Occurrences

Khādiragṛhyasūtrarudraskandavyākhyā
Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakagṛhyasūtra
Kauṣītakibrāhmaṇa
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Muṇḍakopaniṣad
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Ṛgvidhāna
Ṣaḍviṃśabrāhmaṇa
Arthaśāstra
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Ṛtusaṃhāra
Ṭikanikayātrā
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Kṛṣṇāmṛtamahārṇava
Mātṛkābhedatantra
Parāśarasmṛtiṭīkā
Rasaratnasamuccaya
Rasaratnākara
Skandapurāṇa
Tantrasāra
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Śivasūtravārtika
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Kauśikasūtradārilabhāṣya
Kauśikasūtrakeśavapaddhati
Kaṭhāraṇyaka
Paraśurāmakalpasūtra
Parāśaradharmasaṃhitā
Rasakāmadhenu
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra
Śāṅkhāyanaśrautasūtra

Khādiragṛhyasūtrarudraskandavyākhyā
Khādiragṛhyasūtrarudraskandavyākhyā zu KhādGS, 2, 2, 18, 2.0 brahmopaveśanāntaṃ kṛtvā vadhūṃ dakṣiṇato darbheṣūpaveśya prapadāntaṃ kṛtvānvārabdhāyāṃ vyāhṛtibhis tisṛbhir ājyaṃ hutvā punaśca hutvā vadhvāḥ paścāddarbheṣu tiṣṭhet //
Khādiragṛhyasūtrarudraskandavyākhyā zu KhādGS, 2, 2, 18, 2.0 brahmopaveśanāntaṃ kṛtvā vadhūṃ dakṣiṇato darbheṣūpaveśya prapadāntaṃ kṛtvānvārabdhāyāṃ vyāhṛtibhis tisṛbhir ājyaṃ hutvā punaśca hutvā vadhvāḥ paścāddarbheṣu tiṣṭhet //
Aitareya-Āraṇyaka
AĀ, 5, 1, 1, 10.1 sthite marutvatīye hotā visaṃsthitasaṃcareṇa niṣkramyāgnīdhrīye tisra ājyāhutīr juhoty audumbareṇa sruveṇa //
AĀ, 5, 1, 1, 14.1 dakṣiṇe mārjālīye daśa srucy uttamāṃ caturgṛhītaṃ pūrvam avadāyottarato 'gner upanidhāya viharaṇaprabhṛti madhyandine mārjālīyo jāgarito bhavati tasmin parivṛte juhoti prāgdvāre vodagdvāre vā prāgudagdvāre vā /
AĀ, 5, 2, 4, 14.0 taṃ vo dasmam ṛtīṣaham ā no viśvāsu havyo yā indra bhuja ābhara iti nava //
Aitareyabrāhmaṇa
AB, 1, 2, 5.0 tad āhur yad anyo juhoty atha yo 'nu cāha yajati ca kasmāt taṃ hotety ācakṣata iti //
AB, 1, 11, 5.0 patnīr na saṃyājayet saṃsthitayajur na juhuyāt //
AB, 1, 22, 10.0 hutaṃ havir madhu havir indratame 'gnāv aśyāma te deva gharma madhumataḥ pitumato vājavato 'ṅgirasvato namas te astu mā mā hiṃsīr iti gharmasya bhakṣayati //
AB, 1, 30, 12.0 agne juṣasva prati harya tad vaca ity āhutyāṃ hūyamānāyām anvāha //
AB, 2, 9, 6.0 sarvābhir vā eṣa devatābhir ālabdho bhavati yo dīkṣito bhavati tasmād āhur na dīkṣitasyāśnīyād iti sa yad agnīṣomāv amuñcataṃ gṛbhītān iti vapāyai yajati sarvābhya eva tad devatābhyo yajamānam pramuñcati tasmād āhur aśitavyaṃ vapāyāṃ hutāyāṃ yajamāno hi sa tarhi bhavatīti //
AB, 2, 12, 5.0 agner evaināṃs tad āsye juhoti //
AB, 2, 12, 15.0 kaviśasto bṛhatā bhānunāgā havyā juṣasva medhireti havyajuṣṭim evāśāste //
AB, 2, 13, 6.0 devā vai yajñena śrameṇa tapasāhutibhiḥ svargaṃ lokam ajayaṃs teṣāṃ vapāyām eva hutāyāṃ svargo lokaḥ prākhyāyata te vapām eva hutvānādṛtyetarāṇi karmāṇy ūrdhvāḥ svargaṃ lokam āyaṃs tato vai manuṣyāś ca ṛṣayaś ca devānāṃ yajñavāstv abhyāyan yajñasya kiṃcid eṣiṣyāmaḥ prajñātyā iti te 'bhitaḥ paricaranta et paśum eva nirāntraṃ śayānaṃ te vidur iyān vāva kila paśur yāvatī vapeti //
AB, 2, 13, 6.0 devā vai yajñena śrameṇa tapasāhutibhiḥ svargaṃ lokam ajayaṃs teṣāṃ vapāyām eva hutāyāṃ svargo lokaḥ prākhyāyata te vapām eva hutvānādṛtyetarāṇi karmāṇy ūrdhvāḥ svargaṃ lokam āyaṃs tato vai manuṣyāś ca ṛṣayaś ca devānāṃ yajñavāstv abhyāyan yajñasya kiṃcid eṣiṣyāmaḥ prajñātyā iti te 'bhitaḥ paricaranta et paśum eva nirāntraṃ śayānaṃ te vidur iyān vāva kila paśur yāvatī vapeti //
AB, 2, 13, 8.0 atha yad enaṃ tṛtīyasavane śrapayitvā juhvati bhūyasībhir na āhutibhir iṣṭam asat kevalena naḥ paśuneṣṭam asad iti //
AB, 2, 14, 7.0 pāṅkto 'yam puruṣaḥ pañcadhā vihito lomāni tvaṅ māṃsam asthi majjā sa yāvān eva puruṣas tāvantaṃ yajamānaṃ saṃskṛtyāgnau devayonyāṃ juhoty agnir vai devayoniḥ so 'gner devayonyā āhutibhyaḥ sambhūya hiraṇyaśarīra ūrdhvaḥ svargaṃ lokam eti //
AB, 2, 18, 6.0 āhutibhāgā vā anyā devatā anyāḥ stomabhāgāś chandobhāgās tā yā agnāv āhutayo hūyante tābhir āhutibhāgāḥ prīṇāty atha yat stuvanti ca śaṃsanti ca tena stomabhāgāś chandobhāgāḥ //
AB, 2, 21, 1.0 śiro vā etad yajñasya yat prātaranuvākaḥ prāṇāpānā upāṃśvantaryāmau vajra eva vāṅ nāhutayor upāṃśvantaryāmayor hotā vācaṃ visṛjeta //
AB, 2, 21, 2.0 yad ahutayor upāṃśvantaryāmayor hotā vācaṃ visṛjeta vācā vajreṇa yajamānasya prāṇān vīyāt ya enaṃ tatra brūyād vācā vajreṇa yajamānasya prāṇān vyagāt prāṇa enaṃ hāsyatīti śaśvat tathā syāt tasmān nāhutayor upāṃśvantaryāmayor hotā vācaṃ visṛjeta //
AB, 2, 21, 2.0 yad ahutayor upāṃśvantaryāmayor hotā vācaṃ visṛjeta vācā vajreṇa yajamānasya prāṇān vīyāt ya enaṃ tatra brūyād vācā vajreṇa yajamānasya prāṇān vyagāt prāṇa enaṃ hāsyatīti śaśvat tathā syāt tasmān nāhutayor upāṃśvantaryāmayor hotā vācaṃ visṛjeta //
AB, 2, 27, 1.0 prāṇā vai dvidevatyā ekapātrā gṛhyante tasmāt prāṇā ekanāmāno dvipātrā hūyante tasmāt prāṇā dvandvam //
AB, 2, 34, 9.0 tūrṇir havyavāᄆ iti śaṃsati vāyur vai tūrṇir havyavāḍ vāyur hīdaṃ sarvam sadyas tarati yad idaṃ kiṃca vāyur devebhyo havyaṃ vahati vāyum eva tad antarikṣaloka āyātayati //
AB, 3, 5, 3.0 imān evāgnīn upāsata ity āhur dhiṣṇyān atha kasmāt pūrvasminn eva juhvati pūrvasmin vaṣaṭkurvantīti //
AB, 3, 36, 5.0 tāsu vā ahinā budhnyena parokṣāt tejo 'dadhād eṣa ha vā ahir budhnyo yad agnir gārhapatyo 'gninaivāsu tadgārhapatyena parokṣāt tejo dadhāti tasmād āhur juhvad evājuhvato vasīyān iti //
AB, 3, 36, 5.0 tāsu vā ahinā budhnyena parokṣāt tejo 'dadhād eṣa ha vā ahir budhnyo yad agnir gārhapatyo 'gninaivāsu tadgārhapatyena parokṣāt tejo dadhāti tasmād āhur juhvad evājuhvato vasīyān iti //
AB, 3, 40, 3.0 sāyamprātar agnihotraṃ juhvati sāyamprātar vratam prayacchanti svāhākāreṇāgnihotraṃ juhvati svāhākāreṇa vratam prayacchanti svāhākāram evānv agnihotram agniṣṭomam apyeti //
AB, 3, 40, 3.0 sāyamprātar agnihotraṃ juhvati sāyamprātar vratam prayacchanti svāhākāreṇāgnihotraṃ juhvati svāhākāreṇa vratam prayacchanti svāhākāram evānv agnihotram agniṣṭomam apyeti //
AB, 5, 22, 9.0 teṣāṃ ya etām āhutiṃ vidyāt sa brūyāt samanvārabhadhvam iti sa juhuyāt //
AB, 5, 22, 14.0 te tataḥ sarpanti te mārjayante ta āgnīdhraṃ samprapadyante teṣāṃ ya etām āhutiṃ vidyāt sa brūyāt samanvārabhadhvam iti sa juhuyāt //
AB, 5, 22, 16.0 rāyas poṣam iṣam ūrjam avarunddha ātmane ca yajamānebhyaś ca yatraivaṃ vidvān etām āhutiṃ juhoti //
AB, 5, 26, 6.0 raudraṃ gavi sad vāyavyam upāvasṛṣṭam āśvinaṃ duhyamānaṃ saumyaṃ dugdhaṃ vāruṇam adhiśritam pauṣṇaṃ samudantam mārutaṃ viṣyandamānaṃ vaiśvadevam binduman maitraṃ śarogṛhītaṃ dyāvāpṛthivīyam udvāsitaṃ sāvitram prakrāntaṃ vaiṣṇavaṃ hriyamāṇam bārhaspatyam upasannam agneḥ pūrvāhutiḥ prajāpater uttaraindraṃ hutam //
AB, 5, 27, 9.0 tatra yat pariśiṣṭaṃ syāt tena juhuyād yad alaṃ homāya syāt //
AB, 5, 27, 10.0 yady u vai sarvaṃ siktaṃ syād athānyām āhūya tāṃ dugdhvā tena juhuyād ā tveva śraddhāyai hotavyaṃ sā tatra prāyaścittiḥ //
AB, 5, 27, 10.0 yady u vai sarvaṃ siktaṃ syād athānyām āhūya tāṃ dugdhvā tena juhuyād ā tveva śraddhāyai hotavyaṃ sā tatra prāyaścittiḥ //
AB, 5, 27, 11.0 sarvaṃ vā asya barhiṣyaṃ sarvam parigṛhītaṃ ya evaṃ vidvān agnihotraṃ juhoti //
AB, 5, 28, 2.0 yaddha vā asya kiṃca naśyati yan mriyate yad apājanti sarvaṃ haivainaṃ tad amuṣmiṃlloke yathā barhiṣi dattam āgacched evam āgacchati ya evaṃ vidvān agnihotraṃ juhoti //
AB, 5, 28, 6.0 yāvantaṃ ha vai sarvam idaṃ dattvā lokaṃ jayati tāvantaṃ ha lokaṃ jayati ya evaṃ vidvān agnihotraṃ juhoti //
AB, 5, 28, 8.0 agninā hāsya rātryāśvinaṃ śastam bhavati ya evaṃ vidvān agnihotraṃ juhoti //
AB, 5, 28, 9.0 ādityāya vā eṣa prātarāhutyā mahāvratam upākaroti tat prāṇaḥ pratigṛṇāty annam annam ity ādityena hāsyāhnā mahāvrataṃ śastam bhavati ya evaṃ vidvān agnihotraṃ juhoti //
AB, 5, 28, 11.0 saṃvatsareṇa hāsyāgninā cityeneṣṭam bhavati ya evaṃ vidvān agnihotraṃ juhoti //
AB, 5, 29, 1.0 vṛṣaśuṣmo ha vātāvata uvāca jātūkarṇyo vaktā smo vā idaṃ devebhyo yad vai tad agnihotram ubhayedyur ahūyatānyedyur vāva tad etarhi hūyata iti //
AB, 5, 29, 2.0 etad u hovāca kumārī gandharvagṛhītā vaktā smo vā idam pitṛbhyo yad vai tad agnihotram ubhayedyur ahūyatānyedyur vāva tad etarhi hūyata iti //
AB, 5, 29, 3.0 etad vā agnihotram anyedyur hūyate yad astamite sāyaṃ juhoty anudite prātar athaitad agnihotram ubhayedyur hūyate yad astamite sāyaṃ juhoty udite prātaḥ //
AB, 5, 29, 3.0 etad vā agnihotram anyedyur hūyate yad astamite sāyaṃ juhoty anudite prātar athaitad agnihotram ubhayedyur hūyate yad astamite sāyaṃ juhoty udite prātaḥ //
AB, 5, 29, 3.0 etad vā agnihotram anyedyur hūyate yad astamite sāyaṃ juhoty anudite prātar athaitad agnihotram ubhayedyur hūyate yad astamite sāyaṃ juhoty udite prātaḥ //
AB, 5, 29, 3.0 etad vā agnihotram anyedyur hūyate yad astamite sāyaṃ juhoty anudite prātar athaitad agnihotram ubhayedyur hūyate yad astamite sāyaṃ juhoty udite prātaḥ //
AB, 5, 29, 4.0 tasmād udite hotavyam //
AB, 5, 29, 5.0 caturviṃśe ha vai saṃvatsare 'nuditahomī gāyatrīlokam āpnoti dvādaśa uditahomī sa yadā dvau saṃvatsarāv anudite juhoty atha hāsyaiko huto bhavaty atha ya udite juhoti saṃvatsareṇaiva saṃvatsaram āpnoti ya evaṃ vidvān udite juhoti tasmād udite hotavyam //
AB, 5, 29, 5.0 caturviṃśe ha vai saṃvatsare 'nuditahomī gāyatrīlokam āpnoti dvādaśa uditahomī sa yadā dvau saṃvatsarāv anudite juhoty atha hāsyaiko huto bhavaty atha ya udite juhoti saṃvatsareṇaiva saṃvatsaram āpnoti ya evaṃ vidvān udite juhoti tasmād udite hotavyam //
AB, 5, 29, 5.0 caturviṃśe ha vai saṃvatsare 'nuditahomī gāyatrīlokam āpnoti dvādaśa uditahomī sa yadā dvau saṃvatsarāv anudite juhoty atha hāsyaiko huto bhavaty atha ya udite juhoti saṃvatsareṇaiva saṃvatsaram āpnoti ya evaṃ vidvān udite juhoti tasmād udite hotavyam //
AB, 5, 29, 5.0 caturviṃśe ha vai saṃvatsare 'nuditahomī gāyatrīlokam āpnoti dvādaśa uditahomī sa yadā dvau saṃvatsarāv anudite juhoty atha hāsyaiko huto bhavaty atha ya udite juhoti saṃvatsareṇaiva saṃvatsaram āpnoti ya evaṃ vidvān udite juhoti tasmād udite hotavyam //
AB, 5, 29, 5.0 caturviṃśe ha vai saṃvatsare 'nuditahomī gāyatrīlokam āpnoti dvādaśa uditahomī sa yadā dvau saṃvatsarāv anudite juhoty atha hāsyaiko huto bhavaty atha ya udite juhoti saṃvatsareṇaiva saṃvatsaram āpnoti ya evaṃ vidvān udite juhoti tasmād udite hotavyam //
AB, 5, 29, 6.0 eṣa ha vā ahorātrayos tejasi juhoti yo 'stamite sāyaṃ juhoty udite prātar agninā vai tejasā rātris tejasvaty ādityena tejasāhas tejasvat //
AB, 5, 29, 6.0 eṣa ha vā ahorātrayos tejasi juhoti yo 'stamite sāyaṃ juhoty udite prātar agninā vai tejasā rātris tejasvaty ādityena tejasāhas tejasvat //
AB, 5, 29, 7.0 ahorātrayor hāsya tejasi hutaṃ bhavati ya evaṃ vidvān udite juhoti //
AB, 5, 29, 7.0 ahorātrayor hāsya tejasi hutaṃ bhavati ya evaṃ vidvān udite juhoti //
AB, 5, 29, 8.0 tasmād udite hotavyam //
AB, 5, 30, 1.0 ete ha vai saṃvatsarasya cakre yad ahorātre tābhyām eva tat saṃvatsaram eti sa yo 'nudite juhoti yathaikataścakreṇa yāyāt tādṛk tad atha ya udite juhoti yathobhayataścakreṇa yān kṣipram adhvānaṃ samaśnuvīta tādṛk tat //
AB, 5, 30, 1.0 ete ha vai saṃvatsarasya cakre yad ahorātre tābhyām eva tat saṃvatsaram eti sa yo 'nudite juhoti yathaikataścakreṇa yāyāt tādṛk tad atha ya udite juhoti yathobhayataścakreṇa yān kṣipram adhvānaṃ samaśnuvīta tādṛk tat //
AB, 5, 30, 3.0 bṛhadrathaṃtarābhyām idam eti yuktaṃ yad bhūtaṃ bhaviṣyac cāpi sarvaṃ tābhyām iyād agnīn ādhāya dhīro divaivānyaj juhuyān naktam anyad iti //
AB, 5, 30, 4.0 rāthaṃtarī vai rātry ahar bārhatam agnir vai rathaṃtaram ādityo bṛhad ete ha vā enaṃ devate bradhnasya viṣṭapaṃ svargaṃ lokaṃ gamayato ya evaṃ vidvān udite juhoti tasmād udite hotavyam //
AB, 5, 30, 4.0 rāthaṃtarī vai rātry ahar bārhatam agnir vai rathaṃtaram ādityo bṛhad ete ha vā enaṃ devate bradhnasya viṣṭapaṃ svargaṃ lokaṃ gamayato ya evaṃ vidvān udite juhoti tasmād udite hotavyam //
AB, 5, 30, 6.0 yathā ha vā sthūriṇaikena yāyād akṛtvānyad upayojanāya evaṃ yanti te bahavo janāsaḥ purodayāj juhvati ye 'gnihotram iti //
AB, 5, 30, 9.0 sa vā eṣa ekātithiḥ sa eṣa juhvatsu vasati //
AB, 5, 30, 12.0 eṣa ha vai sa ekātithiḥ sa eṣa juhvatsu vasaty etāṃ vāva sa devatām aparuṇaddhi yo 'lam agnihotrāya san nāgnihotraṃ juhoti tam eṣā devatāparoddhāparuṇaddhy asmāc ca lokād amuṣmāc cobhābhyāṃ yo 'lam agnihotrāya san nāgnihotraṃ juhoti //
AB, 5, 30, 12.0 eṣa ha vai sa ekātithiḥ sa eṣa juhvatsu vasaty etāṃ vāva sa devatām aparuṇaddhi yo 'lam agnihotrāya san nāgnihotraṃ juhoti tam eṣā devatāparoddhāparuṇaddhy asmāc ca lokād amuṣmāc cobhābhyāṃ yo 'lam agnihotrāya san nāgnihotraṃ juhoti //
AB, 5, 30, 12.0 eṣa ha vai sa ekātithiḥ sa eṣa juhvatsu vasaty etāṃ vāva sa devatām aparuṇaddhi yo 'lam agnihotrāya san nāgnihotraṃ juhoti tam eṣā devatāparoddhāparuṇaddhy asmāc ca lokād amuṣmāc cobhābhyāṃ yo 'lam agnihotrāya san nāgnihotraṃ juhoti //
AB, 5, 30, 13.0 tasmād yo 'lam agnihotrāya syāj juhuyāt //
AB, 5, 30, 15.0 etaddha sma vai tad vidvān nagarī jānaśruteya uditahominam aikādaśākṣam mānutantavyam uvāca prajāyām enaṃ vijñātā smo yadi vidvān vā juhoty avidvān veti tasyo haikādaśākṣe rāṣṭram iva prajā babhūva rāṣṭram iva ha vā asya prajā bhavati ya evaṃ vidvān udite juhoti tasmād udite hotavyam //
AB, 5, 30, 15.0 etaddha sma vai tad vidvān nagarī jānaśruteya uditahominam aikādaśākṣam mānutantavyam uvāca prajāyām enaṃ vijñātā smo yadi vidvān vā juhoty avidvān veti tasyo haikādaśākṣe rāṣṭram iva prajā babhūva rāṣṭram iva ha vā asya prajā bhavati ya evaṃ vidvān udite juhoti tasmād udite hotavyam //
AB, 5, 30, 15.0 etaddha sma vai tad vidvān nagarī jānaśruteya uditahominam aikādaśākṣam mānutantavyam uvāca prajāyām enaṃ vijñātā smo yadi vidvān vā juhoty avidvān veti tasyo haikādaśākṣe rāṣṭram iva prajā babhūva rāṣṭram iva ha vā asya prajā bhavati ya evaṃ vidvān udite juhoti tasmād udite hotavyam //
AB, 5, 31, 1.0 udyann u khalu vā āditya āhavanīyena raśmīn saṃdadhāti sa yo 'nudite juhoti yathā kumārāya vā vatsāya vājātāya stanam pratidadhyāt tādṛk tad atha ya udite juhoti yathā kumārāya vā vatsāya vā jātāya stanam pratidadhyāt tādṛk tat tam asmai pratidhīyamānam ubhayor lokayor annādyam anu pratidhīyate 'smāc ca lokād amuṣmāc cobhābhyām //
AB, 5, 31, 1.0 udyann u khalu vā āditya āhavanīyena raśmīn saṃdadhāti sa yo 'nudite juhoti yathā kumārāya vā vatsāya vājātāya stanam pratidadhyāt tādṛk tad atha ya udite juhoti yathā kumārāya vā vatsāya vā jātāya stanam pratidadhyāt tādṛk tat tam asmai pratidhīyamānam ubhayor lokayor annādyam anu pratidhīyate 'smāc ca lokād amuṣmāc cobhābhyām //
AB, 5, 31, 2.0 sa yo 'nudite juhoti yathā puruṣāya vā hastine vāprayate hasta ādadhyāt tādṛk tad atha ya udite juhoti yathā puruṣāya vā hastine vā prayate hasta ādadhyāt tādṛk tat tam eṣa etenaiva hastenordhvaṃ hṛtvā svarge loka ādadhāti ya evaṃ vidvān udite juhoti tasmād udite hotavyam //
AB, 5, 31, 2.0 sa yo 'nudite juhoti yathā puruṣāya vā hastine vāprayate hasta ādadhyāt tādṛk tad atha ya udite juhoti yathā puruṣāya vā hastine vā prayate hasta ādadhyāt tādṛk tat tam eṣa etenaiva hastenordhvaṃ hṛtvā svarge loka ādadhāti ya evaṃ vidvān udite juhoti tasmād udite hotavyam //
AB, 5, 31, 2.0 sa yo 'nudite juhoti yathā puruṣāya vā hastine vāprayate hasta ādadhyāt tādṛk tad atha ya udite juhoti yathā puruṣāya vā hastine vā prayate hasta ādadhyāt tādṛk tat tam eṣa etenaiva hastenordhvaṃ hṛtvā svarge loka ādadhāti ya evaṃ vidvān udite juhoti tasmād udite hotavyam //
AB, 5, 31, 2.0 sa yo 'nudite juhoti yathā puruṣāya vā hastine vāprayate hasta ādadhyāt tādṛk tad atha ya udite juhoti yathā puruṣāya vā hastine vā prayate hasta ādadhyāt tādṛk tat tam eṣa etenaiva hastenordhvaṃ hṛtvā svarge loka ādadhāti ya evaṃ vidvān udite juhoti tasmād udite hotavyam //
AB, 5, 31, 3.0 udyann u khalu vā ādityaḥ sarvāṇi bhūtāni praṇayati tasmād enam prāṇa ity ācakṣate prāṇe hāsya samprati hutam bhavati ya evaṃ vidvān udite juhoti tasmād udite hotavyam //
AB, 5, 31, 3.0 udyann u khalu vā ādityaḥ sarvāṇi bhūtāni praṇayati tasmād enam prāṇa ity ācakṣate prāṇe hāsya samprati hutam bhavati ya evaṃ vidvān udite juhoti tasmād udite hotavyam //
AB, 5, 31, 3.0 udyann u khalu vā ādityaḥ sarvāṇi bhūtāni praṇayati tasmād enam prāṇa ity ācakṣate prāṇe hāsya samprati hutam bhavati ya evaṃ vidvān udite juhoti tasmād udite hotavyam //
AB, 5, 31, 4.0 eṣa ha vai satyaṃ vadan satye juhoti yo 'stamite sāyaṃ juhoty udite prātar bhūr bhuvaḥ svar aum agnir jyotir jyotir agnir iti sāyaṃ juhoti bhūr bhuvaḥ svar auṃ sūryo jyotir jyotiḥ sūrya iti prātaḥ satyaṃ hāsya vadataḥ satye hutaṃ bhavati ya evaṃ vidvān udite juhoti tasmād udite hotavyam //
AB, 5, 31, 4.0 eṣa ha vai satyaṃ vadan satye juhoti yo 'stamite sāyaṃ juhoty udite prātar bhūr bhuvaḥ svar aum agnir jyotir jyotir agnir iti sāyaṃ juhoti bhūr bhuvaḥ svar auṃ sūryo jyotir jyotiḥ sūrya iti prātaḥ satyaṃ hāsya vadataḥ satye hutaṃ bhavati ya evaṃ vidvān udite juhoti tasmād udite hotavyam //
AB, 5, 31, 4.0 eṣa ha vai satyaṃ vadan satye juhoti yo 'stamite sāyaṃ juhoty udite prātar bhūr bhuvaḥ svar aum agnir jyotir jyotir agnir iti sāyaṃ juhoti bhūr bhuvaḥ svar auṃ sūryo jyotir jyotiḥ sūrya iti prātaḥ satyaṃ hāsya vadataḥ satye hutaṃ bhavati ya evaṃ vidvān udite juhoti tasmād udite hotavyam //
AB, 5, 31, 4.0 eṣa ha vai satyaṃ vadan satye juhoti yo 'stamite sāyaṃ juhoty udite prātar bhūr bhuvaḥ svar aum agnir jyotir jyotir agnir iti sāyaṃ juhoti bhūr bhuvaḥ svar auṃ sūryo jyotir jyotiḥ sūrya iti prātaḥ satyaṃ hāsya vadataḥ satye hutaṃ bhavati ya evaṃ vidvān udite juhoti tasmād udite hotavyam //
AB, 5, 31, 4.0 eṣa ha vai satyaṃ vadan satye juhoti yo 'stamite sāyaṃ juhoty udite prātar bhūr bhuvaḥ svar aum agnir jyotir jyotir agnir iti sāyaṃ juhoti bhūr bhuvaḥ svar auṃ sūryo jyotir jyotiḥ sūrya iti prātaḥ satyaṃ hāsya vadataḥ satye hutaṃ bhavati ya evaṃ vidvān udite juhoti tasmād udite hotavyam //
AB, 5, 31, 4.0 eṣa ha vai satyaṃ vadan satye juhoti yo 'stamite sāyaṃ juhoty udite prātar bhūr bhuvaḥ svar aum agnir jyotir jyotir agnir iti sāyaṃ juhoti bhūr bhuvaḥ svar auṃ sūryo jyotir jyotiḥ sūrya iti prātaḥ satyaṃ hāsya vadataḥ satye hutaṃ bhavati ya evaṃ vidvān udite juhoti tasmād udite hotavyam //
AB, 5, 31, 6.0 prātaḥ prātar anṛtaṃ te vadanti purodayāj juhvati ye 'gnihotraṃ divā kīrtyam adivā kīrtayantaḥ sūryo jyotir na tadā jyotir eṣām iti //
AB, 5, 32, 5.0 te devā abruvan prajāpatiṃ yadi no yajña ṛkta ārtiḥ syād yadi yajuṣṭo yadi sāmato yady avijñātā sarvavyāpad vā kā prāyaścittir iti sa prajāpatir abravīd devān yadi vo yajña ṛkta ārtir bhavati bhūr iti gārhapatye juhavātha yadi yajuṣṭo bhuva ity āgnīdhrīye 'nvāhāryapacane vā haviryajñeṣu yadi sāmataḥ svar ity āhavanīye yady avijñātā sarvavyāpad vā bhūr bhuvaḥ svar iti sarvā anudrutyāhavanīya eva juhavātheti //
AB, 5, 32, 5.0 te devā abruvan prajāpatiṃ yadi no yajña ṛkta ārtiḥ syād yadi yajuṣṭo yadi sāmato yady avijñātā sarvavyāpad vā kā prāyaścittir iti sa prajāpatir abravīd devān yadi vo yajña ṛkta ārtir bhavati bhūr iti gārhapatye juhavātha yadi yajuṣṭo bhuva ity āgnīdhrīye 'nvāhāryapacane vā haviryajñeṣu yadi sāmataḥ svar ity āhavanīye yady avijñātā sarvavyāpad vā bhūr bhuvaḥ svar iti sarvā anudrutyāhavanīya eva juhavātheti //
AB, 5, 34, 1.0 tad āhur yad grahān me 'grahīt prācārīn ma āhutīr me 'hauṣīd ity adhvaryave dakṣiṇā nīyanta udagāsīn ma ity udgātre 'nvavocan me 'śaṃsīn me 'yākṣīn ma iti hotre kiṃ svid eva cakruṣe brahmaṇe dakṣiṇā nīyante 'kṛtvāho svid eva haratā iti //
AB, 5, 34, 4.0 tasmād yadi yajña ṛkta ārtiḥ syād yadi yajuṣṭo yadi sāmato yady avijñātā sarvavyāpad vā brahmaṇa eva nivedayante tasmād yadi yajña ṛkta ārtir bhavati bhūr iti brahmā gārhapatye juhuyād yadi yajuṣṭo bhuva ity āgnīdhrīye 'nvāhāryapacane vā haviryajñeṣu yadi sāmataḥ svar ity āhavanīye yady avijñātā sarvavyāpad vā bhūr bhuvaḥ svar iti sarvā anudrutyāhavanīya eva juhuyāt //
AB, 5, 34, 4.0 tasmād yadi yajña ṛkta ārtiḥ syād yadi yajuṣṭo yadi sāmato yady avijñātā sarvavyāpad vā brahmaṇa eva nivedayante tasmād yadi yajña ṛkta ārtir bhavati bhūr iti brahmā gārhapatye juhuyād yadi yajuṣṭo bhuva ity āgnīdhrīye 'nvāhāryapacane vā haviryajñeṣu yadi sāmataḥ svar ity āhavanīye yady avijñātā sarvavyāpad vā bhūr bhuvaḥ svar iti sarvā anudrutyāhavanīya eva juhuyāt //
AB, 7, 2, 3.0 tad āhur ya āhitāgnir āsanneṣu haviṣṣu mriyeta kā tatra prāyaścittir iti yābhya eva tāni devatābhyo havīṃṣi gṛhītāni bhavanti tābhyaḥ svāhety evaināny āhavanīye sarvahunti juhuyāt sā tatra prāyaścittiḥ //
AB, 7, 2, 4.0 tad āhur ya āhitāgniḥ pravasan mriyeta katham asyāgnihotraṃ syād ity abhivānyavatsāyāḥ payasā juhuyād anyad ivaitat payo yad abhivānyavatsāyā anyad ivaitad agnihotraṃ yat pretasya //
AB, 7, 2, 5.0 api vā yata eva kutaśca payasā juhuyuḥ //
AB, 7, 2, 6.0 athāpy āhur evam evainān ajasrān ajuhvata indhīrann ā śarīrāṇām āhartor iti //
AB, 7, 3, 4.0 tad āhur yasyāgnihotry upāvasṛṣṭā duhyamānā syandeta kā tatra prāyaścittir iti sā yat tatra skandayet tad abhimṛśya japed yad adya dugdham pṛthivīm asṛpta yad oṣadhīr atyasṛpad yad āpaḥ payo gṛheṣu payo aghnyāyām payo vatseṣu payo astu tan mayīti tatra yat pariśiṣṭaṃ syāt tena juhuyād yady alaṃ homāya syād yady u vai sarvaṃ siktaṃ syād athānyām āhūya tāṃ dugdhvā tena juhuyād ā tv eva śraddhāyai hotavyaṃ sā tatra prāyaścittiḥ //
AB, 7, 3, 4.0 tad āhur yasyāgnihotry upāvasṛṣṭā duhyamānā syandeta kā tatra prāyaścittir iti sā yat tatra skandayet tad abhimṛśya japed yad adya dugdham pṛthivīm asṛpta yad oṣadhīr atyasṛpad yad āpaḥ payo gṛheṣu payo aghnyāyām payo vatseṣu payo astu tan mayīti tatra yat pariśiṣṭaṃ syāt tena juhuyād yady alaṃ homāya syād yady u vai sarvaṃ siktaṃ syād athānyām āhūya tāṃ dugdhvā tena juhuyād ā tv eva śraddhāyai hotavyaṃ sā tatra prāyaścittiḥ //
AB, 7, 3, 4.0 tad āhur yasyāgnihotry upāvasṛṣṭā duhyamānā syandeta kā tatra prāyaścittir iti sā yat tatra skandayet tad abhimṛśya japed yad adya dugdham pṛthivīm asṛpta yad oṣadhīr atyasṛpad yad āpaḥ payo gṛheṣu payo aghnyāyām payo vatseṣu payo astu tan mayīti tatra yat pariśiṣṭaṃ syāt tena juhuyād yady alaṃ homāya syād yady u vai sarvaṃ siktaṃ syād athānyām āhūya tāṃ dugdhvā tena juhuyād ā tv eva śraddhāyai hotavyaṃ sā tatra prāyaścittiḥ //
AB, 7, 5, 1.0 tad āhur yasyāgnihotram adhiśritam amedhyam āpadyeta kā tatra prāyaścittir iti sarvam evainat srucy abhiparyāsicya prāṅ udetyāhavanīye haitāṃ samidham abhyādadhāty athottarata āhavanīyasyoṣṇam bhasma nirūhya juhuyān manasā vā prājāpatyayā varcā taddhutaṃ cāhutaṃ ca sa yady ekasmin unnīte yadi dvayor eṣa eva kalpas tac ced vyapanayituṃ śaknuyān niṣṣicyaitad duṣṭam aduṣṭam abhiparyāsicya tasya yathonnītī syāt tathā juhuyāt sā tatra prāyaścittiḥ //
AB, 7, 5, 1.0 tad āhur yasyāgnihotram adhiśritam amedhyam āpadyeta kā tatra prāyaścittir iti sarvam evainat srucy abhiparyāsicya prāṅ udetyāhavanīye haitāṃ samidham abhyādadhāty athottarata āhavanīyasyoṣṇam bhasma nirūhya juhuyān manasā vā prājāpatyayā varcā taddhutaṃ cāhutaṃ ca sa yady ekasmin unnīte yadi dvayor eṣa eva kalpas tac ced vyapanayituṃ śaknuyān niṣṣicyaitad duṣṭam aduṣṭam abhiparyāsicya tasya yathonnītī syāt tathā juhuyāt sā tatra prāyaścittiḥ //
AB, 7, 5, 1.0 tad āhur yasyāgnihotram adhiśritam amedhyam āpadyeta kā tatra prāyaścittir iti sarvam evainat srucy abhiparyāsicya prāṅ udetyāhavanīye haitāṃ samidham abhyādadhāty athottarata āhavanīyasyoṣṇam bhasma nirūhya juhuyān manasā vā prājāpatyayā varcā taddhutaṃ cāhutaṃ ca sa yady ekasmin unnīte yadi dvayor eṣa eva kalpas tac ced vyapanayituṃ śaknuyān niṣṣicyaitad duṣṭam aduṣṭam abhiparyāsicya tasya yathonnītī syāt tathā juhuyāt sā tatra prāyaścittiḥ //
AB, 7, 5, 6.0 tad āhur yasyāgnihotram adhiśritam prāṅ udāyan skhalate vāpi vā bhraṃśate kā tatra prāyaścittir iti sa yady upanivartayet svargāl lokād yajamānam āvartayed atraivāsmā upaviṣṭāyaitam agnihotraparīśeṣam āhareyus tasya yathonnītī syāt tathā juhuyāt sā tatra prāyaścittiḥ //
AB, 7, 5, 7.0 tad āhur atha yadi srug bhidyeta kā tatra prāyaścittir ity anyām srucam āhṛtya juhuyād athaitāṃ srucam bhinnām āhavanīye 'bhyādadhyāt prāgdaṇḍām pratyakpuṣkarāṃ sā tatra prāyaścittiḥ //
AB, 7, 6, 1.0 tad āhur yasyāgnāv agnim uddhareyuḥ kā tatra prāyaścittir iti sa yady anupaśyed udūhya pūrvam aparaṃ nidadhyād yady u nānupaśyet so 'gnaye 'gnivate 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye agnināgniḥ samidhyate tvaṃ hy agne agninety āhutiṃ vāhavanīye juhuyād agnaye 'gnivate svāheti sā tatra prāyaścittiḥ //
AB, 7, 6, 2.0 tad āhur yasya gārhapatyāhavanīyau mithaḥ saṃsṛjyeyātāṃ kā tatra prāyaścittir iti so 'gnaye vītaye 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye agna āyāhi vītaye yo agniṃ devavītaya ity āhutiṃ vāhavanīye juhuyād agnaye vītaye svāheti sā tatra prāyaścittiḥ //
AB, 7, 6, 3.0 tad āhur yasya sarva evāgnayo mithaḥ saṃsṛjyeran kā tatra prāyaścittir iti so 'gnaye vivicaye 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye svar ṇa vastor uṣasām aroci tvām agne mānuṣīr īᄆate viśa ity āhutiṃ vāhavanīye juhuyād agnaye vivicaye svāheti sā tatra prāyaścittiḥ //
AB, 7, 6, 4.0 tad āhur yasyāgnayo anyair agnibhiḥ saṃsṛjyeran kā tatra prāyaścittir iti so 'gnaye kṣāmavate'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye akrandad agni stanayann iva dyaur adhā yathā naḥ pitaraḥ parāsa ity āhutiṃ vāhavanīye juhuyād agnaye kṣāmavate svāheti sa tatra prāyaścittiḥ //
AB, 7, 7, 1.0 tad āhur yasyāgnayo grāmyeṇāgninā saṃdahyeran kā tatra prāyaścittir iti so 'gnaye saṃvargāyāṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye kuvit su no gaviṣṭaye mā no asmin mahādhana ity āhutiṃ vāhavanīye juhuyād agnaye saṃvargāya svāheti sā tatra prāyaścittiḥ //
AB, 7, 7, 2.0 tad āhur yasyāgnayo divyenāgninā saṃsṛjyeran kā tatra prāyaścittir iti so 'gnaye 'psumate 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye apsv agne sadhiṣ ṭava mayo dadhe medhiraḥ pūtadakṣa ity āhutiṃ vāhavanīye juhuyād agnaye 'psumate svāheti sā tatra prāyaścittiḥ //
AB, 7, 7, 3.0 tad āhur yasyāgnayaḥ śavāgninā saṃsṛjyeran kā tatra prāyaścittir iti so 'gnaye śucaye 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye agniḥ śucivratatama ud agne śucayas tavety āhutiṃ vāhavanīye juhuyād agnaye śucaye svāheti sā tatra prāyaścittiḥ //
AB, 7, 7, 4.0 tad āhur yasyāgnaya āraṇyenāgninā saṃdahyeran kā tatra prāyaścittir iti sam evāropayed araṇī volmukaṃ vā mokṣayed yady āhavanīyād yadi gārhapatyād yadi na śaknuyāt so'gnaye saṃvargāyāṣṭākapālam puroᄆāśaṃ nirvapet tasyokte yājyānuvākye āhutiṃ vāhavanīye juhuyād agnaye saṃvargāya svāheti sā tatra prāyaścittiḥ //
AB, 7, 8, 1.0 tad āhur ya āhitāgnir upavasathe 'śru kurvīta kā tatra prāyaścittir iti so 'gnaye vratabhṛte 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye tvamagne vratabhṛc chucir vratāni bibhrad vratapā adabdha ity āhutiṃ vāhavanīye juhuyād agnaye vratabhṛte svāheti sā tatra prāyaścittiḥ //
AB, 7, 8, 2.0 tad āhur ya āhitāgnir upavasathe 'vratyam āpadyeta kā tatra prāyaścittir iti so 'gnaye vratapataye 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye tvam agne vratapā asi yad vo vayam pramināma vratānīty āhutiṃ vāhavanīye juhuyād agnaye vratapataye svāheti sā tatra prāyaścittiḥ //
AB, 7, 8, 3.0 tad āhur ya āhitāgnir amāvāsyām paurṇamāsīṃ vātīyāt kā tatra prāyaścittir iti so 'gnaye pathikṛte 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye vetthā hi vedho 'dhvana ā devānām api panthām aganmety āhutiṃ vāhavanīye juhuyād agnaye pathikṛte svāheti sā tatra prāyaścittiḥ //
