatanaṃ gatvā sātapatraḥ kumāraḥ suhṛdgṛhāṇi ca //
Kauṣītakagṛhyasūtra, 3, 15, 2.1 tāsāṃ prathamāyāṃ śākaṃ juhoti /
Kauṣītakagṛhyasūtra, 3, 15, 4.1 madhyamāyāṃ māghyā varṣe ca mahāvyāhṛtayaścatasro juhoti ye tātṛṣuḥ iti catasro 'nudrutya vapāṃ juhuyāt /
Kauṣītakagṛhyasūtra, 3, 15, 4.1 madhyamāyāṃ māghyā varṣe ca mahāvyāhṛtayaścatasro juhoti ye tātṛṣuḥ iti catasro 'nudrutya vapāṃ juhuyāt /
Kauṣītakagṛhyasūtra, 3, 15, 6.1 uttamāyām apūpān juhoti /
Kauṣītakagṛhyasūtra, 4, 1, 1.0 athātaḥ śāntiṃ kariṣyan rogārto vā bhayārto vā ayājyaṃ vā yājayitvā apratigrāhyaṃ vā pratigṛhya trirātram upoṣyāhorātraṃ vā sāvitrīṃ cābhyāvartayitvā yāvacchaknuyād gaurasarṣapakalkaiḥ snātvā śuklam ahataṃ vā vāsaḥ paridhāya sravantībhir adbhir udakumbhaṃ navaṃ bhūr bhuvaḥ svaḥ iti pūrayitvetarābhir vā gaurasarṣapadūrvāvrīhiyavān avanīya gandhamālyānāṃ ca yathopapādam agnaye sthālīpākasya hutvā sāvitryā sahasrād ūrdhvam ā dvādaśāt sahasrāt svaśaktitaḥ saṃpātam abhijuhoti //
Kauṣītakagṛhyasūtra, 4, 1, 8.0 evaṃ gāvo goṣṭhasya madhye rudrāya sthālīpākasya hutvā raudrasūktair agnim upatiṣṭhate //