AB, 7, 8, 4.0 tad āhur yasya sarva evāgnaya upaśāmyeran kā tatra prāyaścittir iti so 'gnaye tapasvate janadvate pāvakavate 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye āyāhi tapasā janeṣv ā no yāhi tapasā janeṣv ity āhutiṃ vāhavanīye juhuyād agnaye tapasvate janadvate pāvakavate svāheti sā tatra prāyaścittiḥ //
AB, 7, 9, 1.0 tad āhur ya āhitāgnir āgrayaṇenāniṣṭvā navānnam prāśnīyāt kā tatra prāyaścittir iti so 'gnaye vaiśvānarāya dvādaśakapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye vaiśvānaro ajījanat pṛṣṭo divi pṛṣṭo agniḥ pṛthivyām ity āhutiṃ vāhavanīye juhuyād agnaye vaiśvānarāya svāheti sā tatra prāyaścittiḥ //
AB, 7, 9, 2.0 tad āhur ya āhitāgnir yadi kapālaṃ naśyet kā tatra prāyaścittir iti so 'śvibhyāṃ dvikapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye aśvinā vartir asmad ā gomatā nāsatyā rathenety āhutiṃ vāhavanīye juhuyād aśvibhyāṃ svāheti sā tatra prāyaścittiḥ //
AB, 7, 9, 3.0 tad āhur ya āhitāgnir yadi pavitraṃ naśyet kā tatra prāyaścittir iti so 'gnaye pavitravate 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye pavitraṃ te vitatam brahmaṇaspate tapoṣ pavitraṃ vitataṃ divas pada iti āhutiṃ vāhavanīye juhuyād agnaye pavitravate svāheti sā tatra prāyaścittiḥ //
AB, 7, 9, 4.0 tad āhur ya āhitāgnir yadi hiraṇyaṃ naśyet kā tatra prāyaścittir iti so 'gnaye hiraṇyavate 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye hiraṇyakeśo rajaso visāra ā te suparṇā aminantaṁ evair iti āhutiṃ vāhavanīye juhuyād agnaye hiraṇyavate svāheti sā tatra prāyaścittiḥ //
AB, 7, 9, 5.0 tad āhur ya āhitāgnir yadi prātar asnāto 'gnihotraṃ juhuyāt kā tatra prāyaścittir iti so 'gnaye varuṇāyāṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye tvaṃ no agne varuṇasya vidvān sa tvaṃ no agne 'vamo bhavotīty āhutiṃ vāhavanīye juhuyād agnaye varuṇāya svāheti sā tatra prāyaścittiḥ //
AB, 7, 9, 5.0 tad āhur ya āhitāgnir yadi prātar asnāto 'gnihotraṃ juhuyāt kā tatra prāyaścittir iti so 'gnaye varuṇāyāṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye tvaṃ no agne varuṇasya vidvān sa tvaṃ no agne 'vamo bhavotīty āhutiṃ vāhavanīye juhuyād agnaye varuṇāya svāheti sā tatra prāyaścittiḥ //
AB, 7, 9, 6.0 tad āhur ya āhitāgnir yadi sūtakānnam prāśnīyāt kā tatra prāyaścittir iti so 'gnaye tantumate 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye tantuṃ tanvan rajaso bhānum anv ihy akṣānaho nahyatanota somyā iti āhutiṃ vāhavanīye juhuyād agnaye tantumate svāheti sā tatra prāyaścittiḥ //
AB, 7, 9, 7.0 tad āhur ya āhitāgnir jīve mṛtaśabdaṃ śrutvā kā tatra prāyaścittir iti so 'gnaye surabhimate 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye agnir hotā ny asīdad yajīyān sādhvīm akar devavītiṃ no adyety āhutiṃ vāhavanīye juhuyād agnaye surabhimate svāheti sā tatra prāyaścittiḥ //
AB, 7, 9, 8.0 tad āhur ya āhitāgnir yasya bhāryā gaur vā yamau janayet kā tatra prāyaścittir iti so 'gnaye marutvate trayodaśakapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye maruto yasya hi kṣaye 'rā ived acaramā ahevety āhutiṃ vāhavanīye juhuyād agnaye marutvate svāheti sā tatra prāyaścittiḥ //
AB, 7, 10, 1.0 tad āhur vācāpatnīko 'gnihotraṃ katham eva juhoti //
AB, 7, 10, 2.0 niviṣṭe mṛtā patnī naṣṭā vāgnihotraṃ katham agnihotraṃ juhoti //
AB, 7, 10, 4.0 apatnīko 'gnihotraṃ katham agnihotraṃ juhoti śraddhā patnī satyaṃ yajamānaḥ śraddhā satyaṃ tad iti uttamam mithunaṃ śraddhayā satyena mithunena svargāṃllokāñjayatīti //
AB, 7, 12, 5.0 āhārayed ity āhuḥ prāṇān vā eṣo 'bhyātmaṃ dhatte yo 'gnīn ādhatte teṣām eṣo 'nnādatamo bhavati yad anvāhāryapacanas tasminn etām āhutiṃ juhoty agnaye 'nnādāyānnapataye svāheti //
AB, 7, 12, 7.0 antareṇa gārhapatyāhavanīyau hoṣyan saṃcaretaitena ha vā enaṃ saṃcaramāṇam agnayo vidur ayam asmāsu hoṣyatīty etena ha vā asya saṃcaramāṇasya gārhapatyāhavanīyau pāpmānam apahataḥ so 'pahatapāpmordhvaḥ svargaṃ lokam etīti vai brāhmaṇam udāharanti //
AB, 7, 12, 7.0 antareṇa gārhapatyāhavanīyau hoṣyan saṃcaretaitena ha vā enaṃ saṃcaramāṇam agnayo vidur ayam asmāsu hoṣyatīty etena ha vā asya saṃcaramāṇasya gārhapatyāhavanīyau pāpmānam apahataḥ so 'pahatapāpmordhvaḥ svargaṃ lokam etīti vai brāhmaṇam udāharanti //
AB, 7, 17, 1.0 tam ṛtvija ūcus tvam eva no 'syāhnaḥ saṃsthām adhigacchety atha haitaṃ śunaḥśepo 'ñjaḥsavaṃ dadarśa tam etābhiś catasṛbhir abhisuṣāva yacciddhi tvaṃ gṛhe gṛha ity athainaṃ droṇakalaśam abhyavanināyocchiṣṭaṃ camvor bharety etayarcātha hāsminn anvārabdhe pūrvābhiś catasṛbhiḥ sasvāhākārābhir juhavāṃcakārāthainam avabhṛtham abhyavanināya tvaṃ no agne varuṇasya vidvān ity etābhyām athainam ata ūrdhvam agnim āhavanīyam upasthāpayāṃcakāra śunaś cicchepaṃ niditaṃ sahasrād iti //
AB, 7, 19, 1.0 prajāpatir yajñam asṛjata yajñaṃ sṛṣṭam anu brahmakṣatre asṛjyetām brahmakṣatre anu dvayyaḥ prajā asṛjyanta hutādaś cāhutādaś ca brahmaivānu hutādaḥ kṣatram anv ahutāda etā vai prajā hutādo yad brāhmaṇā athaitā ahutādo yad rājanyo vaiśyaḥ śūdraḥ //
AB, 7, 19, 1.0 prajāpatir yajñam asṛjata yajñaṃ sṛṣṭam anu brahmakṣatre asṛjyetām brahmakṣatre anu dvayyaḥ prajā asṛjyanta hutādaś cāhutādaś ca brahmaivānu hutādaḥ kṣatram anv ahutāda etā vai prajā hutādo yad brāhmaṇā athaitā ahutādo yad rājanyo vaiśyaḥ śūdraḥ //
AB, 7, 19, 1.0 prajāpatir yajñam asṛjata yajñaṃ sṛṣṭam anu brahmakṣatre asṛjyetām brahmakṣatre anu dvayyaḥ prajā asṛjyanta hutādaś cāhutādaś ca brahmaivānu hutādaḥ kṣatram anv ahutāda etā vai prajā hutādo yad brāhmaṇā athaitā ahutādo yad rājanyo vaiśyaḥ śūdraḥ //
AB, 7, 21, 1.0 athāta iṣṭāpūrtasyāparijyāniḥ kṣatriyasya yajamānasya sa purastād dīkṣāyā āhutiṃ juhuyāc caturgṛhītam ājyam āhavanīya iṣṭāpūrtasyāparijyānyai //
AB, 7, 21, 4.0 saiṣeṣṭāpūrtasyāparijyāniḥ kṣatriyasya yajamānasya yad ete āhutī tasmād ete hotavye //
AB, 7, 22, 1.0 tad u ha smāha saujāta ārāᄆhir ajītapunarvaṇyaṃ vā etad yad ete āhutī iti yathā ha kāmayeta tathaite kuryād ya ito 'nuśāsanaṃ kuryād itīme tv eva juhuyāt //
AB, 7, 22, 7.0 saiṣeṣṭāpūrtasyaivāparijyāniḥ kṣatriyasya yajamānasya yad ete āhutī tasmād ete eva hotavye //
AB, 7, 23, 2.0 sa purastād dīkṣāyā āhutiṃ hutvāhavanīyam upatiṣṭheta //
AB, 7, 23, 4.0 tasya ha nendra indriyam ādatte na triṣṭub vīryaṃ na pañcadaśaḥ stoma āyur na somo rājyaṃ na pitaro yaśas kīrtiṃ ya evam etām āhutiṃ hutvāhavanīyam upasthāya dīkṣate kṣatriyaḥ san //
AB, 7, 24, 2.0 so 'nūbandhyāyai samiṣṭayajuṣām upariṣṭāddhutvāhutim āhavanīyam upatiṣṭheta //
AB, 7, 24, 4.0 tasya ha nāgnis teja ādatte na gāyatrī vīryaṃ na trivṛt stoma āyur na brāhmaṇā brahma yaśas kīrtiṃ ya evam etām āhutiṃ hutvāhavanīyam upasthāyodavasyati kṣatriyaḥ san //
AB, 7, 26, 2.0 yat prāśnīyād ahutāddhutam prāśya pāpīyān syād yanna prāśnīyād yajñād ātmānam antariyād yajño vai yajamānabhāgaḥ //
AB, 7, 26, 6.0 agnau haike juhvati prajāpater vibhān nāma lokas tasmiṃs tvā dadhāmi saha yajamānena svāheti tat tathā na kuryād yajamāno vai yajamānabhāgo yajamānaṃ ha so'gnau pravṛṇakti ya enaṃ tatra brūyād yajamānam agnau prāvārkṣīḥ prāsyāgniḥ prāṇān dhakṣyati mariṣyati yajamāna iti śaśvat tathā syāt tasmāt tasyāśāṃ neyād āśāṃ neyāt //
AB, 8, 7, 10.0 athaitāni ha vai kṣatriyād ījānād vyutkrāntāni bhavanti brahmakṣatre ūrg annādyam apām oṣadhīnāṃ raso brahmavarcasam irā puṣṭiḥ prajātiḥ kṣatrarūpaṃ tad atho annasya rasa oṣadhīnāṃ kṣatram pratiṣṭhā tad yad evāmū purastād āhutī juhoti tad asmin brahmakṣatre dadhāti //
AB, 8, 10, 9.0 etya gṛhān paścād gṛhyasyāgner upaviṣṭāyānvārabdhāya ṛtvig antataḥ kaṃsena caturgṛhītas tisra ājyāhutīr aindrīḥ prapadaṃ juhoty anārtyā ariṣṭyā ajyānyā abhayāya //
AB, 8, 11, 4.0 anārto ha vā ariṣṭo 'jītaḥ sarvato guptas trayyai vidyāyai rūpeṇa sarvā diśo 'nusaṃcaraty aindre loke pratiṣṭhito yasmā etā ṛtvig antataḥ kaṃsena caturgṛhītās tisra ājyāhutīr aindrīḥ prapadaṃ juhoti //
AB, 8, 24, 4.0 tasya purohita evāhavanīyo bhavati jāyā gārhapatyaḥ putro 'nvāhāryapacanaḥ sa yat purohitāya karoty āhavanīya eva taj juhoty atha yaj jāyāyai karoti gārhapatya eva taj juhoty atha yat putrāya karoty anvāhāryapacana eva taj juhoti ta enaṃ śāntatanavo 'bhihutā abhiprītāḥ svargaṃ lokam abhivahanti kṣatraṃ ca balaṃ ca rāṣṭraṃ ca viśaṃ ca //
AB, 8, 24, 4.0 tasya purohita evāhavanīyo bhavati jāyā gārhapatyaḥ putro 'nvāhāryapacanaḥ sa yat purohitāya karoty āhavanīya eva taj juhoty atha yaj jāyāyai karoti gārhapatya eva taj juhoty atha yat putrāya karoty anvāhāryapacana eva taj juhoti ta enaṃ śāntatanavo 'bhihutā abhiprītāḥ svargaṃ lokam abhivahanti kṣatraṃ ca balaṃ ca rāṣṭraṃ ca viśaṃ ca //
AB, 8, 24, 4.0 tasya purohita evāhavanīyo bhavati jāyā gārhapatyaḥ putro 'nvāhāryapacanaḥ sa yat purohitāya karoty āhavanīya eva taj juhoty atha yaj jāyāyai karoti gārhapatya eva taj juhoty atha yat putrāya karoty anvāhāryapacana eva taj juhoti ta enaṃ śāntatanavo 'bhihutā abhiprītāḥ svargaṃ lokam abhivahanti kṣatraṃ ca balaṃ ca rāṣṭraṃ ca viśaṃ ca //
Atharvaprāyaścittāni
AVPr, 1, 1, 9.0 teṣu huteṣu dakṣiṇāgnāv ājyāhutiṃ juhuyād agnaye 'nnādāyānnapataye svāheti //
AVPr, 1, 1, 9.0 teṣu huteṣu dakṣiṇāgnāv ājyāhutiṃ juhuyād agnaye 'nnādāyānnapataye svāheti //
AVPr, 1, 2, 5.0 amṛtāhutim amṛtāyāṃ juhomy agniṃ pṛthivyā adityā upasthe //
AVPr, 1, 2, 17.0 atha yasya sāyam ahutam agnihotraṃ prātar ādityo 'bhyudiyāt kā tatra prāyaścittiḥ //
AVPr, 1, 2, 23.0 atha yasya prātar ahutam agnihotram ādityo 'bhyudiyāt kā tatra prāyaścittiḥ //
AVPr, 1, 2, 26.0 āhutī vaitābhyām ṛgbhyāṃ juhuyāt //
AVPr, 1, 3, 2.0 nāhutvāvarteta //
AVPr, 1, 3, 4.0 atha yasyāgnihotraṃ hūyamānaṃ skandet kā tatra prāyaścittiḥ //
AVPr, 1, 3, 6.0 yat srucy atiśiṣṭaṃ syāt taj juhuyāt //
AVPr, 1, 3, 8.0 atha cet sarvam eva skannaṃ syād yac carusthālyām atiśiṣṭaṃ syāt taj juhuyāt //
AVPr, 1, 3, 9.0 athāhavanīya ājyāhutiṃ juhuyāt //
AVPr, 1, 3, 13.0 apareṇāhavanīyam uṣṇam iva bhasma nirūhya tatra tām āhutiṃ juhuyāt //
AVPr, 1, 3, 14.0 taddhutaṃ cāhutaṃ ca bhavati //
AVPr, 1, 3, 14.0 taddhutaṃ cāhutaṃ ca bhavati //
AVPr, 1, 3, 15.0 yac carusthālyām atiśiṣṭaṃ syāt taj juhuyāt //
AVPr, 1, 3, 17.0 tat tathaiva hutvāthānyām āhūya dohayitvā śrapayitvā tad asmai tatraivāsīnāyānvāhareyuḥ //
AVPr, 1, 5, 6.0 bhadrād abhi śreyaḥ prehīty etayarcā gārhapatya ājyaṃ vilāyotpūya caturgṛhītaṃ gṛhītvāhavanīyagārhapatyāv antareṇa vyavetya juhuyāt //
AVPr, 1, 5, 10.0 athāhavanīya ājyāhutiṃ juhuyād asapatnaṃ purastād ity etayarcā //
AVPr, 2, 1, 2.0 ājyenābhighāryāpsv antar iti sakṛd evāpsu hutvāthāhavanīya ājyāhutī juhuyād asapatnaṃ purastād ity etābhyām ṛgbhyām //
AVPr, 2, 1, 2.0 ājyenābhighāryāpsv antar iti sakṛd evāpsu hutvāthāhavanīya ājyāhutī juhuyād asapatnaṃ purastād ity etābhyām ṛgbhyām //
AVPr, 2, 1, 15.0 atha āhavanīya ājyāhutiṃ juhuyāt trātāram indram ity etayarcā //
AVPr, 2, 1, 17.0 athāhavanīya ājyāhutiṃ juhuyāt trātāram indram ity etayarcā //
AVPr, 2, 1, 20.0 athāhavanīya ājyāhutiṃ juhuyāt trātāram indram ity etayarcā //
AVPr, 2, 1, 23.0 athāhavanīya ājyāhutiṃ juhuyāt trātāram indram ity etayarcā //
AVPr, 2, 1, 29.0 athāhavanīya ājyāhutiṃ juhuyāt trātāram indram ity etayarcā //
AVPr, 2, 3, 20.0 gārhapatyājyaṃ vilāyotpūya caturgṛhītaṃ gṛhītvāhavanīyagārhapatyāv antareṇātivrajya juhuyāt //
AVPr, 2, 4, 1.0 atha yo 'hutvā navaṃ prāśnīyād agnau vāgamayet kā tatra prāyaścittiḥ //
AVPr, 2, 4, 7.0 yady anugatam agniṃ śaṅkamānā mantheyur mathite 'gnim adhigaccheyur bhadrād adhi śreyaḥ prehīti vyāhṛtibhiś ca mathitaṃ samāropyāthetarasmin punas tvā prāṇa iti pañcabhir ājyāhutīr hutvā yathoktaṃ prākṛtā vṛttiḥ //
AVPr, 2, 4, 10.0 athāhavanīya ājyāhutīr juhuyād dhātā dadhātu naḥ pūrṇā darva iti dvābhyām ṛgbhyām //
AVPr, 2, 4, 17.0 athāhavanīya ājyāhutīr juhuyān mā no vidan ity etair abhayai raudraiś ca //
AVPr, 2, 5, 2.0 divaṃ pṛthivīm ity abhimantryāthāhavanīya ājyāhutīr juhuyād vāta ā vātu bheṣajam iti sūktena //
AVPr, 2, 5, 4.0 drapsaś caskandety abhimantryāthāhavanīya ājyāhutīr juhuyān manase cetase dhiya iti sūktena //
AVPr, 2, 5, 6.0 darbheṇa hiraṇyaṃ baddhvādhyadhi garbhaṃ hiraṇyagarbheṇa juhuyāt //
AVPr, 2, 5, 7.0 yathāmuṃ sā garbham abhyaścotayad yathāmuṃ garbhaṃ sadarbham iva sahiraṇyaṃ tam uddhṛtya prakṣālyānupadaṃ śrapayitvā prākśirasam udakpādyaṃ kāmasūktena juhuyād anaṃgandhītī vety aṣṭabhir nabhasvatībhir hiraṇyagarbheṇa vā //
AVPr, 2, 5, 10.0 atha yasyāsamāpte karmaṇi barhir ādīpyeta tatra tan nirvāpya juhuyād yad agnir barhir adahad vedyā vāso apombhata tvam eva no jātavedo duritāt pāhi tasmāt //
AVPr, 2, 5, 12.1 yatkāmās te juhumas tan no astu viśāmpate /
AVPr, 2, 6, 1.1 atha yasya yūpo virohed asamāpte karmaṇi tatra juhuyāt yūpo virohañchataśākho adhvaraḥ samāvṛto mohayiṣyan yajamānasya loke /
AVPr, 2, 6, 3.2 sarvaṃ tad agne hutam astu bhāgaśaḥ śivān vayam uttaremābhi vājān /
AVPr, 2, 6, 3.3 tvaṣṭre svāheti hutvā //
AVPr, 2, 6, 5.0 atha yasyāsamāpte karmaṇi yūpaḥ prapatet tatra juhuyāt //
AVPr, 2, 6, 6.3 tvaṣṭre svāheti hutvā tvaṣṭā me daivyaṃ vaca iti tvāṣṭraṃ sarvarūpam ālabheta //
AVPr, 2, 6, 7.1 atha yasyāsamāpte karmaṇi yūpe dhvāṅkṣo nipatet tatra juhuyāt ā pavasva hiraṇyavad aśvāvat soma vīravat /
AVPr, 2, 6, 11.0 ta evāsya taddhutam iṣṭaṃ kurvanti //
AVPr, 2, 6, 12.0 yat prayājeṣv ahuteṣu prāg aṅgāraḥ skanded adhvaryave ca yajamānāya ca paśubhyaś cāghaṃ syād yadi dakṣiṇā brahmaṇe ca yajamānāya ca //
AVPr, 2, 8, 2.0 katham asyāgnihotraṃ juhuyuḥ //
AVPr, 2, 8, 11.0 atha naṣṭe araṇī syātām anyayor araṇyor vihṛtya taṃ mathitvaitābhir eva hutvāthainaṃ samāpnuyuḥ //
AVPr, 2, 9, 2.0 spṛtibhir juhuyād vāyave niyutvate yavāgūṃ nirupyānyaṃ tadrūpaṃ tadvarṇam ālabheta //
AVPr, 2, 9, 6.0 iti ca hutvāthainaṃ punaḥ pradiśati vāyave tveti //
AVPr, 2, 9, 8.0 spṛtibhir eva hutvāthainam anudiśaty ṛtave tveti //
AVPr, 2, 9, 10.1 spṛtibhir eva hutvāthainam anudiśati /
AVPr, 2, 9, 14.0 yadi vānyaḥ syācchāmitram enaṃ prāpayeyus ....ṣpṛtibhir eva hutvā śāmitram evainaṃ prāpayeyuḥ //
AVPr, 2, 9, 17.0 spṛtibhir eva hutvāgado haiva bhavati //
AVPr, 2, 9, 19.0 spṛtibhir eva hutvāgado haiva bhavati //
AVPr, 2, 9, 22.0 athāhavanīya ājyāhutiṃ juhuyāt //
AVPr, 2, 9, 26.0 athāhavanīya ājyāhutiṃ juhuyāt //
AVPr, 2, 9, 30.0 athāhavanīya ājyāhutiṃ juhuyāt //
AVPr, 2, 9, 53.0 atha yo hotārddhahuta ucchiṣṭaḥ syāt sahaiva tenācamyāgnir mā pātu vasubhiḥ purastād ity etāṃ japtvā yathārthaṃ kuryād yathārthaṃ kuryāt //
AVPr, 3, 1, 8.0 yajño hūyamānaḥ //
AVPr, 3, 3, 8.0 rudro hūyamānaḥ //
AVPr, 3, 4, 2.0 atha juhuyāt //
AVPr, 3, 4, 6.0 yad asmṛtīti ca karmaviparyāseti ca tad yad ṛkta oṃ bhūr janad iti gārhapatye juhuyāt //
AVPr, 3, 4, 7.0 yadi yajuṣṭa oṃ bhuvo janad iti dakṣiṇāgnau juhuyāt //
AVPr, 3, 4, 8.0 yadi sāmata oṃ svar janad ity āhavanīye juhuyāt //
AVPr, 3, 4, 9.0 yady atharvata oṃ bhūr bhuvaḥ svar janad om ity āhavanīya eva juhuyāt //
AVPr, 3, 6, 1.0 atha ha yaṃ jīvan na śrutipathaṃ gacchet kiyantam asya kālam agnihotraṃ juhuyuḥ //
AVPr, 3, 6, 2.0 yady eva hitam āyus tasyāśeṣaṃ prasaṃkhyāya tāvantaṃ kālaṃ tad asyāgnihotraṃ hutvāthāsya prāyaṇīyena pracareyuḥ //
AVPr, 3, 6, 6.0 iti hutvā mārjayitvā tato 'yam āgataḥ karmāṇi kuryāt //
AVPr, 3, 7, 11.0 adbhutāni prāyaścittāni vācākāṃ japam iti hutvā mārjayitvā tato yathāsukhacāriṇo bhavanti //
AVPr, 3, 9, 12.0 prāk sviṣṭakṛto mukhaṃ tu pañcājyāhutīr juhuyāt //
AVPr, 3, 10, 7.0 āgneyam aṣṭākapālam aindram ekādaśakapālam āsādya havīṃṣi prāyaścittīr juhuyāt //
AVPr, 3, 10, 13.0 varāhamārjāramāhiṣāṃ śakuno 'nyo 'vadānāni māṃsāni jāṅgalāni ca yady aśiṣaḥ syān māsi māsi ṣaḍḍhotāraṃ juhuyāt //
AVPr, 3, 10, 14.1 sūryaṃ te cakṣur gacchatu vāto ātmānaṃ prāṇo dyāṃ pṛṣṭham antarikṣam ātmāṅgair yajñaṃ pṛthivīṃ śarīraiḥ vācaspate 'chidrayā vācāchidrayā juhvā devāvṛdhaṃ divi hotrām airayat svāheti ṣaḍḍhotāraṃ hutvā prajāpatiḥ sarvam evedam utsṛjet /
AVPr, 4, 1, 16.0 tvaṃ no agne sa tvaṃ na iti sarvaprāyaścittaṃ juhuyāt //
AVPr, 4, 1, 19.0 devatāvadāne yājyānuvākyāvyatyāse 'nāmnātaprāyaścittānāṃ vā yady ṛkto 'bhy ābādhaḥ syād bhūr janad iti gārhapatye juhuyāt //
AVPr, 4, 1, 20.0 yadi yajuṣṭa oṃ bhuvo janad iti dakṣiṇāgnau juhuyāt //
AVPr, 4, 1, 21.0 yadi sāmata oṃ svar janad ity āhavanīye juhuyāt //
AVPr, 4, 1, 22.0 yady anājñātā brahmata om bhūr bhuvaḥ svar janad om ity āhavanīya eva juhuyād ājyabhāgānte sve devatām āvāhayiṣyan yasyaiva havir niruptaṃ syāt tatontayā yajetājyasyaitāni nirupya //
AVPr, 4, 1, 32.0 dhātā dadhātu pituḥ pitānaṣṭo gharmo viśvāyur yato jātas tato 'py avāṃ svāheti juhuyāt //
AVPr, 4, 1, 33.0 kapāle bhinne gāyatryā tvā śatākṣarayā saṃdadhāmīti saṃdhāya dhātā dadhātv ity eva juhuyāt //
AVPr, 4, 1, 44.0 ud uttamaṃ varuṇa ity etābhir juhuyāt //
AVPr, 4, 2, 3.0 āhutiś ced bahiṣparidhi skanded āgnīdhraṃ brūyuḥ saṃkrahiṣyāṃ tvā juhudhīti //
AVPr, 4, 2, 8.0 taptaṃ cet karma tv antariyāt sarvaprāyaścittaṃ hutvā modvijet //
AVPr, 4, 3, 5.0 viṣyannam agne tvaṃ na iti juhuyāt //
AVPr, 4, 3, 8.0 adhiśriyamāṇaṃ cet skanded adhiśritam unnīyamānam unnītaṃ punar eva sannam ahutaṃ skandet punar ānīyānyāṃ dohayitvādhiśrityonnīya juhuyāt //
AVPr, 4, 3, 8.0 adhiśriyamāṇaṃ cet skanded adhiśritam unnīyamānam unnītaṃ punar eva sannam ahutaṃ skandet punar ānīyānyāṃ dohayitvādhiśrityonnīya juhuyāt //
AVPr, 4, 3, 9.0 prācīnaṃ ceddhriyamāṇaṃ skandet prajāpater viśvabhṛtaḥ skannāhutam asi svāheti //
AVPr, 4, 3, 10.0 dohanaprabhṛtyā homa skandet samudraṃ tvā prahiṇomīty apo ninīyod uttamam ity abhimantryod uttamaṃ mumugdhi na ud uttamam varuṇeti vāruṇyenājyāhutīr juhuyāt //
AVPr, 4, 3, 13.0 mantraskannaṃ ced abhivarṣen mitro janān yātayatīti samidham ādhāyānyāṃ dugdhvā punar juhuyāt //
AVPr, 4, 3, 14.2 mitraḥ kṛṣṭīr animiṣābhicaṣṭe mitrāya havyaṃ ghṛtavaj juhota svāheti mantrasaṃskṛtaṃ //
AVPr, 4, 3, 15.0 kīṭāvapannaṃ hiraṇyagarbha iti valmīkavapāyām avanīyānyāṃ dugdhvā punar juhuyāt //
AVPr, 4, 4, 4.0 dvayor gavoḥ sāyam agnihotraṃ juhuyāt //
AVPr, 4, 4, 6.0 yadi hy ayaṃ divā prajāsu hi manyeta sajūr jātavedo divā pṛthivyā haviṣo vīhi svāheti sajūruho vā syāt sajūr agnaye divā pṛthivyā haviṣo vīhi svāheti dvādaśarātram agnihotraṃ juhuyāt //
AVPr, 4, 4, 8.0 saṃsthāpyauṃ bhūr bhuvaḥ svar janad doṣāvastoḥ svāheti juhuyāt //
AVPr, 4, 4, 10.0 agnaye 'bhyujjuṣasva svāheti sruveṇa gārhapatye juhuyāt //
AVPr, 5, 1, 9.0 ahute cet sāyaṃ pūrvo 'nugacched agnihotram adhiśrityonnīyāgninā pūrveṇoddhṛtyāgnihotreṇānudravet //
AVPr, 5, 1, 13.0 sāyam ahutam atītarasminn etad eva prāyaścittam anyatrāpi ṣṇutyā cet //
AVPr, 5, 1, 14.0 ahute cet prātaḥ pūrvo 'nugacched avadāheṣum aśnīyāt //
AVPr, 5, 1, 17.0 ahute cet prātar aparo vānugacched anugamayitvā pūrvaṃ mathitvāparam uddhṛtya juhuyāt //
AVPr, 5, 1, 17.0 ahute cet prātar aparo vānugacched anugamayitvā pūrvaṃ mathitvāparam uddhṛtya juhuyāt //
AVPr, 5, 1, 18.0 tvaramāṇaḥ pūrvam agnim anvavasāya tataḥ paścāt prāñcam uddhṛtya juhuyāt //
AVPr, 5, 2, 1.0 uparuddhe cen mathyamāno na jāyeta yatra dīpyamānaṃ parāpaśyet tata āhṛtyāgnihotraṃ juhuyāt //
AVPr, 5, 2, 2.0 yadi taṃ na vinded brāhmaṇasya dakṣiṇe pāṇau juhuyāt //
AVPr, 5, 2, 4.0 yadi taṃ na vinded ajāyā dakṣiṇe karṇe juhuyāt //
AVPr, 5, 2, 6.0 yadi tāṃ na vinded darbhastambeṣu juhuyāt //
AVPr, 5, 2, 8.0 yadi tān na vinded apsu juhuyāt //
AVPr, 5, 2, 10.0 yadi tān na vindeddhiraṇye juhuyāt //
AVPr, 5, 2, 12.0 āpadi mathitvā vihṛtyāgnihotraṃ juhuyāt //
AVPr, 5, 3, 1.0 anvāhitāgniś cet prayāyāt tubhyaṃ tā aṅgirasastama viśvāḥ sukṣitayaḥ pṛthag agne kāmāya yemire iti hutvā prayāyāt //
AVPr, 5, 4, 10.0 agnaye vratabhṛte 'ṣṭākapālaṃ puroḍāśaṃ nirvapet parvaṇi yo vratavelāyām avratyaṃ cared agnaye tantumate 'ṣṭākapālaṃ puroḍāśaṃ nirvaped yasya saṃtatam agnihotraṃ juhuyuḥ //
AVPr, 5, 5, 7.0 skannā dyauḥ skannā pṛthivī skannaṃ viśvam idaṃ jagat skannādo viśve devāḥ prā skannāt prāyatāṃ havir ity abhimantryeha gāvaḥ prajāyadhvam ity anyasya pṛṣadājyasya juhuyāt paśugavā cet sruvair hutvāsrāvaṃ yāty avadānam akarmety anyasyāṃ dṛḍhatarāyāṃ śrapayeyuḥ //
AVPr, 5, 5, 7.0 skannā dyauḥ skannā pṛthivī skannaṃ viśvam idaṃ jagat skannādo viśve devāḥ prā skannāt prāyatāṃ havir ity abhimantryeha gāvaḥ prajāyadhvam ity anyasya pṛṣadājyasya juhuyāt paśugavā cet sruvair hutvāsrāvaṃ yāty avadānam akarmety anyasyāṃ dṛḍhatarāyāṃ śrapayeyuḥ //
AVPr, 5, 6, 4.0 pañcabhir aparaṃ paryukṣya suparṇā vācam iti virūḍhāni hutvā punaḥsamāyāt tasmiṃs tvāṣṭram ajaṃ piṅgalaṃ paśuṃ bahurūpam ālabheta //
AVPr, 5, 6, 28.0 brāhmaṇena vācam iti brahmā pūrṇāhutiṃ juhuyāt //
AVPr, 6, 1, 8.2 tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyaur ity āgnīdhrīye juhuyāt //
AVPr, 6, 1, 21.0 preddho agna iti catasṛbhir juhuyāt //
AVPr, 6, 1, 26.0 ekāgnidhrīyaś ced anugacched gārhapatyāt praṇīya mamāgne varca iti ṣaḍbhir juhuyāt //
AVPr, 6, 1, 27.0 auttaravedikaś ced anugacchec chālāmukhīyāt praṇīyemo agna iti trayodaśabhir juhuyāt //
AVPr, 6, 1, 29.3 mamāgne varca iti juhuyāt //
AVPr, 6, 1, 30.0 paśuśrapaṇaś ced anugacched auttaravedikāt praṇīya tvaṃ no agne sa tvaṃ na iti sarvaprāyaścittaṃ hutvā //
AVPr, 6, 2, 7.2 namas te bhuvo viśvaṃ tad gṛhītvā māndā vāśā iti catasṛbhir āgnīdhrīye juhuyāt //
AVPr, 6, 2, 13.0 nivṛttāś cet syur apām ūrmīti gṛhītvā ṣaḍbhir āhavanīye juhuyāt //
AVPr, 6, 2, 14.2 achinnaṃ tantuṃ pṛthivyā anu geṣam iti hutvā //
AVPr, 6, 3, 4.0 sasomaṃ cec camasaṃ sadasi stotreṇābhyupākuryāddhiraṇyagarbhas tad it padam iti dvābhyāṃ juhuyāt //
AVPr, 6, 3, 8.0 ātmā yajñasyeti catasṛbhir juhuyāt //
AVPr, 6, 3, 12.2 ādityās tvā tarpayantvity utsṛjya dhruvā dyaur ity abhimantrya dhruvaṃ dhruveṇeti gṛhītvāyurdā asi dhruva iti catasṛbhir āgnīdhrīye juhuyāt //
AVPr, 6, 5, 8.0 śastrāc cec chastram anuśaṃsan vyāpadyeta mā pragāma patho vayam iti pañcabhir juhuyāt //
AVPr, 6, 5, 9.0 rāthaṃtaraṃ cet stūyamānaṃ vyāpadyeta samyag digbhya iti dvābhyāṃ juhuyāt //
AVPr, 6, 5, 10.0 yavādīnām avapannānāṃ vyāvṛttānām uttarāsāṃ yathāliṅgaṃ dvābhyāṃ juhuyāt //
AVPr, 6, 6, 1.0 atha ceddhutāhutau somau pītāpītau vā saṃsṛjyeyātāṃ yajñasya hi stha ṛtvijā gavīndrāgnī kalpatā yuvaṃ hutāhutasya cāsyā yasyendrāgnī vītaṃ pibata ghṛtam imāṃ ghṛtam iti dvābhyāṃ juhuyāt //
AVPr, 6, 6, 1.0 atha ceddhutāhutau somau pītāpītau vā saṃsṛjyeyātāṃ yajñasya hi stha ṛtvijā gavīndrāgnī kalpatā yuvaṃ hutāhutasya cāsyā yasyendrāgnī vītaṃ pibata ghṛtam imāṃ ghṛtam iti dvābhyāṃ juhuyāt //
AVPr, 6, 6, 1.0 atha ceddhutāhutau somau pītāpītau vā saṃsṛjyeyātāṃ yajñasya hi stha ṛtvijā gavīndrāgnī kalpatā yuvaṃ hutāhutasya cāsyā yasyendrāgnī vītaṃ pibata ghṛtam imāṃ ghṛtam iti dvābhyāṃ juhuyāt //
AVPr, 6, 6, 1.0 atha ceddhutāhutau somau pītāpītau vā saṃsṛjyeyātāṃ yajñasya hi stha ṛtvijā gavīndrāgnī kalpatā yuvaṃ hutāhutasya cāsyā yasyendrāgnī vītaṃ pibata ghṛtam imāṃ ghṛtam iti dvābhyāṃ juhuyāt //
AVPr, 6, 6, 1.0 atha ceddhutāhutau somau pītāpītau vā saṃsṛjyeyātāṃ yajñasya hi stha ṛtvijā gavīndrāgnī kalpatā yuvaṃ hutāhutasya cāsyā yasyendrāgnī vītaṃ pibata ghṛtam imāṃ ghṛtam iti dvābhyāṃ juhuyāt //
AVPr, 6, 6, 5.0 abhiṣṭāvyātha saṃveśāyopaveśāya gāyatryai chandase 'bhibhūtyai svāheti purastāt prātaranuvākasya juhuyāt //
AVPr, 6, 6, 8.0 saṃbhārāṇāṃ caturbhiś caturbhiḥ pratidiśaṃ juhuyāt //
AVPr, 6, 6, 13.9 vīryaṃ te lakṣmīḥ pātv iti juhuyāt //
AVPr, 6, 6, 14.0 puṣṭinā puṣṭiṃ prāṇena prāṇaṃ tejasā tejaś cakṣuṣā cakṣuḥ śrotreṇa śrotram āyuṣāyuḥ punar dehīti sakṛd etāni juhuyād brahmāṇi sūktāni //
AVPr, 6, 8, 4.0 trīṇi vā caturgṛhītāny anuvākasyety ācāryā ete nityakalpāyārtvijyetarūpayasāṃ tanvām ārttim ārchatāṃ cottarāṃ vā saṃdhiṃ saṃdhāya juhuyād iti taittirīyabrāhmaṇam iṣṭvā taddaivatyāmedhikīyatāmarttir vidyāj jāmiṃ puruṣavidhiṃ māyayā vā yajñasaṃbandhinīṃ vāṅmanaścintāyāṃ prāg viharaṇād ārtāya prajāpatir manasi sārasvato vāci visṛṣṭāyāṃ vidhānaṃ dīkṣāyāṃ brahmavrate svāhety etena nyāyena vājasaneyībrāhmaṇamoghena mantrāḥ kᄆptāḥ //
AVPr, 6, 8, 6.0 aparāhṇikaś cet pravargyo 'bhyastam iyācchukro 'si divo 'chata iti juhuyād vyāhṛtibhiś ca //
AVPr, 6, 8, 7.0 śvaḥsutyāṃ ced ahutāyāṃ tadahartāv apāgacched indrāya harivata iti brūyād ihānvīcamatibhir iti tisṛbhiḥ //
AVPr, 6, 8, 8.0 prātaranuvākaṃ ced duritam upākuryāt pra vāṃ daṃsāṃsy aśvināv avocam iti pañcabhir juhuyāt //
AVPr, 6, 9, 6.0 prātaḥsavanaṃ cen mādhyaṃdinaṃ savanam abhyastamiyād agnir mā pātu vasubhiḥ purastād iti juhuyāt //
AVPr, 6, 9, 8.0 mādhyaṃdinaṃ cet tṛtīyasavanam abhyastamiyāt somo mā rudrair dakṣiṇāyā diśaḥ pātviti juhuyāt //
AVPr, 6, 9, 10.0 tṛtīyasavanaṃ ced abhyastamiyād varuṇo mādityaiḥ sūryo mā dyāvāpṛthivībhyāṃ pratīcyā diśaḥ pātviti juhuyāt //
AVPr, 6, 9, 22.1 sarvatra mā no vidann ity abhayair aparājitair juhuyāt /
AVPr, 6, 9, 22.2 abhayair aparājitair juhuyāt //
Atharvaveda (Paippalāda)
AVP, 1, 14, 4.1 yeṣāṃ prayājā uta vānuyājā hutabhāgā ahutādaś ca devāḥ /
AVP, 1, 14, 4.1 yeṣāṃ prayājā uta vānuyājā hutabhāgā ahutādaś ca devāḥ /
AVP, 1, 22, 3.1 aśloṇas te haviṣā vidheyam asrāmas te ghṛtenā juhomi /
AVP, 1, 81, 1.1 yajñasya cakṣuḥ prabhṛtir mukhaṃ ca vācā śrotreṇa manasā juhomi /
AVP, 1, 81, 3.1 yan mā hutaṃ yad ahutam ājagāma yasmād annān manasodrārajīmi /
AVP, 1, 81, 3.1 yan mā hutaṃ yad ahutam ājagāma yasmād annān manasodrārajīmi /
AVP, 1, 81, 3.2 yad devānāṃ cakṣuṣa āgasīnam agniṣ ṭad dhotā suhutaṃ kṛṇotu //
AVP, 1, 81, 4.1 agneṣ ṭvā jihvayā hutam iṣṭaṃ marudbhir anumataṃ pitṛbhiḥ prāśnāmi //
AVP, 1, 105, 3.1 iḍayā juhvato havir devān ghṛtavatā yaje /
AVP, 4, 11, 1.2 sahṛdayena haviṣā juhomi sadhrīcīnaṃ vo mano astūgram //
AVP, 4, 11, 5.2 manasā vidvān haviṣā juhomi sadhrīcīnaṃ vo mano astūgram //
AVP, 4, 11, 7.2 etat satyasya śraddhayarṣayaḥ sapta juhvati //
AVP, 4, 32, 7.2 juhomi te dharuṇo madhvo agram ubhā upāṃśu prathamā pibeva //
AVP, 5, 14, 6.1 apa rakṣāṃsi tejasā devebhyo havyam arca tam /
AVP, 5, 15, 1.2 etaṃ bhāgam ahutādbhyaḥ pra hiṇmas tan no haviḥ prati gṛhṇantu devā daivāḥ //
AVP, 5, 15, 2.1 hutādo 'nye 'hutādo 'nye vaiśvadevaṃ havir ubhaye saṃ caranti /
AVP, 5, 15, 2.1 hutādo 'nye 'hutādo 'nye vaiśvadevaṃ havir ubhaye saṃ caranti /
AVP, 5, 15, 6.2 sādhu yajñam ahutādo nayantu rāyaspoṣā yajamānaṃ sacantām //
AVP, 5, 16, 2.2 śukraṃ devāḥ śṛtam adantu havyaṃ āsañ juhvānam amṛtasya yonau //
AVP, 5, 16, 7.2 ariṣṭā asmākaṃ vīrā etad astu hutaṃ tava //
AVP, 5, 17, 7.2 juhomi vidvāṃs te havir yathānunmadito bhuvaḥ //
AVP, 5, 28, 5.2 yad vā dhanaṃ vahator ājagāmāgniṣ ṭad dhotā suhutaṃ kṛṇotu //
AVP, 5, 28, 7.2 indro marutvān suhutaṃ kṛṇotv ayakṣmam anamīvaṃ te astu //
AVP, 5, 28, 8.2 yad vāviyūthaṃ saha vṛṣṇyā no agniṣ ṭad dhotā suhutaṃ kṛṇotu //
AVP, 5, 28, 9.2 yad vā hara upanāhena devā agniṣ ṭad dhotā suhutaṃ kṛṇotu //
AVP, 10, 4, 4.2 yenartīyādhenavo astu tasmā ahaṃ devebhyo haviṣā juhomi //
AVP, 12, 9, 1.1 yo vai vaśāṃ devayate pacate vāhutām amā /
AVP, 12, 9, 3.2 tāsām agnau manasaikāṃ juhomi tāṃ naḥ svādvīṃ bhūtapatiḥ kṛṇotu //
AVP, 12, 9, 4.2 juhudhy agne vayunāni vidvāṃs tāṃ naḥ svādvīṃ bhūtapatiḥ kṛṇotu //
AVP, 12, 18, 1.2 tasmai juhomi haviṣā ghṛtena mā devānāṃ yūyavad bhāgadheyam //
Atharvaveda (Śaunaka)
AVŚ, 1, 15, 1.2 imaṃ yajñaṃ pradivo me juṣantāṃ saṃsrāvyeṇa haviṣā juhomi //
AVŚ, 1, 30, 4.1 yeṣāṃ prayājā uta vānuyājā hutabhāgā ahutādaś ca devāḥ /
AVŚ, 1, 30, 4.1 yeṣāṃ prayājā uta vānuyājā hutabhāgā ahutādaś ca devāḥ /
AVŚ, 1, 31, 3.1 asrāmas tvā haviṣā yajāmy aśloṇas tvā ghṛtena juhomi /
AVŚ, 2, 26, 3.2 saṃ dhānyasya yā sphātiḥ saṃsrāvyeṇa haviṣā juhomi //
AVŚ, 2, 35, 5.1 yajñasya cakṣuḥ prabhṛtir mukhaṃ ca vācā śrotreṇa manasā juhomi /
AVŚ, 3, 10, 11.1 iḍayā juhvato vayaṃ devān ghṛtavatā yaje /
AVŚ, 3, 15, 3.1 idhmenāgna icchamāno ghṛtena juhomi havyaṃ tarase balāya /
AVŚ, 3, 21, 1.2 ya āviveśoṣadhīr yo vanaspatīṃs tebhyo agnibhyo hutam astv etat //
AVŚ, 3, 21, 2.2 ya āviveśa dvipado yaś catuṣpadas tebhyo agnibhyo hutam astv etat //
AVŚ, 3, 21, 3.2 yaṃ johavīmi pṛtanāsu sāsahiṃ tebhyo agnibhyo hutam astv etat //
AVŚ, 3, 21, 4.2 yo dhīraḥ śakraḥ paribhūr adābhyas tebhyo agnibhyo hutam astv etat //
AVŚ, 3, 21, 5.2 varcodhase yaśase sūnṛtāvate tebhyo agnibhyo hutam astv etat //
AVŚ, 3, 21, 6.2 vaiśvānarajyeṣṭhebhyas tebhyo agnibhyo hutam astv etat //
AVŚ, 3, 21, 7.2 ye dikṣv antar ye vāte antas tebhyo agnibhyo hutam astv etat //
AVŚ, 4, 32, 7.2 juhomi te dharuṇaṃ madhvo agram ubhāv upāṃśu prathamā pibāva //
AVŚ, 4, 39, 9.2 namaskāreṇa namasā te juhomi mā devānāṃ mithuyā karma bhāgam //
AVŚ, 4, 39, 10.2 saptāsyāni tava jātavedas tebhyo juhomi sa juṣasva havyam //
AVŚ, 4, 40, 1.1 ye purastājjuhvati jātavedaḥ prācyā diśo 'bhidāsanty asmān /
AVŚ, 4, 40, 2.1 ye dakṣiṇato juhvati jātavedo dakṣiṇāyā diśo 'bhidāsanty asmān /
AVŚ, 4, 40, 3.1 ye paścājjuhvati jātavedaḥ pratīcyā diśo 'bhidāsanty asmān /
AVŚ, 4, 40, 4.1 ya uttarato juhvati jātaveda udīcyā diśo 'bhidāsanty asmān /
AVŚ, 4, 40, 5.1 ye 'dhastājjuhvati jātaveda udīcyā diśo 'bhidāsanty asmān /
AVŚ, 4, 40, 6.1 ye 'ntarikṣājjuhvati jātavedo vyadhvāyā diśo 'bhidāsanty asmān /
AVŚ, 4, 40, 7.1 ya upariṣṭājjuhvati jātaveda ūrdhvāyā diśo 'bhidāsanty asmān /
AVŚ, 4, 40, 8.1 ye diśām antardeśebhyo juhvati jātavedaḥ sarvābhyo digbhyo 'bhidāsanti asmān /
AVŚ, 5, 21, 2.2 dhāvantu bibhyato 'mitrāḥ pratrāsenājye hute //
AVŚ, 6, 32, 1.1 antardāve juhuta sv etad yātudhānakṣayaṇaṃ ghṛtena /
AVŚ, 6, 64, 2.2 samānena vo haviṣā juhomi samānaṃ ceto abhisaṃviśadhvam //
AVŚ, 6, 71, 1.2 yad eva kiṃ ca pratijagrahāham agniṣ ṭaddhotā suhutaṃ kṛṇotu //
AVŚ, 6, 71, 2.1 yan mā hutam ahutam ājagāma dattaṃ pitṛbhir anumataṃ manuṣyaiḥ /
AVŚ, 6, 71, 2.1 yan mā hutam ahutam ājagāma dattaṃ pitṛbhir anumataṃ manuṣyaiḥ /
AVŚ, 6, 71, 2.2 yasmān me mana ud iva rārajīty agniṣ ṭaddhotā suhutaṃ kṛṇotu //
AVŚ, 6, 83, 4.1 vīhi svām āhutiṃ juṣāṇo manasā svāhā manasā yad idaṃ juhomi //
AVŚ, 6, 84, 1.1 yasyās ta āsani ghore juhomy eṣāṃ baddhānām avasarjanāya kam /
AVŚ, 6, 114, 3.1 medasvatā yajamānāḥ srucājyāni juhvataḥ /
AVŚ, 6, 116, 1.2 vaivasvate rājani taj juhomy atha yajñiyaṃ madhumad astu no 'nnam //
AVŚ, 7, 46, 2.2 tasyai viśpatnyai haviḥ sinīvālyai juhotana //
AVŚ, 7, 70, 1.1 yat kiṃ cāsau manasā yac ca vācā yajñair juhoti haviṣā yajuṣā /
AVŚ, 7, 70, 2.2 indreṣitā devā ājyam asya mathnantu mā tat saṃ pādi yad asau juhoti //
AVŚ, 7, 72, 1.2 yadi śrātam juhotana yady aśrātaṃ mamattana //
AVŚ, 7, 79, 4.2 yatkāmās te juhumas tan no astu vayaṃ syāma patayo rayīṇām //
AVŚ, 7, 80, 3.2 yatkāmās te juhumas tan no astu vayaṃ syāma patayo rayīṇām //
AVŚ, 7, 97, 7.1 vaṣaḍḍhutebhyo vaṣaḍ ahutebhyaḥ /
AVŚ, 8, 9, 21.2 aṣṭayonir aditir aṣṭaputrāṣṭamīṃ rātrim abhi havyam eti //
AVŚ, 9, 4, 3.2 tam indrāya pathibhir devayānair hutam agnir vahatu jātavedāḥ //
AVŚ, 9, 4, 10.2 antarikṣe manasā tvā juhomi barhiṣ ṭe dyāvāpṛthivī ubhe stām //
AVŚ, 9, 5, 37.1 tās te rakṣantu tava tubhyam etaṃ tābhya ājyaṃ havir idaṃ juhomi //
AVŚ, 9, 6, 21.1 teṣām āsannānām atithir ātman juhoti //
AVŚ, 10, 9, 26.2 yaṃ vā vāto mātariśvā pavamāno mamāthāgniṣ ṭaddhotā suhutaṃ kṛṇotu //
AVŚ, 11, 9, 6.2 tebhiṣ ṭvam ājye hute sarvair uttiṣṭha senayā //
AVŚ, 12, 3, 54.2 apājait kṛṣṇāṃ ruśatīṃ punāno yā lohinī tāṃ te agnau juhomi //
AVŚ, 12, 4, 53.1 yadi hutāṃ yady ahutām amā ca pacate vaśām /
AVŚ, 12, 4, 53.1 yadi hutāṃ yady ahutām amā ca pacate vaśām /
AVŚ, 13, 1, 13.1 rohito yajñasya janitā mukhaṃ ca rohitāya vācā śrotreṇa manasā juhomi /
AVŚ, 15, 12, 2.0 svayam enam abhyudetya brūyād vrātyātisṛja hoṣyāmīti //
AVŚ, 15, 12, 3.0 sa cātisṛjej juhuyān na cātisṛjen na juhuyāt //
AVŚ, 15, 12, 3.0 sa cātisṛjej juhuyān na cātisṛjen na juhuyāt //
AVŚ, 15, 12, 4.0 sa ya evaṃ viduṣā vrātyenātisṛṣṭo juhoti //
AVŚ, 15, 12, 6.0 na deveṣv āvṛścate hutam asya bhavati //
AVŚ, 15, 12, 7.0 pary asyāsmiṃl loka āyatanaṃ śiṣyate ya evaṃ viduṣā vrātyenātisṛṣṭo juhoti //
AVŚ, 15, 12, 8.0 atha ya evaṃ viduṣā vrātyenānatisṛṣṭo juhoti //
AVŚ, 15, 12, 11.0 nāsyāsmiṃlloka āyatanaṃ śiṣyate ya evaṃ viduṣā vrātyenānatisṛṣṭo juhoti //
AVŚ, 15, 13, 9.1 tasyām evāsya tad devatāyāṃ hutaṃ bhavati ya evaṃ veda //
AVŚ, 15, 14, 4.1 sa yad udīcīṃ diśam anuvyacalat somo rājā bhūtvānuvyacalat saptarṣibhir huta āhutim annādīṃ kṛtvā /
AVŚ, 17, 1, 18.2 tubhyaṃ yajño vitāyate tubhyaṃ juhvati juhvatas taved viṣṇo bahudhā vīryāṇi /
AVŚ, 17, 1, 18.2 tubhyaṃ yajño vitāyate tubhyaṃ juhvati juhvatas taved viṣṇo bahudhā vīryāṇi /
AVŚ, 18, 2, 2.1 yamāya madhumattamaṃ juhotā pra ca tiṣṭhata /
AVŚ, 18, 2, 3.1 yamāya ghṛtavat payo rājñe havir juhotana /
AVŚ, 18, 3, 25.2 lokakṛtaḥ pathikṛto yajāmahe ye devānāṃ hutabhāgā iha stha //
AVŚ, 18, 3, 26.2 lokakṛtaḥ pathikṛto yajāmahe ye devānāṃ hutabhāgā iha stha //
AVŚ, 18, 3, 27.2 lokakṛtaḥ pathikṛto yajāmahe ye devānāṃ hutabhāgā iha stha //
AVŚ, 18, 3, 28.2 lokakṛtaḥ pathikṛto yajāmahe ye devānāṃ hutabhāgā iha stha //
AVŚ, 18, 3, 29.2 lokakṛtaḥ pathikṛto yajāmahe ye devānāṃ hutabhāgā iha stha //
AVŚ, 18, 3, 30.2 lokakṛtaḥ pathikṛto yajāmahe ye devānāṃ hutabhāgā iha stha //
AVŚ, 18, 3, 31.2 lokakṛtaḥ pathikṛto yajāmahe ye devānāṃ hutabhāgā iha stha //
AVŚ, 18, 3, 32.2 lokakṛtaḥ pathikṛto yajāmahe ye devānāṃ hutabhāgā iha stha //
AVŚ, 18, 3, 33.2 lokakṛtaḥ pathikṛto yajāmahe ye devānāṃ hutabhāgā iha stha //
AVŚ, 18, 3, 34.2 lokakṛtaḥ pathikṛto yajāmahe ye devānāṃ hutabhāgā iha stha //
AVŚ, 18, 3, 35.2 lokakṛtaḥ pathikṛto yajāmahe ye devānāṃ hutabhāgā iha stha //
AVŚ, 18, 4, 13.2 tam agnayaḥ sarvahutaṃ juṣantāṃ prājāpatyaṃ medhyaṃ jātavedasaḥ //
AVŚ, 18, 4, 15.2 huto 'yaṃ saṃsthito yajña eti yatra pūrvam ayanaṃ hutānām //
AVŚ, 18, 4, 15.2 huto 'yaṃ saṃsthito yajña eti yatra pūrvam ayanaṃ hutānām //
AVŚ, 18, 4, 16.2 lokakṛtaḥ pathikṛto yajāmahe ye devānāṃ hutabhāgā iha stha //
AVŚ, 18, 4, 17.2 lokakṛtaḥ pathikṛto yajāmahe ye devānāṃ hutabhāgā iha stha //
AVŚ, 18, 4, 18.2 lokakṛtaḥ pathikṛto yajāmahe ye devānāṃ hutabhāgā iha stha //
AVŚ, 18, 4, 19.2 lokakṛtaḥ pathikṛto yajāmahe ye devānāṃ hutabhāgā iha stha //
AVŚ, 18, 4, 20.2 lokakṛtaḥ pathikṛto yajāmahe ye devānāṃ hutabhāgā iha stha //
AVŚ, 18, 4, 21.2 lokakṛtaḥ pathikṛto yajāmahe ye devānāṃ hutabhāgā iha stha //
AVŚ, 18, 4, 22.2 lokakṛtaḥ pathikṛto yajāmahe ye devānāṃ hutabhāgā iha stha //
AVŚ, 18, 4, 23.2 lokakṛtaḥ pathikṛto yajāmahe ye devānāṃ hutabhāgā iha stha //
AVŚ, 18, 4, 24.2 lokakṛtaḥ pathikṛto yajāmahe ye devānāṃ hutabhāgā iha stha //
AVŚ, 18, 4, 28.2 samānaṃ yonim anu saṃcarantaṃ drapsam juhomy anu sapta hotrāḥ //
AVŚ, 18, 4, 35.1 vaiśvānare havir idaṃ juhomi sāhasraṃ śatadhāram utsam /
Baudhāyanadharmasūtra
BaudhDhS, 1, 6, 6.1 bhagne kamaṇḍalau vyāhṛtibhiḥ śataṃ juhuyāj japed vā //
BaudhDhS, 1, 10, 30.2 jvalantam agnim utsṛjya nahi bhasmani hūyate //
BaudhDhS, 1, 19, 18.1 dvādaśarātraṃ taptaṃ payaḥ pibet kūśmāṇḍair vā juhuyād iti /
BaudhDhS, 1, 19, 18.2 kūśmāṇḍair vā juhuyād iti //
BaudhDhS, 1, 20, 4.0 pūrvāṃ lājāhutiṃ hutvā gobhyāṃ sahārṣaḥ //
BaudhDhS, 2, 1, 35.1 api vāmāvāsyāyāṃ niśy agnim upasamādhāya dārvihomikīṃ pariceṣṭāṃ kṛtvā dve ājyāhutī juhoti /
BaudhDhS, 2, 1, 36.1 hutvā prayatāñjaliḥ kavātiryaṅṅ agnim abhimantrayeta /
BaudhDhS, 2, 1, 39.4 etābhyāṃ juhuyāt //
BaudhDhS, 2, 3, 1.2 ṛtau ca gacchan vidhivac ca juhvan na brāhmaṇaś cyavate brahmalokāt //
BaudhDhS, 2, 5, 19.1 hutāgnihotraḥ kṛtavaiśvadevaḥ pūjyātithīn bhṛtyajanāvaśiṣṭam /
BaudhDhS, 2, 12, 3.3 purastād apaḥ pītvā pañcānnena prāṇāhutīr juhoti /
BaudhDhS, 2, 12, 3.4 prāṇe niviṣṭo 'mṛtaṃ juhomi /
BaudhDhS, 2, 12, 3.7 apāne niviṣṭo 'mṛtaṃ juhomi /
BaudhDhS, 2, 12, 3.10 vyāne niviṣṭo 'mṛtaṃ juhomi /
BaudhDhS, 2, 12, 3.13 udāne niviṣṭo 'mṛtaṃ juhomi /
BaudhDhS, 2, 12, 3.16 samāne niviṣṭo 'mṛtaṃ juhomi /
BaudhDhS, 2, 12, 4.1 pañcānnena prāṇāhutīr hutvā tūṣṇīṃ bhūyo vratayet prajāpatiṃ manasā dhyāyan /
BaudhDhS, 2, 12, 12.1 hutānumantraṇam ūrdhvahastaḥ samācaret /
BaudhDhS, 2, 12, 12.2 śraddhāyāṃ prāṇe niviśyāmṛtaṃ hutam /
BaudhDhS, 2, 12, 12.4 śraddhāyām apāne niviśyāmṛtaṃ hutam /
BaudhDhS, 2, 12, 12.6 śraddhāyāṃ vyāne niviśyāmṛtaṃ hutam /
BaudhDhS, 2, 12, 12.8 śraddhāyām udāne niviśyāmṛtaṃ hutam /
BaudhDhS, 2, 12, 12.10 śraddhāyāṃ samāne niviśyāmṛtaṃ hutam /
BaudhDhS, 2, 13, 3.1 sa evam evāharahaḥ sāyaṃ prātar juhuyāt //
BaudhDhS, 2, 14, 7.3 anujñāto 'gnim upasamādhāya saṃparistīryāgnimukhāt kṛtvānnasyaiva tisra āhutīr juhoti /
BaudhDhS, 2, 14, 8.1 taccheṣeṇānnam abhighāryānnasyaitā eva tisro juhuyāt //
BaudhDhS, 2, 14, 12.1 pṛthivīsamantasya te 'gnir upadraṣṭarcas te mahimā dattasyāpramādāya pṛthivī te pātraṃ dyaur apidhānaṃ brahmaṇas tvā mukhe juhomi brāhmaṇānāṃ tvā vidyāvatāṃ prāṇāpānayor juhomy akṣitam asi mā pitṝṇāṃ kṣeṣṭhā amutrāmuṣmiṃl loka iti /
BaudhDhS, 2, 14, 12.1 pṛthivīsamantasya te 'gnir upadraṣṭarcas te mahimā dattasyāpramādāya pṛthivī te pātraṃ dyaur apidhānaṃ brahmaṇas tvā mukhe juhomi brāhmaṇānāṃ tvā vidyāvatāṃ prāṇāpānayor juhomy akṣitam asi mā pitṝṇāṃ kṣeṣṭhā amutrāmuṣmiṃl loka iti /
BaudhDhS, 2, 14, 12.2 antarikṣasamantasya te vāyur upaśrotā yajūṃṣi te mahimā dattasyāpramādāya pṛthivī te pātraṃ dyaur apidhānaṃ brahmaṇas tvā mukhe juhomi brāhmaṇānāṃ tvā vidyāvatāṃ prāṇāpānayor juhomy akṣitam asi mā pitāmahānāṃ kṣeṣṭhā amutrāmuṣmiṃl loka iti /
BaudhDhS, 2, 14, 12.2 antarikṣasamantasya te vāyur upaśrotā yajūṃṣi te mahimā dattasyāpramādāya pṛthivī te pātraṃ dyaur apidhānaṃ brahmaṇas tvā mukhe juhomi brāhmaṇānāṃ tvā vidyāvatāṃ prāṇāpānayor juhomy akṣitam asi mā pitāmahānāṃ kṣeṣṭhā amutrāmuṣmiṃl loka iti /
BaudhDhS, 2, 14, 12.3 dyusamantasya ta ādityo 'nukhyātā sāmāni te mahimā dattasyāpramādāya pṛthivī te pātraṃ dyaur apidhānaṃ brahmaṇas tvā mukhe juhomi brāhmaṇānāṃ tvā vidyāvatāṃ prāṇāpānayor juhomy akṣitam asi mā prapitāmahānāṃ kṣeṣṭhā amutrāmuṣmiṃl loka iti //
BaudhDhS, 2, 14, 12.3 dyusamantasya ta ādityo 'nukhyātā sāmāni te mahimā dattasyāpramādāya pṛthivī te pātraṃ dyaur apidhānaṃ brahmaṇas tvā mukhe juhomi brāhmaṇānāṃ tvā vidyāvatāṃ prāṇāpānayor juhomy akṣitam asi mā prapitāmahānāṃ kṣeṣṭhā amutrāmuṣmiṃl loka iti //
BaudhDhS, 2, 17, 16.2 āśramād āśramaṃ gatvā hutahomo jitendriyaḥ /
BaudhDhS, 2, 17, 18.1 purādityasyāstamayād gārhapatyam upasamādhāyānvāhāryapacanam āhṛtya jvalantam āhavanīyam uddhṛtya gārhapatya ājyaṃ vilāpyotpūya sruci caturgṛhītaṃ gṛhītvā samidvaty āhavanīye pūrṇāhutiṃ juhoti /
BaudhDhS, 2, 17, 20.1 atha sāyaṃ hute 'gnihotra uttareṇa gārhapatyaṃ tṛṇāni saṃstīrya teṣu dvaṃdvaṃ nyañci pātrāṇi sādayitvā dakṣiṇenāhavanīyaṃ brahmāyatane darbhān saṃstīrya teṣu kṛṣṇājinaṃ cāntardhāyaitāṃ rātriṃ jāgarti //
BaudhDhS, 2, 17, 22.1 atha brāhme muhūrta utthāya kāla eva prātaragnihotraṃ juhoti //
BaudhDhS, 2, 18, 8.5 ātmany eva juhoti //
BaudhDhS, 3, 1, 13.1 atha prātar udita āditye yathāsūtram agnīn prajvālya gārhapatya ājyaṃ vilāpyotpūya sruksruvaṃ niṣṭapya saṃmṛjya sruci caturgṛhītaṃ gṛhītvāhavanīye vāstoṣpatīyaṃ juhoti //
BaudhDhS, 3, 1, 14.2 vāstoṣpate śagmayā saṃsadā ta iti yājyayā juhoti //
BaudhDhS, 3, 3, 5.1 tatrendrāvasiktā nāma vallīgulmalatāvṛkṣāṇām ānayitvā śrapayitvā sāyamprātaragnihotraṃ hutvā yatyatithivratibhyaś ca dattvāthetaraccheṣabhakṣāḥ //
BaudhDhS, 3, 3, 6.1 retovasiktā nāma māṃsaṃ vyāghravṛkaśyenādibhir anyatamena vā hatam ānayitvā śrapayitvā sāyamprātaragnihotraṃ hutvā yatyatithivratibhyaś ca dattvāthetaraccheṣabhakṣāḥ //
BaudhDhS, 3, 3, 7.1 vaituṣikās tuṣadhānyavarjaṃ taṇḍulān ānayitvā śrapayitvā sāyamprātaragnihotraṃ hutvā yatyatithivratibhyaś ca dattvāthetaraccheṣabhakṣāḥ //
BaudhDhS, 3, 6, 2.1 na tato 'gnau juhuyāt //
BaudhDhS, 3, 6, 8.2 ātmani juhuyāt //
BaudhDhS, 3, 7, 1.1 kūśmāṇḍair juhuyād yo 'pūta iva manyeta //
BaudhDhS, 3, 7, 11.1 pratyṛcam ājyasya juhuyāt //
BaudhDhS, 3, 7, 12.5 saha rayyeti catasro 'bhyāvartinīr hutvā samitpāṇir yajamānaloke 'vasthāya /
BaudhDhS, 3, 7, 17.1 hutvāgnihotram ārapsyamāno daśahotrā /
BaudhDhS, 3, 7, 17.2 hutvā darśapūrṇamāsāv ārapsyamānaś caturhotrā /
BaudhDhS, 3, 7, 17.3 hutvā cāturmāsyāny ārapsyamānaḥ pañcahotrā /
BaudhDhS, 3, 7, 17.4 hutvā paśubandhe ṣaḍḍhotrā /
BaudhDhS, 3, 7, 17.5 hutvā some saptahotrā //
BaudhDhS, 3, 7, 18.2 karmādiṣv etair juhuyāt /
BaudhDhS, 3, 8, 7.1 agnim upasamādhāya saṃparistīryāgnimukhāt kṛtvā pakvāj juhoti //
BaudhDhS, 3, 8, 10.1 navo navo bhavati jāyamāna iti sauviṣṭakṛtīṃ hutvāthaitaddhavirucchiṣṭaṃ kaṃse vā camase vā vyuddhṛtya haviṣyair vyañjanair upasicya pañcadaśa piṇḍān prakṛtisthān prāśnāti //
BaudhDhS, 3, 8, 24.1 paurṇamāsyāṃ sthālīpākasya juhoty agnaye yā tithiḥ syān nakṣatrebhyaś ca sadaivatebhyaḥ //
BaudhDhS, 3, 8, 25.1 purastācchroṇāyā abhijitaḥ sadaivatasya hutvā gāṃ brāhmaṇebhyo dadyāt //
BaudhDhS, 3, 9, 4.1 grāmāt prācīṃ vodīcīṃ vā diśam upaniṣkramya gomayena gocarmamātraṃ caturaśraṃ sthaṇḍilam upalipya prokṣya lakṣaṇam ullikhya adbhir abhyukṣya agnim upasamādhāya saṃparistīryaitābhyo devatābhyo juhuyāt /
BaudhDhS, 3, 9, 5.1 hutvā vedādim ārabheta saṃtatam adhīyīta //
BaudhDhS, 4, 1, 16.1 nisṛṣṭāyāṃ hute vāpi yasyai bhartā mriyeta saḥ /
BaudhDhS, 4, 2, 10.1 athāvakīrṇy amāvāsyāyāṃ niśy agnim upasamādhāya dārvihomikīṃ pariceṣṭāṃ kṛtvā dve ājyāhutī juhoti /
BaudhDhS, 4, 2, 11.1 hutvā prayatāñjaliḥ kavātiryaṅṅ agnim upatiṣṭheta /
BaudhDhS, 4, 2, 12.2 sa hutvaitena vidhinā sarvasmāt pāpāt pramucyate //
BaudhDhS, 4, 3, 7.1 etair aṣṭābhir hutvā sarvasmāt pāpāt pramucyate //
BaudhDhS, 4, 6, 4.2 pavitrāṇi ghṛtair juhvat prayacchan hemagotilān //
BaudhDhS, 4, 7, 6.1 ghṛtaudanena tā juhvat saptāhaṃ savanatrayam /
BaudhDhS, 4, 8, 6.1 yo 'bdāyanartupakṣāhāñ juhoty aṣṭau gaṇān imān /
BaudhDhS, 4, 8, 8.1 etān aṣṭau gaṇān hotuṃ na śaknoti yadi dvijaḥ /
BaudhDhS, 4, 8, 8.2 eko 'pi tena hotavyo rajas tenāsya naśyati //
BaudhDhS, 4, 8, 9.1 sūnavo yasya śiṣyā vā juhvaty aṣṭau gaṇān imān /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 1, 1.1 yatho etaddhutaḥ prahuta āhutaḥ śūlagavo baliharaṇaṃ pratyavarohaṇam aṣṭakāhoma iti sapta pākayajñasaṃsthā iti //
BaudhGS, 1, 1, 3.1 tatra yaddhūyate sa huto yathaitad vivāhaḥ sīmantonnayanaṃ ceti //
BaudhGS, 1, 1, 3.1 tatra yaddhūyate sa huto yathaitad vivāhaḥ sīmantonnayanaṃ ceti //
BaudhGS, 1, 1, 4.1 tatra hi hūyata eva //
BaudhGS, 1, 1, 5.1 atha yaddhutvā dīyate sa prahuto yathaitaj jātakarma caulaṃ ceti //
BaudhGS, 1, 1, 6.1 tatra hi hutvā dīyata eva //
BaudhGS, 1, 1, 7.1 atha yaddhutvā dattvā cādīyate sa āhutaḥ yathaitad upanayanaṃ samāvartanaṃ ceti //
BaudhGS, 1, 1, 8.1 tatra hi hutvā dattvā cādīyate //
BaudhGS, 1, 2, 48.1 yaḥ prāha tasmā upākaroty ekadeśaṃ vapāyai juhoti agniḥ prathamaḥ prāśnātu sa hi veda yathā haviḥ /
BaudhGS, 1, 3, 14.1 atha haikeṣāṃ vijñāyate nirṛtigṛhitā vai darvī yad darvyā juhuyān nirṛtyā 'sya yajñaṃ grāhayet tasmāt sruveṇaiva hotavyam iti //
BaudhGS, 1, 3, 14.1 atha haikeṣāṃ vijñāyate nirṛtigṛhitā vai darvī yad darvyā juhuyān nirṛtyā 'sya yajñaṃ grāhayet tasmāt sruveṇaiva hotavyam iti //
BaudhGS, 1, 3, 29.1 athājyabhāgau juhoti //
BaudhGS, 1, 3, 32.1 athāgnimukhaṃ juhoti //
BaudhGS, 1, 4, 12.1 atha tathopaviśyānvārabdhāyām upayamanīr juhoti //
BaudhGS, 1, 4, 26.1 tān abhighārya juhoti iyaṃ nāry upabrūte 'gnau lājān āvapantī /
BaudhGS, 1, 4, 28.1 tathāsthāpayati tathā juhoti //
BaudhGS, 1, 4, 30.1 tathaivāsthāpayati tathaiva juhoti //
BaudhGS, 1, 4, 32.1 atha tathopaviśyānvārabdhāyāṃ jayān abhyātānān rāṣṭrabhṛta iti hutvā athāmātyahomān juhoti //
BaudhGS, 1, 4, 32.1 atha tathopaviśyānvārabdhāyāṃ jayān abhyātānān rāṣṭrabhṛta iti hutvā athāmātyahomān juhoti //
BaudhGS, 1, 4, 33.1 atha prājāpatyāt juhoti prajāpate na tvad etāny anyaḥ iti //
BaudhGS, 1, 4, 34.1 atha sauviṣṭakṛtaṃ juhoti yad asya karmaṇo 'tyarīricaṃ yad vā nyūnam ihākaram /
BaudhGS, 1, 4, 34.2 agnis tat sviṣṭakṛd vidvān sarvaṃ sviṣṭaṃ suhutaṃ karotu me /
BaudhGS, 1, 4, 34.3 agnaye sviṣṭakṛte suhutahuta āhutīnāṃ kāmānāṃ samardhayitre svāhā iti //
BaudhGS, 1, 4, 40.1 athāparaḥ parisamūhya paryukṣya paristīryājyaṃ vilāpyotpūya sruksruvaṃ niṣṭapya saṃmṛjya sruci caturgṛhītaṃ gṛhītvā sarvān mantrān samanudrutya sakṛd evāhutiṃ juhoti //
BaudhGS, 1, 4, 42.1 dvir juhoti dvir nimārṣṭi dviḥ prāśnāty utsṛpyācāmati nirleḍhīty eṣa āgnihotrikaḥ //
BaudhGS, 1, 4, 43.1 athāparaḥ parisamūhya paryukṣya paristīrya prākṛtena haviṣā yāvad āmnātam āhutīr juhoty eṣa hy apūrvaḥ //
BaudhGS, 1, 5, 18.1 caturthyāṃ niśāyāṃ hute pakvahome vrataṃ visṛjya daṇḍam utthāpayaty ūrjaḥ pṛthivyā adhyutthito 'si vanaspate śatavalśo viroha /
BaudhGS, 1, 5, 26.1 atha devayajanollekhanaprabhṛtyāgnikhāt kṛtvā pakvāj juhoti agnir mūrdhā bhuvaḥ iti dvābhyām //
BaudhGS, 1, 6, 8.1 paridhānaprabhṛtyāgnimukhāt kṛtvā pakvājjuhoti //
BaudhGS, 1, 6, 10.1 yastvā hṛdā kīriṇā manyamānaḥ iti puronuvākyāmanūcya yasmai tvaṃ sukṛte jātavedaḥ iti yājyayā juhoti //
BaudhGS, 1, 6, 20.1 athājyaśeṣeṇa hiraṇyamantardhāya mūrdhni saṃsrāvaṃ juhoti bhūḥ svāhā bhuvaḥ svāhā suvaḥ svāhā bhūr bhuvaḥ suvaḥ svāhā iti //
BaudhGS, 1, 9, 3.1 atha devayajanollekhanaprabhṛty āgnimukhāt kṛtvā pakvājjuhoti prajāpate tanvaṃ me juṣasva tvaṣṭar devebhiḥ sahasāma indra /
BaudhGS, 1, 10, 3.1 atha devayajanollekhanaprabhṛtyāgnimukhāt kṛtvā pakvāj juhoti //
BaudhGS, 1, 10, 4.1 dhātā dadātu naḥ iti puronuvākyām anūcya dhātā prajāyā uta rāya īśe iti yājyayā juhoti //
BaudhGS, 1, 10, 13.1 aṣṭame māsi viṣṇava āhutīr juhoti viṣṇor nu kam ity etena sūktena //
BaudhGS, 1, 10, 17.1 iti huto vyākhyātaḥ //
BaudhGS, 1, 11, 9.0 atha viṣṇava āhutīrjuhoti viṣṇornu kam tad asya priyam pra tad viṣṇuḥ paro mātrayā vicakrame trirdevaḥ iti //
BaudhGS, 2, 1, 13.1 atha devayajanollekhanaprabhṛtyāgnimukhāt kṛtvā pakvājjuhoti hariṃ harantamanuyanti devāḥ iti puronuvākyām anūcya mā chido mṛtyo mā vadhīḥ iti yājyayā juhoti //
BaudhGS, 2, 1, 13.1 atha devayajanollekhanaprabhṛtyāgnimukhāt kṛtvā pakvājjuhoti hariṃ harantamanuyanti devāḥ iti puronuvākyām anūcya mā chido mṛtyo mā vadhīḥ iti yājyayā juhoti //
BaudhGS, 2, 1, 17.1 athāstamita āditye gaurasarṣapān phalīkaraṇamiśrān añjalinā juhoti kṛṇuṣva pājaḥ prasitiṃ na pṛthvīm ityetenānuvākena pratyṛcam //
BaudhGS, 2, 1, 24.1 prājāpatyena sūktena hutvā brāhmaṇān annena pariviṣya puṇyāhaṃ svasti ṛddhimiti vācayannāmāsmai dadhāti //
BaudhGS, 2, 2, 3.1 atha devayajanollekhanaprabhṛtyāgnimukhāt kṛtvā svastyātreyaṃ juhoti //
BaudhGS, 2, 3, 3.1 atha devayajanollekhanaprabhṛtyāgnimukhāt kṛtvā annasūktena juhoti /
BaudhGS, 2, 4, 3.1 atha devayajanollekhanaprabhṛtyāgnimukhāt kṛtvā pakvājjuhoti /
BaudhGS, 2, 4, 3.4 iti yājyayā juhoti //
BaudhGS, 2, 5, 29.1 atha kumāraḥ pakvājjuhoti /
BaudhGS, 2, 5, 31.1 evam eva brahmasūktena hutvā brahma jajñānam iti ṣaḍbhiḥ //
BaudhGS, 2, 5, 65.0 tasyāgreṇa uttareṇa vāgnim upasamādhāya saṃparistīryāthāvratyaprāyaścitte juhoti yan ma ātmano mindābhūt punar agniś cakṣur adāt iti dvābhyām //
BaudhGS, 2, 6, 9.1 atha keśaśmaśrulomanakhāvāpanenaiva pratipadyate siddham ā chatrādānāt kṛtvā pakvāj juhoti /
BaudhGS, 2, 6, 19.1 sa eṣa upanayanaprabhṛti vyāhṛtībhiḥ samiddhir hūyata ā samāvartanāt //
BaudhGS, 2, 6, 20.1 samāvartanaprabhṛtyājyena vyāhṛtībhir hūyata ā pāṇigrahaṇāt //
BaudhGS, 2, 6, 21.1 pāṇigrahaṇaprabhṛti vrīhibhir yavair vā hastenaite āhutī juhoti agnaye svāhā prajāpataye svāhā iti sāyam /
BaudhGS, 2, 6, 22.1 agnihotrahaviṣām anyatamena juhuyāt //
BaudhGS, 2, 6, 29.1 api vaikāṃ juhuyāt /
BaudhGS, 2, 7, 17.1 atha sruveṇopastīrṇām abhighāritāṃ vapāṃ juhoti sahasrāṇi sahasraśaḥ iti puronuvākyām anūcya īśānaṃ tvā bhuvanānām abhiśriyam iti yājyayā juhoti //
BaudhGS, 2, 7, 17.1 atha sruveṇopastīrṇām abhighāritāṃ vapāṃ juhoti sahasrāṇi sahasraśaḥ iti puronuvākyām anūcya īśānaṃ tvā bhuvanānām abhiśriyam iti yājyayā juhoti //
BaudhGS, 2, 7, 18.1 atraitāny avadānānīḍāsūne pracchidyaudanaṃ māsaṃ yūṣam ity ājyena samudāyutya mekṣaṇenopaghātaṃ pūrvārdhe juhoti bhavāya devāya svāhā śarvāya devāya svāhā īśānāya devāya svāhā paśupataye devāya svāhā rudrāya devāya svāhā ugrāya devāya svāhā bhīmāya devāya svāhā mahate devāya svāhā iti //
BaudhGS, 2, 7, 19.1 atha madhye juhoti bhavasya devasya patnyai svāhā śarvasya devasya patnyai svāhā īśānasya devasya patnyai svāhā paśupater devasya patnyai svāhā rudrasya devasya patnyai svāhā ugrasya devasya patnyai svāhā bhīmasya devasya patnyai svāhā mahato devasya patnyai svāhā iti //
BaudhGS, 2, 7, 20.1 athāparārdhe juhoti bhavasya devasya sutāya svāhā śarvasya devasya sutāya svāhā īśānasya devasya sutāya svāhā paśupater devasya sutāya svāhā rudrasya devasya sutāya svāhā ugrasya devasya sutāya svāhā bhīmasya devasya sutāya svāhā mahato devasya sutāya svāhā iti //
BaudhGS, 2, 8, 6.1 atha yady etad eva syād uttarato bhasmamiśrān aṅgārān nirūhya teṣu juhuyāt //
BaudhGS, 2, 9, 1.1 atha vaiśvadevaṃ hutvātithim ākāṅkṣed ā gor dohakālam //
BaudhGS, 2, 9, 6.1 yad adhīte sa brahmayajño yaj juhoti sa devayajño yat pitṛbhyaḥ svadhākaroti sa pitṛyajño yad bhūtebhyo baliṃ harati sa bhūtayajño yad brāhmaṇebhyo 'nnaṃ dadāti sa manuṣyayajña iti //
BaudhGS, 2, 9, 9.2 tisras tantumatīr hutvā catasro vāruṇīr japet //
BaudhGS, 2, 9, 10.2 catasro 'bhyāvartinīr hutvā kāryas tāntumataś caruḥ //
BaudhGS, 2, 9, 11.2 kūśmāṇḍyas tatra hotavyo hutvā yajñasamṛddhaye //
BaudhGS, 2, 9, 11.2 kūśmāṇḍyas tatra hotavyo hutvā yajñasamṛddhaye //
BaudhGS, 2, 10, 2.0 vasantādau madhuś ca mādhavaś ca iti hutvā vāsantikair alaṅkārair alaṃkṛtya vāsantikāny annāni brāhmaṇebhyo dattvānnaśeṣān sagaṇaḥ prāśnāti //
BaudhGS, 2, 10, 3.0 atha grīṣmādau śukraś ca śuciś ca iti hutvā graiṣmikair alaṃkārair alaṃkṛtya graiṣmikāny annāni brāhmaṇebhyo dattvānnaśeṣān sagaṇaḥ prāśnāti //
BaudhGS, 2, 10, 4.0 atha varṣādau nabhaś ca nabhasyaś ca iti hutvā vārṣikair alaṅkārair alaṃkṛtya vārṣikāny annāni brāhmaṇebhyo dattvānnaśeṣān sagaṇaḥ prāśnāti //
BaudhGS, 2, 10, 5.0 atha śaradādau iṣaś corjaś ca iti hutvā śāradikair alaṅkārair alaṃkṛtya śāradikāny annāni brāhmaṇebhyo dattvānnaśeṣān sagaṇaḥ prāśnāti //
BaudhGS, 2, 10, 6.0 atha hemantādau sahaś ca sahasyaś ca iti hutvā haimantikair alaṅkārair alaṃkṛtya haimantikāny annāni brāhmaṇebhyo dattvānnaśeṣān sagaṇaḥ prāśnāti //
BaudhGS, 2, 10, 7.0 atha śiśirādau tapaś ca tapasyaś ca iti hutvā śaiśirikair alaṅkārair alaṃkṛtya śaiśirikāny annāni brāhmaṇebhyo dattvānnaśeṣān sagaṇaḥ prāśnāti //
BaudhGS, 2, 10, 8.0 athādhimāse saṃsarpo 'sy aṃhaspatyāya tvā iti hutvā caitrikair alaṃkārair alaṃkṛtya caitrikāny annāni brāhmaṇebhyo dattvānnaśeṣān sagaṇaḥ prāśnāti //
BaudhGS, 2, 11, 25.1 athābhyanujñātaḥ paridhānaprabhṛtyāgnimukhāt kṛtvā śṛtāyāṃ vapāyāṃ pañca sruvāhutīr juhoti yāḥ prācīḥ sambhavanty āpa uttarataśca yāḥ /
BaudhGS, 2, 11, 30.1 tredhā vapāṃ vicchidyaudumbaryā darvyā juhoti /
BaudhGS, 2, 11, 30.2 somāya pitṛmate śuṣmiṇe juhumo haviḥ /
BaudhGS, 2, 11, 33.1 athāṣṭakāhomaṃ juhoti /
BaudhGS, 2, 11, 34.1 athāpūpam aṣṭadhā vicchidya trīṇy avadānāni vapāyāḥ kalpena hutvāthetarāṇi brāhmaṇebhyo dattvātraitāny avadānānīḍāsūne praticchādyaudanaṃ māṃsaṃ yūṣam ity ājyena samudāyutyaudumbaryā darvyopaghātaṃ dakṣiṇārdhe juhoti /
BaudhGS, 2, 11, 34.1 athāpūpam aṣṭadhā vicchidya trīṇy avadānāni vapāyāḥ kalpena hutvāthetarāṇi brāhmaṇebhyo dattvātraitāny avadānānīḍāsūne praticchādyaudanaṃ māṃsaṃ yūṣam ity ājyena samudāyutyaudumbaryā darvyopaghātaṃ dakṣiṇārdhe juhoti /
BaudhGS, 2, 11, 36.1 māṃsodanaṃ pātreṣūddhṛtya viśeṣān upanikṣipya hutaśeṣena saṃsṛjya dakṣiṇāgreṣu darbheṣu sādayitvā dakṣiṇāgraiḥ darbhaiḥ praticchādyābhimṛśati pṛthivī te pātraṃ dyaur apidhānaṃ brahmaṇas tvā mukhe juhomi brāhmaṇānāṃ tvā vidyāvatāṃ prāṇāpānayor juhomy akṣitam asi mā pitṝṇāṃ pitāmahānāṃ prapitāmahānāṃ kṣeṣṭhā amutrāmuṣmin loke iti //
BaudhGS, 2, 11, 36.1 māṃsodanaṃ pātreṣūddhṛtya viśeṣān upanikṣipya hutaśeṣena saṃsṛjya dakṣiṇāgreṣu darbheṣu sādayitvā dakṣiṇāgraiḥ darbhaiḥ praticchādyābhimṛśati pṛthivī te pātraṃ dyaur apidhānaṃ brahmaṇas tvā mukhe juhomi brāhmaṇānāṃ tvā vidyāvatāṃ prāṇāpānayor juhomy akṣitam asi mā pitṝṇāṃ pitāmahānāṃ prapitāmahānāṃ kṣeṣṭhā amutrāmuṣmin loke iti //
BaudhGS, 2, 11, 38.1 bhuñjānān samīkṣate prāṇe niviṣṭo 'mṛtaṃ juhomi iti pañcabhiḥ /
BaudhGS, 3, 1, 4.1 atha devayajanollekhanaprabhṛty āgnimukhāt kṛtvā catasraḥ pradhānāhutīr juhoti /
BaudhGS, 3, 1, 5.1 atha kāṇḍaṛṣīn juhoti /
BaudhGS, 3, 1, 6.1 atha sadasaspatiṃ juhoti /
BaudhGS, 3, 1, 7.1 atha sāvitrīṃ juhoti tat savitur vareṇyam ity etām //
BaudhGS, 3, 1, 8.1 atha vedāhutīr juhoti /
BaudhGS, 3, 2, 5.1 hotṛṣu pradhānakāleṣv atha devayajanollekhanaprabhṛty āgnimukhāt kṛtvā yathopadeśaṃ pradhānāhutīr juhoti yājñikībhyo devatābhyo hotṛbhyaḥ svāhā sāṃhitībhyo devatābhyo hotṛbhyaḥ svāhā vāruṇībhyo devatābhyo hotṛbhyaḥ svāhā sarvābhyo devatābhyo hotṛbhyaḥ svāhā iti //
BaudhGS, 3, 2, 6.1 atha kāṇḍaṛṣiṃ juhoti prajāpataye kāṇḍaṛṣaye svāhā iti //
BaudhGS, 3, 2, 7.1 atha sadasaspatiṃ juhoti sadasaspatim adbhutaṃ priyam indrasya kāmyam /
BaudhGS, 3, 2, 8.1 atha sāvitrīṃ juhoti tat savitur vareṇyam ity etām //
BaudhGS, 3, 2, 9.1 atha vedāhutīr juhoti ṛgvedāya svāhā yajurvedāya svāhā sāmavedāya svāhā atharvavedāya svāhā atharvāṅgirobhyaḥ svāhā itihāsapurāṇebhyaḥ svāhā sarpadevajanebhyaḥ svāhā sarvabhūtebhyaḥ svāhā iti //
BaudhGS, 3, 2, 17.1 atha devayajanollekhanaprabhṛty āgnimukhāt kṛtvāthāvratyaprāyaścittaṃ juhoti yan me ātmano mindābhūt punar agniś cakṣur adāt iti dvābhyām //
BaudhGS, 3, 2, 18.1 yathopadeśaṃ pradhānāhutīr juhoti yājñikībhyo devatābhyo hotṛbhyaḥ svāhā iti catasṛbhiḥ //
BaudhGS, 3, 2, 19.1 atha kāṇḍaṛṣiṃ juhoti prajāpataye kāṇḍaṛṣaye svāhā iti //
BaudhGS, 3, 2, 20.1 atha sadasaspatiṃ juhoti sadasaspatim iti //
BaudhGS, 3, 2, 21.1 atha sāvitrīṃ juhoti tat savituḥ ity etām //
BaudhGS, 3, 2, 22.1 atha vedāhutīr juhoti ṛgvedāya svāhā yajurvedāya svāhā sāmavedāya svāhā atharvavedāya svāhā atharvāṅgirobhyaḥ svāhā itihāsapurāṇebhyaḥ svāhā sarpadevajanebhyaḥ svāhā sarvabhūtebhyaḥ svāhā iti //
BaudhGS, 3, 2, 30.1 atha devayajanollekhanaprabhṛty āgnimukhāt kṛtvā yathopadeśaṃ pradhānāhutīr juhoti yājñikībhyo devatābhya upaniṣadbhyaḥ svāhā iti catasraḥ //
BaudhGS, 3, 2, 31.1 atha kāṇḍaṛṣiṃ juhoti viśvebhyo devebhyaḥ kāṇḍaṛṣibhyaḥ svāhā iti //
BaudhGS, 3, 2, 32.1 atha sadasaspatiṃ juhoti sadasaspatimiti //
BaudhGS, 3, 2, 33.1 atha sāvitrīṃ juhoti tat savitur vareṇyam ity etām //
BaudhGS, 3, 2, 34.1 atha vedāhutīr juhoti ṛgvedāya svāhā yajurvedāya svāhā sāmavedāya svāhā atharvavedāya svāhā atharvāṅgirobhyaḥ svāhā itihāsapurāṇebhyaḥ svāhā sarpadevajanebhyaḥ svāhā sarvabhūtebhyaḥ svāhā iti //
BaudhGS, 3, 2, 42.1 atha devayajanollekhanaprabhṛty āgnimukhāt kṛtvāthāvratyaprāyaścittaṃ juhoti yan ma ātmanaḥ punar agniś cakṣur adāt iti dvābhyām //
BaudhGS, 3, 2, 43.1 atha yathopadeśaṃ pradhānāhutīr juhoti yājñikībhyo devatābhya upaniṣadbhyaḥ svāhā iti catasraḥ //
BaudhGS, 3, 2, 44.1 atha kāṇḍaṛṣiṃ juhoti viśvebhyo devebhyaḥ kāṇḍaṛṣibhyaḥ svāhā iti //
BaudhGS, 3, 2, 45.1 atha sadasaspatiṃ juhoti sadasaspatimiti //
BaudhGS, 3, 2, 46.1 atha sāvitrīṃ juhoti tat savitur vareṇyam ity etām //
BaudhGS, 3, 2, 47.1 atha vedāhutīr juhoti ṛgvedāya svāhā yajurvedāya svāhā sāmavedāya svāhā atharvavedāya svāhā atharvāṅgirobhyaḥ svāhā itihāsapurāṇebhyaḥ svāhā sarpadevajanebhyaḥ svāhā sarvabhūtebhyaḥ svāhā iti //
BaudhGS, 3, 3, 6.1 atha devayajanollekhanaprabhṛty āgnimukhāt kṛtvāthāvratyaprāyaścittaṃ juhoti nāhaṃ karomi kāmaḥ karoti kāmaḥ kartā kāmaḥ kārayitaitat te kāma kāmāya svāhā nāhaṃ karomi manyuḥ karoti manyuḥ kartā manyuḥ kārayitaitat te manyo manyave svāhā iti //
BaudhGS, 3, 3, 7.1 atha yathopadeśaṃ pradhānāhutīr juhoti yājñikībhyo devatābhyaḥ saṃmitībhyaḥ svāhā iti catasraḥ //
BaudhGS, 3, 3, 8.1 atha kāṇḍaṛṣiṃ juhoti svayambhuve kāṇḍaṛṣaye svāhā iti //
BaudhGS, 3, 3, 9.1 atha sadasaspatiṃ juhoti sadasaspatim iti //
BaudhGS, 3, 3, 10.1 atha sāvitrīṃ juhoti tat savituḥ ity etām //
BaudhGS, 3, 3, 11.1 atha vedāhutīr juhoti ṛgvedāya svāhā yajurvedāya svāhā sāmavedāya svāhā atharvavedāya svāhā atharvāṅgirobhyaḥ svāhā itihāsapurāṇebhyaḥ svāhā sarpadevajanebhyaḥ svāhā sarvabhūtebhyaḥ svāhā iti //
BaudhGS, 3, 4, 30.1 pūrvavad upākṛtya grāmāt prācīṃ vodīcīṃ vā diśam upaniṣkramyākhale 'chadirdarśe 'gnim upasamādhāya saṃparistīrya madantīr adhiśritya prathamenānuvākena śāntiṃ kṛtvā darbhaiḥ pravargyadevatābhya āsanāni kalpayitvāthāvratyaprāyaścitte juhoti yan ma ātmano mindābhūt punar agniś cakṣur adāt iti dvābhyām //
BaudhGS, 3, 5, 2.1 sa yatra daśoṣitvā prayāsyan bhavati daśabhyo vordhvaṃ sadāraḥ sāgnihotrikas tad vāstoṣpatīyaṃ hutvā prayātīti //
BaudhGS, 3, 5, 9.1 tasmāt tūṣṇīm agāraṃ kārayitvā dvāradeśam alaṃkṛtya vāstumadhyaṃ vimāyābbhriṇaṃ pūrayitvā talpadeśaṃ kalpayitvottarapūrvadeśe 'gārasya gṛhyāgnim upasamādhāya saṃparistīryāgnimukhāt kṛtvā pakvāj juhoti vāstoṣpate pratijānīhy asmān iti puronuvākyām anūcya vāstoṣpate śagmayā saṃsadā te iti yājyayā juhoti //
BaudhGS, 3, 5, 9.1 tasmāt tūṣṇīm agāraṃ kārayitvā dvāradeśam alaṃkṛtya vāstumadhyaṃ vimāyābbhriṇaṃ pūrayitvā talpadeśaṃ kalpayitvottarapūrvadeśe 'gārasya gṛhyāgnim upasamādhāya saṃparistīryāgnimukhāt kṛtvā pakvāj juhoti vāstoṣpate pratijānīhy asmān iti puronuvākyām anūcya vāstoṣpate śagmayā saṃsadā te iti yājyayā juhoti //
BaudhGS, 3, 6, 2.0 atha devayajanollekhanaprabhṛty āgnimukhāt kṛtvā pakvāj juhoti yata indra bhayāmahe svastidā viśaspatiḥ iti dvābhyām //
BaudhGS, 3, 7, 12.1 paridhānaprabhṛty āgnimukhāt kṛtvā pakvāj juhoti āyuṣ ṭe viśvato dadhat iti puronuvākyām anūcya āyurdā agne haviṣo juṣāṇaḥ iti yājyayā juhoti //
BaudhGS, 3, 7, 12.1 paridhānaprabhṛty āgnimukhāt kṛtvā pakvāj juhoti āyuṣ ṭe viśvato dadhat iti puronuvākyām anūcya āyurdā agne haviṣo juṣāṇaḥ iti yājyayā juhoti //
BaudhGS, 3, 7, 14.2 īśāno devaḥ sa na āyur dadhātu tasmai juhomi haviṣā ghṛtena svāhā //
BaudhGS, 3, 7, 19.2 tebhyo juhomi bahudhā ghṛtena mā naḥ prajāṃ ririṣo mota vīrān svāhā //
BaudhGS, 3, 7, 21.2 bhṛgūn sarpāṃś cāṅgiraso 'tha sarvān ghṛtaṃ hutvā svāyuṣy āmahayāma śaśvat svāhā //
BaudhGS, 3, 7, 23.1 itarasmāt pakvāt sauviṣṭakṛtaṃ juhoti //
BaudhGS, 3, 7, 27.1 kumārāṇāṃ grahagṛhītānāṃ jvaragṛhītānāṃ bhūtopasṛṣṭānāṃ āyuṣyeṇa ghṛtasūktenāhar ahaḥ svastyayanārthaṃ svādhyāyam adhīyītaitair eva mantrair āhutīr juhuyād etair eva mantrair balīn hared agado haiva bhavati //
BaudhGS, 3, 7, 28.1 tad etad ṛddham ayanaṃ bhūtopasṛṣṭānāṃ rāṣṭrabhṛtaḥ pañcacoḍāḥ sarpāhutir gandharvāhutir ahar ahaḥ svastyayanārthaṃ svādhyāyam adhīyītaitair eva mantrair āhutīr juhuyāt etair eva mantrair balīn hared agado haiva bhavati /
BaudhGS, 3, 7, 28.2 tad etad ṛddham ayanaṃ hutaprahutānukṛtayo 'nye homāḥ baliharaṇānukṛtīny abhyarcanāny āśramānukṛtayaḥ saṃśrayā iti //
BaudhGS, 3, 8, 3.0 athopasamiddham agniṃ kṛtvā yad aśanīyasya juhoti imā rudrāya sthiradhanvane giraḥ iti ṣaḍbhir anucchandasaṃ mā no mahāntaṃ mā nas toke iti dvābhyāṃ vāstoṣpate vāstoṣpate iti dvābhyāṃ ārdrayā rudraḥ hetī rudrasya iti dvābhyāṃ dvādaśa sampadyante dvādaśa māsāḥ saṃvatsaraḥ saṃvatsara eva pratitiṣṭhati iti brāhmaṇam //
BaudhGS, 3, 12, 7.1 sarvaṃ siddhaṃ samānīyāyugmān brāhmaṇān suprakṣālitapāṇipādān apa ācamayya sadarbhopakᄆpteṣv āsaneṣūpaveśya sarvasmāt sakṛt sakṛt samavadāyābhighārya dakṣiṇato bhasmamiśrān aṅgārān nirūhya teṣu juhuyāt pretāyāmuṣmai yamāya ca svāhā iti /
BaudhGS, 3, 12, 7.2 taddhutam ahutaṃ ca bhavati //
BaudhGS, 3, 12, 7.2 taddhutam ahutaṃ ca bhavati //
BaudhGS, 3, 13, 2.1 yady ekahome sarvāṇi karmāṇy upapādayet pradhānādau dve dve mindāhutī juhuyāt //
BaudhGS, 3, 13, 3.1 mindāhutī hutvā jayān abhyātānān //
BaudhGS, 3, 14, 1.13 hutānukṛtir upākarma //
BaudhGS, 3, 14, 2.1 hutānukṛtir upākarma /
BaudhGS, 4, 2, 1.1 sarvatra darvīkūrcaprastaraparidhibarhiḥpavitredhmadravyasambhārāṇāṃ ced dāhopaghāteṣu nāśe vināśe vānyaṃ yathāliṅgaṃ kṛtvā yathāliṅgam upasādya tvaṃ no agne sa tvaṃ no agne tvamagne ayāsi prajāpate ity etābhiḥ sruvāhutīr juhuyāt //
BaudhGS, 4, 2, 2.1 atha yadi paristaraṇadāhe agnaye kṣāmavate svāhā iti hutvā paristṛṇāti //
BaudhGS, 4, 2, 3.1 indraṃ vo viśvatas pari indraṃ naraḥ iti dvābhyāṃ paristīrya juhoti indrāya svāhā iti //
BaudhGS, 4, 2, 4.1 atha yadi paridhidāhe anyaṃ yathāliṅgam upasādya juhoti pari tvāgne puraṃ vayam iti //
BaudhGS, 4, 2, 5.1 atha vastrāṇāṃ prokṣitānāṃ ced dāhopaghāte nāśe vināśe anyat yathāliṅgaṃ kṛtvā yathāliṅgam upasādya juhoti sosāya svāhā iti //
BaudhGS, 4, 2, 8.2 raudryāv ṛcau juhuyāt japed vā tvam agne rudraḥ āvo rājānam iti //
BaudhGS, 4, 3, 2.1 atha śmaśānādivyatikrame tam evāgnim upasamādhāya saṃparistīryāgnimukhāt kṛtvā pakvāj juhoti agnir bhūtānām adhipatiḥ sa māvatu svāhā indro jyeṣṭhānām adhipatiḥ sa māvatu svāhā iti //
BaudhGS, 4, 4, 1.1 athābhyāghātaḥ syād agniś codvātaḥ syāt sarvaṃ tat apahatāḥ iti prokṣya sthaṇḍilam uddhṛtya tam evāgnim upasamādhāya saṃparistīryāgnimukhāt kṛtvā pakvāj juhoti ye devā yajñahano yajñamuṣaḥ iti tisṛbhir anucchandasam //
BaudhGS, 4, 4, 3.1 atha yady akṣabhedaḥ syāt tam evāgnim upasamādhāya saṃparistīryāgnimukhāt kṛtvā pradhānāhutīr juhoti iha dhṛtiḥ svāheha vidhṛtiḥ svāheha rantiḥ svāheha ramatiḥ svāhā iti //
BaudhGS, 4, 5, 2.0 tad yathā dravyahavirmantrakarmādīnām atipannaskannabhinnabhagnanaṣṭaduṣṭaviparītadagdhāśṛtyanikṛtānām anāmnāteṣu juhuyāt mano jyotiḥ ayāś cāgne yad asmin karmaṇi svasti na indro vṛddhaśravāḥ iti vyāhṛtibhiś ca //
BaudhGS, 4, 5, 5.0 pravṛtte karmaṇi pradhānādau juhuyād iti bodhāyanaḥ //
BaudhGS, 4, 6, 1.2 tataṃ ma āpaḥ yat pākatrā manasvatī mindāhutī mahāvyāhṛtīḥ vyāhṛtayaś ca prāyaścittaṃ juhuyād iti //
BaudhGS, 4, 6, 2.1 kālātikrame pradhānādau dve dve mindāhutī juhuyād iti //
BaudhGS, 4, 7, 1.0 atha viparītadarbhāstaraṇapavitrakaraṇapātrasādanaprokṣaṇīsaṃskārabrahmapraṇītāhavirnirvāpaṇājyasaṃskārasruksammārjanaparidhipariṣecanedhmābhyādhānaviparīteṣu prāyaścittaṃ tataṃ ma āpaḥ yat pākatrā manasvatī mindāhutī mahāvyāhṛtīḥ vyāhṛtayaś ca prāyaścittaṃ juhuyād iti bodhāyanaḥ //
BaudhGS, 4, 8, 1.0 atha prāyaścittāni vyākhyāsyāmaḥ bhagnanaṣṭaduṣṭaviparītasphuṭitadvijaśvabiḍālakākakharamṛgapaśupakṣisarīsṛpāṇām anyat kīṭo vā ṛtvijo 'gnīn antarā gacchet durgā manasvatī mahāvyāhṛtīs tisras tantumatīr juhuyāt saiva tataḥ prāyaścittiḥ //
BaudhGS, 4, 9, 2.0 hutaḥ prahuta āhutaḥ śūlagavo baliharaṇaṃ pratyavarohaṇam aṣṭakāhoma iti saptapākayajñānāṃ na prayājā ijyante nānūyājāḥ na sāmidhenīḥ //
BaudhGS, 4, 9, 3.0 anvāhateṣu karmasv agnim upasamādhāya saṃparistīrya yatra yatra darvīhomaṃ kuryāt tatra tatra caruṃ samavadāya juhoti //
BaudhGS, 4, 9, 4.0 sarvatra skanne bhinne chinne kṣāme viparyāse uddāhe ūnātirikte pavitranāśe pātrabhede dve mindāhutī juhoti //
BaudhGS, 4, 9, 6.0 vyāpannam ājyam avyāpannam antarhitam anājñātaprāyaścittaṃ yajñasamṛddhīr juhoti //
BaudhGS, 4, 9, 7.0 antarāgamane prāyaścittaṃ daśahotāraṃ cānukhyāṃ ca juhoti //
BaudhGS, 4, 9, 8.0 antarhṛte prāyaścittaṃ caturhotāraṃ cānukhyāṃ ca juhoti //
BaudhGS, 4, 9, 9.0 maṇḍūkasarpamūṣikamārjārāntarāgamane prāyaścittaṃ pañcahotāraṃ cānukhyāṃ ca juhoti //
BaudhGS, 4, 9, 10.0 vikṛtarūpe vikṛtaśabde visphuṭe prāyaścittaṃ śaṃyuvākaṃ cānukhyāṃ ca juhoti //
BaudhGS, 4, 9, 12.0 saṃskārānte 'gnāv utsanne tad bhasmasamāropaṇaṃ samidhaṃ vā yadi nopavinded yājñikaṃ vā prāyaścittaṃ mahāvyāhṛtīḥ praṇavaṃ manasvatīṃ ca juhoti //
BaudhGS, 4, 10, 1.1 atha yadi homakāleṣv agnir udvātaḥ syāt sarvaṃ tat apahatāḥ iti prokṣya sthaṇḍilam uddhṛtyāgnim upasamādhāya saṃparistīrya prāyaścittaṃ juhoti ayāś cāgne pañcahotā brāhmaṇa ekahotā daśa manasvatīḥ mindāhutī mahāvyāhṛtīḥ vyāhṛtayaś ca prāyaścittaṃ juhuyād iti //
BaudhGS, 4, 10, 1.1 atha yadi homakāleṣv agnir udvātaḥ syāt sarvaṃ tat apahatāḥ iti prokṣya sthaṇḍilam uddhṛtyāgnim upasamādhāya saṃparistīrya prāyaścittaṃ juhoti ayāś cāgne pañcahotā brāhmaṇa ekahotā daśa manasvatīḥ mindāhutī mahāvyāhṛtīḥ vyāhṛtayaś ca prāyaścittaṃ juhuyād iti //
BaudhGS, 4, 10, 3.1 saṃparistīrya prāyaścittaṃ juhoti ayāś cāgne pañcahotā brāhmaṇa ekahotā daśa manasvatīḥ mindāhutī mahāvyāhṛtīḥ vyāhṛtayaś ca prāyaścittaṃ juhuyād iti bodhāyanaḥ //
BaudhGS, 4, 10, 3.1 saṃparistīrya prāyaścittaṃ juhoti ayāś cāgne pañcahotā brāhmaṇa ekahotā daśa manasvatīḥ mindāhutī mahāvyāhṛtīḥ vyāhṛtayaś ca prāyaścittaṃ juhuyād iti bodhāyanaḥ //
BaudhGS, 4, 11, 2.1 agnim upasamādhāya saṃparistīrya prāyaścittaṃ juhoti /
BaudhGS, 4, 12, 3.1 atha devayajanollekhanaprabhṛty āgnimukhāt kṛtvā pakvāj juhoti yas tvā hṛdā kīriṇā manyamānaḥ iti puronuvākyām anūcya yasmai tvaṃ sukṛte jātavedaḥ iti yājyayā juhoti //
BaudhGS, 4, 12, 3.1 atha devayajanollekhanaprabhṛty āgnimukhāt kṛtvā pakvāj juhoti yas tvā hṛdā kīriṇā manyamānaḥ iti puronuvākyām anūcya yasmai tvaṃ sukṛte jātavedaḥ iti yājyayā juhoti //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 3, 4.1 atha sāyaṃ hute 'gnihotra uttareṇa gārhapatyaṃ tṛṇāni saṃstīrya teṣu catuṣṭayaṃ saṃsādayati dohanaṃ pavitraṃ sāṃnāyyatapanyau sthālyāv iti //
BaudhŚS, 1, 3, 13.1 dohyamānām anumantrayate huta stoko huto drapsaḥ 'gnaye bṛhate nākāya svāhā dyāvāpṛthivībhyām iti //
BaudhŚS, 1, 3, 13.1 dohyamānām anumantrayate huta stoko huto drapsaḥ 'gnaye bṛhate nākāya svāhā dyāvāpṛthivībhyām iti //
BaudhŚS, 1, 4, 1.1 atha prātarhute 'gnihotre hastau saṃmṛśate karmaṇe vāṃ devebhyaḥ śakeyam iti //
BaudhŚS, 1, 16, 2.0 vaṣaṭkṛte juhoti yaja yajeti //
BaudhŚS, 1, 16, 7.0 vaṣaṭkṛta uttarārdhapūrvārdhe pratimukhaṃ prabāhug juhoti //
BaudhŚS, 1, 16, 10.0 vaṣaṭkṛte dakṣiṇārdhapūrvārdhe pratimukhaṃ prabāhug juhoti //
BaudhŚS, 1, 16, 17.0 vaṣaṭkṛte juhoti //
BaudhŚS, 1, 16, 20.0 vaṣaṭkṛte juhoti //
BaudhŚS, 1, 17, 7.0 vaṣaṭkṛte juhoti //
BaudhŚS, 1, 17, 13.0 vaṣaṭkṛte juhoti //
BaudhŚS, 1, 17, 18.0 avatte sviṣṭakṛti sruveṇa pārvaṇau homau juhoty ṛṣabhaṃ vājinaṃ vayam pūrṇamāsaṃ yajāmahe sa no dohatāṃ suvīryam rāyaspoṣaṃ sahasriṇaṃ prāṇāya surādhase pūrṇamāsāya svāheti paurṇamāsyām //
BaudhŚS, 1, 17, 21.0 vaṣaṭkṛta uttarārdhapūrvārdhe 'tihāya pūrvā āhutīr juhoti //
BaudhŚS, 1, 17, 24.0 athodaṅṅ atyākramya juhvām apa ānīya saṃkṣālanam antaḥparidhi ninayati vaiśvānare havir idaṃ juhomi sāhasram utsaṃ śatadhāram etaṃ sa naḥ pitaraṃ pitāmahaṃ prapitāmaham suvarge loke gacchatu pinvamānaṃ svadhā nama iti //
BaudhŚS, 1, 19, 5.0 athaitānīdhmasaṃnahanāny adbhiḥ saṃsparśyāhavanīye 'nupraharati yo bhūtānām adhipatī rudras tanticaro vṛṣā paśūn asmākaṃ mā hiṃsīr etad astu hutaṃ tava svāheti //
BaudhŚS, 1, 19, 7.0 vaṣaṭkṛte juhoti yaja yajeti //
BaudhŚS, 1, 20, 7.0 vaṣaṭkṛte juhoti //
BaudhŚS, 1, 20, 10.0 vaṣaṭkṛte juhoti //
BaudhŚS, 1, 20, 13.0 vaṣaṭkṛte pariśrite devānāṃ patnīr juhoti //
BaudhŚS, 1, 20, 16.0 vaṣaṭkṛta uttarārdhapūrvārdhe 'tihāya pūrvā āhutīr juhoti //
BaudhŚS, 1, 20, 24.0 atha sruci caturgṛhītaṃ gṛhītvāpasalaiḥ paryāvṛtyānvāhāryapacane prāyaścittaṃ juhoty ulūkhale musale yac ca śūrpe āśiśleṣa dṛṣadi yat kapāle 'vapruṣo vipruṣaḥ saṃyajāmi viśve devā havir idaṃ juṣantām yajñe yā vipruṣaḥ santi bahvīr agnau tāḥ sarvāḥ sviṣṭāḥ sahutā juhomi svāheti //
BaudhŚS, 1, 20, 24.0 atha sruci caturgṛhītaṃ gṛhītvāpasalaiḥ paryāvṛtyānvāhāryapacane prāyaścittaṃ juhoty ulūkhale musale yac ca śūrpe āśiśleṣa dṛṣadi yat kapāle 'vapruṣo vipruṣaḥ saṃyajāmi viśve devā havir idaṃ juṣantām yajñe yā vipruṣaḥ santi bahvīr agnau tāḥ sarvāḥ sviṣṭāḥ sahutā juhomi svāheti //
BaudhŚS, 1, 20, 24.0 atha sruci caturgṛhītaṃ gṛhītvāpasalaiḥ paryāvṛtyānvāhāryapacane prāyaścittaṃ juhoty ulūkhale musale yac ca śūrpe āśiśleṣa dṛṣadi yat kapāle 'vapruṣo vipruṣaḥ saṃyajāmi viśve devā havir idaṃ juṣantām yajñe yā vipruṣaḥ santi bahvīr agnau tāḥ sarvāḥ sviṣṭāḥ sahutā juhomi svāheti //
BaudhŚS, 1, 20, 25.0 aparaṃ caturgṛhītaṃ gṛhītvānvāhāryapacana evedhmapravraścanāny abhyādhāya phalīkaraṇān opya phalīkaraṇahomaṃ juhoty agne 'dabdhāyo 'śītatano pāhi mādya divaḥ pāhi prasityai pāhi duriṣṭyai pāhi duradmanyai pāhi duścaritād aviṣaṃ naḥ pituṃ kṛṇu suṣadā yoniṃ svāheti //
BaudhŚS, 1, 21, 5.0 athājyasthālyāḥ sruveṇopaghātaṃ prāyaścittāni juhoty āśrāvitam atyāśrāvitam vaṣaṭkṛtam atyanūktaṃ ca yajñe 'tiriktaṃ karmaṇo yac ca hīnaṃ yajñaḥ parvāṇi pratirann eti kalpayan svāhākṛtāhutir etu devānt svāheti //
BaudhŚS, 1, 21, 6.0 atha yajñasamṛddhīr juhotīṣṭebhyaḥ svāhā vaṣaḍ aniṣṭebhyaḥ svāhā bheṣajaṃ duriṣṭyai svāhā niṣkṛtyai svāhā daurārddhyai svāhā daivībhyas tanūbhyaḥ svāhā ṛddhyai svāhā samṛddhyai svāhā sarvasamṛddhyai svāhā bhūḥ svāhā bhuvaḥ svāhā suvaḥ svāhā bhūr bhuvaḥ suvaḥ svāhā imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne ayāsi ayā san manasā hito 'yā san havyam ūhiṣe ayā no dhehi bheṣajaṃ svāhā ayāś cāgne 'sy anabhiśastīś ca satyam it tvam ayā asy ayasā manasā dhṛto ayasā havam ūhiṣe ayā no dhehi bheṣajaṃ svāhā yad asmin karmaṇy antar agāma mantrataḥ karmato vānayāhutyā tacchamayāmi sarvam tṛpyantu devā āvṛṣantāṃ ghṛtena svāhā yad asya karmaṇo 'tyarīricam yad vā nyūnam ihākaram agniṣ ṭat sviṣṭakṛd vidvān sarvaṃ sviṣṭaṃ suhutaṃ karotu me 'gnaye sviṣṭakṛte suhutahuta āhutīnāṃ kāmānāṃ samardhayitre svāhā prajāpate na tvad etāny anyo viśvā jātāni pari tā babhūva yatkāmās te juhumas tan no astu vayaṃ syāma patayo rayīṇāṃ svāheti //
BaudhŚS, 1, 21, 6.0 atha yajñasamṛddhīr juhotīṣṭebhyaḥ svāhā vaṣaḍ aniṣṭebhyaḥ svāhā bheṣajaṃ duriṣṭyai svāhā niṣkṛtyai svāhā daurārddhyai svāhā daivībhyas tanūbhyaḥ svāhā ṛddhyai svāhā samṛddhyai svāhā sarvasamṛddhyai svāhā bhūḥ svāhā bhuvaḥ svāhā suvaḥ svāhā bhūr bhuvaḥ suvaḥ svāhā imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne ayāsi ayā san manasā hito 'yā san havyam ūhiṣe ayā no dhehi bheṣajaṃ svāhā ayāś cāgne 'sy anabhiśastīś ca satyam it tvam ayā asy ayasā manasā dhṛto ayasā havam ūhiṣe ayā no dhehi bheṣajaṃ svāhā yad asmin karmaṇy antar agāma mantrataḥ karmato vānayāhutyā tacchamayāmi sarvam tṛpyantu devā āvṛṣantāṃ ghṛtena svāhā yad asya karmaṇo 'tyarīricam yad vā nyūnam ihākaram agniṣ ṭat sviṣṭakṛd vidvān sarvaṃ sviṣṭaṃ suhutaṃ karotu me 'gnaye sviṣṭakṛte suhutahuta āhutīnāṃ kāmānāṃ samardhayitre svāhā prajāpate na tvad etāny anyo viśvā jātāni pari tā babhūva yatkāmās te juhumas tan no astu vayaṃ syāma patayo rayīṇāṃ svāheti //
BaudhŚS, 1, 21, 6.0 atha yajñasamṛddhīr juhotīṣṭebhyaḥ svāhā vaṣaḍ aniṣṭebhyaḥ svāhā bheṣajaṃ duriṣṭyai svāhā niṣkṛtyai svāhā daurārddhyai svāhā daivībhyas tanūbhyaḥ svāhā ṛddhyai svāhā samṛddhyai svāhā sarvasamṛddhyai svāhā bhūḥ svāhā bhuvaḥ svāhā suvaḥ svāhā bhūr bhuvaḥ suvaḥ svāhā imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne ayāsi ayā san manasā hito 'yā san havyam ūhiṣe ayā no dhehi bheṣajaṃ svāhā ayāś cāgne 'sy anabhiśastīś ca satyam it tvam ayā asy ayasā manasā dhṛto ayasā havam ūhiṣe ayā no dhehi bheṣajaṃ svāhā yad asmin karmaṇy antar agāma mantrataḥ karmato vānayāhutyā tacchamayāmi sarvam tṛpyantu devā āvṛṣantāṃ ghṛtena svāhā yad asya karmaṇo 'tyarīricam yad vā nyūnam ihākaram agniṣ ṭat sviṣṭakṛd vidvān sarvaṃ sviṣṭaṃ suhutaṃ karotu me 'gnaye sviṣṭakṛte suhutahuta āhutīnāṃ kāmānāṃ samardhayitre svāhā prajāpate na tvad etāny anyo viśvā jātāni pari tā babhūva yatkāmās te juhumas tan no astu vayaṃ syāma patayo rayīṇāṃ svāheti //
BaudhŚS, 1, 21, 6.0 atha yajñasamṛddhīr juhotīṣṭebhyaḥ svāhā vaṣaḍ aniṣṭebhyaḥ svāhā bheṣajaṃ duriṣṭyai svāhā niṣkṛtyai svāhā daurārddhyai svāhā daivībhyas tanūbhyaḥ svāhā ṛddhyai svāhā samṛddhyai svāhā sarvasamṛddhyai svāhā bhūḥ svāhā bhuvaḥ svāhā suvaḥ svāhā bhūr bhuvaḥ suvaḥ svāhā imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne ayāsi ayā san manasā hito 'yā san havyam ūhiṣe ayā no dhehi bheṣajaṃ svāhā ayāś cāgne 'sy anabhiśastīś ca satyam it tvam ayā asy ayasā manasā dhṛto ayasā havam ūhiṣe ayā no dhehi bheṣajaṃ svāhā yad asmin karmaṇy antar agāma mantrataḥ karmato vānayāhutyā tacchamayāmi sarvam tṛpyantu devā āvṛṣantāṃ ghṛtena svāhā yad asya karmaṇo 'tyarīricam yad vā nyūnam ihākaram agniṣ ṭat sviṣṭakṛd vidvān sarvaṃ sviṣṭaṃ suhutaṃ karotu me 'gnaye sviṣṭakṛte suhutahuta āhutīnāṃ kāmānāṃ samardhayitre svāhā prajāpate na tvad etāny anyo viśvā jātāni pari tā babhūva yatkāmās te juhumas tan no astu vayaṃ syāma patayo rayīṇāṃ svāheti //
BaudhŚS, 1, 21, 9.0 athopotthāya dakṣiṇena padā vedim avakramya dhruvayā samiṣṭayajur juhoti devā gātuvido gātuṃ vittvā gātum ita manasaspata imaṃ no deva deveṣu yajñaṃ svāhā vāci svāhā vāte dhāḥ svāheti //
BaudhŚS, 4, 1, 3.0 athāmāvāsyena vā haviṣeṣṭvā nakṣatre vā gārhapatya ājyaṃ vilāpyotpūya sruci caturgṛhītaṃ gṛhītvā ṣaḍḍhotāraṃ manasānudrutyāhavanīye juhoty anvārabdhe yajamāne svāheti //
BaudhŚS, 4, 1, 4.1 aparaṃ caturgṛhītaṃ gṛhītvā yūpāhutiṃ juhoti uru viṣṇo vikramasva uru kṣayāya naḥ kṛdhi /
BaudhŚS, 4, 3, 26.1 athaitā yajamāna eva svayaṃ juhoti agnir annādo 'nnapatir annasyeśe sa me 'nnaṃ dadātu svāhā /
BaudhŚS, 4, 6, 19.0 vaṣaṭkṛte juhoti preṣya preṣya iti //
BaudhŚS, 4, 6, 28.0 athānuparisaraṇam apāvyāni juhoti prajānantaḥ pratigṛhṇanti pūrve yeṣām īśe paśupatiḥ paśūnām ye badhyamānam anu badhyamānā ya āraṇyāḥ paśavo viśvarūpāḥ pramuñcamānā bhuvanasya reta iti //
BaudhŚS, 4, 6, 39.0 juhoti saṃjñaptāhutim yat paśur māyum akṛta iti //
BaudhŚS, 4, 7, 9.0 vaṣaṭkṛte juhoti //
BaudhŚS, 4, 7, 14.0 atha purastātsvāhākṛtiṃ sruvāhutiṃ juhoti svāhā devebhya iti //
BaudhŚS, 4, 7, 15.1 vaṣaṭkṛte vapāṃ juhoti jātavedo vapayā gaccha devān tvaṃ hi hotā prathamo babhūtha /
BaudhŚS, 4, 7, 16.0 athopariṣṭātsvāhākṛtiṃ sruvāhutiṃ juhoti devebhyaḥ svāheti //
BaudhŚS, 4, 8, 14.0 vaṣaṭkṛte juhoti //
BaudhŚS, 4, 8, 17.0 vaṣaṭkṛta uttarārdhapūrvārdhe 'tihāya pūrvā āhutīr juhoti //
BaudhŚS, 4, 9, 24.0 so 'rdharce yājyāyai vasāhomaṃ juhoti ghṛtaṃ ghṛtapāvānaḥ pibata vasāṃ vasāpāvānaḥ pibata antarikṣasya havir asi svāhā tvāntarikṣāya svāheti //
BaudhŚS, 4, 9, 25.0 vaṣaṭkṛte havir juhoti //
BaudhŚS, 4, 9, 26.0 etasya homam anu pratiprasthātā vasāhomodrekeṇa diśo juhoti diśaḥ pradiśa ādiśo vidiśa uddiśaḥ svāhā digbhyo namo digbhyaḥ svāheti //
BaudhŚS, 4, 9, 29.0 vaṣaṭkṛta uttarārdhapūrvārdhe 'tihāya pūrvā āhutīr juhoti //
BaudhŚS, 4, 9, 32.0 vaṣaṭkṛta uttarārdhapūrvārdhe 'tihāya pūrvā āhutīr juhoti //
BaudhŚS, 4, 10, 7.0 vaṣaṭkṛte juhoti preṣya preṣyeti //
BaudhŚS, 4, 10, 12.0 ekādaśānūyājān iṣṭvodaṅṅ atyākramya juhvāṃ svarum avadhāya purastāt pratyaṅ tiṣṭhañ juhoti divaṃ te dhūmo gacchatu antarikṣam arciḥ pṛthivīṃ bhasmanā pṛṇasva svāheti //
BaudhŚS, 4, 10, 22.0 atha sruci caturgṛhītaṃ gṛhītvāpasalaiḥ paryāvṛtyānvāhāryapacane prāyaścittaṃ hutvā na phalīkaraṇahomena carati //
BaudhŚS, 4, 10, 23.0 atha prāṅ etya dhruvām āpyāyya trīṇi samiṣṭayajūṃṣi juhoti yajña yajñaṃ gaccha yajñapatiṃ gaccha svāṃ yoniṃ gaccha svāheti //
BaudhŚS, 4, 11, 8.0 athāñjalinopastīrṇābhighāritān saktūn pradāvye juhoti viśvalopa viśvadāvasya tvāsañ juhomi svāheti //
BaudhŚS, 4, 11, 8.0 athāñjalinopastīrṇābhighāritān saktūn pradāvye juhoti viśvalopa viśvadāvasya tvāsañ juhomi svāheti //
BaudhŚS, 4, 11, 9.0 hastau pradhvaṃsayate agdhād eko 'hutād ekaḥ samanasād ekas te naḥ kṛṇvantu bheṣajam sadaḥ saho vareṇyam iti //
BaudhŚS, 4, 11, 10.1 dvitīyaṃ juhoti yāny apāmityāny apratīttāny asmi yamasya balinā carāmi /
BaudhŚS, 4, 11, 11.0 hastau pradhvaṃsayate agdhād eko 'hutād ekaḥ samanasād ekas te naḥ kṛṇvantu bheṣajam sadaḥ saho vareṇyam iti //
BaudhŚS, 4, 11, 12.1 tṛtīyaṃ juhoty anṛṇā asminn anṛṇāḥ parasmin tṛtīye loke anṛṇāḥ syāma /
BaudhŚS, 4, 11, 13.0 hastau pradhvaṃsayate agdhād eko 'hutād ekaḥ samanasād ekas te naḥ kṛṇvantu bheṣajam sadaḥ saho vareṇyam iti //
BaudhŚS, 4, 11, 20.0 atha madhyamam agnim upasamādhāya madhyame 'gnau pūrṇāhutiṃ juhoti sapta te agne samidhaḥ sapta jihvā iti //
BaudhŚS, 8, 21, 17.0 samiṣṭayajur u haike juhvati //
BaudhŚS, 16, 3, 16.0 prātaranuvākenāhnā saṃkrāman hotā chandāṃsy anvāha nimīlyādhvaryur upāṃśuṃ juhoti rātryai rūpam iti vadantaḥ //
BaudhŚS, 16, 7, 3.0 teṣu samanvārabdheṣv āhavanīye sruvāhutiṃ juhoti prajāpataye svāheti manasā //
BaudhŚS, 16, 8, 7.0 manasā vaṣaṭkṛtānuvaṣaṭkṛte hutvā harati bhakṣam //
BaudhŚS, 16, 9, 11.1 teṣu samanvārabdheṣv āhavanīye sruvāhutiṃ juhoti /
BaudhŚS, 16, 25, 3.1 sa dākṣiṇāni hutvāgnīdhre sruvāhutiṃ juhoti tvaṃ sahasram ānaya /
BaudhŚS, 16, 25, 3.1 sa dākṣiṇāni hutvāgnīdhre sruvāhutiṃ juhoti tvaṃ sahasram ānaya /
BaudhŚS, 16, 25, 8.0 sa dākṣiṇāni hutvāgnīdhre sruvāhutiṃ juhoti ūrg asy āṅgirasy ūrṇamradā ūrjaṃ me yaccha pāhi mā mā hiṃsīḥ sā mā sahasra ābhaja prajayā paśubhiḥ saha punar māviśatād rayir iti //
BaudhŚS, 16, 25, 8.0 sa dākṣiṇāni hutvāgnīdhre sruvāhutiṃ juhoti ūrg asy āṅgirasy ūrṇamradā ūrjaṃ me yaccha pāhi mā mā hiṃsīḥ sā mā sahasra ābhaja prajayā paśubhiḥ saha punar māviśatād rayir iti //
BaudhŚS, 16, 25, 14.1 sa dākṣiṇāni hutvāgnīdhre sruvāhutiṃ juhoti tvaṃ sahasrasya pratiṣṭhāsi vaiṣṇavo vāmanas tvam /
BaudhŚS, 16, 25, 14.1 sa dākṣiṇāni hutvāgnīdhre sruvāhutiṃ juhoti tvaṃ sahasrasya pratiṣṭhāsi vaiṣṇavo vāmanas tvam /
BaudhŚS, 16, 26, 4.0 tayā sahāgnīdhraṃ paretya purastāt pratīcyāṃ tiṣṭhantyāṃ juhuyād iti //
BaudhŚS, 16, 26, 5.1 sa tayā sahāgnīdhraṃ paretya purastāt pratīcyāṃ tiṣṭhantyāṃ juhoty ubhā jigyathur na parājayethe na parājigye kataraś canainoḥ /
BaudhŚS, 16, 26, 9.0 athāsyai rūpāṇi juhoty añjyetāyai svāhā kṛṣṇāyai svāhā śvetāyai svāheti //
BaudhŚS, 16, 28, 16.0 prathame catūrātra āgneya ājya āgneyam aṣṭākapālaṃ sāyaṃ prātar anvavadhāya juhoti //
BaudhŚS, 16, 28, 17.0 dvitīye catūrātre saumya ājye saumyaṃ catuṣkapālaṃ sāyaṃ prātar anvavadhāya juhoti //
BaudhŚS, 16, 28, 18.0 tṛtīye catūrātre vaiṣṇava ājye vaiṣṇavaṃ trikapālaṃ sāyaṃ prātar anvavadhāya juhoti //
BaudhŚS, 16, 31, 12.0 prajātikāmo vā vyāvṛtkāmo vābhicaran vābhicaryamāṇo vā daśarātrāya dīkṣiṣyamāṇo daśahotāraṃ hutvā daśarātrāya dīkṣate //
BaudhŚS, 18, 8, 11.0 athānvārabdhe yajamāne juhoti siṃhe vyāghra uta yā pṛdākāv iti catasraḥ sruvāhutīḥ //
BaudhŚS, 18, 8, 12.0 hutvā hutvaiva saṃsrāvaiḥ pravartam abhighārayati rāḍ asi virāḍ asi saṃrāḍ asi svarāḍ asīti //
BaudhŚS, 18, 8, 12.0 hutvā hutvaiva saṃsrāvaiḥ pravartam abhighārayati rāḍ asi virāḍ asi saṃrāḍ asi svarāḍ asīti //
BaudhŚS, 18, 16, 5.0 athānvārabdhe yajamāne juhoti vyāghro 'yam agnau carati praviṣṭa iti ṣaṭ sruvāhutīḥ //
Bhāradvājagṛhyasūtra
BhārGS, 1, 4, 2.0 evaṃ hutvā pariṣiñcati //
BhārGS, 1, 4, 7.0 dakṣiṇaṃ paridhisaṃdhim anvavahṛtyendrāya svāheti prāñcam udañcaṃ saṃtatam ṛjum āghāram āghāryājyabhāgau juhoty agnaye medhapataye svāhety uttarārdhapūrvārdhe somāya medhapataye svāheti dakṣiṇārdhapūrvārdhe //
BhārGS, 1, 4, 8.0 tāv antareṇetarā āhutīr juhoti //
BhārGS, 1, 4, 13.0 vyāhṛtībhir juhotyekaikaśaḥ samastābhiśca //
BhārGS, 1, 5, 1.1 tata etā āhutīr juhoti /
BhārGS, 1, 5, 1.3 tāṃ tvā ghṛtasya dhārayā juhomi vaiśvakarmaṇīṃ svāhā /
BhārGS, 1, 6, 6.1 jayābhyātānān rāṣṭrabhṛta iti hutvaitā āhutīr juhoti pūrṇā paścād imaṃ me varuṇa tat tvā yāmi tvaṃ no 'gne sa tvaṃ no agne tvam agne 'yāsy ayāś cāgne 'sy anabhiśastīś ca yad asya karmaṇo 'tyarīricaṃ prajāpata ityuttamāṃ hutvā gurave varaṃ dadāti //
BhārGS, 1, 6, 6.1 jayābhyātānān rāṣṭrabhṛta iti hutvaitā āhutīr juhoti pūrṇā paścād imaṃ me varuṇa tat tvā yāmi tvaṃ no 'gne sa tvaṃ no agne tvam agne 'yāsy ayāś cāgne 'sy anabhiśastīś ca yad asya karmaṇo 'tyarīricaṃ prajāpata ityuttamāṃ hutvā gurave varaṃ dadāti //
BhārGS, 1, 6, 6.1 jayābhyātānān rāṣṭrabhṛta iti hutvaitā āhutīr juhoti pūrṇā paścād imaṃ me varuṇa tat tvā yāmi tvaṃ no 'gne sa tvaṃ no agne tvam agne 'yāsy ayāś cāgne 'sy anabhiśastīś ca yad asya karmaṇo 'tyarīricaṃ prajāpata ityuttamāṃ hutvā gurave varaṃ dadāti //
BhārGS, 1, 13, 5.1 athāsyā agreṇa jñātikulam agnim upasamādhāyāghārāv āghāryājyabhāgau juhoty agnaye janivide svāhety uttarārdhapūrvārdhe somāya janivide svāheti dakṣiṇārdhapūrvārdhe //
BhārGS, 1, 13, 6.1 tata etā āhutīr juhoti /
BhārGS, 1, 13, 7.1 jayābhyātānān rāṣṭrabhṛta iti hutvaitā āhutīr juhoti //
BhārGS, 1, 13, 7.1 jayābhyātānān rāṣṭrabhṛta iti hutvaitā āhutīr juhoti //
BhārGS, 1, 14, 2.1 pūrṇā paścād imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne ayāsy ayāś cāgne 'sy anabhiśastīśca yad asya karmaṇo 'tyarīricaṃ prajāpata ityuttamāṃ hutvā gurave varaṃ dadāti //
BhārGS, 1, 18, 6.1 athaitasya sthālīpākasyopahatyābhighārya juhotyagnaye svāhāgnaye 'gnivate svāhāgnaye 'nnādāya svāhāgnaye sviṣṭakṛte svāheti //
BhārGS, 1, 18, 8.1 agnaye svāheti sāyaṃ pūrvāmāhutiṃ juhoti //
BhārGS, 1, 19, 9.1 atha caturthyām apararātre 'ntarāgāre 'gnim upasamādhāya jayābhyātānān rāṣṭrabhṛta iti hutvaitā āhutīr juhoti /
BhārGS, 1, 19, 9.1 atha caturthyām apararātre 'ntarāgāre 'gnim upasamādhāya jayābhyātānān rāṣṭrabhṛta iti hutvaitā āhutīr juhoti /
BhārGS, 1, 21, 2.1 āpūryamāṇapakṣe puṇye nakṣatre payasi sthālīpākaṃ śrapayitvāntarāgāre 'gnim upasamādhāya jayābhyātānān rāṣṭrabhṛta iti hutvaitā āhutīr juhoti bhūrbhuvaḥ suvaḥ prajāpata iti catasraḥ //
BhārGS, 1, 21, 2.1 āpūryamāṇapakṣe puṇye nakṣatre payasi sthālīpākaṃ śrapayitvāntarāgāre 'gnim upasamādhāya jayābhyātānān rāṣṭrabhṛta iti hutvaitā āhutīr juhoti bhūrbhuvaḥ suvaḥ prajāpata iti catasraḥ //
BhārGS, 1, 22, 3.1 nyagrodhāvarodham āhṛtyānavasnātayā kumāryā dṛṣatputre dṛṣatputreṇa peṣayitvāntarāgāre 'gnim upasamādhāya jayābhyātānān rāṣṭrabhṛta iti hutvaitā āhutīr juhoti yas tvā hṛdā kiriṇeti catasraḥ //
BhārGS, 1, 22, 3.1 nyagrodhāvarodham āhṛtyānavasnātayā kumāryā dṛṣatputre dṛṣatputreṇa peṣayitvāntarāgāre 'gnim upasamādhāya jayābhyātānān rāṣṭrabhṛta iti hutvaitā āhutīr juhoti yas tvā hṛdā kiriṇeti catasraḥ //
BhārGS, 1, 23, 2.1 dakṣiṇārdhe 'gārasyāgnim upasamādhāya sarṣapān phalīkaraṇamiśrān añjalāvadhyupya juhoti /
BhārGS, 1, 26, 7.0 antarāgāre 'gnim upasamādhāya jayābhyātānān rāṣṭrabhṛta iti hutvaitā āhutīrjuhoti dhātā dadātu no rayim ity aṣṭau //
BhārGS, 1, 26, 7.0 antarāgāre 'gnim upasamādhāya jayābhyātānān rāṣṭrabhṛta iti hutvaitā āhutīrjuhoti dhātā dadātu no rayim ity aṣṭau //
BhārGS, 1, 28, 3.1 athānnaṃ saṃskṛtya brāhmaṇān bhojayitvāśiṣo vācayitvāntarāgāre 'gnim upasamādhāya jayābhyātānān rāṣṭrabhṛta iti hutvaitā āhutīr juhoti pūrṇā paścād imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne 'yāsy anabhiśastīś ca yad asya karmaṇo 'tyarīricaṃ prajāpata iti //
BhārGS, 1, 28, 3.1 athānnaṃ saṃskṛtya brāhmaṇān bhojayitvāśiṣo vācayitvāntarāgāre 'gnim upasamādhāya jayābhyātānān rāṣṭrabhṛta iti hutvaitā āhutīr juhoti pūrṇā paścād imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne 'yāsy anabhiśastīś ca yad asya karmaṇo 'tyarīricaṃ prajāpata iti //
BhārGS, 1, 28, 4.1 uttamāṃ hutvā gurave varaṃ dadāti //
BhārGS, 2, 1, 3.0 astamita āditye 'ntarāgāre 'gnim upasamādhāya jayābhyātānān rāṣṭrabhṛta iti hutvākṣatadhānānāṃ cākṣatasaktūnāṃ ca samavadāyābhighārya juhoti //
BhārGS, 2, 1, 3.0 astamita āditye 'ntarāgāre 'gnim upasamādhāya jayābhyātānān rāṣṭrabhṛta iti hutvākṣatadhānānāṃ cākṣatasaktūnāṃ ca samavadāyābhighārya juhoti //
BhārGS, 2, 1, 4.0 āgneyāya pāṇḍarāya pārthivānāmadhipataye svāheti prathamāmāhutiṃ juhoti //
BhārGS, 2, 1, 7.0 upaniṣkramya sthaṇḍila evaitā āhutīr juhoti //
BhārGS, 2, 2, 4.1 tasya purastāt sviṣṭakṛta etā āhutīr juhoti /
BhārGS, 2, 2, 5.1 iti tisrastataḥ sauviṣṭakṛtaṃ juhoti /
BhārGS, 2, 4, 2.0 āpūryamāṇapakṣe puṇye nakṣatre 'ntarāgāre 'gnim upasamādhāya jayābhyātānān rāṣṭrabhṛta iti hutvaitā āhutīrjuhoti vāstoṣpata iti dve //
BhārGS, 2, 4, 2.0 āpūryamāṇapakṣe puṇye nakṣatre 'ntarāgāre 'gnim upasamādhāya jayābhyātānān rāṣṭrabhṛta iti hutvaitā āhutīrjuhoti vāstoṣpata iti dve //
BhārGS, 2, 5, 8.1 brāhmaṇam anu praviśya jayābhyātānānrāṣṭrabhṛta iti hutvāgniṃ devānāṃ mahayati /
BhārGS, 2, 6, 1.1 atha pañcedhmānabhyādhāya juhoti /
BhārGS, 2, 6, 1.2 medhāṃ manasi juhomi svāhā /
BhārGS, 2, 6, 1.3 mano medhāyāṃ juhomi svāhā /
BhārGS, 2, 6, 1.4 śraddhāṃ tapasi juhomi svāhā /
BhārGS, 2, 6, 1.5 tapaḥ śraddhāyāṃ juhomi svāhā /
BhārGS, 2, 6, 2.1 uttamāṃ hutvā brāhmaṇān annena pariveṣayet //
BhārGS, 2, 8, 5.1 śūlagavasyāgnim abhyudāhṛtya juhoti bhavāya devāya svāhā śarvāya devāya svāheśānāya devāya svāhogrāya devāya svāhā bhīmāya devāya svāhā rudrāya devāya svāhā paśupataye devāya svāhā mahate devāya svāheti //
BhārGS, 2, 9, 1.0 patny odanasya patnībhyo juhoti bhavasya devasya patnyai svāhā śarvasya devasya patnyai svāheśānasya devasya patnyai svāhograsya devasya patnyai svāhā bhīmasya devasya patnyai svāhā rudrasya devasya patnyai svāhā paśupater devasya patnyai svāhā mahato devasya patnyai svāheti //
BhārGS, 2, 9, 2.0 jayantāya svāheti madhyamasya juhoti //
BhārGS, 2, 9, 3.0 sarveṣām odanānāṃ sakṛt sakṛt samavadāyābhighārya juhoty agnaye sviṣṭakṛte svāheti //
BhārGS, 2, 10, 4.0 apratīkṣam etyāthānvāsāribhyo juhoty anvāsāriṇa upaspṛśatānvāsāribhyaḥ svāheti dve palāśe //
BhārGS, 2, 11, 4.1 pariṣicya juhoti /
BhārGS, 2, 12, 1.1 athānnasya juhoty agnaye pitṛmate svāhā somāya pitṛmate svāhā yamāyāṅgirasvate pitṛmate svāhā svadhā namaḥ pitṛbhyaḥ svāhāgnaye kavyavāhanāya sviṣṭakṛte svadhā namaḥ pitṛbhyaḥ svāheti //
BhārGS, 2, 14, 1.2 te pātraṃ dyaur apidhānaṃ brahmaṇas tvā mukhe juhomi brāhmaṇānāṃ tvā prāṇāpānayor juhomy akṣitam asi maiṣāṃ kṣeṣṭhā amutrāmuṣmin loke pṛthivī samā tasyāgnir upadraṣṭarcas te mahimā /
BhārGS, 2, 14, 1.2 te pātraṃ dyaur apidhānaṃ brahmaṇas tvā mukhe juhomi brāhmaṇānāṃ tvā prāṇāpānayor juhomy akṣitam asi maiṣāṃ kṣeṣṭhā amutrāmuṣmin loke pṛthivī samā tasyāgnir upadraṣṭarcas te mahimā /
BhārGS, 2, 14, 1.3 pṛthivī te pātraṃ dyaur apidhānaṃ brahmaṇas tvā mukhe juhomi brāhmaṇānāṃ tvā prāṇāpānayor juhomy akṣitam asi maiṣāṃ kṣeṣṭhā amutrāmuṣmin loke antarikṣaṃ samaṃ tasya vāyur upadraṣṭā sāmāni te mahimā /
BhārGS, 2, 14, 1.3 pṛthivī te pātraṃ dyaur apidhānaṃ brahmaṇas tvā mukhe juhomi brāhmaṇānāṃ tvā prāṇāpānayor juhomy akṣitam asi maiṣāṃ kṣeṣṭhā amutrāmuṣmin loke antarikṣaṃ samaṃ tasya vāyur upadraṣṭā sāmāni te mahimā /
BhārGS, 2, 14, 1.4 pṛthivī te pātraṃ dyaur apidhānaṃ brahmaṇas tvā mukhe juhomi brāhmaṇānāṃ tvā prāṇāpānayor juhomy akṣitam asi maiṣāṃ kṣeṣṭhā amutrāmuṣmin loke dyauḥ samā tasyāditya upadraṣṭā yajūṃṣi te mahimeti //
BhārGS, 2, 14, 1.4 pṛthivī te pātraṃ dyaur apidhānaṃ brahmaṇas tvā mukhe juhomi brāhmaṇānāṃ tvā prāṇāpānayor juhomy akṣitam asi maiṣāṃ kṣeṣṭhā amutrāmuṣmin loke dyauḥ samā tasyāditya upadraṣṭā yajūṃṣi te mahimeti //
BhārGS, 2, 14, 2.2 atha māsi punar āyāta no gṛhān havir attuṃ suprajasaḥ suvīrā iti sarvataḥ samavadāya śeṣasya prāśnātīdam annaṃ pūryatāṃ cāpūryatāṃ ca tan naḥ saha devair amṛtam astu prāṇeṣu tvāmṛtaṃ juhomi svāheti //
BhārGS, 2, 15, 8.1 tam aupāsane śrapayitvaupāsana eva juhoty ulūkhalā grāvāṇo ghoṣam akrata haviḥ kṛṇvantaḥ parivatsarīṇam /
BhārGS, 2, 15, 8.4 pratigṛhṇantu pitaraḥ saṃvidānāḥ sviṣṭaḥ suhuto 'yaṃ mamāstu svadhā namaḥ pitṛbhyaḥ svāhā /
BhārGS, 2, 15, 9.1 purastāt sviṣṭakṛta etā āhutīr juhoti pūrṇā paścāt tvam agne ayāsi prajāpata iti tisraḥ //
BhārGS, 2, 15, 10.1 tataḥ sauviṣṭakṛtaṃ juhoty agnaye kavyavāhanāya sviṣṭakṛte svadhā namaḥ pitṛbhyaḥ svāheti //
BhārGS, 2, 16, 2.0 agnimupasamādhāya yathā purastādājyena prāyaścittaṃ hutvaikena barhiṣaikaśūlayā ca vapāśrapaṇyopākaroti //
BhārGS, 2, 16, 4.2 medasvatī ghṛtavatī svadhāvatī sā me pitṝn sāṃparāyai dhinotv ity upākaraṇīyāṃ hutvā pitṛbhyas tvā juṣṭāṃ prokṣāmīti prokṣitāṃ paryagnikṛtāṃ pratyakśirasaṃ dakṣiṇāpadīṃ saṃjñapayanti //
BhārGS, 2, 16, 5.2 audumbaryāṃ vapāśrapaṇyāṃ vapāṃ śrapayitvaudumbareṣu śūleṣu pṛthag itarāṇi śrapayitvaudumbaryā darvyopastīrṇābhighāritāṃ vapāṃ juhoti vaha vapāṃ jātavedaḥ pitṛbhyo yatrainānvettha nihitān parāke /
BhārGS, 2, 17, 1.1 upasthite 'nne odanasya māṃsānām iti samavadāya sarpirmiśrasya juhoty ekāṣṭakāṃ paśyata dohamānāmannaṃ māṃsavad ghṛtavat svadhāvat /
BhārGS, 2, 17, 2.0 purastāt sviṣṭakṛta etān upahomān juhotīyameva sā yā prathamā vyaucchadekāṣṭakā tapasā tapyamānā yā prathamā vyaucchatsaṃvatsarasya pratimāṃ prajāpata iti pañca //
BhārGS, 2, 17, 3.0 tataḥ sauviṣṭakṛtaṃ juhotyagnaye kavyavāhanāya sviṣṭakṛte svadhā namaḥ pitṛbhyaḥ svāheti //
BhārGS, 2, 20, 6.1 yajñopavītaṃ kṛtvāpa ācamya jayābhyātānān rāṣṭrabhṛta iti hutvaitā āhutīr juhoti /
BhārGS, 2, 20, 6.1 yajñopavītaṃ kṛtvāpa ācamya jayābhyātānān rāṣṭrabhṛta iti hutvaitā āhutīr juhoti /
BhārGS, 2, 21, 6.1 jarām aśīyety uttaram ahatasya daśāyāṃ pravartau prabadhya darvyām ādhāyājyasyopaghātaṃ juhoty āyuṣyaṃ varcasyaṃ suvīryaṃ rāyaspoṣam audbhidyam idaṃ hiraṇyam āyuṣe varcase jaitriyāyāviśatān māṃ svāhā /
BhārGS, 2, 26, 2.1 vyavajihīrṣamāṇaḥ paṇyasyāvadāya juhoti /
BhārGS, 2, 26, 3.1 atha saṃvādajayanaṃ saṃvādam eṣyann āttachatraḥ savyena hastena chatraṃ samāvṛtya dakṣiṇena phalīkaraṇamuṣṭiṃ juhoti /
BhārGS, 2, 27, 1.1 yady asmai subhṛtyāḥ pravrajeyur agnim upasamādhāyeṇḍvāni juhuyāt /
BhārGS, 2, 32, 6.1 so 'haḥkṣāntaḥ prayatavastro brāhmaṇasaṃbhāṣo 'stamita āditye 'ntarāgāre 'gnim upasamādhāya jayābhyātānān rāṣṭrabhṛta iti hutvaitā āhutīr juhoti pūrṇā paścād imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne ayāsy ayāś cāgne 'sy anabhiśastīś ca yad asya karmaṇo 'tyarīricaṃ prajāpata iti //
BhārGS, 2, 32, 6.1 so 'haḥkṣāntaḥ prayatavastro brāhmaṇasaṃbhāṣo 'stamita āditye 'ntarāgāre 'gnim upasamādhāya jayābhyātānān rāṣṭrabhṛta iti hutvaitā āhutīr juhoti pūrṇā paścād imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne ayāsy ayāś cāgne 'sy anabhiśastīś ca yad asya karmaṇo 'tyarīricaṃ prajāpata iti //
BhārGS, 2, 32, 7.1 uttamāṃ hutvā brāhmaṇān annena pariveṣayet //
BhārGS, 2, 32, 8.1 athaiva payasi sthālīpākaḥ pautryaḥ paśavyaḥ svargya āyuṣyaḥ svayambhojyas tena yajeta sarveṣu parvasv audumbaram idhmam abhyādhāyaudumbaryā darvyopastīrṇābhighāritaṃ sthālīpākaṃ juhoti /
BhārGS, 2, 32, 8.7 juhomy annānāṃ rasam achidrā kīrtir astu me svāhā /
BhārGS, 2, 32, 8.9 svāhākṛtya brahmaṇā te juhomi mā devānāṃ mithuyā kar bhāgadheyam /
BhārGS, 3, 1, 18.1 tatas tūṣṇīm aupāsanaṃ hutvā yās te agne ghorās tanuvaḥ snik ca snīhitiś cety etābhyām anuvākābhyām upasthāya samānaṃ dārvihomikā pariceṣṭā //
BhārGS, 3, 2, 1.0 ājyam adhiśrityotpūya sruvaṃ ca juhūṃ ca niṣṭapya saṃmṛjya caturgṛhītena srucaṃ pūrayitvā dvādaśagṛhītena vā pūrṇāhutiṃ juhoti //
BhārGS, 3, 2, 2.0 sapta te agne samidhaḥ sapta jihvā ity etām anudrutya svāhākāreṇa juhoti //
BhārGS, 3, 2, 3.0 hutāyāṃ pūrṇāhutau varaṃ dadāti dhenuṃ vāso 'naḍvāhaṃ hiraṇyaṃ vā //
BhārGS, 3, 2, 4.0 sruci caturgṛhītaṃ gṛhītvā tisras tantumatīr juhoti tantuṃ tanvann udbudhyasvāgne trayastriṃśat tantava iti //
BhārGS, 3, 2, 5.0 aparaṃ caturgṛhītaṃ gṛhītvā catasro 'bhyāvartinīr juhoty agne 'bhyāvartinn agne aṅgiraḥ punar ūrjā saha rayyeti //
BhārGS, 3, 2, 6.0 aparaṃ caturgṛhītaṃ gṛhītvānukhyāṃ juhoty anv agnir uṣasām agram akhyad ity etayā //
BhārGS, 3, 2, 7.0 aparaṃ caturgṛhītaṃ gṛhītvā manasvatyā juhoti mano jyotir juṣatām ityetayā //
BhārGS, 3, 2, 8.0 aparaṃ caturgṛhītaṃ gṛhītvā prājāpatyā juhoti prajāpataya ityetayā //
BhārGS, 3, 2, 9.0 aparaṃ caturgṛhītaṃ gṛhītvā vyāhṛtībhir juhoty ekaikaśaḥ samastābhiś ca //
BhārGS, 3, 2, 10.0 pratyekaṃ caturgṛhītaṃ juhuyād ity ekaṃ //
BhārGS, 3, 2, 12.0 yathākāmī sarvadarvihomeṣu jayābhyātānān rāṣṭrabhṛta iti hutvā //
BhārGS, 3, 3, 1.0 etasminn evāgnāv odanaṃ śrapayitvā catasro 'nnāhutīr juhoty agnaye svāhāgnaye pavamānāya svāhāgnaye pāvakāya svāhāgnaye śucaye svāheti //
BhārGS, 3, 3, 3.0 tatremābhya āgrayaṇadevatābhyaḥ sviṣṭakṛccaturthībhyaḥ sviṣṭakṛtpañcamībhyo vā juhotīndrāgnibhyāṃ svāhā viśvebhyo devebhyaḥ svāhā somāya svāhā dyāvāpṛthivībhyāṃ svāhāgnaye sviṣṭakṛte svāheti //
BhārGS, 3, 3, 4.0 purastāt sviṣṭakṛta upahomaṃ juhoti śatāyudhāya śatavīryāyeti pañca //
BhārGS, 3, 3, 7.0 agnaye svāheti sāyaṃ pūrvām āhutiṃ juhoti prajāpataye svāhety uttarām //
BhārGS, 3, 5, 4.1 saṃvatsare paryavete 'gner upasamādhānādyājyabhāgānte yan ma ātmano mindābhūt punar agniś cakṣur adād iti dve mindāhutī juhoti //
BhārGS, 3, 5, 5.1 pūrvavat pradhānāhutīr hutvā vratapatibhya ādhāpayati /
BhārGS, 3, 7, 2.0 saṃvatsare paryavete khile 'chadirdarśe 'gner upasamādhānādyājyabhāgānte dve mindāhutī hutvā pūrvavat pradhānāhutīr juhuyāt //
BhārGS, 3, 7, 2.0 saṃvatsare paryavete khile 'chadirdarśe 'gner upasamādhānādyājyabhāgānte dve mindāhutī hutvā pūrvavat pradhānāhutīr juhuyāt //
BhārGS, 3, 8, 3.0 agner upasamādhānādyājyabhāgānte kāṇḍarṣīn juhoti kāṇḍanāmāni vā prajāpataye kāṇḍarṣaye svāheti prājāpatyānāṃ prajāpataye svāheti vā somāya kāṇḍarṣaye svāheti saumyānāṃ somāya svāheti vāgnaye kāṇḍarṣaye svāhety āgneyānām agnaye svāheti vā viśvebhyo devebhyaḥ kāṇḍarṣibhyaḥ svāheti vaiśvadevānāṃ viśvebhyo devebhyaḥ svāheti vā svayaṃbhuve svāheti //
BhārGS, 3, 12, 2.1 api vā strī juhuyānmantravarjaṃ na cānupetaḥ //
BhārGS, 3, 12, 15.1 vyāhṛtībhiś catasraḥ samidho 'bhyādhāya pariṣicya hastena juhoty agnaye svāhā somāya svāhā prajāpataye svāhā dhanvantaraye svāhā dhruvāya svāhā dhruvāya bhaumāya svāhā dhruvakṣitaye svāhācyutakṣitaye svāhā viśvebhyo devebhyaḥ svāhā sarvābhyo devatābhyaḥ svāhāgnaye svāhāgnaye 'mavate svāhāgnaye 'nnādāya svāhāgnaye sviṣṭakṛte svāheti //
BhārGS, 3, 12, 16.1 vyāhṛtībhir juhoty ekaikaśaḥ samastābhiś ca /
BhārGS, 3, 14, 10.1 atha dakṣiṇataḥ prācīnāvītī juhoti pitṛbhyaḥ svadhā namaḥ pitāmahebhyaḥ svadhā namaḥ prapitāmahebhyaḥ svadhā namo mātāmahebhyaḥ svadhā namo mātuḥ pitāmahebhyaḥ svadhā namo mātuḥ prapitāmahebhyaḥ svadhā nama iti trīn //
BhārGS, 3, 14, 12.1 apa upaspṛśyottarato yajñopavītī juhoty ṛgvedāya svāhā yajurvedāya svāhā sāmavedāya svāhātharvavedāya svāhātharvāṅgirobhyaḥ svāhetihāsapurāṇebhyaḥ svāhā sarvadevajanebhyaḥ svāhā sarvabhūtebhyaḥ svāheti //
BhārGS, 3, 14, 17.1 vaiśvadevaṃ hutvātithim ākāṅkṣetāgodohanakālam //
BhārGS, 3, 15, 4.1 yaj juhoti sa devayajñaḥ //
BhārGS, 3, 15, 10.0 dvyahaṃ tryahaṃ vāpi pramādād akṛteṣu tisras tantumatīr hutvā catasro vāruṇīr japet //
BhārGS, 3, 15, 11.0 daśāhaṃ dvādaśāhaṃ vā vicchinneṣu svastyayaneṣu tu sarvaśaś catasro 'bhyāvartinīr hutvā kāryas tāntumataś caruḥ //
BhārGS, 3, 15, 12.2 kūśmāṇḍyas tatra hotavyā hutvā yajñasamṛddhaye /
BhārGS, 3, 15, 12.2 kūśmāṇḍyas tatra hotavyā hutvā yajñasamṛddhaye /
BhārGS, 3, 16, 4.0 paścād evaṃ viśvebhyo devebhyo nāndīmukhebhyaḥ pitṛbhyaḥ svāheti hutvopastīrya sarvaṃ dvir dvir avadyati //
BhārGS, 3, 18, 11.0 sarvatra skanne bhinne kṣāme dagdhe viparyāse 'ntarite ca dve mindāhutī juhoti yan ma ātmano mindābhūt punar agniś cakṣur adād iti dvābhyām //
BhārGS, 3, 18, 12.0 atha skanne saṃ tvā siñcāmīti skannam abhimantryonnambhaya pṛthivīm ity apo 'bhyavahṛtya bhūr ity upasthāyāskān dyauḥ pṛthivīm ity āhutiṃ juhoti //
BhārGS, 3, 18, 14.0 bhinne bhūmir bhūmim agād iti bhinnam abhimantryonnambhaya pṛthivīm ity apo 'bhyavahṛtya trayastriṃśat tantava ity etayā juhuyāt //
BhārGS, 3, 18, 17.0 agnī rakṣāṃsi sedhatīti tisra ājyāhutīr juhuyāt //
BhārGS, 3, 19, 2.0 ekadeśaś ced uddhṛtyaitat kṛtvaitayā juhuyāt //
BhārGS, 3, 19, 7.0 atha paristaraṇadāhe 'gnaye kṣāmavate namo namaḥ kṣāmavān mā mā hiṃsīn mā me gṛhaṃ mā me dhanaṃ mā me prajāṃ mā me paśūn ity abhimantryāgnaye kṣāmavate namo nama ity āhutiṃ juhuyāt //
BhārGS, 3, 19, 8.0 indraṃ vo viśvataḥ parīti punaḥ paristīryendrāya svāhety āhutiṃ juhuyāt //
BhārGS, 3, 19, 12.0 indhānās tvā śataṃ himā ity āhutiṃ juhuyāt //
BhārGS, 3, 19, 14.0 atha viparyāse tvaṃ no agne sa tvaṃ no agne tvam agne ayāsi prajāpata iti catasra āhutīr juhuyāt //
BhārGS, 3, 20, 2.0 tasyāṃ prāyaścittaṃ mano jyotir iti pūrvasya hutvāparasya juhuyāt //
BhārGS, 3, 20, 2.0 tasyāṃ prāyaścittaṃ mano jyotir iti pūrvasya hutvāparasya juhuyāt //
BhārGS, 3, 20, 9.0 uktam anugata ity api vāyāś cāgne 'sīti juhuyād ā trirātrāt //
BhārGS, 3, 21, 1.0 atha parvaṇy atīte mano jyotir ayāś cāgne yad asminn agne svasti na indra iti catasra ājyāhutīr hutvā sthālīpākaṃ ca kuryāt prāg aṣṭamyāḥ //
BhārGS, 3, 21, 9.0 ṣaṣṭhaprabhṛti tisras tantumatīr hutvā catasro vāruṇīr japed imaṃ me varuṇa tat tvā yāmi yac ciddhi te yat kiṃ cety ā navarātrāt //
BhārGS, 3, 21, 10.0 ata ūrdhvam ā daśarātrāc catasro 'bhyāvartinīr hutvā kāryas tāntumataś caruḥ //
Bhāradvājaśrautasūtra
BhārŚS, 1, 1, 17.0 yatra kva ca juhotīti codayed adhvaryur eva juhvājyenāhavanīye juhuyāt //
BhārŚS, 1, 1, 17.0 yatra kva ca juhotīti codayed adhvaryur eva juhvājyenāhavanīye juhuyāt //
BhārŚS, 1, 2, 4.0 atha yatra dvābhyāṃ juhoti pañcabhir juhotīti codayet pratimantraṃ tatrāhutīr juhuyāt //
BhārŚS, 1, 2, 4.0 atha yatra dvābhyāṃ juhoti pañcabhir juhotīti codayet pratimantraṃ tatrāhutīr juhuyāt //
BhārŚS, 1, 2, 4.0 atha yatra dvābhyāṃ juhoti pañcabhir juhotīti codayet pratimantraṃ tatrāhutīr juhuyāt //
BhārŚS, 1, 2, 6.0 jvalaty eva sarvā āhutīr juhuyāt //
BhārŚS, 1, 8, 1.1 adhvaryur yajñopavītī dakṣiṇaṃ jānv ācya mekṣaṇena sthālīpākasyopahatyābhighārya juhoti somāya pitṛpītāya svadhā nama iti prathamām //
BhārŚS, 1, 11, 7.1 svayaṃ yajamānaḥ parvaṇy agnihotram juhoti //
BhārŚS, 1, 11, 9.1 yavāgvāsyaitāṃ rātrim agnihotraṃ hutvāgnihotroccheṣaṇaṃ havir ātañcanaṃ nidadhāti //
BhārŚS, 1, 13, 4.1 duhyamāne vipruṣo 'numantrayate huta stoko huto drapsa iti //
BhārŚS, 1, 13, 4.1 duhyamāne vipruṣo 'numantrayate huta stoko huto drapsa iti //
BhārŚS, 1, 13, 11.1 ānīyamāne vipruṣo 'numantrayate huta stoko huto drapsa iti //
BhārŚS, 1, 13, 11.1 ānīyamāne vipruṣo 'numantrayate huta stoko huto drapsa iti //
BhārŚS, 1, 17, 3.2 na tv enena juhuyād iti //
BhārŚS, 7, 1, 1.0 paśubandhena yakṣyamāṇaḥ ṣaḍḍhotāraṃ manasānudrutyāhavanīye sagrahaṃ juhoti //
BhārŚS, 7, 1, 2.0 sruveṇa yūpāhutiṃ juhoty uru viṣṇo vikramasvety etayā //
BhārŚS, 7, 2, 2.0 vanaspate śatavalśo virohety āvraścane juhoti //
BhārŚS, 7, 4, 7.1 trir anūktāyāṃ prathamāyām idhmam ādāya sikatā upayamanīḥ kṛtvodyatahomaṃ juhoti yat te pāvaka cakṛmā kaccid āgaḥ pūrvaḥ sann aparo yad bhavāsi /
BhārŚS, 7, 4, 8.0 śeṣe hutvā prāñco 'bhipravrajanti //
BhārŚS, 7, 5, 6.1 atra saptavatyā pūrṇāhutiṃ hutvātimuktīr juhoti agnir yajñaṃ nayatu prajānan mainaṃ yajñahano vidan /
BhārŚS, 7, 5, 6.1 atra saptavatyā pūrṇāhutiṃ hutvātimuktīr juhoti agnir yajñaṃ nayatu prajānan mainaṃ yajñahano vidan /
BhārŚS, 7, 11, 8.0 vaṣaṭkṛte juhoti //
BhārŚS, 7, 12, 6.0 paryagnau kriyamāṇe 'pāvyāni juhoti prajānantaḥ prati gṛhṇanti pūrva iti pañca //
BhārŚS, 7, 13, 5.0 saṃjñapte saṃjñaptahomaṃ juhoti yat paśur māyum akṛteti //
BhārŚS, 7, 15, 12.0 vaṣaṭkṛte juhoti //
BhārŚS, 7, 15, 14.0 tata ājyabhāgābhyāṃ pracarati yady ājyabhāgau juhoti //
BhārŚS, 7, 15, 15.0 tataḥ pūrvaṃ parivapyaṃ juhoti svāhā devebhya iti //
BhārŚS, 7, 16, 8.0 vaṣaṭkṛte juhoti jātavedo vapayā gaccha devān ity etayā //
BhārŚS, 7, 16, 9.0 tata uttaraṃ parivapyaṃ juhoti devebhyaḥ svāheti //
BhārŚS, 7, 16, 14.0 hutāyāṃ vapāyāṃ varaṃ dadāti kanyām alaṃkṛtām anaḍvāhaṃ tisro vā vatsatarīḥ //
BhārŚS, 7, 17, 15.1 atra paśupuroḍāśasya piṣṭalepaphalīkaraṇahomau juhoti //
BhārŚS, 7, 20, 5.0 yājyāyā ardharce pratiprasthātā vasāhomaṃ juhoti ghṛtaṃ ghṛtapāvānaḥ pibateti //
BhārŚS, 7, 20, 6.0 hutvāvaśinaṣṭi //
BhārŚS, 7, 20, 7.0 vaṣaṭkṛte havir juhoti //
BhārŚS, 7, 20, 9.0 svāhā digbhyo namo digbhya iti prācīnam antato juhoti //
BhārŚS, 7, 20, 10.0 atra nāriṣṭhān hutvā juhvā pṛṣadājyasya sakṛdupahatyāha vanaspataye 'nubrūhīti //
BhārŚS, 7, 20, 12.0 vaṣaṭkṛte juhoti //
BhārŚS, 7, 20, 15.0 vaṣaṭkṛte juhoti //
BhārŚS, 7, 21, 9.0 vaṣaṭkṛte juhoti //
BhārŚS, 7, 22, 1.0 ekādaśānūyājān iṣṭvā pratyākramya juhvāṃ svarum aktvā juhvā svaruṃ juhoti dyāṃ te dhūmo gacchatv antarikṣam arciḥ pṛthivīṃ bhasmanā pṛṇasva svāheti //
BhārŚS, 7, 22, 17.0 trīṇi samiṣṭayajūṃṣi juhoti yajña yajñaṃ gaccha eṣa te yajño yajñapate devā gātuvida iti //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 4, 16.2 sa yaj juhoti yad yajate tena devānāṃ lokaḥ /
BĀU, 1, 5, 2.7 hutaṃ ca prahutaṃ ca /
BĀU, 1, 5, 2.8 tasmād devebhyo juhvati ca pra ca juhvati /
BĀU, 1, 5, 2.8 tasmād devebhyo juhvati ca pra ca juhvati /
BĀU, 1, 5, 2.18 tad yad idam āhuḥ saṃvatsaraṃ payasā juhvad apa punarmṛtyuṃ jayatīti /
BĀU, 1, 5, 2.20 yad ahar eva juhoti tad ahaḥ punarmṛtyum apajayaty evaṃ vidvān /
BĀU, 3, 1, 8.1 yājñavalkyeti hovāca katy ayam adyādhvaryur asmin yajña āhutīr hoṣyatīti /
BĀU, 3, 1, 8.4 yā hutā ujjvalanti yā hutā atinedanti yā hutā adhiśerate /
BĀU, 3, 1, 8.4 yā hutā ujjvalanti yā hutā atinedanti yā hutā adhiśerate /
BĀU, 3, 1, 8.4 yā hutā ujjvalanti yā hutā atinedanti yā hutā adhiśerate /
BĀU, 3, 1, 8.6 yā hutā ujjvalanti devalokam eva tābhir jayati /
BĀU, 3, 1, 8.8 yā hutā atinedante pitṛlokam eva tābhir jayati /
BĀU, 3, 1, 8.10 yā hutā adhiśerate manuṣyalokam eva tābhir jayati /
BĀU, 3, 8, 10.1 yo vā etad akṣaram gārgy aviditvāsmiṃlloke juhoti yajate tapas tapyate bahūni varṣasahasrāṇy antavad evāsya tad bhavati /
BĀU, 4, 1, 2.13 ṛgvedo yajurvedaḥ sāmavedo 'tharvāṅgirasa itihāsaḥ purāṇaṃ vidyā upaniṣadaḥ ślokāḥ sūtrāṇy anuvyākhyānāni vyākhyānānīṣṭaṃ hutam āśitaṃ pāyitam ayaṃ ca lokaḥ paraś ca lokaḥ sarvāṇi ca bhūtāni vācaiva saṃrāṭ prajñāyante /
BĀU, 4, 5, 11.1 sa yathārdraidhāgnerabhyāhitasya pṛthag dhūmā viniścarantyevaṃ vā are 'sya mahato bhūtasya niḥśvasitam etad yad ṛgvedo yajurvedaḥ sāmavedo 'tharvāṅgirasa itihāsaḥ purāṇaṃ vidyā upaniṣadaḥ ślokāḥ sūtrāṇy anuvyākhyānāni vyākhyānānīṣṭaṃ hutam āśitaṃ pāyitam ayaṃ ca lokaḥ paraś ca lokaḥ sarvāṇi ca bhūtāni /
BĀU, 6, 2, 2.7 vettho yatithyām āhutyāṃ hutāyām āpaḥ puruṣavāco bhūtvā samutthāya vadantī3 iti /
BĀU, 6, 2, 9.7 tasminn etasminn agnau devāḥ śraddhāṃ juhvati /
BĀU, 6, 2, 10.7 tasminn etasminn agnau devāḥ somaṃ rājānaṃ juhvati /
BĀU, 6, 2, 11.7 tasminn etasminn agnau devā vṛṣṭiṃ juhvati /
BĀU, 6, 2, 12.7 tasminn etasminn agnau devā annaṃ juhvati /
BĀU, 6, 2, 13.7 tasminn etasminn agnau devā reto juhvati /
BĀU, 6, 2, 14.8 tasminn etasminn agnau devāḥ puruṣaṃ juhvati /
BĀU, 6, 2, 16.14 te punaḥ puruṣāgnau hūyante tato yoṣāgnau jāyante /
BĀU, 6, 3, 1.1 sa yaḥ kāmayeta mahat prāpnuyām ity udagayana āpūryamāṇapakṣasya puṇyāhe dvādaśāham upasadvratī bhūtvaudumbare kaṃse camase vā sarvauṣadhaṃ phalānīti saṃbhṛtya parisamuhya parilipyāgnim upasamādhāya paristīryāvṛtājyaṃ saṃskṛtya puṃsā nakṣatreṇa manthaṃ saṃnīya juhoti /
BĀU, 6, 3, 1.3 tebhyo 'haṃ bhāgadheyaṃ juhomi te mā tṛptāḥ sarvaiḥ kāmais tarpayantu svāhā /
BĀU, 6, 3, 2.1 jyeṣṭhāya svāhā śreṣṭhāya svāhety agnau hutvā manthe saṃsravam avanayati /
BĀU, 6, 3, 2.2 prāṇāya svāhā vasiṣṭhāyai svāhety agnau hutvā manthe saṃsravam avanayati /
BĀU, 6, 3, 2.3 vāce svāhā pratiṣṭhāyai svāhety agnau hutvā manthe saṃsravam avanayati /
BĀU, 6, 3, 2.4 cakṣuṣe svāhā saṃpade svāhety agnau hutvā manthe saṃsravam avanayati /
BĀU, 6, 3, 2.5 śrotrāya svāhāyatanāya svāhety agnau hutvā manthe saṃsravam avanayati /
BĀU, 6, 3, 2.6 manase svāhā prajātyai svāhety agnau hutvā manthe saṃsravam avanayati /
BĀU, 6, 3, 2.7 retase svāhety agnau hutvā manthe saṃsravam avanayati //
BĀU, 6, 3, 3.1 agnaye svāhety agnau hutvā manthe saṃsravam avanayati /
BĀU, 6, 3, 3.2 somāya svāhety agnau hutvā manthe saṃsravam avanayati /
BĀU, 6, 3, 3.3 bhūḥ svāhety agnau hutvā manthe saṃsravam avanayati /
BĀU, 6, 3, 3.4 bhuvaḥ svāhety agnau hutvā manthe saṃsravam avanayati /
BĀU, 6, 3, 3.5 svaḥ svāhety agnau hutvā manthe saṃsravam avanayati /
BĀU, 6, 3, 3.6 bhūr bhuvaḥ svaḥ svāhety agnau hutvā manthe saṃsravam avanayati /
BĀU, 6, 3, 3.7 brahmaṇe svāhety agnau hutvā manthe saṃsravam avanayati /
BĀU, 6, 3, 3.8 kṣatrāya svāhety agnau hutvā manthe saṃsravam avanayati /
BĀU, 6, 3, 3.9 bhūtāya svāhety agnau hutvā manthe saṃsravam avanayati /
BĀU, 6, 3, 3.10 bhaviṣyate svāhety agnau hutvā manthe saṃsravam avanayati /
BĀU, 6, 3, 3.11 viśvāya svāhety agnau hutvā manthe saṃsravam avanayati /
BĀU, 6, 3, 3.12 sarvāya svāhety agnau hutvā manthe saṃsravam avanayati /
BĀU, 6, 3, 3.13 prajāpataye svāhety agnau hutvā manthe saṃsravam avanayati //
BĀU, 6, 3, 13.6 ājyasya juhoti //
BĀU, 6, 4, 12.1 atha yasya jāyāyai jāraḥ syāt taṃ ced dviṣyād āmapātre 'gnim upasamādhāya pratilomaṃ śarabarhiḥ stīrtvā tasminn etāḥ śarabhṛṣṭīḥ pratilomāḥ sarpiṣāktā juhuyāt /
BĀU, 6, 4, 12.2 mama samiddhe 'hauṣīḥ /
BĀU, 6, 4, 12.4 mama samiddhe 'hauṣīḥ /
BĀU, 6, 4, 12.6 mama samiddhe 'hauṣīḥ /
BĀU, 6, 4, 12.8 mama samiddhe 'hauṣīḥ /
BĀU, 6, 4, 19.1 athābhiprātar eva sthālīpākāvṛtājyaṃ ceṣṭitvā sthālīpākasyopaghātaṃ juhoty agnaye svāhānumataye svāhā devāya savitre satyaprasavāya svāheti /
BĀU, 6, 4, 19.2 hutvoddhṛtya prāśnāti /
BĀU, 6, 4, 24.1 jāte 'gnim upasamādhāyāṅka ādhāya kaṃse pṛṣadājyaṃ saṃnīya pṛṣadājyasyopaghātaṃ juhoti /
BĀU, 6, 4, 24.4 mayi prāṇāṃs tvayi manasā juhomi svāhā /
BĀU, 6, 4, 24.6 agniṣṭat sviṣṭakṛd vidvān sviṣṭaṃ suhutaṃ karotu naḥ svāheti //
Chāndogyopaniṣad
ChU, 2, 24, 5.1 atha juhoti /
ChU, 2, 24, 9.1 atha juhoti /
ChU, 2, 24, 13.1 atha juhoti /
ChU, 4, 17, 4.1 tad yady ṛkto riṣyed bhūḥ svāheti gārhapatye juhuyāt /
ChU, 4, 17, 5.1 atha yadi yajuṣṭo riṣyed bhuvaḥ svāheti dakṣiṇāgnau juhuyāt /
ChU, 4, 17, 6.1 atha yadi sāmato riṣyet svaḥ svāhety āhavanīye juhuyāt /
ChU, 5, 2, 4.1 atha yadi mahaj jigamiṣet amāvāsyāyām dīkṣitvā paurṇamāsyāṃ rātrau sarvauṣadhasya mantham dadhimadhunor upamathya jyeṣṭhāya śreṣṭhāya svāhety agnāv ājyasya hutvā manthe saṃpātam avanayet //
ChU, 5, 2, 5.1 vasiṣṭhāya svāhety agnāv ājyasya hutvā manthe saṃpātam avanayet /
ChU, 5, 2, 5.2 pratiṣṭhāyai svāhety agnāv ājyasya hutvā manthe saṃpātam avanayet /
ChU, 5, 2, 5.3 saṃpade svāhety agnāv ājyasya hutvā manthe saṃpātam avanayet /
ChU, 5, 2, 5.4 āyatanāya svāhety agnāv ājyasya hutvā manthe saṃpātam avanayet //
ChU, 5, 4, 2.1 tasminn etasminn agnau devāḥ śraddhāṃ juhvati /
ChU, 5, 5, 2.1 tasminn etasminn agnau devāḥ somaṃ rājānaṃ juhvati /
ChU, 5, 6, 2.1 tasminn etasminn agnau devā varṣaṃ juhvati /
ChU, 5, 7, 2.1 tasminn etasminn agnau devā annaṃ juhvati /
ChU, 5, 8, 2.1 tasminn etasminn agnau devā reto juhvati /
ChU, 5, 19, 1.2 sa yāṃ prathamām āhutiṃ juhuyāt tāṃ juhuyāt prāṇāya svāheti /
ChU, 5, 19, 1.2 sa yāṃ prathamām āhutiṃ juhuyāt tāṃ juhuyāt prāṇāya svāheti /
ChU, 5, 20, 1.1 atha yāṃ dvitīyāṃ juhuyāt tāṃ juhuyād vyānāya svāheti /
ChU, 5, 20, 1.1 atha yāṃ dvitīyāṃ juhuyāt tāṃ juhuyād vyānāya svāheti /
ChU, 5, 21, 1.1 atha yāṃ tṛtīyāṃ juhuyāt tāṃ juhuyād apānāya svāheti /
ChU, 5, 21, 1.1 atha yāṃ tṛtīyāṃ juhuyāt tāṃ juhuyād apānāya svāheti /
ChU, 5, 22, 1.1 atha yāṃ caturthīṃ juhuyāt tāṃ juhuyāt samānāya svāheti /
ChU, 5, 22, 1.1 atha yāṃ caturthīṃ juhuyāt tāṃ juhuyāt samānāya svāheti /
ChU, 5, 23, 1.1 atha yām pañcamīṃ juhuyāt tāṃ juhuyāt udānāya svāheti /
ChU, 5, 23, 1.1 atha yām pañcamīṃ juhuyāt tāṃ juhuyāt udānāya svāheti /
ChU, 5, 24, 1.1 sa ya idam avidvān agnihotraṃ juhoti yathāṅgārān apohya bhasmani juhuyāt tādṛk tat syāt //
ChU, 5, 24, 1.1 sa ya idam avidvān agnihotraṃ juhoti yathāṅgārān apohya bhasmani juhuyāt tādṛk tat syāt //
ChU, 5, 24, 2.1 atha ya etad evaṃ vidvān agnihotraṃ juhoti tasya sarveṣu lokeṣu sarveṣu bhūteṣu sarveṣv ātmasu hutaṃ bhavati //
ChU, 5, 24, 2.1 atha ya etad evaṃ vidvān agnihotraṃ juhoti tasya sarveṣu lokeṣu sarveṣu bhūteṣu sarveṣv ātmasu hutaṃ bhavati //
ChU, 5, 24, 3.1 tad yatheṣīkātūlam agnau protaṃ pradūyetaivaṃ hāsya sarve pāpmānaḥ pradūyante ya etad evaṃ vidvān agnihotraṃ juhoti //
ChU, 5, 24, 4.2 ātmani haivāsya tad vaiśvānare hutaṃ syād iti /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 7, 2, 3.0 hutāyāṃ prātarāhutāvājyaṃ gārhapatye 'dhiśrityodag udvāsayet //
DrāhŚS, 7, 2, 7.1 tajjuhuyāt /
DrāhŚS, 9, 2, 3.0 vācayitvā yajamānaṃ gonāmabhir anumantrayeta havye kāmye candre jyota iḍe rante juṣṭe sūnari mayi vo rāyaḥ śrayantāmiḍa ehyadita ehi juṣṭe juṣṭiṃ te gameyamupahūtā upahavaṃ vo 'śīyeti //
DrāhŚS, 9, 3, 23.0 agniṣṭomasāmnā stutvā prāk patnīsaṃyājebhyo yadebhiḥ prasṛte parārdhyaṃ vrajitaṃ syāt tad gatvā pratyāvrajya manasānutsāhe huteṣu patnīsaṃyājeṣu gārhapatya udgātā juhuyād upasṛjan dharuṇaṃ mātre mātaraṃ dharuṇo dhayan rāyaspoṣam iṣam ūrjam asmāsu dīdharat svāheti pūrvāṃ svāhākāreṇottarām //
DrāhŚS, 9, 3, 23.0 agniṣṭomasāmnā stutvā prāk patnīsaṃyājebhyo yadebhiḥ prasṛte parārdhyaṃ vrajitaṃ syāt tad gatvā pratyāvrajya manasānutsāhe huteṣu patnīsaṃyājeṣu gārhapatya udgātā juhuyād upasṛjan dharuṇaṃ mātre mātaraṃ dharuṇo dhayan rāyaspoṣam iṣam ūrjam asmāsu dīdharat svāheti pūrvāṃ svāhākāreṇottarām //
DrāhŚS, 10, 4, 6.0 dakṣiṇenaudumbarīṃ hutvā tasyā uttarato nidadhyuḥ //
DrāhŚS, 11, 4, 19.0 anubandhyavapāyāṃ hutāyāṃ dakṣiṇe vedyante keśaśmaśrūṇi vāpayet //
DrāhŚS, 12, 1, 4.0 teṣāṃ hoṣyant sutūṣṇīm upaviśet //
DrāhŚS, 12, 1, 5.0 hute yathārthaṃ syāt //
DrāhŚS, 12, 2, 20.0 hutāyāṃ pūrṇāhutau yathārthaṃ syāt //
DrāhŚS, 12, 3, 1.1 prāyaścittaṃ cet kartavyaṃ syād bhūḥ svāhetigārhapatye juhuyāt /
DrāhŚS, 12, 3, 2.0 hutvā brūyāc ceṣṭatākārṣma prāyaścittamiti //
DrāhŚS, 12, 3, 24.0 tatraiva yajamānaṃ vācayet prajāpatiṃ tvayā samakṣam ṛdhyāsam ā mā gamyā anvāhāryaṃ dadāni brahman brahmāsi brahmaṇe tvāhutādya mā mā hiṃsīr ahuto mahyaṃ śivo bhaveti //
DrāhŚS, 12, 3, 24.0 tatraiva yajamānaṃ vācayet prajāpatiṃ tvayā samakṣam ṛdhyāsam ā mā gamyā anvāhāryaṃ dadāni brahman brahmāsi brahmaṇe tvāhutādya mā mā hiṃsīr ahuto mahyaṃ śivo bhaveti //
DrāhŚS, 13, 1, 15.0 pūrvāhṇe 'dhvaryuḥ kṣīraudanam ṛṣabhasya ravathe juhoti brahmāṇam upaveśya //
DrāhŚS, 13, 1, 16.0 ṛṣabhe 'ruvati brahmaiva brūyājjuhudhīti //
DrāhŚS, 13, 2, 1.0 hute sviṣṭakṛti yathetaṃ pratyāvrajyopaviśetām //
DrāhŚS, 13, 2, 11.0 āsītetareṣāṃ hūyamāna iti dhānaṃjayyaḥ //
DrāhŚS, 13, 2, 13.1 hute tiṣṭhanto japeyuḥ /
DrāhŚS, 13, 3, 13.0 paśūnāṃ yūpāhutiṃ hoṣyatsu tūṣṇīm upaviśet //
DrāhŚS, 13, 3, 14.0 hutāyāṃ yathārthaṃ syāt //
DrāhŚS, 13, 3, 15.0 vapāyāṃ hutāyām idam āpa iti cātvāle mārjayitvā paśūnāṃ yathārthaṃ syāt //
DrāhŚS, 13, 4, 3.0 pūrṇāhutau hūyamānāyām āsitvā hutāyāṃ yathārthaṃ syāt //
DrāhŚS, 13, 4, 3.0 pūrṇāhutau hūyamānāyām āsitvā hutāyāṃ yathārthaṃ syāt //
DrāhŚS, 13, 4, 4.0 saktuhomāṃś cejjuhuyur āsītā teṣāṃ homāt //
DrāhŚS, 14, 1, 12.0 krīte prāṅ utkrāmet paścimenainaṃ hutvā rājānam ādadhyur āhitaṃ pūrveṇa parītyohyamānamanugacched dakṣiṇena ced gataḥ syāt //
DrāhŚS, 14, 2, 11.0 sruveṇopasaddhome hute vidyāt saṃsthiteti //
DrāhŚS, 14, 3, 6.1 hute yajamānaṃ vācayet /
DrāhŚS, 14, 3, 7.2 madhu hutam indratame 'gnāv aśyāma te deva gharma namaste 'stu mā mā hiṃsīriti //
DrāhŚS, 14, 3, 13.0 agnicityāyāṃ prāgdīkṣaṇīyāyāḥ sāvitrān homān hoṣyatsu yajuṣopaviśet //
DrāhŚS, 14, 3, 14.0 teṣu huteṣūkhyāṃ mṛttikām āhriyamāṇām anugacchet //
DrāhŚS, 15, 1, 15.0 agnīṣomīyavapāyāṃ hutāyāṃ yathetam udaṅṅ atikramya cātvāle mārjayeta //
DrāhŚS, 15, 2, 1.0 savanīyavapāyāṃ hutāyām //
DrāhŚS, 15, 2, 16.0 havirdhānaṃ cet pūrveṇa gataḥ syād upāṃśvantaryāmau hoṣyatsūdaṅṅatikramya tiṣṭhet //
DrāhŚS, 15, 3, 16.0 stute bahiṣpavamāne vapāyāṃ hutāyāṃ mārjayitvā dhiṣṇyān upasthāyoktaṃ sadasyupaveśanam //
Gautamadharmasūtra
GautDhS, 3, 2, 12.1 etair yajurbhiḥ pāvamānībhis taratsamandībhiḥ kūṣmāṇḍaiś cājyaṃ juhuyāddhiraṇyaṃ brāhmaṇāya dadyāt //
GautDhS, 3, 6, 6.1 payovrato vā daśarātraṃ ghṛtena dvitīyam adbhistṛtīyaṃ divādiṣvekabhaktiko jalaklinnavāsā lomāni nakhāni tvacaṃ māṃsaṃ śoṇitaṃ snāyvasthi majjānam iti homā ātmano mukhe mṛtyor āsye juhomītyantataḥ sarveṣāṃ prāyaścittaṃ bhrūṇahatyāyāḥ //
GautDhS, 3, 6, 9.1 agne tvaṃ pārayeti mahāvyāhṛtibhirjuhuyāt kūṣmāṇḍaiś cājyam //
GautDhS, 3, 7, 3.1 so 'māvāsyāyāṃ niśyagnim upasamādhāya prāyaś cittājyāhutīr juhoti //
GautDhS, 3, 7, 7.1 etad evaikeṣām karmādhikṛtya yo 'prayata iva syāt sa itthaṃ juhuyād ittham anumantrayeta varo dakṣiṇeti prāyaścittamaviśeṣāt //
GautDhS, 3, 7, 11.1 aṣṭo vā samidha ādadhyād devakṛtasyeti hutvaiva sarvasmād enaso mucyate //
GautDhS, 3, 8, 27.1 dvādaśarātrasyānte caruṃ śrapayitvā etābhyo devatābhyo juhuyāt //
GautDhS, 3, 9, 6.1 yad devā devaheḍanam iti catasṛbhirjuhuyāt //
Gobhilagṛhyasūtra
GobhGS, 1, 1, 20.0 sa yad evāntyāṃ samidham abhyādadhāti jāyāyā vā pāṇiṃ jighṛkṣan juhoti tam abhisaṃyacchet //
GobhGS, 1, 1, 22.0 tena caivāsya prātarāhutir hutā bhavatīti //
GobhGS, 1, 1, 27.0 purāstamayād agniṃ prāduṣkṛtyāstam ite sāyamāhutiṃ juhuyāt //
GobhGS, 1, 1, 28.0 purodayāt prātaḥ prāduṣkṛtyodite 'nudite vā prātarāhutiṃ juhuyāt //
GobhGS, 1, 3, 6.0 atha haviṣyasyānnasyāgnau juhuyāt kṛtasya vākṛtasya vā //
GobhGS, 1, 3, 7.0 akṛtaṃ cet prakṣālya juhuyāt prodakaṃ kṛtvā //
GobhGS, 1, 3, 13.0 evam ata ūrdhvaṃ gṛhye 'gnau juhuyād vā hāvayed vājīvitāvabhṛthāt //
GobhGS, 1, 3, 15.0 kāmam gṛhye 'gnau patnī juhuyāt sāyamprātarhomau gṛhāḥ patnī gṛhya eṣo 'gnir bhavatīti //
GobhGS, 1, 4, 3.0 atha haviṣyasyānnasyoddhṛtya haviṣyair vyañjanair upasicyāgnau juhuyāt tūṣṇīṃ pāṇinaiva //
GobhGS, 1, 4, 13.0 āsīna eva 'gnau juhuyāt //
GobhGS, 1, 5, 13.0 atha yad ahar upavasatho bhavati tad ahaḥ pūrvāhṇa eva prātarāhutiṃ hutvaitad agneḥ sthaṇḍilam gomayena samantaṃ paryupalimpati //
GobhGS, 1, 6, 1.0 mānatantavyo hovācāhutā vā etasya mānuṣy āhutir bhavati ya aupavasathikaṃ nāśnāti //
GobhGS, 1, 6, 13.0 atha pūrvāhṇa eva prātarāhutiṃ hutvāgreṇāgniṃ parikramya dakṣiṇato 'gneḥ prāgagrān darbhān āstīrya //
GobhGS, 1, 8, 2.0 paryukṣya sthālīpāka ājyam ānīya mekṣaṇenopaghātaṃ hotum evopakramate //
GobhGS, 1, 8, 3.0 yady u vā upastīrṇābhighāritaṃ juhuṣed ājyabhāgāv eva prathamau juhuyāt //
GobhGS, 1, 8, 4.0 caturgṛhītam ājyaṃ gṛhītvā pañcāvattaṃ tu bhṛgūṇām agnaye svāhety uttarataḥ somāya svāheti dakṣiṇataḥ prākśo juhuyāt //
GobhGS, 1, 8, 9.0 agnaye svāheti madhye juhuyāt //
GobhGS, 1, 8, 14.0 agnaye sviṣṭakṛte svāhety uttarārdhapūrvārdhe juhuyāt //
GobhGS, 1, 8, 18.0 sarvebhyaḥ samavadāya sakṛd eva sauviṣṭakṛtaṃ juhoti //
GobhGS, 1, 8, 19.0 hutvaitan mekṣaṇam anupraharet //
GobhGS, 1, 8, 28.0 athainam adbhir abhyukṣyāgnāv apyarjayed yaḥ paśūnām adhipatī rudras tanticaro vṛṣā paśūn asmākaṃ mā hiṃsīr etad astu hutaṃ tava svāheti //
GobhGS, 1, 9, 16.0 api vā yajñiyānām evauṣadhivanaspatīnāṃ phalāni vā palāśāni vā śrapayitvā juhuyāt //
GobhGS, 1, 9, 17.0 apy apa evāntato juhuyād iti ha smāha pākayajña aiḍo hutaṃ hy eva //
GobhGS, 1, 9, 17.0 apy apa evāntato juhuyād iti ha smāha pākayajña aiḍo hutaṃ hy eva //
GobhGS, 1, 9, 18.0 ahutasya prāyaścittaṃ bhavatīti //
GobhGS, 1, 9, 21.0 yāvan na hūyetābhojanenaiva tāvat saṃtanuyāt //
GobhGS, 1, 9, 26.0 ājyāhutiṣv ājyam eva saṃskṛtyopaghātaṃ juhuyān nājyabhāgau na sviṣṭakṛt //
GobhGS, 2, 1, 24.0 dakṣiṇena pāṇinā dakṣiṇam aṃsam anvārabdhāyāḥ ṣaḍ ājyāhutīr juhoty agnir etu prathama ity etatprabhṛtibhiḥ //
GobhGS, 2, 2, 1.0 hutvopottiṣṭhataḥ //
GobhGS, 2, 2, 6.0 taṃ sopastīrṇābhighāritam agnau juhoty avicchindaty añjalim iyaṃ nāry upabrūta iti //
GobhGS, 2, 2, 8.0 hute patir yathetaṃ parivrajya pradakṣiṇam agniṃ pariṇayati mantravān vā brāhmaṇaḥ kanyalā pitṛbhya iti //
GobhGS, 2, 2, 9.0 pariṇītā tathaivāvatiṣṭhate tathākrāmati tathā japati tathāvapati tathā juhoti //
GobhGS, 2, 3, 6.0 prokte nakṣatre ṣaḍ ājyāhutīr juhoti lekhāsandhiṣv ity etatprabhṛtibhiḥ //
GobhGS, 2, 3, 8.0 hutvopotthāyopaniṣkramya dhruvaṃ darśayati //
GobhGS, 2, 4, 3.0 akṣabhaṅge naddhavimokṣe yānaviparyāse 'nyāsu cāpatsu yam evāgniṃ haranti tam evopasamādhāya vyāhṛtibhir hutvānyaddravyam āhṛtya ya ṛte cid abhiśriṣa ity ājyaśeṣenābhyañjet //
GobhGS, 2, 4, 10.0 utthāpya kumāraṃ dhruvā ājyāhutīr juhoty aṣṭāv iha dhṛtir iti //
GobhGS, 2, 5, 2.0 agnim upasamādhāya prāyaścittājyāhutīr juhoty agne prāyaścitta iti catuḥ //
GobhGS, 2, 7, 14.0 pratiṣṭhite vastau paristīryāgnim ājyāhutī juhoti yā tiraścīty etayarcā vipaścit puccham abharad iti ca //
GobhGS, 2, 7, 21.0 jātarūpeṇa vādāya kumārasya mukhe juhoti medhāṃ te mitrāvaruṇāv ityetayarcā sadasaspatim adbhutam iti ca //
GobhGS, 2, 8, 12.0 atha juhoti prajāpataye tithaye nakṣatrāya devatāyā iti //
GobhGS, 2, 10, 16.0 agne vratapata iti hutvā paścād agner udagagreṣu darbheṣu prāṅ ācāryo 'vatiṣṭhate //
GobhGS, 3, 2, 39.0 śvo bhūte 'raṇye 'gnim upasamādhāya vyāhṛtibhir hutvāthainam avekṣayet //
GobhGS, 3, 2, 48.0 aindraḥ sthālīpākas tasya juhuyād ṛcaṃ sāma yajāmaha ityetayarcā sadasaspatim adbhutam iti vobhābhyāṃ vā //
GobhGS, 3, 3, 2.0 vyāhṛtibhir hutvā śiṣyāṇāṃ sāvitryanuvacanaṃ yathopanayane //
GobhGS, 3, 3, 31.0 vaṃśamadhyamayor maṇike vā bhinne vyāhṛtibhir juhuyāt //
GobhGS, 3, 3, 34.0 cityayūpopasparśanakarṇakrośākṣivepaneṣu sūryābhyuditaḥ sūryābhinimlupta indriyaiś ca pāpasparśaiḥ punar mām aitv indriyam ity etābhyām ājyāhutī juhuyāt //
GobhGS, 3, 6, 4.0 puṣṭikāma eva samprajātāsu niśāyāṃ goṣṭhe 'gnim upasamādhāya vilayanaṃ juhuyāt saṃgrahaṇa saṃgṛhāṇeti //
GobhGS, 3, 7, 19.0 tasya juhuyācchravaṇāya viṣṇave 'gnaye prajāpataye viśvebhyo devebhyaḥ svāheti //
GobhGS, 3, 8, 2.0 tasya juhuyād ā no mitrāvaruṇeti prathamāṃ mā nas toka iti dvitīyām //
GobhGS, 3, 8, 10.0 tasya mukhyāṃ havirāhutiṃ hutvā catasṛbhir ājyāhutibhir abhijuhoti śatāyudhāyetyetatprabhṛtibhiḥ //
GobhGS, 3, 9, 4.0 atha pūrvāhṇa eva prātarāhutiṃ hutvā darbhān śamīṃ vīraṇāṃ phalavatīm apāmārgaṃ śirīṣam ity etāny āhārayitvā tūṣṇīm akṣatasaktūnām agnau kṛtvā brāhmaṇān svastivācyaitaiḥ sambhāraiḥ pradakṣiṇam agnyāgārāt prabhṛti dhūmaṃ śātayan gṛhān anuparīyāt //
GobhGS, 3, 9, 9.0 tasya juhuyāt prathamā ha vy uvāsa seti //
GobhGS, 3, 10, 16.0 sthālīpākāvṛtāvadāya caroś cāpūpānāṃ cāṣṭakāyai svāheti juhoti //
GobhGS, 3, 10, 19.0 tāṃ sandhivelāsamīpaṃ purastād agner avasthāpyopasthitāyāṃ juhuyād yat paśavaḥ pra dhyāyateti //
GobhGS, 3, 10, 20.0 hutvā cānumantrayetānu tvā mātā manyatām iti //
GobhGS, 3, 10, 28.0 saṃjñaptāyāṃ juhuyād yat paśur māyum akṛteti //
GobhGS, 3, 10, 35.0 sthālīpākāvṛtā vapām avadāya sviṣṭakṛdāvṛtā vāṣṭakāyai svāheti juhoti //
GobhGS, 4, 1, 13.0 caturgṛhītaṃ ājyaṃ gṛhītvāṣṭarcaprathamayā juhuyād agnāvagnir iti //
GobhGS, 4, 1, 14.0 saṃnītāt tṛtīyamātram avadāya dvitīyātṛtīyābhyāṃ juhoti //
GobhGS, 4, 1, 17.0 śeṣam avadāya sauviṣṭakṛtam aṣṭamyā juhuyāt //
GobhGS, 4, 2, 38.0 agnau kariṣyāmīty āmantraṇaṃ hoṣyataḥ //
GobhGS, 4, 2, 39.0 kurv ity ukte kaṃse carū samavadāya mekṣaṇenopaghātaṃ juhuyāt svāhā somāya pitṛmata iti pūrvāṃ svāhāgnaye kavyavāhanāyety uttarām //
GobhGS, 4, 4, 18.0 tasya juhuyāt //
GobhGS, 4, 4, 19.0 aṣṭakāyai svāheti juhoti //
GobhGS, 4, 4, 22.0 atha pitṛdevatyeṣu paśuṣu vaha vapāṃ jātavedaḥ pitṛbhya iti vapāṃ juhuyāt //
GobhGS, 4, 4, 24.0 anājñāteṣu tathādeśaṃ yathāṣṭakāyai svāheti juhoti //
GobhGS, 4, 4, 26.0 ṛṇe prajñāyamāne golakānāṃ madhyamaparṇena juhuyād yat kusīdam iti //
GobhGS, 4, 4, 28.0 puṇye nakṣatre sthālīpākaṃ śrapayitvaitābhyo devatābhyo juhuyād indrāya marudbhyaḥ parjanyāyāśanyai bhagāya //
GobhGS, 4, 4, 33.0 tasya juhuyād ekāṣṭakā tapasā tapyamāneti //
GobhGS, 4, 5, 28.0 paurṇamāsyāṃ rātrāv avidāsini hrade nābhimātram avagāhyākṣatataṇḍulān ṛganteṣv āsyena juhuyāt svāhety udake //
GobhGS, 4, 5, 31.0 dvitīyayāditye pariviṣyamāṇe 'kṣatataṇḍulān juhuyād bṛhatpattrasvastyayanakāmaḥ //
GobhGS, 4, 6, 14.0 tasya kaṇān aparāsu sandhivelāsu pratyaṅ grāmān niṣkramya catuṣpathe 'gnim upasamādhāyādityam abhimukho juhuyād bhalāya svāhā bhallāya svāheti //
GobhGS, 4, 7, 32.0 aṣṭagṛhītaṃ gṛhītvā juhuyāt //
GobhGS, 4, 7, 37.0 hutvā daśa balīn haret //
GobhGS, 4, 8, 2.0 prāṅ vodaṅ vā grāmān niṣkramya catuṣpathe 'gnim upasamādhāya haye rāka ity ekaikayāñjalinā juhuyāt //
GobhGS, 4, 8, 11.0 paurṇamāsyāṃ rātrau khadiraśaṅkuśataṃ juhuyād āyuḥkāmaḥ //
GobhGS, 4, 8, 14.0 prāṅ vodaṅ vā grāmān niṣkramya catuṣpathe parvate vāraṇyair gomayaiḥ sthaṇḍilaṃ pratāpyāpohyāṅgārān mantraṃ manasānudrutya sarpir āsyena juhuyāt //
GobhGS, 4, 8, 18.0 vṛttyavicchittikāmo haritagomayān sāyaṃ prātar juhuyāt //
GobhGS, 4, 8, 19.0 trirātropoṣitaḥ paṇyahomaṃ juhuyād idam aham imaṃ viśvakarmāṇam iti //
GobhGS, 4, 9, 4.0 ājyam ādityam abhimukho juhuyād annaṃ vā ekacchandasyaṃ śrīr vā eṣeti ca //
GobhGS, 4, 9, 12.0 ācitasahasrakāmo 'kṣatasaktvāhutisahasraṃ juhuyāt //
GobhGS, 4, 9, 13.0 paśukāmo vatsamithunayoḥ purīṣāhutisahasraṃ juhuyāt //
GobhGS, 4, 9, 15.0 vṛttyavicchittikāmaḥ kambūkān sāyaṃ prātar juhuyāt kṣudhe svāhā kṣutpipāsābhyāṃ svāheti //
Gopathabrāhmaṇa
GB, 1, 1, 15, 1.0 tad u ha smāhātharvā devo vijānan yajñaviriṣṭānandānīty upaśamayeran yajñe prāyaścittiḥ kriyate 'pi ca yad u bahv iva yajñe vilomaṃ kriyate na caivāsya kācanārtir bhavati na ca yajñaviṣkandham upayāty apahanti punarmṛtyum apātyeti punarājātiṃ kāmacāro 'sya sarveṣu lokeṣu bhāti ya evaṃ veda yaś caivaṃ vidvān brahmā bhavati yasya caivaṃ vidvān brahmā dakṣiṇataḥ sado 'dhyāste yasya caivaṃ vidvān brahmā dakṣiṇata udaṅmukha āsīno yajña ājyāhutīr juhotīti brāhmaṇam //
GB, 1, 2, 20, 6.0 tam imaṃ brāhmaṇaṃ darśayitvātmany ajuhot //
GB, 1, 2, 20, 8.0 tam imaṃ brāhmaṇaṃ darśayitvātmany ajuhot //
GB, 1, 2, 20, 10.0 tam imaṃ brāhmaṇaṃ darśayitvātmany ajuhot //
GB, 1, 2, 22, 3.0 te devā brāhmyaṃ havir yat sāṃtapane 'gnāv ajuhavuḥ //
GB, 1, 2, 22, 4.0 etad vai brāhmyaṃ havir yat sāṃtapane 'gnau hūyate //
GB, 1, 2, 22, 9.0 asau yāṃllokāñchṛṇviti pitā hy eṣa āhavanīyasya gārhapatyasya dakṣiṇāgner yo 'gnihotraṃ juhotīti //
GB, 1, 3, 3, 5.0 sa yad ṛkto bhreṣaṃ nyṛcched oṃ bhūr janad iti gārhapatye juhuyāt //
GB, 1, 3, 3, 6.0 yadi yajuṣṭa oṃ bhuvo janad iti dakṣiṇāgnau juhuyāt //
GB, 1, 3, 3, 7.0 yadi sāmata oṃ svar janad ity āhavanīye juhuyāt //
GB, 1, 3, 3, 8.0 yady anājñātād brahmato voṃ bhūr bhuvaḥ svar janad om ity āhavanīya eva juhuyāt //
GB, 1, 3, 4, 4.0 devayajanaṃ me cīkᄆpad brahmāsādaṃ me 'sīsṛpad brahmajapān me 'japīt purastāddhomasaṃsthitahomān me 'hauṣīd ayākṣīn me 'śāṃsīn me 'vaṣaṭkārṣīn ma iti brahmaṇe //
GB, 1, 3, 11, 28.0 kiṃdevatyāṃ prathamām āhutim ahauṣīḥ //
GB, 1, 3, 11, 31.0 kiṃdevatyaṃ hutvā srucaṃ trir udañcam udanaiṣīḥ //
GB, 1, 3, 11, 43.0 etac ced vettha gautama hutaṃ te yady u na vetthāhutaṃ ta iti brāhmaṇam //
GB, 1, 3, 11, 43.0 etac ced vettha gautama hutaṃ te yady u na vetthāhutaṃ ta iti brāhmaṇam //
GB, 1, 3, 12, 26.0 yāṃ prathamām āhutim ahauṣaṃ mām eva tat svarge loke 'dhām //
GB, 1, 3, 12, 30.0 yaddhutvā srucaṃ trir udañcam udanaiṣaṃ rudrāṃs tenāpraiṣam //
GB, 1, 3, 13, 5.0 kṣipram asya patnī praiti yo 'vidvāñ juhoti //
GB, 1, 3, 13, 8.0 gārhapatyād adhi dakṣiṇāgniṃ praṇīya prāco 'ṅgārān uddhṛtya prāṇāpānābhyāṃ svāheti juhuyāt //
GB, 1, 3, 13, 9.0 atha prātar yathāsthānam agnīn upasamādhāya yathāpuraṃ juhuyāt //
GB, 1, 3, 13, 12.0 kṣipram asya putraḥ praiti yo 'vidvāñ juhoti //
GB, 1, 3, 13, 15.0 gārhapatyād adhy āhavanīyaṃ praṇīya pratīco 'ṅgārān uddhṛtya samānavyānābhyāṃ svāheti juhuyāt //
GB, 1, 3, 13, 16.0 atha prātar yathāsthānam agnīn upasamādhāya yathāpuraṃ juhuyāt //
GB, 1, 3, 13, 19.0 kṣipraṃ gṛhapatiḥ praiti yo 'vidvāñ juhoti //
GB, 1, 3, 13, 22.0 sabhasmakam āhavanīyaṃ dakṣiṇena dakṣiṇāgniṃ parihṛtya gārhapatyasyāyatane pratiṣṭhāpya tata āhavanīyaṃ praṇīya udīco 'ṅgārān uddhṛtyodānarūpābhyāṃ svāheti juhuyāt //
GB, 1, 3, 13, 23.0 atha prātar yathāsthānam agnīn upasamādhāya yathāpuraṃ juhuyāt //
GB, 1, 3, 13, 26.0 kṣipraṃ gṛhapatiḥ sarvajyāniṃ jīyate yo 'vidvāñ juhoti //
GB, 1, 3, 13, 29.0 ānaḍuhena śakṛtpiṇḍenāgnyāyatanāni parilipya homyam upasādyāgniṃ nirmathya prāṇāpānābhyāṃ svāhā samānavyānābhyāṃ svāhodānarūpābhyāṃ svāheti juhuyāt //
GB, 1, 3, 13, 30.0 atha prātar yathāsthānam agnīn upasamādhāya yathāpuraṃ juhuyāt //
GB, 1, 3, 13, 33.0 mogham asyeṣṭaṃ ca hutaṃ ca bhavati yo 'vidvāñ juhoti //
GB, 1, 3, 13, 33.0 mogham asyeṣṭaṃ ca hutaṃ ca bhavati yo 'vidvāñ juhoti //
GB, 1, 3, 13, 36.0 ānaḍuhenaiva śakṛtpiṇḍenāgnyāyatanāni parilipya homyam upasādya vāta ā vātu bheṣajam iti sūktenātmany eva juhuyāt //
GB, 1, 3, 13, 37.0 atha prātar agniṃ nirmathya yathāsthānam agnīn upasamādhāya yathāpuraṃ juhuyāt //
GB, 1, 3, 14, 29.0 sadeṣṭaṃ sadā hutaṃ sadāśitaṃ pāyitam agnihotraṃ bhavati ya evaṃ veda yaś caivaṃ vidvān agnihotraṃ juhotīti brāhmaṇam //
GB, 1, 3, 14, 29.0 sadeṣṭaṃ sadā hutaṃ sadāśitaṃ pāyitam agnihotraṃ bhavati ya evaṃ veda yaś caivaṃ vidvān agnihotraṃ juhotīti brāhmaṇam //
GB, 1, 3, 15, 6.0 teṣām ekaḥ sakṛd agnihotram ajuhod dvir ekas trir ekaḥ //
GB, 1, 3, 15, 7.0 teṣāṃ yaḥ sakṛd agnihotram ajuhot tam itarāv apṛcchatāṃ kasmai tvaṃ juhoṣīti //
GB, 1, 3, 15, 7.0 teṣāṃ yaḥ sakṛd agnihotram ajuhot tam itarāv apṛcchatāṃ kasmai tvaṃ juhoṣīti //
GB, 1, 3, 15, 9.0 prajāpataya evāhaṃ sāyaṃ juhomīti prajāpataye prātar iti //
GB, 1, 3, 15, 10.0 teṣāṃ yo dvir ajuhot tam itarāv apṛcchatāṃ kābhyāṃ tvaṃ juhoṣīti //
GB, 1, 3, 15, 10.0 teṣāṃ yo dvir ajuhot tam itarāv apṛcchatāṃ kābhyāṃ tvaṃ juhoṣīti //
GB, 1, 3, 15, 12.0 teṣāṃ yas trir ajuhot tam itarāvapṛcchatāṃ kebhyas tvaṃ juhoṣīty agnaye prajāpataye 'numataya iti sāyaṃ sūryāya prajāpataye 'gnaye sviṣṭakṛta iti prātaḥ //
GB, 1, 3, 15, 12.0 teṣāṃ yas trir ajuhot tam itarāvapṛcchatāṃ kebhyas tvaṃ juhoṣīty agnaye prajāpataye 'numataya iti sāyaṃ sūryāya prajāpataye 'gnaye sviṣṭakṛta iti prātaḥ //
GB, 1, 3, 15, 13.0 teṣāṃ yo dvir ajuhot sa ārdhnot //
GB, 1, 3, 15, 17.0 tasmād dvir hotavyaṃ yajuṣā caiva manasā ca //
GB, 1, 3, 15, 18.0 yām eva sa ṛddhim ārdhnot tām ṛdhnoti ya evaṃ veda yaś caivaṃ vidvān agnihotraṃ juhotīti brāhmaṇam //
GB, 1, 3, 18, 38.0 atha yad ato 'nyathāśīliko vā pāpakṛto vā hutādo vānyajanā vā vimathnīrann evam evaiṣāṃ paśur vimathito bhavaty asvargyaḥ //
GB, 1, 3, 19, 9.0 yad ātmany eva juhvati na parasmin //
GB, 1, 3, 19, 10.0 evaṃ hātharvaṇānām odanasavānām ātmany eva juhvati na parasmin //
GB, 1, 3, 21, 2.0 na ha vai dīkṣito 'gnihotraṃ juhuyāt //
GB, 1, 5, 23, 12.2 saubheṣajaṃ chanda īpsan yad agnau catuḥśataṃ bahudhā hūyate yat //
GB, 2, 1, 3, 4.0 prāśitam anumantrayate yo 'gnir nṛmaṇā nāma brāhmaṇeṣu praviṣṭas tasmin ma etat suhutam astu prāśitraṃ tan mā mā hiṃsīt parame vyoman iti //
GB, 2, 1, 4, 17.0 atho samidvaty ava juhoti //
GB, 2, 1, 6, 2.0 hutādo 'nye 'hutādo 'nye //
GB, 2, 1, 6, 2.0 hutādo 'nye 'hutādo 'nye //
GB, 2, 1, 6, 3.0 ete vai devā ahutādo yad brāhmaṇāḥ //
GB, 2, 1, 6, 10.0 āhutibhir eva devān hutādaḥ prīṇāti dakṣiṇābhir manuṣyadevān //
GB, 2, 1, 7, 3.0 anyonyasyāsann asurā ajuhavuḥ //
GB, 2, 1, 18, 4.0 saṃgrāme juhuyād aprati ha bhavati //
GB, 2, 2, 10, 2.0 purā pracaritor āgnīdhrīye hotavyāḥ //
GB, 2, 2, 10, 10.0 devatāsv eva yajñaṃ pratiṣṭhāpayāmīty abravīd brāhmaṇo yasyaivaṃ viduṣo yasyaivaṃ vidvān yajñārtyā yajñe prāyaścittaṃ juhoti //
GB, 2, 2, 11, 11.0 etair eva juhuyāt samṛtayajñe caturbhiś caturbhir anvākhyāyam //
GB, 2, 2, 11, 12.0 purastāt prātaranuvākasya juhuyāt //
GB, 2, 2, 11, 16.0 etair eva juhuyāt purastād dvādaśāhasya //
GB, 2, 2, 11, 18.0 tam evālabhyaitair eva juhuyāt //
GB, 2, 2, 12, 5.0 atha visṛpya vaipruṣān homāñ juhoti drapsaś caskandeti //
GB, 2, 2, 12, 11.0 adhvaryor vā pari yaḥ pavitrāt taṃ te juhomi manasā vaṣaṭkṛtam iti //
GB, 2, 2, 12, 12.0 tad yathā vaṣaṭkṛtaṃ svāhākṛtaṃ hutam evaṃ bhavati //
GB, 2, 2, 17, 1.0 tad āhur atha kasmāt saumya evādhvare pravṛtāhutīr juhvati na haviryajña iti //
GB, 2, 2, 17, 4.0 tasmāt saumya evādhvare pravṛtāhutīr juhvati //
GB, 2, 2, 17, 5.0 juṣṭo vāce bhūyāsaṃ juṣṭo vācaspataye devi vāg yad vāco madhumattamaṃ tasmin mā dhāḥ svāhā vāce svāhā vācaspataye svāhā sarasvatyai svāhā sarasvatyā iti purastāt svāhākāreṇa juhoti //
GB, 2, 2, 17, 8.0 tad u haike saptāhutīr juhvati sapta chandāṃsi pravṛttāni pratimantram iti vadantaḥ //
GB, 2, 3, 1, 6.0 atha kasmāt pūrvasminn evāgnau juhvati pūrvasmin vaṣaṭkaroti //
GB, 2, 3, 17, 10.0 dvābhyāṃ gārhapatye juhoti //
GB, 2, 4, 6, 1.0 atha śākalāñ juhvati //
GB, 2, 4, 6, 2.0 tad yathāhir jīrṇāyās tvaco nirmucyeteṣīkā vā muñjād evaṃ haivaite sarvasmāt pāpmanaḥ sampramucyante ye śākalāñ juhvati //
GB, 2, 4, 7, 5.0 abhūd devaḥ savitā vandyo nu na iti juhoti //
GB, 2, 4, 8, 6.0 viśvalopa viśvadāvasya tvāsañ juhomīty āha hotādvā //
GB, 2, 4, 8, 8.0 yad u miśram iva caranty añjalinā saktūn pradāvye juhuyāt //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 2, 12.0 atha darvyā juhoti //
HirGS, 1, 2, 13.0 uttaraṃ paridhisaṃdhim anvavahṛtya darvīṃ prajāpataye manave svāheti manasā dhyāyan dakṣiṇāprāñcamṛjuṃ dīrghaṃ saṃtataṃ juhoti //
HirGS, 1, 2, 15.0 āghārāvāghāryājyabhāgau juhoti //
HirGS, 1, 2, 17.0 tāvantareṇetarā juhoti //
HirGS, 1, 3, 4.0 bhūr bhuvaḥ suvar iti vyāhṛtibhir juhotyekaikaśaḥ samastābhiśca //
HirGS, 1, 3, 7.0 yadasya karmaṇītyarīricaṃ yadvā nyūnamihākaram agniṣ ṭat sviṣṭakṛd vidvān sarvaṃ sviṣṭaṃ suhutaṃ karotu me 'gnaye sviṣṭakṛte suhutahute sarvahuta āhutīnāṃ kāmānāṃ samardhayitre svāhety uttarārdhapūrvārdhe saṃsaktām itarābhir āhutībhirjuhoti //
HirGS, 1, 3, 7.0 yadasya karmaṇītyarīricaṃ yadvā nyūnamihākaram agniṣ ṭat sviṣṭakṛd vidvān sarvaṃ sviṣṭaṃ suhutaṃ karotu me 'gnaye sviṣṭakṛte suhutahute sarvahuta āhutīnāṃ kāmānāṃ samardhayitre svāhety uttarārdhapūrvārdhe saṃsaktām itarābhir āhutībhirjuhoti //
HirGS, 1, 3, 7.0 yadasya karmaṇītyarīricaṃ yadvā nyūnamihākaram agniṣ ṭat sviṣṭakṛd vidvān sarvaṃ sviṣṭaṃ suhutaṃ karotu me 'gnaye sviṣṭakṛte suhutahute sarvahuta āhutīnāṃ kāmānāṃ samardhayitre svāhety uttarārdhapūrvārdhe saṃsaktām itarābhir āhutībhirjuhoti //
HirGS, 1, 3, 9.0 cittaṃ ca svāhā cittiśca svāheti jayāñjuhoti cittāya svāhā cittaye svāheti vā //
HirGS, 1, 3, 12.0 pitaraḥ pitāmahā iti prācīnāvītī juhotyupatiṣṭhate vā //
HirGS, 1, 3, 13.0 ṛtāṣāḍ ṛtadhāmeti rāṣṭrabhṛtaḥ paryāyam anudrutya tasmai svāheti pūrvāmāhutiṃ juhoti tābhyaḥ svāhetyuttarām //
HirGS, 1, 4, 9.0 tam apareṇāgnim udañcam upaveśya hutoccheṣaṇaṃ prāśayati tvayi medhāṃ tvayi prajām ityetaiḥ saṃnataiḥ //
HirGS, 1, 7, 18.0 upasthite 'nna odanasyāpūpānāṃ saktūnām iti samavadāya sarpirmiśrasya juhoty agnaye svāhā somāya svāhāgnaye 'nnādāya svāhāgnaye 'nnapataye svāhā prajāpataye svāhā viśvebhyo devebhyaḥ svāhā sarvābhyo devatābhyaḥ svāhāgnaye sviṣṭakṛte svāheti //
HirGS, 1, 9, 5.0 atha vyāhṛtibhirjuhoti yathā purastāt //
HirGS, 1, 14, 5.3 ityākarṣaṇena juhoti //
HirGS, 1, 14, 9.1 paṇyasyāpādāya juhoti //
HirGS, 1, 15, 5.1 niśāyām antarāgāre 'gnim upasamādhāya vyāhṛtiparyantaṃ kṛtvā kaṇair ājyamiśrair juhoti /
HirGS, 1, 17, 4.11 ityanabhipretaṃ svapnaṃ dṛṣṭvā tilair ājyamiśrairjuhoti //
HirGS, 1, 17, 6.1 sa pūrvāhṇe snātaḥ prayatavastro 'haḥkṣānto brāhmaṇasaṃbhāṣo 'ntarāgāre 'gnim upasamādhāya vyāhṛtiparyantaṃ kṛtvā juhotīmaṃ me varuṇa /
HirGS, 1, 18, 5.1 ato gavāṃ madhye 'gnim upasamādhāya vyāhṛtiparyantaṃ kṛtvā payasā juhoti /
HirGS, 1, 19, 7.1 vyāhṛtiparyantaṃ kṛtvā juhoti /
HirGS, 1, 19, 8.7 iti hutvāśmānam āsthāpayati /
HirGS, 1, 20, 4.5 iti tasyā añjalinā juhoti //
HirGS, 1, 20, 7.1 tṛtīyaṃ parikramya sauviṣṭakṛtīṃ juhoti //
HirGS, 1, 23, 4.1 śrapayitvābhighāryodvāsyāgnaye hutvāgnaye sviṣṭakṛte juhoti //
HirGS, 1, 23, 4.1 śrapayitvābhighāryodvāsyāgnaye hutvāgnaye sviṣṭakṛte juhoti //
HirGS, 1, 23, 8.1 nityaṃ sāyaṃ prātar vrīhibhir yavair vā hastenaite āhutī juhoti /
HirGS, 1, 23, 11.1 caturthyām apararātre 'gnim upasamādhāya prāyaścittiparyantaṃ kṛtvā nava prāyaścittīr juhoti //
HirGS, 1, 24, 2.1 hutvāthāsyai mūrdhni saṃsrāvaṃ juhoti /
HirGS, 1, 24, 2.1 hutvāthāsyai mūrdhni saṃsrāvaṃ juhoti /
HirGS, 1, 24, 2.2 bhūr bhagaṃ tvayi juhomi svāhā /
HirGS, 1, 24, 2.3 bhuvo yaśastvayi juhomi svāhā /
HirGS, 1, 24, 2.4 suvaḥ śriyaṃ tvayi juhomi svāhā /
HirGS, 1, 24, 2.5 bhūr bhuvaḥ suvas tviṣiṃ tvayi juhomi svāheti //
HirGS, 1, 26, 5.1 pratisaṃkhyāya vā sarvānhomāñjuhuyāt //
HirGS, 1, 26, 9.1 athainam agnim upasamādhāya vyāhṛtiparyantaṃ kṛtvā dve mindāhutī juhoti /
HirGS, 1, 26, 10.1 tisras tantumatīr juhoti /
HirGS, 1, 26, 11.1 catasro 'bhyāvartinīr juhoti /
HirGS, 1, 26, 13.1 hutvā /
HirGS, 1, 26, 14.1 prājāpatyāṃ saptavatīṃ ca hutvā daśahotāraṃ manasānudrutya sagrahaṃ hutvā /
HirGS, 1, 26, 14.1 prājāpatyāṃ saptavatīṃ ca hutvā daśahotāraṃ manasānudrutya sagrahaṃ hutvā /
HirGS, 1, 27, 1.1 śālāṃ kārayiṣyann udagayana āpūryamāṇapakṣe rohiṇyāṃ triṣu cottareṣvagnim upasamādhāya vyāhṛtiparyantaṃ kṛtvā juhoti /
HirGS, 1, 27, 10.1 niśāyām antarāgāre 'gnim upasamādhāya vyāhṛtiparyantaṃ kṛtvā juhoti //
HirGS, 2, 1, 2.2 iti catasro dhātrīrjuhoti //
HirGS, 2, 2, 2.3 iti catasro dhātrīrjuhotīmaṃ me varuṇa /
HirGS, 2, 3, 9.2 bhūrṛcas tvayi juhomi svāhā /
HirGS, 2, 3, 9.3 bhuvo yajūṃṣi tvayi juhomi svāhā /
HirGS, 2, 3, 9.4 suvaḥ sāmāni tvayi juhomi svāhā /
HirGS, 2, 3, 9.5 bhūrbhuvaḥ suvaratharvāṅgirasas tvayi juhomi svāheti //
HirGS, 2, 4, 9.3 iti dvādaśāhutīrjuhoti /
HirGS, 2, 5, 2.1 āpūryamāṇapakṣe puṇye nakṣatre 'gnim upasamādhāya vyāhṛtiparyantaṃ kṛtvā juhotīmaṃ me varuṇa /
HirGS, 2, 6, 2.1 āpūryamāṇapakṣe puṇye nakṣatre 'gnim upasamādhāya vyāhṛtiparyantaṃ kṛtvā juhotīmaṃ me varuṇa /
HirGS, 2, 8, 6.1 vyāhṛtiparyantaṃ kṛtvaudanān abhyāhṛtya juhoti /
HirGS, 2, 8, 7.1 atha patnyodanasya patnyai juhoti /
HirGS, 2, 8, 8.1 atha madhyamaudanasya juhoti /
HirGS, 2, 8, 9.1 atha sarvebhya odanebhyaḥ samavadāya sauviṣṭakṛtīṃ juhoti /
HirGS, 2, 8, 10.1 abhita etamagniṃ gā sthāpayanti yathā hūyamānasya gandhamājighreyuḥ //
HirGS, 2, 10, 4.1 agnimupasamādhāya dakṣiṇāprāgagrair darbhaiḥ paristīryaikapavitrāntarhitāyām ājyasthālyāmājyaṃ saṃskṛtya prasavyaṃ pariṣicyaudumbaramidhmamabhyādhāyaudumbaryā darvyā juhoti //
HirGS, 2, 10, 7.1 yajñopavītī vyāhṛtiparyantaṃ kṛtvā prācīnāvītī juhoti /
HirGS, 2, 10, 7.8 atha nāmadheyairjuhoti /
HirGS, 2, 11, 2.1 evamannasya juhoti /
HirGS, 2, 11, 3.1 atha sauviṣṭakṛtīṃ juhoti /
HirGS, 2, 11, 4.2 pṛthivī te pātraṃ dyaurapidhānaṃ brahmaṇastvā mukhe juhomi brāhmaṇānāṃ tvā prāṇāpānayorjuhomi /
HirGS, 2, 11, 4.2 pṛthivī te pātraṃ dyaurapidhānaṃ brahmaṇastvā mukhe juhomi brāhmaṇānāṃ tvā prāṇāpānayorjuhomi /
HirGS, 2, 11, 4.5 pṛthivī te pātraṃ dyaurapidhānaṃ brahmaṇastvā mukhe juhomi brāhmaṇānāṃ tvā prāṇāpānayor juhomi /
HirGS, 2, 11, 4.5 pṛthivī te pātraṃ dyaurapidhānaṃ brahmaṇastvā mukhe juhomi brāhmaṇānāṃ tvā prāṇāpānayor juhomi /
HirGS, 2, 11, 4.8 pṛthivī te pātraṃ dyaurapidhānaṃ brahmaṇastvā mukhe juhomi brāhmaṇānāṃ tvā prāṇāpānayorjuhomi /
HirGS, 2, 11, 4.8 pṛthivī te pātraṃ dyaurapidhānaṃ brahmaṇastvā mukhe juhomi brāhmaṇānāṃ tvā prāṇāpānayorjuhomi /
HirGS, 2, 11, 5.1 prāṇe niviśyāmṛtaṃ juhomi /
HirGS, 2, 14, 4.1 etenaiva pavitreṇa tūṣṇīṃ prokṣaṇīḥ saṃskṛtya tūṣṇīṃ prokṣya tūṣṇīm avahatya yathāpuroḍāśamevaṃ caturṣu kapāleṣu tūṣṇīṃ śrapayitvābhighāryodvāsya prasavyaṃ pariṣicyaudumbaram idhmam abhyādhāyaudumbaryā darvyopastīrṇābhighāritaṃ dakṣiṇāprācīsaṃtataṃ paraṃ param avadāya dakṣiṇāprācīsaṃtataṃ paraṃ paraṃ juhoti /
HirGS, 2, 14, 4.5 yathātathaṃ vaha havyamagne putraḥ pitṛbhya āhutiṃ juhomi /
HirGS, 2, 14, 4.8 pratinandantu pitaraḥ saṃvidānāḥ sviṣṭo 'yaṃ suhuto mamāstu /
HirGS, 2, 14, 5.1 athānnasya juhotīyameva sā yā prathamā vyaucchat /
HirGS, 2, 14, 6.1 apūpasyānnasyeti samavadāya sarpirmiśrasya juhoti /
HirGS, 2, 15, 2.4 ityupākaraṇīyāṃ hutvaikena barhiṣaikaśūlayā ca vapāśrapaṇyaudumbaryopākaroti /
HirGS, 2, 15, 7.1 śrapayitvābhighāryodvāsya prasavyaṃ pariṣicyaudumbaram idhmam abhyādhāyaudumbaryā darvyopastīrṇābhighāritāṃ vapāṃ juhoti /
HirGS, 2, 15, 8.1 sarvahutāṃ vapāṃ juhoti śeṣamutkṛṣya brāhmaṇānbhojayet //
HirGS, 2, 15, 8.1 sarvahutāṃ vapāṃ juhoti śeṣamutkṛṣya brāhmaṇānbhojayet //
HirGS, 2, 15, 9.1 upasthite 'nna odanasya māṃsānāmiti samavadāya sarpirmiśrasya juhoti /
HirGS, 2, 15, 9.5 taṃ doham upajīvātha pitaraḥ saṃvidānāḥ sviṣṭo 'yaṃ suhuto mamāstu /
HirGS, 2, 15, 10.1 hutvānnasya māṃsānāmiti samavadāya sarpirmiśrasya juhoti /
HirGS, 2, 15, 10.1 hutvānnasya māṃsānāmiti samavadāya sarpirmiśrasya juhoti /
HirGS, 2, 15, 13.3 prajāpata iti juhoti //
HirGS, 2, 16, 4.1 darvyām upastīryaiteṣām evānnānāṃ samavadāya sarpirmiśrasya juhoti /
HirGS, 2, 16, 5.1 kiṃśukānyājyena saṃyujya juhoti /
HirGS, 2, 17, 2.1 mārgaśīrṣyāṃ paurṇamāsyāmagnimupasamādhāya saṃparistīrya payasi sthālīpākaṃ śrapayitvābhighāryodvāsya vyāhṛtiparyantaṃ kṛtvā juhotīḍāyai sṛptaṃ ghṛtavaccarācaraṃ jātavedo haviridaṃ juṣasva /
HirGS, 2, 17, 3.1 atha sauviṣṭakṛtīṃ juhoti /
HirGS, 2, 18, 3.1 agnimupasamādhāya vyāhṛtiparyantaṃ kṛtvā kāṇḍarṣīñjuhoti /
HirGS, 2, 18, 4.1 hutvā trīn ādito 'nuvākānadhīyate //
HirGS, 2, 20, 9.1 apareṇa vedim agnim upasamādhāya vyāhṛtiparyantaṃ kṛtvā kāṇḍarṣīñjuhoti kāṇḍanāmāni vā sāvitrīm ṛgvedaṃ yajurvedaṃ sāmavedam atharvavedaṃ sadasaspatimiti /
HirGS, 2, 20, 9.2 hutvā prathamenānuvākenādhīyate /
Jaiminigṛhyasūtra
JaimGS, 1, 1, 5.0 athātaḥ pākayajñān vyākhyāsyāmo huto 'hutaḥ prahutaḥ prāśita iti //
JaimGS, 1, 2, 8.0 uttarato 'gneḥ praṇītāḥ praṇīya darbhaiḥ pracchādya dakṣiṇato 'gneḥ prastaraṃ nidhāya prastarasyopariṣṭāt pavitre nidhāya virūpākṣaṃ japaty oṃ tapaśca tejaśca satyaṃ cātmā ca dhṛtiśca dharmaśca sattvaṃ ca tyāgaśca brahmā ca brahma ca tāni prapadye tāni mām avantu bhūr bhuvaḥ svar oṃ mahāntam ātmānam adhyārohāmi virūpākṣo 'si dantāñjistasya te śayyā parṇe gṛhā antarikṣe te vimitaṃ hiraṇmayaṃ tad devānāṃ hṛdayānyayasmaye kumbhe antaḥ saṃnihitāni tāni balabhūśca baladhā ca rakṣa ṇo mā pramadaḥ satyaṃ te dvādaśa putrāste tvā saṃvatsare saṃvatsare kāmapreṇa yajñena yājayitvā punar brahmacaryam upayanti tvaṃ devānāṃ brāhmaṇo 'syahaṃ manuṣyāṇāṃ brāhmaṇo vai brāhmaṇam upadhāvati taṃ tvopadhāvāmi japantaṃ mā mā pratijāpsīr juhvantaṃ mā mā pratihauṣīḥ kurvantaṃ mā mā pratikārṣīstvāṃ prapadye tvayā prasūta idaṃ karma kariṣyāmi tanme samṛdhyatāṃ virūpākṣāya dantāñjaye brahmaṇaḥ putrāya jyeṣṭhāya śreṣṭhāyāmoghāya karmādhipataye nama iti //
JaimGS, 1, 3, 1.0 sruvaṃ praṇītāsu praṇīya niṣṭapya darbhaiḥ saṃmṛjya sammārgān abhyukṣyāgnāvādhāya dakṣiṇaṃ jānvācyāmedhyaṃ cet kiṃcid ājye 'vapadyeta ghuṇastryambukā makṣikā pipīlikety ā pañcabhya uddhṛtyābhyukṣyotpūya juhuyāt //
JaimGS, 1, 3, 6.2 manasāghārau juhoti saṃtatam akṣṇayā prajāpataye svāhetyuttaraṃ paridhisandhim anvavahṛtya sruvam indrāya svāheti dakṣiṇaṃ paridhisandhim anvavahṛtya //
JaimGS, 1, 3, 7.0 āghārau hutvājyabhāgau juhotyagnaye svāhetyuttarataḥ somāya svāheti dakṣiṇatas tāvantareṇāhutiloko bhūḥ svāhā bhuvaḥ svāhā svaḥ svāhā bhūr bhuvaḥ svaḥ svāheti //
JaimGS, 1, 3, 7.0 āghārau hutvājyabhāgau juhotyagnaye svāhetyuttarataḥ somāya svāheti dakṣiṇatas tāvantareṇāhutiloko bhūḥ svāhā bhuvaḥ svāhā svaḥ svāhā bhūr bhuvaḥ svaḥ svāheti //
JaimGS, 1, 3, 10.0 uttarapūrvām āhutiṃ juhoty anabhijuhvad āhutyāhutiṃ pratyak sauviṣṭakṛtasthānāt //
JaimGS, 1, 4, 9.1 apa upaspṛśya dvādaśa prāyaścittāhutīr juhotyākūtyai svāhā /
JaimGS, 1, 4, 9.12 yatkāmāste juhumastanno 'stu vayaṃ syāma patayo rayīṇāṃ svāhā /
JaimGS, 1, 5, 2.0 ghṛte caruṃ śrapayitvā pṛṣadājyaṃ vā sthālīpākavat saṃskṛtya puruṣasūktena juhuyāt //
JaimGS, 1, 7, 2.0 tilamudgamiśraṃ sthālīpākaṃ śrapayitvānvārabdhāyāṃ juhuyānmahāvyāhṛtibhir hutvā prājāpatyayā ca //
JaimGS, 1, 7, 2.0 tilamudgamiśraṃ sthālīpākaṃ śrapayitvānvārabdhāyāṃ juhuyānmahāvyāhṛtibhir hutvā prājāpatyayā ca //
JaimGS, 1, 8, 9.1 phalīkaraṇamiśrān sarṣapān daśarātram agnau juhuyāt śaṇḍāyeti dvābhyāṃ śaṇḍāya markāyopavīrāya śauṇḍikera ulūkhalo malimluco duṇāśi cyavano naśyatād itaḥ svāhā /
JaimGS, 1, 11, 5.0 ācāntodake 'nvārabdhe juhuyāt //
JaimGS, 1, 11, 6.0 mahāvyāhṛtibhir hutvā virūpākṣeṇātra pañcamīṃ juhoti //
JaimGS, 1, 11, 6.0 mahāvyāhṛtibhir hutvā virūpākṣeṇātra pañcamīṃ juhoti //
JaimGS, 1, 11, 20.0 āplute prāyaścittīr juhuyāt //
JaimGS, 1, 11, 22.0 samantraṃ cet paścājjuhuyāt //
JaimGS, 1, 12, 10.0 athainaṃ paścād agneḥ prāṅmukham upaveśyottarata ācāryo 'nvārabdhe juhuyānmahāvyāhṛtibhir hutvā devāhutibhiśca //
JaimGS, 1, 12, 10.0 athainaṃ paścād agneḥ prāṅmukham upaveśyottarata ācāryo 'nvārabdhe juhuyānmahāvyāhṛtibhir hutvā devāhutibhiśca //
JaimGS, 1, 14, 5.0 āditaś chandāṃsyadhītya yathārtham akṣatadhānānāṃ dadhnaśca navāhutīr juhoti //
JaimGS, 1, 19, 87.0 gaur dhenur havyā mātā rudrāṇāṃ duhitā vasūnāṃ svasādityānām amṛtasya nābhiḥ //
JaimGS, 1, 20, 17.0 svayam uccair juhuyājjāyāyām anvārabdhāyām //
JaimGS, 1, 20, 18.0 mahāvyāhṛtibhir hutvā yā tiraścīti saptabhir juhoti //
JaimGS, 1, 20, 18.0 mahāvyāhṛtibhir hutvā yā tiraścīti saptabhir juhoti //
JaimGS, 1, 21, 9.0 upastīrṇābhighāritān kṛtvā tān itarāgnau juhuyāt kanyaleyaṃ nāryaryamṇam iti //
JaimGS, 1, 22, 6.0 utthāpya kumāram anvārabdhāyāṃ juhuyād iha dhṛtir ityaṣṭābhiḥ svāhākārāntaiḥ //
JaimGS, 1, 22, 11.1 prāyaścittīr juhuyād agne prāyaścitte tvaṃ devānāṃ prāyaścittir asi brāhmaṇastvā nāthakāma upadhāvāmi yāsyai prajāghnī tanūstām asyā upajahi svāhā /
JaimGS, 1, 22, 19.0 hutvācāryāya gāṃ dadyāt //
JaimGS, 1, 23, 2.0 agnaya iti prathamām āhutiṃ juhoti prajāpataya ityuttarām //
JaimGS, 1, 23, 4.0 sāyaṃprātaraśanasya balī vardhayitvā pūrvasmād agnau juhoty agnaye svāhā somāya svāhā dhanvantaraye svāhā dyāvāpṛthivībhyāṃ svāhā viśvebhyo devebhyaḥ svāhā sarvābhyo devatābhyaḥ svāhā prajāpataye svāheti //
JaimGS, 2, 1, 13.0 pavitraṃ saṃskṛtyānnam utpūyāgnau pavitraṃ prāsya mekṣaṇena juhoty agnaye kavyavāhanāya svadhā namaḥ svāhā somāya pitṛmate svadhā namaḥ svāheti //
JaimGS, 2, 3, 3.1 teṣāṃ haviṣāṃ sthālīpākāvṛtāgnau juhuyād aṣṭakāyai svāhā ekāṣṭakāyai svāhā aṣṭakāyai surādhase svāhā saṃvatsarāya parivatsarāyedāvatsarāyedvatsarāyāvatsarāya kṛṇuta namobhiḥ /
JaimGS, 2, 3, 4.0 hutvopatiṣṭhata ehi bhagaihi bhagaihi bhageti //
JaimGS, 2, 6, 3.0 apāmārgapalāśaśirīṣārkaudumbarasadābhadrāmṛtatṛṇam indravallībhir baddhvā gṛhān parimārjya parisamūhyāpo 'bhyukṣya pañcagavyair darbhamuṣṭinā samprokṣya siddhārthakān saṃprakīrya vāstubaliṃ kṛtvā vāstor madhye vāstoṣpatiṃ hutvā sāvitryā sahasraṃ juhuyāt //
JaimGS, 2, 6, 3.0 apāmārgapalāśaśirīṣārkaudumbarasadābhadrāmṛtatṛṇam indravallībhir baddhvā gṛhān parimārjya parisamūhyāpo 'bhyukṣya pañcagavyair darbhamuṣṭinā samprokṣya siddhārthakān saṃprakīrya vāstubaliṃ kṛtvā vāstor madhye vāstoṣpatiṃ hutvā sāvitryā sahasraṃ juhuyāt //
JaimGS, 2, 6, 13.0 yadi gāvaḥ pratapyeran gavāṃ madhya āhutisahasraṃ juhuyād iti //
JaimGS, 2, 7, 2.8 prājāpatyayarcā purastāccopariṣṭācca mahāvyāhṛtibhir juhoti //
JaimGS, 2, 8, 5.0 prāṅ vodaṅ vā grāmān niṣkramya śucau deśa udakānte vā gomayena gocarmamātraṃ sthaṇḍilam upalipya prokṣya lakṣaṇam ullikhyādbhir abhyukṣyāgnim upasamādhāyāghārāv ājyabhāgau hutvājyāhutīr juhoty agnaye somāya rudrāyendrāya brahmaṇe prajāpataye bṛhaspataye viśvebhyo devebhyo ṛṣibhya ṛgbhyo yajurbhyaḥ sāmabhyaḥ śraddhāyai prajñāyai medhāyai sāvitryai sadasaspataye 'numataye ca //
JaimGS, 2, 8, 5.0 prāṅ vodaṅ vā grāmān niṣkramya śucau deśa udakānte vā gomayena gocarmamātraṃ sthaṇḍilam upalipya prokṣya lakṣaṇam ullikhyādbhir abhyukṣyāgnim upasamādhāyāghārāv ājyabhāgau hutvājyāhutīr juhoty agnaye somāya rudrāyendrāya brahmaṇe prajāpataye bṛhaspataye viśvebhyo devebhyo ṛṣibhya ṛgbhyo yajurbhyaḥ sāmabhyaḥ śraddhāyai prajñāyai medhāyai sāvitryai sadasaspataye 'numataye ca //
JaimGS, 2, 8, 6.0 hutvā darbheṣv āsīnaḥ prāktūleṣūdaktūleṣu vā dakṣiṇena pāṇinā darbhān dhārayann oṃpūrvā vyāhṛtīḥ sāvitrīṃ ca catur anudrutya manasā sāmasāvitrīṃ ca somaṃ rājānaṃ brahmajajñānīye cobhe vedādim ārabheta //
JaimGS, 2, 9, 2.9 gomayena gocarmamātraṃ sthaṇḍilam upalipya prokṣya lakṣaṇam ullikhyādbhir abhyukṣyāgnim upasamādhāyāghārāv ājyabhāgau hutvā grahān āvāhayanty ādityaṃ madhye lohitaṃ pūrvadakṣiṇataḥ somam /
JaimGS, 2, 9, 5.0 arkasamidham ādityāya pradeśamātrābhighāritānām yādibhir juhuyāt //
JaimGS, 2, 9, 6.0 khādiram aṅgārakāya pālāśaṃ somāyāpāmārgaṃ budhāyāśvatthaṃ bṛhaspataya audumbaraṃ śukrāya śamīṃ śanaiścarāya rāhor dūrvāḥ ketoḥ kuśāgram ity aṣṭāviṃśatim ājyāhutīr juhoti //
JaimGS, 2, 9, 7.0 etābhiḥ pakvāgner juhoty ādityāya ilodanaṃ haviṣyam annam aṅgārakāya somāya ghṛtapāyasaṃ payodanaṃ bṛhaspataye kṣīrodanaṃ śukrāya dadhyodanaṃ budhāya tilapiṣṭamāṣodanaṃ śanaiścarāya rāhor māṃsodanaṃ ketoś citrodanam iti //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 9, 4.7 na juhoti /
JUB, 3, 10, 7.1 atho yām evaitāṃ vaisarjanīyām āhutim adhvaryur juhoti tām eva sa tato 'nusaṃbhavati chandāṃsi caiva //
JUB, 3, 17, 2.1 sa brahmā prāṅ udetya sruveṇāgnīdhra ājyaṃ juhuyād bhūr bhuvaḥ svar ity etābhir vyāhṛtibhiḥ //
JUB, 3, 17, 4.1 tad āhur yad ahauṣīn me grahān me 'grahīd ity adhvaryave dakṣiṇā nayanty aśaṃsīn me vaṣaḍakar ma iti hotra udagāsīn ma ity udgātre 'tha kiṃ cakruṣe brahmaṇe tūṣṇīm āsīnāya samāvatīr evetarair ṛtvigbhir dakṣiṇā nayantīti //
JUB, 4, 11, 5.2 mayāhutayo hūyante /
JUB, 4, 11, 6.2 nāhutayo hūyeran /
Jaiminīyabrāhmaṇa
JB, 1, 1, 1.0 tad āhuḥ kena juhoti kasmin hūyata iti //
JB, 1, 1, 1.0 tad āhuḥ kena juhoti kasmin hūyata iti //
JB, 1, 1, 2.0 prāṇenaiva juhoti prāṇe hūyate //
JB, 1, 1, 2.0 prāṇenaiva juhoti prāṇe hūyate //
JB, 1, 1, 26.0 tāṃs tredhā vyūhya devān kṛtvā teṣu juhvad āste //
JB, 1, 1, 28.0 ime tv evāsya devā bhavanti yeṣu juhvad āste //
JB, 1, 2, 1.0 tad yad āhuḥ kena juhoti kasmin hūyata iti prāṇenaiva juhoti prāṇe hūyate tad etad annaṃ prāṇe juhoti //
JB, 1, 2, 1.0 tad yad āhuḥ kena juhoti kasmin hūyata iti prāṇenaiva juhoti prāṇe hūyate tad etad annaṃ prāṇe juhoti //
JB, 1, 2, 1.0 tad yad āhuḥ kena juhoti kasmin hūyata iti prāṇenaiva juhoti prāṇe hūyate tad etad annaṃ prāṇe juhoti //
JB, 1, 2, 1.0 tad yad āhuḥ kena juhoti kasmin hūyata iti prāṇenaiva juhoti prāṇe hūyate tad etad annaṃ prāṇe juhoti //
JB, 1, 2, 1.0 tad yad āhuḥ kena juhoti kasmin hūyata iti prāṇenaiva juhoti prāṇe hūyate tad etad annaṃ prāṇe juhoti //
JB, 1, 2, 2.0 sa eṣo 'nakāmamāra imān hi prāṇān abhivardhayamānas teṣu juhvad āste //
JB, 1, 2, 11.0 so 'mṛtatvaṃ gacchati ya evaṃ vidvān agnihotraṃ juhoti //
JB, 1, 4, 6.0 agnir jyotir jyotir agniḥ svāhety aṣṭākṣareṇa juhoti //
JB, 1, 4, 9.0 manasā niṣkevalyenottarām āhutiṃ juhoti //
JB, 1, 4, 16.0 sa yad ete sāyamāhutī juhoty etābhyām evāsyāhutibhyāṃ sarvair etair yajñakratubhir iṣṭaṃ bhavati //
JB, 1, 4, 17.0 atha yad ete prātarāhutī juhoty etābhyām evāsyāhutibhyāṃ sarvair etair yajñakratubhir iṣṭaṃ bhavati //
JB, 1, 5, 1.0 atha paśukāmaḥ sāyaṃ paśuṣu sameteṣv agnihotraṃ juhuyāt //
JB, 1, 5, 13.0 te ye naktaṃ juhvati rātrim eva te samudraṃ praviśanti //
JB, 1, 5, 14.0 atha ya udite juhvaty ahar eva te samudraṃ praviśanti //
JB, 1, 6, 3.0 te ye naktaṃ juhvati rātrim eva te śyāmaṃ praviśanti //
JB, 1, 6, 4.0 atha ya udite juhvaty ahar eva te śabalaṃ praviśanti //
JB, 1, 6, 9.0 prajāpatāv evāsya tad viśveṣu deveṣu hutaṃ bhavati //
JB, 1, 6, 14.0 prajāpatāv evāsya tad viśveṣu deveṣu hutaṃ bhavati //
JB, 1, 8, 1.0 tam evaṃ saṃbhṛtya sāyaṃ juhoti //
JB, 1, 8, 3.0 evam eva punaḥ saṃbhṛtya prātar juhoti //
JB, 1, 8, 14.0 etasmin hāsya taddhutaṃ bhavati ya evaṃ vidvān agnihotraṃ juhoti //
JB, 1, 8, 14.0 etasmin hāsya taddhutaṃ bhavati ya evaṃ vidvān agnihotraṃ juhoti //
JB, 1, 9, 3.0 tāvabrūtām itthaṃ ced vai bhaviṣyāvo na vai tarhi śakṣyāvaḥ prajā bhartuṃ hantānnam evāsāvānyonyasminn evātmānaṃ juhavāveti //
JB, 1, 9, 4.0 sa yad ādityo 'stam ety agnāv eva tad ātmānaṃ juhoti //
JB, 1, 9, 7.0 āditya eva tad ātmānaṃ juhoti //
JB, 1, 9, 9.0 sa yathāhir ahicchavyai nirmucyeta yathā muñjād iṣīkāṃ vivṛhed evam eva sarvasmāt pāpmano nirmucyete sa ya evaṃ vidvān agnihotraṃ juhoti //
JB, 1, 10, 4.0 tad yathā hiraṇye dhmāte na kaścana nyaṅgaḥ pāpmā pariśiṣyata evaṃ haivāsmin na kaścana nyaṅgaḥ pāpmā pariśiṣyate ya evaṃ vidvān agnihotraṃ juhoti //
JB, 1, 11, 2.0 sa yad ete sāyamāhutī juhoty etasyaiva tad ādityasya pṛṣṭhe pratitiṣṭhati yathobhayapadī pratitiṣṭhet tādṛk tat //
JB, 1, 11, 3.0 atha yad ete prātarāhutī juhoty utthāpayatyevainaṃ tābhyām //
JB, 1, 11, 4.0 sa yathā hastī hastyāsanam uparyāsīnam ādāyottiṣṭhed evam evaiṣā devataitad vidvāṃsaṃ juhvatam ādāyodeti //
JB, 1, 11, 10.0 teṣvasya sarveṣu kāmacāro bhavati ya evaṃ vidvān agnihotraṃ juhoti //
JB, 1, 12, 4.0 te 'bruvann ājyāhutiṃ juhavāma tayainaṃ jigīṣāmeti //
JB, 1, 12, 6.0 ta ājyāhutim ajuhavuḥ //
JB, 1, 12, 8.0 tasmād yatrājyāhutiṃ juhvati pratyuddīpyata eva //
JB, 1, 12, 9.0 te 'bruvan paśvāhutiṃ juhavāma tayainaṃ jigīṣāmeti //
JB, 1, 12, 11.0 te paśum ālabhya medas samavadāya paśvāhutim ajuhavuḥ //
JB, 1, 12, 13.0 tasmād yatra paśvāhutiṃ juhvati pratyuddīpyata eva //
JB, 1, 12, 14.0 te 'bruvan kṣīrāhutiṃ juhavāma tayainaṃ jigīṣāmeti //
JB, 1, 12, 16.0 te kṣīrāhutim ajuhavuḥ //
JB, 1, 12, 18.0 tasmād yatra kṣīrāhutiṃ juhvaty aṅgārā eva bhavanti //
JB, 1, 13, 1.0 te 'bruvan somāhutiṃ juhavāma tayainaṃ jigīṣāmeti //
JB, 1, 13, 4.0 te somāhutim ajuhavuḥ //
JB, 1, 13, 6.0 tasmād yatra somāhutiṃ juhvaty aṅgārā eva bhavanti //
JB, 1, 13, 7.0 sa ya evaṃ vidvān ājyāhutiṃ ca paśvāhutiṃ ca juhoti priyam evāsya tena dhāmopagacchati //
JB, 1, 13, 8.0 atha yat kṣīrāhutiṃ juhoti jayaty evainaṃ tena //
JB, 1, 13, 9.0 atha yat somāhutiṃ juhoti yathā jitvā prajayet tādṛk tat //
JB, 1, 14, 2.0 apāne 'mṛtam adhāṃ svāheti juhoti //
JB, 1, 14, 4.0 pratītaṃ devebhyo juṣṭaṃ havyam asthāt //
JB, 1, 14, 8.0 atho hainam amuṣmin loke na pāpī vāg āgacchati ya evaṃ vidvān agnihotraṃ juhoti //
JB, 1, 16, 2.0 sa yad vācā pūrvām āhutiṃ juhoti manasottarāṃ tad duṣkṛtasukṛte vyāvartayati //
JB, 1, 16, 5.0 sa yat sāyamāhutyor vācā pūrvām āhutiṃ juhoti yad evāhnā pāpaṃ karoti tasmād eva tayā vyāvartate //
JB, 1, 16, 7.0 atha yat prātarāhutyor vācā pūrvām āhutiṃ juhoti yad eva rātryā pāpaṃ karoti tasmād eva tayā vyāvartate //
JB, 1, 16, 9.0 sa eṣo 'har ahar duṣkṛtena vyāvartamāna eti ya evaṃ vidvān agnihotraṃ juhoti //
JB, 1, 17, 15.0 tasmād yo gārhapatye juhuyād akṛtaṃ karotīty evainaṃ manyeran //
JB, 1, 17, 16.0 sa yaj juhoti yaḥ sādhu karoty etasyām evainad devayonāv ātmānaṃ siñcati //
JB, 1, 18, 13.2 ekātmā haivaikadāya etad avidvān agnihotraṃ juhoti //
JB, 1, 19, 14.0 yat payo na syāt kena juhuyā iti //
JB, 1, 19, 16.0 yad vrīhiyavau na syātāṃ kena juhuyā iti //
JB, 1, 19, 18.0 yad anyad dhānyaṃ na syāt kena juhuyā iti //
JB, 1, 19, 20.0 yad āraṇyā oṣadhayo na syuḥ kena juhuyā iti //
JB, 1, 19, 22.0 yad āpo na syuḥ kena juhuyā iti //
JB, 1, 19, 23.0 sa hovāca na vā iha tarhi kiṃcanāsīd athaitad u hūyata iva satyaṃ śraddhāyām iti //
JB, 1, 20, 9.0 yat sa dūraṃ paretyātha tatra pramādyati kasmin sāsya hutāhutir gṛhe yām asya juhvatīti //
JB, 1, 20, 9.0 yat sa dūraṃ paretyātha tatra pramādyati kasmin sāsya hutāhutir gṛhe yām asya juhvatīti //
JB, 1, 20, 11.0 yo jāgāra bhuvaneṣu sa vidvān pravasan vide tasmin sāsya hutāhutir gṛhe yām asya juhvatīti //
JB, 1, 20, 11.0 yo jāgāra bhuvaneṣu sa vidvān pravasan vide tasmin sāsya hutāhutir gṛhe yām asya juhvatīti //
JB, 1, 20, 14.0 prāṇa evāsya sā hutāhutir bhavati //
JB, 1, 20, 16.0 yāvaddhy eva prāṇena prāṇiti tāvad agnihotraṃ juhoti //
JB, 1, 21, 1.0 raudraṃ gavi vāyavyam upasṛṣṭam āśvinaṃ duhyamānam agnīṣomīyaṃ dugdhaṃ vāruṇam adhiśritaṃ vaiśvadevā bindavaḥ pauṣṇam udantaṃ sārasvataṃ viṣyandamānaṃ maitraṃ śaro dhātur udvāsitaṃ bṛhaspater unnītaṃ savituḥ prakrāntaṃ dyāvāpṛthivyor hriyamāṇam indrāgnyor upasannam agneḥ pūrvāhutiḥ prajāpater uttaraindraṃ hutam //
JB, 1, 21, 4.0 sa ya evaṃ vidvān agnihotraṃ juhoty ubhāv eva lokāv abhijayati yaś cāgnihotrahuto yaś ca vājapeyayājinaḥ //
JB, 1, 21, 6.0 yad apradīptāyāṃ samidhi juhoti sa sthāṇuḥ //
JB, 1, 21, 9.0 ādīptāyai samidhaḥ samunmukhe juhoti //
JB, 1, 21, 10.0 atihāyottarām āhutiṃ juhoti //
JB, 1, 21, 11.0 pra ha saptadaśa saptadaśa sahasrapoṣān puṣyati ya evaṃ vidvān agnihotraṃ juhoti //
JB, 1, 22, 10.0 atha hainān pūrvaḥ papraccha brāhmaṇāḥ kathā bhagavanto yūyam agnihotraṃ juhutheti //
JB, 1, 23, 1.0 sa hovāca yaśa ity eva samrāḍ aham agnihotraṃ juhomi tasmād ahaṃ yaśo 'smi yaśo vāva me prajāyām antato bhaviteti //
JB, 1, 23, 3.0 agnim upadiśann uvācedaṃ yaśa ity ado yaśa ity ādityaṃ so 'ham ado yaśo 'smin yaśasi sāyaṃ juhomīdaṃ yaśo 'muṣmin yaśasi prātar juhomyetāveva mā tad gamayiṣyato yatra sarve kāmā etau me punarmṛtyum apajeṣyata iti //
JB, 1, 23, 3.0 agnim upadiśann uvācedaṃ yaśa ity ado yaśa ity ādityaṃ so 'ham ado yaśo 'smin yaśasi sāyaṃ juhomīdaṃ yaśo 'muṣmin yaśasi prātar juhomyetāveva mā tad gamayiṣyato yatra sarve kāmā etau me punarmṛtyum apajeṣyata iti //
JB, 1, 23, 4.0 suhutaṃ devān rādhayānīti ha praśaśaṃsa //
JB, 1, 23, 5.0 atha hāparaṃ papraccha kathā bhagavas tvam agnihotraṃ juhoṣīti //
JB, 1, 23, 6.0 sa hovāca vājasaneyaḥ satyam ity eva samrāḍ aham agnihotraṃ juhomi tasmād ahaṃ satyam asmi tasmān mama satyam iva vadataḥ prakāśa iti //
JB, 1, 23, 8.0 agnim upadiśann uvācedaṃ satyam ity adaḥ satyam ity ādityaṃ so 'ham adaḥ satyam asmin satye sāyaṃ juhomīdaṃ satyam amuṣmin satye prātar juhomyetāveva mā tad gamayiṣyato yatra sarve kāmā etau me punarmṛtyum apajeṣyata iti //
JB, 1, 23, 8.0 agnim upadiśann uvācedaṃ satyam ity adaḥ satyam ity ādityaṃ so 'ham adaḥ satyam asmin satye sāyaṃ juhomīdaṃ satyam amuṣmin satye prātar juhomyetāveva mā tad gamayiṣyato yatra sarve kāmā etau me punarmṛtyum apajeṣyata iti //
JB, 1, 23, 9.0 suhutaṃ devān rādhayānīti haiva praśaśaṃsa //
JB, 1, 23, 10.0 atha hāparaṃ papraccha kathā bhagavas tvam agnihotraṃ juhoṣīti //
JB, 1, 24, 1.0 sa hovāca prakur vārṣṇo bhūyiṣṭhaṃ śreṣṭhaṃ vittānām ity eva samrāḍ aham agnihotraṃ juhomi tasmād ahaṃ bhūyiṣṭhaṃ śreṣṭhaṃ vittānām asmi bhūyiṣṭhaṃ vāva me śreṣṭhaṃ vittānāṃ prajāyām antato bhaviteti //
JB, 1, 24, 3.0 agnim upadiśann uvācedaṃ bhūyiṣṭhaṃ śreṣṭhaṃ vittānām ity ado bhūyiṣṭhaṃ śreṣṭhaṃ vittānām ity ādityaṃ so 'ham ado bhūyiṣṭhaṃ śreṣṭhaṃ vittānām asmin bhūyiṣṭhe śreṣṭhe vittānāṃ sāyaṃ juhomīdaṃ bhūyiṣṭhaṃ śreṣṭhaṃ vittānām amuṣmin bhūyiṣṭhe śreṣṭhe vittānāṃ prātar juhomy etāv eva mā tad gamayiṣyato yatra sarve kāmā etau me punarmṛtyum apajeṣyata iti //
JB, 1, 24, 3.0 agnim upadiśann uvācedaṃ bhūyiṣṭhaṃ śreṣṭhaṃ vittānām ity ado bhūyiṣṭhaṃ śreṣṭhaṃ vittānām ity ādityaṃ so 'ham ado bhūyiṣṭhaṃ śreṣṭhaṃ vittānām asmin bhūyiṣṭhe śreṣṭhe vittānāṃ sāyaṃ juhomīdaṃ bhūyiṣṭhaṃ śreṣṭhaṃ vittānām amuṣmin bhūyiṣṭhe śreṣṭhe vittānāṃ prātar juhomy etāv eva mā tad gamayiṣyato yatra sarve kāmā etau me punarmṛtyum apajeṣyata iti //
JB, 1, 24, 4.0 suhutaṃ devān rādhayānīti haiva praśaśaṃsa //
JB, 1, 24, 5.0 atha hāparaṃ papraccha kathā bhagavas tvam agnihotraṃ juhoṣīti //
JB, 1, 24, 6.0 sa hovāca priyo jānaśruteyas teja ity eva samrāḍ aham agnihotraṃ juhomi tasmād ahaṃ tejo 'smi tejo vāva me prajāyām antato bhaviteti //
JB, 1, 24, 8.0 agnim upadiśann uvācedaṃ teja ity adas teja ity ādityaṃ so 'ham adas tejo 'smiṃs tejasi sāyaṃ juhomīdaṃ tejo 'muṣmiṃs tejasi prātar juhomy etāv eva mā tad gamayiṣyato yatra sarve kāmā etau me punarmṛtyum apajeṣyata iti //
JB, 1, 24, 8.0 agnim upadiśann uvācedaṃ teja ity adas teja ity ādityaṃ so 'ham adas tejo 'smiṃs tejasi sāyaṃ juhomīdaṃ tejo 'muṣmiṃs tejasi prātar juhomy etāv eva mā tad gamayiṣyato yatra sarve kāmā etau me punarmṛtyum apajeṣyata iti //
JB, 1, 24, 9.0 suhutaṃ devān rādhayāni iti haiva praśaśaṃsa //
JB, 1, 24, 10.0 atha hāparaṃ papraccha kathā bhagavas tvam agnihotraṃ juhoṣīti //
JB, 1, 25, 1.0 sa hovāca buḍila āśvatarāśvir vaiyāghrapadyo 'rkāśvamedhāvity eva samrāḍ aham agnihotraṃ juhomy annaṃ hy etad devānāṃ yad arko 'śvo medho medhya iti //
JB, 1, 25, 3.0 agnim upadiśann uvācāyam arka ityasāvaśvo medho medhya ity ādityaṃ so 'ham amum aśvaṃ medhaṃ medhyam asminn arke sāyaṃ juhomīmam arkam amuṣminn aśve medhe medhye prātar juhomy etāveva mā tad gamayiṣyato yatra sarve kāmā etau me punarmṛtyum apajeṣyata iti //
JB, 1, 25, 3.0 agnim upadiśann uvācāyam arka ityasāvaśvo medho medhya ity ādityaṃ so 'ham amum aśvaṃ medhaṃ medhyam asminn arke sāyaṃ juhomīmam arkam amuṣminn aśve medhe medhye prātar juhomy etāveva mā tad gamayiṣyato yatra sarve kāmā etau me punarmṛtyum apajeṣyata iti //
JB, 1, 25, 4.0 suhutam iti ha praśasyovāca yo ha kila mahyam agnihotra itiṃ ca gatiṃ ca brūyāt tasmā ahaṃ varaṃ dadyām iti //
JB, 1, 25, 6.0 agnim upadiśann uvāceyam itir ity asau gatir ity ādityaṃ so 'ham amūṃ gatim asyām itau sāyaṃ juhomīmām itim amuṣyāṃ gatau prātar juhomy etāv eva mā tad gamayiṣyato yatra sarve kāmā etau me punarmṛtyum apajeṣyata iti //
JB, 1, 25, 6.0 agnim upadiśann uvāceyam itir ity asau gatir ity ādityaṃ so 'ham amūṃ gatim asyām itau sāyaṃ juhomīmām itim amuṣyāṃ gatau prātar juhomy etāv eva mā tad gamayiṣyato yatra sarve kāmā etau me punarmṛtyum apajeṣyata iti //
JB, 1, 25, 7.0 suhutam iti ha praśasyocur varān vṛṇīṣva yān adāmeti //
JB, 1, 25, 10.0 etān eva kāmān avarunddhe ya evaṃ vedātho yasyaivaṃ vidvān agnihotraṃ juhoti //
JB, 1, 26, 2.0 tad dviḥ sāyaṃ dviḥ prātar juhoti //
JB, 1, 26, 8.0 agner devasya sāyujyaṃ salokatāṃ samabhyārohati ya evaṃ vidvān agnihotraṃ juhoti //
JB, 1, 26, 10.0 dvyahaṃ juhoti //
JB, 1, 26, 16.0 vāyor devasya sāyujyaṃ salokatāṃ samabhyārohati ya evaṃ vidvān agnihotraṃ juhoti //
JB, 1, 27, 2.0 tryahaṃ juhoti //
JB, 1, 27, 9.0 ādityasya devasya sāyujyaṃ salokatāṃ samabhyārohati ya evaṃ vidvān agnihotraṃ juhoti //
JB, 1, 28, 2.0 caturahaṃ juhoti //
JB, 1, 28, 15.0 yamasya devasya sāyujyaṃ salokatāṃ samabhyārohati ya evaṃ vidvān agnihotraṃ juhoti //
JB, 1, 29, 2.0 pañcāhaṃ juhoti //
JB, 1, 29, 7.0 prajāpater devasya sāyujyaṃ salokatāṃ samabhyārohati ya evaṃ vidvān agnihotraṃ juhoti //
JB, 1, 30, 4.0 ṣaḍahaṃ juhoti //
JB, 1, 30, 10.0 evam asmai juhvate duhe //
JB, 1, 30, 12.0 vasūnāṃ devānāṃ sāyujyaṃ salokatāṃ samabhyārohati ya evaṃ vidvān agnihotraṃ juhoti //
JB, 1, 31, 1.0 saptāhaṃ juhoti //
JB, 1, 31, 7.0 evam asmai juhvate duhe //
JB, 1, 31, 9.0 bhṛgvaṅgirasāṃ devānāṃ sāyujyaṃ salokatāṃ samabhyārohati ya evaṃ vidvān agnihotraṃ juhoti //
JB, 1, 32, 1.0 aṣṭāhaṃ juhoti //
JB, 1, 32, 7.0 evam asmai juhvate duhe //
JB, 1, 32, 9.0 viśveṣāṃ devānāṃ sāyujyaṃ salokatāṃ samabhyārohati ya evaṃ vidvān agnihotraṃ juhoti //
JB, 1, 33, 1.0 navāhaṃ juhoti //
JB, 1, 33, 7.0 evam asmai juhvate duhe //
JB, 1, 33, 9.0 sādhyānāṃ devānāṃ sāyujyaṃ salokatāṃ samabhyārohati ya evaṃ vidvān agnihotraṃ juhoti //
JB, 1, 34, 1.0 daśāhaṃ juhoti //
JB, 1, 34, 7.0 evam asmai juhvate duhe //
JB, 1, 34, 9.0 marutāṃ devānāṃ sāyujyaṃ salokatāṃ samabhyārohati ya evaṃ vidvān agnihotraṃ juhoti //
JB, 1, 35, 1.0 ekādaśāhaṃ juhoti //
JB, 1, 35, 7.0 evam asmai juhvate duhe //
JB, 1, 35, 9.0 rudrāṇāṃ devānāṃ sāyujyaṃ salokatāṃ samabhyārohati ya evaṃ vidvān agnihotraṃ juhoti //
JB, 1, 36, 1.0 dvādaśāhaṃ juhoti //
JB, 1, 36, 7.0 evam asmai juhvate duhe //
JB, 1, 36, 9.0 ādityānāṃ devānāṃ sāyujyaṃ salokatāṃ samabhyārohati ya evaṃ vidvān agnihotraṃ juhoti //
JB, 1, 37, 2.0 tad vai tad agnihotraṃ dvādaśāhaṃ brahma juhavāṃcakāra //
JB, 1, 37, 3.0 tad dvādaśāhaṃ hutvā kīrtiṃ yaśaḥ prajātim amṛtaṃ tad udājahāra //
JB, 1, 37, 4.0 tad vai tad agnihotraṃ dvādaśāhaṃ brahma hutvā prajāpataye pratyūhya svargaṃ lokam abhyuccakrāma //
JB, 1, 37, 5.0 tad vai tad agnihotraṃ dvādaśāhaṃ prajāpatir juhavāṃcakāra //
JB, 1, 37, 6.0 tad dvādaśāhaṃ hutvā prajñāṃ medhāṃ mīmāṃsāṃ tapas tad udājahāra //
JB, 1, 37, 7.0 tad vai tad agnihotraṃ dvādaśāhaṃ prajāpatir hutvā devebhyaś carṣibhyaś ca pratyūhya svargam eva lokam abhyuccakrāma //
JB, 1, 37, 8.0 tad vai tad agnihotraṃ dvādaśāhaṃ devāś carṣayaś ca juhavāṃcakruḥ //
JB, 1, 37, 9.0 tad dvādaśāhaṃ hutvā pūrvebhyo manuṣyebhyaḥ pratyūhya svargamveva lokam abhyuccakramuḥ //
JB, 1, 37, 10.0 tad vai tad agnihotraṃ dvādaśāhaṃ brahma juhavāṃcakāra dvādaśāhaṃ prajāpatir dvādaśāhaṃ devāścarṣayaśca //
JB, 1, 37, 11.0 tad dvādaśāhaṃ dvādaśāhaṃ hutvā kāmān nikāmān āpuḥ //
JB, 1, 37, 12.0 kimu ya enad yāvajjīvaṃ juhuyāt //
JB, 1, 38, 1.0 tad vai tad agnihotraṃ tryaham eva payasā juhuyāt //
JB, 1, 38, 3.0 agniṣṭomenaivāsyeṣṭaṃ bhavati ya evaṃ vidvān agnihotraṃ juhoti //
JB, 1, 38, 4.0 tad vai tad agnihotraṃ tryaham eva dadhnā juhuyāt //
JB, 1, 38, 6.0 vājapeyenaivāsyeṣṭaṃ bhavati ya evaṃ vidvān agnihotraṃ juhoti //
JB, 1, 38, 7.0 tad vai tad agnihotraṃ tryaham evājyena juhuyāt //
JB, 1, 38, 9.0 aśvamedhenaivāsyeṣṭaṃ bhavati ya evaṃ vidvān agnihotraṃ juhoti //
JB, 1, 38, 10.0 tad vai tad agnihotraṃ tryaham evādbhir juhuyāt //
JB, 1, 38, 12.0 puruṣamedhenaivāsyeṣṭaṃ bhavati ya evaṃ vidvān agnihotraṃ juhoti //
JB, 1, 38, 13.0 svayam ahatavāsā yajamāno 'gnihotraṃ juhuyād ajasreṣv agniṣv apravasan //
JB, 1, 38, 16.0 tad vai tad agnihotraṃ dvādaśāham eva pūrve manuṣyā juhavāṃcakruḥ //
JB, 1, 39, 8.0 athodvāsayati divaṃ dṛṃhāntarikṣaṃ dṛṃha pṛthivīṃ dṛṃha prajāṃ paśūñ juhvato me dṛṃheti //
JB, 1, 40, 12.0 atha juhoti //
JB, 1, 40, 13.0 sa yāṃ prathamāṃ juhoti devāṃs tayāpnoti //
JB, 1, 40, 14.0 atha yāṃ dvitīyāṃ juhoty ṛṣīṃs tayāpnoti //
JB, 1, 43, 10.0 ye vā asmin loke 'gnihotraṃ juhvato naivaṃvido vanaspatīn saṃvṛścyābhyādadhati tān vā amuṣmin loke vanaspatayaḥ puruṣarūpaṃ kṛtvā pratyadanti //
JB, 1, 43, 16.0 ye vā asmin loke 'gnihotraṃ juhvato naivaṃvidaḥ paśūn ākrandayataḥ pacante tān vā amuṣmin loke paśavaḥ puruṣarūpaṃ kṛtvā pratyadanti //
JB, 1, 43, 18.0 yad evaitad vācā pūrvām āhutiṃ juhoti sā tasya niṣkṛtis tayā tad atimucyata iti //
JB, 1, 43, 22.0 ye vā asmin loke 'gnihotraṃ juhvato naivaṃvido vrīhiyavāṃs tūṣṇīm avyāharataḥ pacante tān vā amuṣmin loke vrīhiyavāḥ puruṣarūpaṃ kṛtvā pratyadanti //
JB, 1, 43, 24.0 yad evaitan manasottarām āhutiṃ juhoti sā tasya niṣkṛtis tayā tad atimucyata iti //
JB, 1, 43, 29.0 ye vā asmin loke 'gnihotraṃ juhvato naivaṃvido 'śraddadhānā yajante tad aśraddhāṃ gacchati yacchraddadhānās tac chraddhām //
JB, 1, 44, 6.0 ye vā asmin loke 'gnihotraṃ juhvato naivaṃvido brāhmaṇasya lohitam utpīḍayanti sā sā lohitakulyā //
JB, 1, 44, 22.0 sa ya evaṃ vidvān agnihotraṃ juhoti nainam amuṣmin loke vanaspatayaḥ puruṣarūpaṃ kṛtvā pratyadanti na paśavo na vrīhiyavā nāsyeṣṭāpūrte śraddhāṃ cāśraddhāṃ ca gacchato 'pahate lohitakulyām avarunddhe ghṛtakulyām //
JB, 1, 45, 3.0 tasminn etasminn agnau vaiśvānare 'harahar devā amṛtam apo juhvati //
JB, 1, 45, 4.0 tasyā āhuter hutāyai somo rājā sambhavati //
JB, 1, 45, 7.0 tasminn etasminn agnau vaiśvānare 'harahar devāḥ somaṃ rājānaṃ juhvati //
JB, 1, 45, 8.0 tasyā āhuter hutāyai vṛṣṭiḥ sambhavati //
JB, 1, 45, 11.0 tasminn etasminn agnau vaiśvānare 'harahar devā vṛṣṭiṃ juhvati //
JB, 1, 45, 12.0 tasyā āhuter hutāyā annaṃ sambhavati //
JB, 1, 45, 15.0 tasminn etasminn agnau vaiśvānare 'harahar devā annaṃ juhvati //
JB, 1, 45, 16.0 tasyā āhuter hutāyai retaḥ sambhavati //
JB, 1, 45, 19.0 tasminn etasminn agnau vaiśvānare 'harahar devā reto juhvati //
JB, 1, 45, 20.0 tasyā āhuter hutāyai puruṣaḥ sambhavati //
JB, 1, 46, 3.0 tasminn etasminn agnau vaiśvānare 'harahar devāḥ puruṣaṃ juhvati //
JB, 1, 46, 4.0 tasyā āhuter hutāyai puruṣo 'muṃ lokaṃ sambhavati //
JB, 1, 47, 8.0 tam antareṇāgnīn nidhāya gārhapatya ājyaṃ vilāpyotpūya caturgṛhītaṃ gṛhītvā gatvāhavanīye samidvaty anvārabdhe juhoti //
JB, 1, 50, 3.0 yad ado vicakṣaṇaṃ somaṃ rājānaṃ juhvati tat tat //
JB, 1, 51, 1.0 dīrghasattraṃ ha vā eta upayanti ye 'gnihotraṃ juhvati //
JB, 1, 51, 4.0 tad āhur yad etasya dīrghasattriṇo 'gnihotraṃ juhvato 'gnīn antareṇa yuktaṃ vā viyāyāt saṃ vā careyuḥ kiṃ tatra karma kā prāyaścittir iti //
JB, 1, 53, 1.0 tad āhur yad etasya dīrghasattriṇo 'gnihotraṃ juhvato 'gnihotraṃ duhyamānaṃ skandet kiṃ tatra karma kā prāyaścittir iti //
JB, 1, 53, 2.0 yad eva tatra sthālyāṃ pariśiṣṭaṃ syāt tena juhuyāt //
JB, 1, 53, 4.0 skannaprāyaścittyaivābhimṛśya askann adhita ity atha yad anyad vindet tena juhuyāt //
JB, 1, 54, 4.0 yad eva tatra sruci pariśiṣṭaṃ syāt tena juhuyāt //
JB, 1, 54, 16.0 tad u haika upeva labhante 'hutaṃ tasya yasyāgnihotrocchiṣṭena juhvati yātayāmaṃ hy etad iti vadantaḥ //
JB, 1, 54, 16.0 tad u haika upeva labhante 'hutaṃ tasya yasyāgnihotrocchiṣṭena juhvati yātayāmaṃ hy etad iti vadantaḥ //
JB, 1, 55, 1.0 tad āhur yad etasya dīrghasattriṇo 'gnihotraṃ juhvato 'gnihotraṃ duhyamānam amedhyam āpadyeta kiṃ tatra karma kā prāyaścittir iti //
JB, 1, 55, 2.0 tad u haike hotavyam eva manyante na vai devāḥ kasmāccana bībhatsanta iti vadantaḥ //
JB, 1, 55, 7.0 tan na hutaṃ nāhutam //
JB, 1, 55, 7.0 tan na hutaṃ nāhutam //
JB, 1, 55, 10.0 atha yad anyad vindet tena juhuyāt //
JB, 1, 55, 13.0 tan na hutaṃ nāhutam //
JB, 1, 55, 13.0 tan na hutaṃ nāhutam //
JB, 1, 55, 16.0 atha yad anyad vindet tena juhuyāt //
JB, 1, 55, 19.0 tan na hutaṃ nāhutam //
JB, 1, 55, 19.0 tan na hutaṃ nāhutam //
JB, 1, 55, 20.0 yad ahainat teṣu ninayati tena hutaṃ yad v enāṃs teno evānugamayati teno ahutam //
JB, 1, 55, 20.0 yad ahainat teṣu ninayati tena hutaṃ yad v enāṃs teno evānugamayati teno ahutam //
JB, 1, 55, 23.0 atha yad anyad vindet tena juhuyāt //
JB, 1, 56, 2.0 tad u haike hotavyam eva manyante pretam etan naitasyāhomaḥ kalpata iti vadantaḥ //
JB, 1, 56, 8.0 tan na hutaṃ nāhutam //
JB, 1, 56, 8.0 tan na hutaṃ nāhutam //
JB, 1, 56, 11.0 atha yad anyad vindet tena juhuyāt //
JB, 1, 56, 14.0 atho khalv āhur yat pūrvasyām āhutau hutāyām aṅgārā anugaccheyuḥ kvottarāṃ juhuyād iti //
JB, 1, 56, 14.0 atho khalv āhur yat pūrvasyām āhutau hutāyām aṅgārā anugaccheyuḥ kvottarāṃ juhuyād iti //
JB, 1, 56, 15.0 ya eva tatra śakalo 'ntikaḥ syāt tam adhyasya juhuyāt //
JB, 1, 57, 8.0 atho khalvāhur yat pūrvasyām āhutau hutāyāṃ yajamāno mriyeta kiṃ tatra karma kā prāyaścittir iti //
JB, 1, 57, 9.0 tad u haike hotavyam eva manyante kṛtsnaṃ vā etasyāgnihotraṃ hutaṃ bhavati yasya pūrvā hutāhutir bhavatīti vadantaḥ //
JB, 1, 57, 9.0 tad u haike hotavyam eva manyante kṛtsnaṃ vā etasyāgnihotraṃ hutaṃ bhavati yasya pūrvā hutāhutir bhavatīti vadantaḥ //
JB, 1, 57, 9.0 tad u haike hotavyam eva manyante kṛtsnaṃ vā etasyāgnihotraṃ hutaṃ bhavati yasya pūrvā hutāhutir bhavatīti vadantaḥ //
JB, 1, 57, 11.0 na vai pretasyāgnihotraṃ juhoti //
JB, 1, 58, 1.0 tad āhur yad etasya dīrghasattriṇo 'gnihotraṃ juhvato 'gnihotrī duhyamānopaviśet kiṃ tatra karma kā prāyaścittir iti //
JB, 1, 58, 10.0 tāṃ tasyām evāhutau hutāyāṃ brāhmaṇāya dadati yaṃ saṃvatsaram anabhyāgamiṣyanto bhavanty avṛttim asmin pāpmānaṃ niveśayāma iti vadantaḥ //
JB, 1, 60, 1.0 tad āhur yad etasya dīrghasattriṇo 'gnihotraṃ juhvato 'gnihotrīvatso naśyet kiṃ tatra karma kā prāyaścittir iti //
JB, 1, 61, 30.0 sa udavasāya juhvad vaset //
JB, 1, 61, 31.0 navāvasāne hāsyobhayatorātraṃ hutaṃ bhavati no kāṃcana paricakṣāṃ kurute //
JB, 1, 62, 8.0 tam upasamādhāya caturgṛhītam ājyaṃ gṛhītvā viśvebhyo devebhyaḥ svāheti juhuyāt //
JB, 1, 63, 8.0 tam upasamādhāya caturgṛhītam ājyaṃ gṛhītvā viśvebhyo devebhyaḥ svāheti juhuyāt //
JB, 1, 63, 11.0 atha haika āhur ete ha vai svargaṃ lokaṃ paśyanto juhvati ya ādityam iti //
JB, 1, 82, 8.0 bahiṣpavamānaṃ sarpsyan homaṃ juhuyāj juṣṭo vāco bhūyāsaṃ juṣṭo vācaspatyur devi vāg yat te vāco madhumat tasmin mā dhāḥ svāhā sarasvatyā iti //
JB, 1, 82, 9.0 yat sarasvatyai svāheti juhuyād vācaṃ sarasvatīṃ svāhākāreṇa parigṛhṇīyāt //
JB, 1, 82, 10.0 atha yat svāhā sarasvatyā iti juhoti vācaṃ tad uttarāṃ svāhākārād dadhāti //
JB, 1, 82, 13.0 vekurā nāmāsi preṣitā divyāya karmaṇe śivā naḥ suyamā bhava satyāśīr yajamānāya svāheti vā juhuyāt //
JB, 1, 82, 16.0 brahmaṇa eva tad vāce homaṃ hutvā sarpati nārtim ārcchati //
JB, 1, 83, 3.0 atha dvitīyāṃ juhoti sūryo mā devo divyebhyo rakṣobhyaḥ pātu vāta āntarikṣebhyo 'gniḥ pārthivebhyaḥ svāheti //
JB, 1, 126, 6.0 yā itara āhutīr juhoti tā itaraḥ //
JB, 1, 342, 8.0 suṣamiddhe hotavyam //
JB, 1, 342, 11.0 āgnīdhre hotavyam //
JB, 1, 342, 12.0 saṃveśāyopaveśāya gāyatryai chandase 'bhibhūtyai svāheti prātassavane juhuyāt //
JB, 1, 342, 13.0 saṃveśāyopaveśāya triṣṭubhe chandase 'bhibhūtyai svāheti mādhyaṃdine savane juhuyāt //
JB, 1, 342, 14.0 saṃveśāyopaveśāya jagatyai chandase 'bhibhūtyai svāheti tṛtīyasavane juhuyāt //
JB, 1, 342, 18.0 prajāpater ṛgbhir hotavyam //
JB, 1, 343, 1.0 yadi kāmayerann adhvaryur eṣāṃ mriyetety adhvaryuṃ prātassavane brūyuḥ prajāpater ṛgbhir juhudhīti //
JB, 1, 343, 2.0 yadi kāmayeran hotaiṣāṃ mriyeteti hotāraṃ mādhyaṃdine savane brūyuḥ prajāpater ṛgbhir juhudhīti //
JB, 1, 343, 3.0 yadi kāmayerann udgātaiṣāṃ mriyetety udgātāraṃ tṛtīyasavane brūyuḥ prajāpater ṛgbhir juhudhīti //
JB, 1, 343, 12.0 yadi kāmayeran yajamāna eṣāṃ mriyeteti yajamānaṃ brūyuḥ prajāpater ṛgbhir juhudhīti //
JB, 1, 343, 13.0 yadi kāmayeran sarva eva mriyerann iti sarva eva sarveṣu savaneṣu juhuyuḥ //
JB, 1, 351, 3.0 tān sarvahuto hutvābhyutpūryānuvaṣaṭkāre juhuyāt //
JB, 1, 351, 3.0 tān sarvahuto hutvābhyutpūryānuvaṣaṭkāre juhuyāt //
JB, 1, 352, 9.0 sāmnaivāsyāṃ samiddhe hūyate //
JB, 1, 353, 9.0 yadi nārāśaṃsaṃ sannaṃ camasam abhyunnayeran nāha so huto bhakṣāya no bhakṣito homāya //
JB, 1, 353, 11.0 hutasya cāhutasya cāhutasya hutasya ca pītāpītasya somasyendrāgnī pibataṃ sutaṃ svāheti yajuṣā haike ninayanti //
JB, 1, 353, 11.0 hutasya cāhutasya cāhutasya hutasya ca pītāpītasya somasyendrāgnī pibataṃ sutaṃ svāheti yajuṣā haike ninayanti //
JB, 1, 353, 11.0 hutasya cāhutasya cāhutasya hutasya ca pītāpītasya somasyendrāgnī pibataṃ sutaṃ svāheti yajuṣā haike ninayanti //
JB, 1, 353, 11.0 hutasya cāhutasya cāhutasya hutasya ca pītāpītasya somasyendrāgnī pibataṃ sutaṃ svāheti yajuṣā haike ninayanti //
JB, 1, 358, 8.0 sa yadi yajña ṛkto bhreṣaṃ nīyād bhūḥ svāheti gārhapatye juhavātha //
JB, 1, 358, 10.0 atha yadi yajuṣṭo bhuvaḥ svāhety āgnīdhre juhavātha //
JB, 1, 358, 12.0 atha yadi sāmataḥ svaḥ svāhety āhavanīye juhavātha //
JB, 1, 358, 14.0 atha yadīṣṭipaśubandheṣu vā darśapūrṇamāsayor vā bhuvaḥ svāhety anvāhāryapacane juhavātha //
JB, 1, 358, 16.0 atha yady anupasmṛtāt kuta idam ajanīti bhūr bhuvaḥ svaḥ svāhety āhavanīye juhavātha //
JB, 1, 362, 6.0 amāvāsyāṃ rātrim agnim upasamādhāya paristīrya pariṣicyaite āhutī juhuyāt //
JB, 1, 364, 7.0 sa hovāca caturgṛhītam ājyaṃ gṛhītvā vā hara juhomi veti //
JB, 1, 364, 9.0 sa hovāca tad ahāhaṃ vasīyān bhūyāsaṃ yad aham anvabruvy asamājñātasya prāyaścittim ā vā hara juhomi veti //
JB, 1, 364, 10.0 āharāṇīti hovāca mā hauṣīr iti //
JB, 2, 41, 7.0 eteṣu haivāsyāgniṣu hutam askannaṃ bhavati //
JB, 2, 251, 12.0 sā yā sahasratamī syāt tasyai karṇam ājaped iḍe rante mahi viśruti śukre candre havye kāmye 'dite sarasvaty etāni te 'ghnye nāmāni deveṣu naḥ sukṛto brūtād iti //
Jaiminīyaśrautasūtra
JaimŚS, 2, 23.0 atha yadi gām utsṛjet tām etenaivotsṛjed gaur dhenur havyā mātā rudrāṇāṃ duhitā vasūnāṃ svasādityānām amṛtasya nābhiḥ //
JaimŚS, 9, 19.0 tṛtīyaṃ yonim anu saṃcarantaṃ drapsaṃ juhomy anu sapta hotrā iti //
JaimŚS, 10, 3.0 pravṛtahomāñjuhvati //
JaimŚS, 10, 6.0 dvitīyāṃ juhoti sūryo mā devo divyebhyo rakṣobhyaḥ pātu vāta āntarikṣebhyo 'gniḥ pārthivebhyaḥ svāheti //
JaimŚS, 14, 3.0 hutasya bhakṣayanti nāhutasya //
JaimŚS, 14, 3.0 hutasya bhakṣayanti nāhutasya //
JaimŚS, 17, 6.0 rājani bhakṣite dākṣiṇāni juhoti //
JaimŚS, 18, 2.0 bhakṣiteṣu nārāśaṃseṣu pūrvayā dvārā sadaso 'dhi niṣkramyāparayā dvārāgnīdhraṃ prapadyāgnīdhre pṛṣṭhāhutī juhoti //
JaimŚS, 20, 20.0 bhakṣiteṣu yajñāyajñīyasya someṣvaparayā dvārā sadaso 'dhi niṣkramyāparayā dvārāgnīdhraṃ prapadyāgnīdhre sruvāhutī juhoti apāṃ puṣpam asy oṣadhīnāṃ rasa indrasya priyatamaṃ haviḥ svāheti //
JaimŚS, 23, 28.0 pūrvasyām āhutau hutāyām //
JaimŚS, 24, 9.0 rājānaṃ pūrvasmin rauhiṇe hūyamāne //
JaimŚS, 24, 17.0 gharme hute 'śvinor vrate //
JaimŚS, 24, 18.0 rauhiṇakam uttarasmin rauhiṇe hūyamāne //
Kauśikasūtra
KauśS, 1, 1, 31.0 dakṣiṇaṃ jānu prabhujya juhoti //
KauśS, 1, 1, 40.0 prātarhute 'gnau karmaṇe vāṃ veṣāya vāṃ sukṛtāya vām iti pāṇī prakṣālyāpareṇāgner darbhān āstīrya teṣūttaram ānaḍuhaṃ rohitaṃ carma prāggrīvam uttaraloma prastīrya pavitre kurute //
KauśS, 1, 3, 15.0 agnāv agniḥ hṛdā pūtam purastād yuktaḥ yajñasya cakṣuḥ iti juhoti //
KauśS, 1, 4, 1.0 vṛṣṇe bṛhate svarvide agnaye śulkaṃ harāmi tviṣīmate sa na sthirān balavataḥ kṛṇotu jyok ca no jīvātave dadhāti agnaye svāhā ityuttarapūrvārdha āgneyam ājyabhāgaṃ juhoti //
KauśS, 1, 4, 10.0 evaṃ pūrvāṃ pūrvāṃ saṃhatāṃ juhoti //
KauśS, 1, 4, 12.0 yām uttarām agner ājyabhāgasya juhoti rakṣodevatyā sā yāṃ dakṣiṇataḥ somasya pitṛdevatyā sā //
KauśS, 1, 4, 13.0 tasmād antarā hotavyā devaloka eva hūyante //
KauśS, 1, 4, 13.0 tasmād antarā hotavyā devaloka eva hūyante //
KauśS, 1, 4, 14.0 yāṃ hutvā pūrvām aparāṃ juhoti sāpakramantī sa pāpīyān yajamāno bhavati //
KauśS, 1, 4, 14.0 yāṃ hutvā pūrvām aparāṃ juhoti sāpakramantī sa pāpīyān yajamāno bhavati //
KauśS, 1, 4, 15.0 yāṃ parāṃ parāṃ saṃhatāṃ juhoti sābhikramantī sa vasīyān yajamāno bhavati //
KauśS, 1, 4, 16.0 yām anagnau juhoti sāndhā tayā cakṣur yajamānasya mīyate so 'ndhaṃbhāvuko yajamāno bhavati //
KauśS, 1, 4, 17.0 yāṃ dhūme juhoti sā tamasi hūyate so 'rocako yajamāno bhavati //
KauśS, 1, 4, 17.0 yāṃ dhūme juhoti sā tamasi hūyate so 'rocako yajamāno bhavati //
KauśS, 1, 4, 18.0 yāṃ jyotiṣmati juhoti tayā brahmavarcasī bhavati tasmājjyotiṣmati hotavyam //
KauśS, 1, 4, 18.0 yāṃ jyotiṣmati juhoti tayā brahmavarcasī bhavati tasmājjyotiṣmati hotavyam //
KauśS, 1, 5, 11.0 ā devānām api panthām aganma yacchaknavāma tad anupravoḍhum agnir vidvān sa yajāt sa iddhotā so 'dhvarān sa ṛtūn kalpayāti agnaye sviṣṭakṛte svāhā ity uttarapūrvārdhe 'vayutaṃ hutvā sarvaprāyaścittīyān homāñjuhoti //
KauśS, 1, 5, 11.0 ā devānām api panthām aganma yacchaknavāma tad anupravoḍhum agnir vidvān sa yajāt sa iddhotā so 'dhvarān sa ṛtūn kalpayāti agnaye sviṣṭakṛte svāhā ity uttarapūrvārdhe 'vayutaṃ hutvā sarvaprāyaścittīyān homāñjuhoti //
KauśS, 1, 6, 1.0 yan me skannaṃ manaso jātavedo yad vāskandaddhaviṣo yatra yatra utpruṣo vipruṣaḥ saṃ juhomi satyāḥ santu yajamānasya kāmāḥ svāhā iti //
KauśS, 1, 6, 31.0 kumbhīpākād eva vyuddhāraṃ juhuyāt //
KauśS, 1, 7, 3.0 ājyaṃ juhoti //
KauśS, 2, 1, 10.0 dhānāḥ sarpirmiśrāḥ sarvahutāḥ //
KauśS, 2, 1, 11.0 tilamiśrā hutvā prāśnāti //
KauśS, 2, 1, 14.0 sakṛjjuhoti //
KauśS, 2, 2, 4.0 pipīlikodvāpe medomadhuśyāmākeṣīkatūlānyājyaṃ juhoti //
KauśS, 2, 2, 5.0 ājyaśeṣe pipīlikodvāpān opya grāmam etya sarvahutān //
KauśS, 2, 3, 3.0 pṛthivyai śrotrāya iti juhoti //
KauśS, 2, 3, 13.0 vapāṃ juhoti //
KauśS, 2, 5, 8.0 ājyasaktūñ juhoti //
KauśS, 2, 5, 18.0 odanenopayamya phalīkaraṇān ulūkhalena juhoti //
KauśS, 2, 6, 1.0 ṛdhaṅ mantras tad id āsa ity āśvatthyāṃ pātryāṃ trivṛti gomayaparicaye hastipṛṣṭhe puruṣaśirasi vāmitrāñ juhvad abhiprakramya nivapati //
KauśS, 2, 6, 4.0 ekeṣvā hatasyādahana upasamādhāya dīrghadaṇḍeṇa sruveṇa rathacakrasya khena samayā juhoti //
KauśS, 2, 7, 2.0 vihṛdayam ity uccaistarāṃ hutvā sruvam udvartayan //
KauśS, 2, 7, 18.0 svāhaibhyo iti mitrebhyo juhoti //
KauśS, 3, 1, 11.0 anāvṛtam āvṛtya sakṛj juhoti //
KauśS, 3, 2, 28.0 prathamā ha vyuvāsa sā ity aṣṭakyāyā vapāṃ sarveṇa sūktena trir juhoti //
KauśS, 3, 2, 30.0 sahahutān ājyamiśrān hutvā paścād agner vāgyataḥ saṃviśati //
KauśS, 3, 2, 30.0 sahahutān ājyamiśrān hutvā paścād agner vāgyataḥ saṃviśati //
KauśS, 3, 4, 9.0 prāvṛṣi prathamadhārasyendrāya trir juhoti //
KauśS, 3, 4, 23.0 stuṣva varṣman iti prājāpatyāmāvāsyāyām astamite valmīkaśirasi darbhāvastīrṇe 'dhyadhi dīpaṃ dhārayaṃs trir juhoti //
KauśS, 3, 7, 25.0 paścād agner darbheṣu khadāyāṃ sarvahutam //
KauśS, 3, 7, 27.0 tṛtīyasyāditiḥ saptabhir bhūme mātar iti trir juhoti //
KauśS, 3, 7, 37.0 yasyāṃ sadohavirdhāne iti juhoti varo ma āgamiṣyatīti //
KauśS, 3, 7, 44.0 pṛṣatyā kṣīraudanaṃ sarvahutam //
KauśS, 4, 1, 30.0 vīriṇatūlamiśram iṅgiḍaṃ prapuṭe juhoti //
KauśS, 4, 2, 29.0 mātṛnāmnoḥ sarvasurabhicūrṇānyanvaktāni hutvā śeṣeṇa pralimpati //
KauśS, 4, 3, 14.0 indrasya yā mahī iti khalvaṅgānalāṇḍūnhananān ghṛtamiśrāñjuhoti //
KauśS, 4, 7, 3.0 antardāva iti samantam agneḥ karṣvām uṣṇapūrṇāyāṃ japaṃstriḥ parikramya puroḍāśaṃ juhoti //
KauśS, 4, 10, 15.0 udakaṃse vrīhiyavau jāmyai niśi hutvā dakṣiṇena prakrāmati //
KauśS, 4, 10, 22.0 ayam āyātīti purā kākasaṃpātād aryamṇe juhoti //
KauśS, 4, 11, 17.0 prajāpatir iti prajākāmāyā upasthe juhoti //
KauśS, 4, 12, 9.0 ākarṣeṇa tilāñjuhoti //
KauśS, 5, 2, 5.0 utsādya bāhyato 'ṅgārakapāle śigruśarkarā juhoti //
KauśS, 5, 4, 7.0 mārutaṃ kṣīraudanaṃ mārutaśṛtaṃ mārutaiḥ paristīrya mārutena sruveṇa mārutenājyena varuṇāya trir juhoti //
KauśS, 5, 5, 3.0 maruto yajate yathā varuṇaṃ juhoti //
KauśS, 5, 6, 9.0 ṛcaṃ sāmety anupravacanīyasya juhoti //
KauśS, 5, 6, 15.0 idāvatsarāyeti vratavisarjanam ājyaṃ juhuyāt //
KauśS, 5, 6, 20.0 palāśena phalīkaraṇān hutvā śeṣaṃ pratyānayati //
KauśS, 5, 7, 13.5 iti vāstoṣpataye kṣīraudanasya juhoti //
KauśS, 5, 7, 17.0 juhoti //
KauśS, 5, 8, 7.0 ya īśe paśupatiḥ paśūnām iti hutvā vaśām anakti śirasi kakude jaghanadeśe //
KauśS, 5, 8, 17.1 saṃjñaptāyāṃ juhoti /
KauśS, 5, 9, 1.0 yadyaṣṭāpadī syād garbhamañjalau sahiraṇyaṃ sayavaṃ vā ya ātmadā iti khadāyāṃ tryaratnāvagnau sakṛjjuhoti //
KauśS, 5, 9, 6.0 hoṣyan dvirdvir devatānām avadyet //
KauśS, 5, 9, 8.0 vapāyāḥ samiddha ūrdhvā asyeti juhoti //
KauśS, 5, 9, 14.2 medasaḥ kulyā upa tān sravantu satyā eṣām āśiṣaḥ santu kāmāḥ svāhā svadheti vapāyās trir juhoti //
KauśS, 5, 9, 16.2 kāmo 'si kāmāya tvā sarvavīrāya sarvapuruṣāya sarvagaṇāya sarvakāmāya juhomi /
KauśS, 5, 9, 16.4 yat karomi tad ṛdhyatām anumataye svāheti juhoti //
KauśS, 5, 10, 14.0 nahi te agne tanva iti brahmacāryācāryasyādahana upasamādhāya triḥ parikramya puroḍāśaṃ juhoti //
KauśS, 6, 1, 17.0 bhaktasyāhutena mekhalāyā granthim ālimpati //
KauśS, 6, 1, 42.0 aṅgaśaḥ sarvahutam anyam //
KauśS, 6, 1, 44.0 nivṛtya svedālaṃkṛtā juhoti //
KauśS, 6, 2, 25.0 juhoti //
KauśS, 6, 2, 28.0 madhyamapalāśena phalīkaraṇāñjuhoti //
KauśS, 6, 2, 31.0 lohitāśvatthapalāśena viṣāvadhvastaṃ juhoti //
KauśS, 6, 2, 39.0 ghraṃsaśṛtaṃ puroḍāśam ghraṃsavilīnena sarvahutam //
KauśS, 7, 1, 14.0 uttamena sārūpavatsasya rudrāya trir juhoti //
KauśS, 7, 2, 2.0 ninayanaṃ samuhya cāre sārūpavatsasyendrāya trir juhoti //
KauśS, 7, 4, 5.0 nityān purastāddhomān hutvājyabhāgau ca //
KauśS, 7, 4, 13.0 āyurdā ity anena sūktenājyaṃ juhvan mūrdhni saṃpātān ānayati //
KauśS, 7, 8, 21.0 mayy agra iti pañcapraśnena juhoti //
KauśS, 7, 8, 29.0 yad annam iti tisṛbhir bhaikṣasya juhoti //
KauśS, 7, 8, 31.0 medhājanana āyuṣyair juhuyāt //
KauśS, 8, 1, 7.0 tasmin devaheḍanenājyaṃ juhuyāt //
KauśS, 8, 4, 3.0 śṛtaṃ tvā havyam iti catura ārṣeyān bhṛgvaṅgirovid upasādayati //
KauśS, 8, 4, 9.0 agne prehi samācinuṣvety ājyaṃ juhuyāt //
KauśS, 8, 6, 12.1 athāmuṣyaudanasyāvadānānāṃ ca madhyāt pūrvārdhācca dvir avadāyopariṣṭād udakenābhighārya juhoti somena pūto jaṭhare sīda brahmaṇām ārṣeyeṣu ni dadha odana tveti //
KauśS, 8, 6, 14.3 tad yathā hutam iṣṭaṃ prāśnīyād devātmā tvā prāśnāmy ātmāsy ātmann ātmānaṃ me mā hiṃsīr iti prāśitam anumantrayate //
KauśS, 8, 6, 15.2 tasmin ma eṣa suhuto 'stv odanaḥ sa mā mā hiṃsīt parame vyoman /
KauśS, 8, 8, 19.0 yad devā devaheḍanaṃ yad vidvāṃso yad avidvāṃso 'pamityam apratīttam ity etais tribhiḥ sūktair anvārabdhe dātari pūrṇahomaṃ juhuyāt //
KauśS, 8, 8, 22.0 nityān purastāddhomān hutvājyabhāgau ca //
KauśS, 8, 9, 28.1 ata ūrdhvaṃ vācite hute saṃsthite 'mūṃ te dadāmīti nāmagrāham upaspṛśet //
KauśS, 8, 9, 35.1 idāvatsarāyeti vratavisarjanam ājyaṃ juhuyāt //
KauśS, 8, 9, 37.5 hutvā saṃnatibhis tatrotsargaṃ kauśiko 'bravīt //
KauśS, 9, 2, 14.1 viśvahā ta iti pūrṇāhutiṃ juhoti //
KauśS, 9, 3, 6.3 ativyādhī vyādho agrabhīṣṭa kravyādo agnīñ śamayāmi sarvān iti śuktyā māṣapiṣṭāni juhoti //
KauśS, 9, 3, 7.1 sīsaṃ darvyām avadhāyodgrathya manthaṃ juhvañśamayet //
KauśS, 9, 4, 16.1 samayā khena juhoti //
KauśS, 9, 4, 18.1 juhotyetayarcā /
KauśS, 9, 4, 34.1 purastād agneḥ pratyaṅ āsīno juhoti /
KauśS, 9, 4, 34.2 hute rabhasva hutabhāga edhi mṛḍāsmabhyaṃ mota hiṃsīḥ paśūn na iti //
KauśS, 9, 4, 36.1 pūrṇahomaṃ hutvā //
KauśS, 9, 4, 37.1 saṃnatibhir ājyaṃ juhuyād vyāhṛtibhir vā //
KauśS, 9, 4, 38.1 saṃsṛṣṭe caivaṃ juhuyāt //
KauśS, 9, 4, 42.1 prāṇāpānābhyāṃ svāhā samānavyānābhyāṃ svāhodānarūpābhyāṃ svāhety ātmany eva juhuyāt //
KauśS, 9, 4, 43.1 atha prātar utthāyāgniṃ nirmathya yathāsthānaṃ praṇīya yathāpuram agnihotraṃ juhuyāt //
KauśS, 9, 5, 4.1 abhyuddhṛto huto 'gniḥ pramādād upaśāmyati /
KauśS, 9, 5, 4.2 mathite vyāhṛtīr juhuyāt pūrṇahomau yathartvijau //
KauśS, 9, 5, 14.1 yathāśakti yathābalaṃ hutādo 'nye ahutādo 'nye /
KauśS, 9, 5, 14.1 yathāśakti yathābalaṃ hutādo 'nye ahutādo 'nye /
KauśS, 9, 5, 16.1 vaiśvadevasya haviṣaḥ sāyaṃ prātar juhoti /
KauśS, 9, 5, 17.2 nāśrotriyo nānavaniktapāṇir nāmantravij juhuyān nāvipaścit //
KauśS, 9, 5, 18.2 brāhmaṇena brahmavidā tu hāvayen na strīhutaṃ śūdrahutaṃ ca devagam //
KauśS, 9, 5, 18.2 brāhmaṇena brahmavidā tu hāvayen na strīhutaṃ śūdrahutaṃ ca devagam //
KauśS, 9, 6, 2.1 agnaya indrāgnibhyāṃ vāstoṣpataye prajāpataye 'numataya iti hutvā //
KauśS, 10, 1, 22.0 antarupātītyeti juhoti //
KauśS, 10, 4, 16.0 yavānām ājyamiśrāṇāṃ pūrṇāñjaliṃ juhoti //
KauśS, 10, 5, 30.0 jīvaṃ rudanti yadīme keśina iti juhoti //
KauśS, 11, 1, 18.0 apemam ity agniṣu juhoti //
KauśS, 11, 1, 25.0 api vānyavatsāyā vā saṃdhinīkṣīreṇaikaśalākena vā manthenāgnihotraṃ juhoty ā dahanāt //
KauśS, 11, 1, 30.0 prāṇāpānāv avaruddhyai nidhanābhir juhuyāt //
KauśS, 11, 1, 41.0 prāṇāpānāv avaruddhyai nidhanābhir juhuyāt //
KauśS, 11, 2, 30.0 asmād vai tvam ajāyathā ayaṃ tvad adhi jāyatām asau svāhety urasi gṛhye juhoti //
KauśS, 11, 2, 31.0 tathāgniṣu juhoty agnaye svāhā kāmāya svāhā lokāya svāheti //
KauśS, 11, 2, 34.0 ādīpte sruveṇa yāmān homāñjuhoti pareyivāṃsaṃ pravato mahīr iti //
KauśS, 11, 2, 40.0 dakṣiṇato 'nyasminn anuṣṭhātā juhoti //
KauśS, 11, 2, 48.0 vivasvān na ity uttarato 'nyasminn anuṣṭhātā juhoti //
KauśS, 11, 3, 22.1 ādahane cāpivānyavatsāṃ dohayitvā tasyāḥ pṛṣṭhe juhoti vaiśvānare havir idaṃ juhomīti //
KauśS, 11, 3, 22.1 ādahane cāpivānyavatsāṃ dohayitvā tasyāḥ pṛṣṭhe juhoti vaiśvānare havir idaṃ juhomīti //
KauśS, 11, 3, 36.1 ūrdhvaṃ tṛtīyasyā vaivasvataṃ sthālīpākaṃ śrapayitvā vivasvān na iti juhoti //
KauśS, 11, 4, 16.0 grāme yāmasārasvatān homān hutvā //
KauśS, 11, 5, 1.2 medasaḥ kulyā upa tān sravantu satyā eṣām āśiṣaḥ santu kāmāḥ svāhā svadheti vapāyās trir juhoti //
KauśS, 11, 9, 1.2 tvaṃ tān agne apa sedha dūrān satyāḥ naḥ pitṝṇāṃ santv āśiṣaḥ svāhā svadheti hutvā kumbhīpākam abhighārayati //
KauśS, 11, 9, 2.1 agnaye kavyavāhanāyeti juhoti //
KauśS, 12, 3, 30.1 āhṛte 'nne juhoti yat kāma kāmayamānā ity etayā //
KauśS, 13, 2, 12.1 nityān purastāddhomān hutvājyabhāgau ca //
KauśS, 13, 2, 13.1 atha juhoti //
KauśS, 13, 2, 14.5 agnaye svāheti hutvā //
KauśS, 13, 2, 15.1 divyo gandharva iti mātṛnāmabhir juhuyāt //
KauśS, 13, 3, 2.1 tatra juhuyāt //
KauśS, 13, 3, 3.3 agnaye svāheti hutvā //
KauśS, 13, 3, 4.1 divyo gandharva iti mātṛnāmabhir juhuyāt //
KauśS, 13, 4, 2.1 tatra juhuyāt //
KauśS, 13, 4, 3.5 indrāgnibhyāṃ svāheti hutvā //
KauśS, 13, 4, 4.1 divyo gandharva iti mātṛnāmabhir juhuyāt //
KauśS, 13, 5, 2.1 tatra juhuyāt //
KauśS, 13, 5, 4.4 svāhety agnau hutvā //
KauśS, 13, 5, 5.1 tatraivaitān homāñ juhuyāt //
KauśS, 13, 5, 6.3 indrāgnibhyāṃ svāheti hutvā //
KauśS, 13, 5, 7.1 apeta etu nirṛtir ity anena sūktena juhuyāt //
KauśS, 13, 6, 1.1 atha yatraitad bhūmicalo bhavati tatra juhuyāt //
KauśS, 13, 6, 2.11 pṛthivyai svāheti hutvā //
KauśS, 13, 6, 3.1 ā tvāhārṣaṃ dhruvā dyauḥ satyaṃ bṛhad ity etenānuvākena juhuyāt //
KauśS, 13, 7, 1.1 atha yatraitad ādityaṃ tamo gṛhṇāti tatra juhuyāt //
KauśS, 13, 7, 2.5 ādityāya svāheti hutvā //
KauśS, 13, 7, 3.1 viṣāsahiṃ sahamāna ity anena sūktena juhuyāt //
KauśS, 13, 8, 1.1 atha yatraitaccandramasam upaplavati tatra juhuyāt //
KauśS, 13, 8, 2.3 candrāya svāheti hutvā //
KauśS, 13, 8, 3.1 śakadhūmaṃ nakṣatrāṇīty etena sūktena juhuyāt //
KauśS, 13, 9, 1.1 atha yatraitad auṣasī nodeti tatra juhuyāt //
KauśS, 13, 9, 2.3 auṣasyai svāheti hutvā //
KauśS, 13, 9, 3.1 divyo gandharva iti mātṛnāmabhir juhuyāt //
KauśS, 13, 10, 1.1 atha yatraitat samā dāruṇā bhavati tatra juhuyāt //
KauśS, 13, 10, 3.1 śivenāsmākaṃ same śāntyā sahāyuṣā samāyai svāheti hutvā //
KauśS, 13, 10, 4.1 samās tvāgna ity etena sūktena juhuyāt //
KauśS, 13, 11, 1.1 atha yatraitad upatārakāḥ śaṅkante tatra juhuyāt //
KauśS, 13, 11, 2.3 adbhyaḥ svāheti hutvā //
KauśS, 13, 11, 3.1 samutpatantu pranabhasveti varṣī juhuyāt //
KauśS, 13, 12, 1.1 atha yatraitad brāhmaṇā āyudhino bhavanti tatra juhuyāt //
KauśS, 13, 12, 2.4 indrāya svāheti hutvā //
KauśS, 13, 12, 3.1 mā no vidan namo devavadhebhya iti etābhyāṃ sūktābhyāṃ juhuyāt //
KauśS, 13, 13, 1.1 atha yatraitad daivatāni nṛtyanti cyotanti hasanti gāyanti vānyāni vā rūpāṇi kurvanti ya āsurā manuṣyā mā no vidan namo devavadhebhya iti abhayair juhuyāt //
KauśS, 13, 14, 6.1 atha juhoti /
KauśS, 13, 14, 6.2 vittir asi puṣṭir asi śrīr asi prājāpatyānāṃ tāṃ tvāhaṃ mayi puṣṭikāmo juhomi svāhā //
KauśS, 13, 15, 1.1 atha yatraitat sṛjantyor vā kṛtantyor vā nānā tantū saṃsṛjato manāyai tantuṃ prathamam ity etena sūktena juhuyāt //
KauśS, 13, 16, 1.1 atha yatraitad agnināgniḥ saṃsṛjyate bhavataṃ naḥ samanasau samokasāvityetena sūktena juhuyāt //
KauśS, 13, 17, 5.0 ekaikayaiṣā sṛṣṭyā saṃbabhūvety etena sūktenājyaṃ juhvan //
KauśS, 13, 18, 4.0 etenaiva sūktenājyaṃ juhvan //
KauśS, 13, 19, 5.0 etenaiva sūktenājyaṃ juhvan //
KauśS, 13, 20, 1.0 atha yatraitad dhenavo lohitaṃ duhate yaḥ pauruṣeyeṇa kraviṣā samaṅkta ity etābhiś catasṛbhir juhuyāt //
KauśS, 13, 21, 1.1 atha yatraitad anaḍvān dhenuṃ dhayati tatra juhuyāt //
KauśS, 13, 21, 2.3 indrāya svāheti hutvā //
KauśS, 13, 21, 3.1 mā no vidan namo devavadhebhya iti etābhyāṃ sūktābhyāṃ juhuyāt //
KauśS, 13, 22, 1.1 atha yatraitad dhenur dhenuṃ dhayati tatra juhuyāt //
KauśS, 13, 22, 2.3 indrāgnibhyāṃ svāheti hutvā //
KauśS, 13, 22, 3.1 divyo gandharva iti mātṛnāmabhir juhuyāt //
KauśS, 13, 23, 1.1 atha yatraitad gaur vāśvo vāśvataro vā puruṣo vākāśaphenam avagandhayati tatra juhuyāt //
KauśS, 13, 23, 6.1 ity etena sūktena juhuyāt //
KauśS, 13, 24, 1.1 atha yatraitat pipīlikā anācārarūpā dṛśyante tatra juhuyāt //
KauśS, 13, 24, 6.1 viṣāvadhvastam iṅgiḍam ājyaṃ śākapalāśenotpūtaṃ bādhakena sruveṇa juhoti //
KauśS, 13, 25, 1.1 atha yatraitannīlamakṣā anācārarūpā dṛśyante tatra juhuyāt //
KauśS, 13, 25, 2.4 manasaspate tanvā mā pāhi ghorān mā virikṣi tanvā mā prajayā mā paśubhir vāyave svāheti hutvā //
KauśS, 13, 25, 3.1 vāta āvātu bheṣajam ity etena sūktena juhuyāt //
KauśS, 13, 25, 4.6 tasya no dehi jīvasa ity etena sūktena juhuyāt //
KauśS, 13, 26, 1.0 atha yatraitanmadhumakṣikā anācārarūpā dṛśyante madhu vātā ṛtāyata ity etena sūktena juhuyāt //
KauśS, 13, 27, 1.1 atha yatraitad anājñātam adbhutaṃ dṛśyate tatra juhuyāt //
KauśS, 13, 28, 6.0 atha juhuyāt //
KauśS, 13, 28, 9.0 uttarārdhe saṃsthāpya vāstoṣpatyair juhuyāt //
KauśS, 13, 29, 1.0 atha yatraitad anudaka udakonmīlo bhavatīty apāṃ sūktair juhuyāt //
KauśS, 13, 30, 1.1 atha yatraitat tilāḥ samatailā bhavanti tatra juhuyāt //
KauśS, 13, 31, 1.0 atha yatraitad vapāṃ vā havīṃṣi vā vayāṃsi dvipadacatuṣpadaṃ vābhimṛśyāvagaccheyur ye agnayo namo devavadhebhya ity etābhyāṃ sūktābhyāṃ juhuyāt //
KauśS, 13, 32, 1.1 atha yatraitat kumārasya kumāryā vā dvāvāvartau mūrdhanyau bhavataḥ savyāvṛd eko deśāvartas tatra juhuyāt //
KauśS, 13, 32, 6.1 tvaṣṭā me daivyaṃ vaca ity etena sūktena juhuyāt //
KauśS, 13, 33, 1.1 atha yatraitad yūpo virohati tatra juhuyāt //
KauśS, 13, 33, 2.5 vanaspate svāheti hutvā //
KauśS, 13, 33, 3.1 vanaspatiḥ saha devair na āgann iti juhuyāt //
KauśS, 13, 34, 9.0 athāmuṃ navanītaṃ sauvarṇe pātre vilāpya sauvarṇena sruveṇa rakṣoghnaiś ca sūktair yām āhus tārakaiṣā vikeśītyetena sūktenājyaṃ juhvan //
KauśS, 13, 35, 4.1 apsu te rājann iti catasṛbhir vāruṇasya juhuyāt //
KauśS, 13, 36, 1.1 atha yatraitannakṣatrāṇi patāpatānīva bhavanti tatra juhuyāt //
KauśS, 13, 36, 2.3 indrāgnibhyāṃ svāheti hutvā //
KauśS, 13, 36, 3.1 somo rājā savitā ca rājety etena sūktena juhuyāt //
KauśS, 13, 37, 1.1 atha yatraitanmāṃsamukho nipatati tatra juhuyāt //
KauśS, 13, 37, 2.3 rudrāya svāheti hutvā //
KauśS, 13, 37, 3.1 bhavāśarvau mṛḍataṃ mābhiyātam ity etena sūktena juhuyāt //
KauśS, 13, 38, 1.1 atha yatraitad anagnāvavabhāso bhavati tatra juhuyāt //
KauśS, 13, 38, 2.3 agnaye svāheti hutvā //
KauśS, 13, 39, 1.1 atha yatraitad agniḥ śvasatīva tatra juhuyāt //
KauśS, 13, 39, 2.3 agnaye svāheti hutvā //
KauśS, 13, 40, 1.0 atha yatraitat sarpir vā tailaṃ vā madhu vā viṣyandati yad yāmaṃ cakrur nikhananta ity etena sūktena juhuyāt //
KauśS, 13, 41, 1.1 atha yatraitad grāmyo 'gniḥ śālāṃ dahaty apamityam apratīttaṃ ity etais tribhiḥ sūktair maiśradhānyasya pūrṇāñjaliṃ hutvā //
KauśS, 13, 41, 2.1 mamobhā mitrāvaruṇā mahyam āpo madhumad erayantām ity etābhyāṃ sūktābhyāṃ juhuyāt //
KauśS, 13, 41, 7.1 bhavataṃ naḥ samanasau samokasāv ity etena sūktena juhuyāt //
KauśS, 13, 43, 7.1 nityān purastāddhomān hutvājyabhāgau ca //
KauśS, 13, 43, 8.1 atha juhoti //
KauśS, 13, 43, 9.14 yasmai hutaṃ devatā bhakṣayanti vāyunetraḥ supraṇītiḥ sunītiḥ /
KauśS, 13, 43, 9.34 sarvaṃ tad agne hutam astu bhāgaśaḥ śivān vayam uttaremābhi vājān /
KauśS, 13, 43, 9.35 tvaṣṭre svāheti hutvā //
KauśS, 13, 44, 1.1 atha yatraitat kumbhodadhānaḥ saktudhānī vokhā vāniṅgitā vikasati tatra juhuyāt //
KauśS, 14, 1, 42.1 savitā prasavānām iti karmaṇi karmaṇy abhito 'bhyātānair ājyaṃ juhuyāt //
KauśS, 14, 2, 1.0 aṣṭakāyām aṣṭakāhomāñ juhuyāt //
KauśS, 14, 2, 4.0 darvyā juhuyāt prathamā ha vy uvāsa seti pañcabhiḥ //
KauśS, 14, 2, 11.0 anupadyamāna ājyaṃ juhuyāt //
KauśS, 14, 3, 5.1 nityān purastāddhomān hutvājyabhāgau ca //
KauśS, 14, 3, 6.1 paścād agner dadhisaktūñ juhotyagnaye brahmaprajāpatibhyāṃ bhṛgvaṅgirobhya uśanase kāvyāya //
KauśS, 14, 3, 7.1 tato 'bhayair aparājitair gaṇakarmabhir viśvakarmabhir āyuṣyaiḥ svastyayanair ājyaṃ juhuyāt //
KauśS, 14, 3, 15.1 viśve devā ahaṃ rudrebhiḥ siṃhe vyāghre yaśo havir yaśasaṃ mendro girāv arāgarāṭeṣu yathā somaḥ prātaḥsavane yac ca varco akṣeṣu yena mahānaghnyā jaghanaṃ svāhety agnau hutvā //
KauśS, 14, 4, 6.0 arvāñcam indraṃ trātāram indraḥ sutrāmety ājyaṃ hutvā //
KauśS, 14, 4, 10.0 abhibhūr yajña ity etais tribhiḥ sūktair anvārabdhe rājani pūrṇahomaṃ juhuyāt //
KauśS, 14, 4, 17.0 indra kṣatram iti haviṣo hutvā brāhmaṇān paricareyuḥ //
KauśS, 14, 4, 18.0 na saṃsthitahomāñ juhuyād ity āhur ācāryāḥ //
Kauṣītakagṛhyasūtra
Kauṣītakagṛhyasūtra, 1, 18, 4.0 saṃ pūṣann adhvanaḥ iti sūktena pratyṛcaṃ sthālīpākasya hutvā brāhmaṇān svasti vācya pūrvaṃ devāyatanaṃ gatvā sātapatraḥ kumāraḥ suhṛdgṛhāṇi ca //
Kauṣītakagṛhyasūtra, 3, 15, 2.1 tāsāṃ prathamāyāṃ śākaṃ juhoti /
Kauṣītakagṛhyasūtra, 3, 15, 4.1 madhyamāyāṃ māghyā varṣe ca mahāvyāhṛtayaścatasro juhoti ye tātṛṣuḥ iti catasro 'nudrutya vapāṃ juhuyāt /
Kauṣītakagṛhyasūtra, 3, 15, 4.1 madhyamāyāṃ māghyā varṣe ca mahāvyāhṛtayaścatasro juhoti ye tātṛṣuḥ iti catasro 'nudrutya vapāṃ juhuyāt /
Kauṣītakagṛhyasūtra, 3, 15, 6.1 uttamāyām apūpān juhoti /
Kauṣītakagṛhyasūtra, 4, 1, 1.0 athātaḥ śāntiṃ kariṣyan rogārto vā bhayārto vā ayājyaṃ vā yājayitvā apratigrāhyaṃ vā pratigṛhya trirātram upoṣyāhorātraṃ vā sāvitrīṃ cābhyāvartayitvā yāvacchaknuyād gaurasarṣapakalkaiḥ snātvā śuklam ahataṃ vā vāsaḥ paridhāya sravantībhir adbhir udakumbhaṃ navaṃ bhūr bhuvaḥ svaḥ iti pūrayitvetarābhir vā gaurasarṣapadūrvāvrīhiyavān avanīya gandhamālyānāṃ ca yathopapādam agnaye sthālīpākasya hutvā sāvitryā sahasrād ūrdhvam ā dvādaśāt sahasrāt svaśaktitaḥ saṃpātam abhijuhoti //
Kauṣītakagṛhyasūtra, 4, 1, 8.0 evaṃ gāvo goṣṭhasya madhye rudrāya sthālīpākasya hutvā raudrasūktair agnim upatiṣṭhate //
Kauṣītakibrāhmaṇa
KauṣB, 2, 1, 4.0 sa vai sāyaṃ ca prātaśca juhoti //
KauṣB, 2, 1, 8.0 payasā juhuyāt //
KauṣB, 2, 1, 11.0 tad u vā āhur yad aśanasya eva juhuyāt //
KauṣB, 2, 1, 14.0 gārhapatye adhiśritya āhavanīye juhuyāt //
KauṣB, 2, 1, 17.0 tasmād gārhapatye adhiśritya āhavanīye juhuyāt //
KauṣB, 2, 2, 9.0 āhavanīye hoṣyan dvitīyam //
KauṣB, 2, 2, 17.0 dhūmāyantyāṃ grāmakāmasya juhuyāt //
KauṣB, 2, 2, 22.0 ubhe āhutī hutvā japati //
KauṣB, 2, 2, 25.0 uttarāvatīrāhutīr juhuyāt //
KauṣB, 2, 3, 3.0 tasmāddhūyamānasyottarato na tiṣṭhet //
KauṣB, 2, 4, 1.0 āhavanīya eva juhuyād iti haika āhuḥ //
KauṣB, 2, 4, 2.0 sarveṣu tveva juhuyāt //
KauṣB, 2, 4, 11.0 sa ya evaṃ virāṭsampannam agnihotraṃ juhoti //
KauṣB, 2, 4, 13.0 atha yaddhutvāgnīn upatiṣṭhate //
KauṣB, 2, 6, 1.0 sa vai sāyaṃ juhoty agnir jyotir jyotir agnir iti //
KauṣB, 2, 6, 6.0 atha svāheti juhoti //
KauṣB, 2, 6, 7.0 tasyaitāṃ devāḥ satyahutasyāhutiṃ pratigṛhṇanti //
KauṣB, 2, 6, 12.0 atha prātar juhoti sūryo jyotir jyotiḥ sūrya iti //
KauṣB, 2, 6, 17.0 atha svāheti juhoti //
KauṣB, 2, 6, 18.0 tasyaitāṃ devāḥ satyahutasyāhutiṃ pratigṛhṇanti //
KauṣB, 2, 6, 23.0 sa vā eṣo 'gnir udyatyāditya ātmānaṃ juhoti //
KauṣB, 2, 6, 24.0 asāvastaṃ yant sāye agnāvāditya ātmānaṃ juhoti //
KauṣB, 2, 7, 1.0 rātrir evāhan juhoty aho rātrau //
KauṣB, 2, 7, 2.0 prāṇa evāpāne juhoty apānaḥ prāṇe //
KauṣB, 2, 7, 3.0 tāni vā etāni ṣaḍ juhvaty anyonya ātmānam //
KauṣB, 2, 7, 4.0 sa ya etāni ṣaḍ juhvati veda //
KauṣB, 2, 7, 5.0 ajuhvata evāsyāgnihotraṃ hutaṃ bhavati //
KauṣB, 2, 7, 5.0 ajuhvata evāsyāgnihotraṃ hutaṃ bhavati //
KauṣB, 2, 7, 6.0 juhvata evāsya dvir hutaṃ bhavati ya evam veda //
KauṣB, 2, 7, 6.0 juhvata evāsya dvir hutaṃ bhavati ya evam veda //
KauṣB, 2, 7, 7.0 sa yadi ha vā api suruśād evaṃ vidvān agnihotraṃ juhoti //
KauṣB, 2, 7, 12.0 tad yathā ha vai śraddhādevasya satyavādinas tapasvino hutaṃ bhavati //
KauṣB, 2, 7, 13.0 evaṃ haivāsya hutaṃ bhavati //
KauṣB, 2, 7, 14.0 ya evaṃ vidvān agnihotraṃ juhoti //
KauṣB, 2, 7, 15.0 tasmād evaṃvid agnihotraṃ juhuyād iti //
KauṣB, 2, 7, 16.0 udite hotavyam anudita iti mīmāṃsante //
KauṣB, 2, 8, 1.0 sa ya udite juhoti //
KauṣB, 2, 8, 3.0 atha yo 'nudite juhoti //
KauṣB, 2, 8, 5.0 tasmād anudite hotavyam //
KauṣB, 2, 8, 6.0 taddhāpi vṛṣaśuṣmo vātāvataḥ pūrveṣām eko jīrṇiḥ śayāno rātryām evobhe āhutī hūyamāne dṛṣṭvovāca //
KauṣB, 2, 8, 7.0 rātryām evobhe āhutī juhvatīti //
KauṣB, 2, 8, 12.0 anyedyur vā tad etarhi hūyate //
KauṣB, 2, 8, 14.0 rātryām evobhe āhutī juhvatīti //
KauṣB, 2, 8, 16.0 saṃdhau juhuyāt //
KauṣB, 2, 8, 20.0 yat saṃdhau juhoti //
KauṣB, 2, 8, 24.0 yat saṃdhau juhoti //
KauṣB, 2, 8, 27.0 yat saṃdhau juhoti //
KauṣB, 2, 9, 2.0 sāyam astamite purā tamasas tasmin kāle juhuyāt //
KauṣB, 2, 9, 5.0 prātaḥ purodayād apahate tamasi tasmin kāle juhuyāt //
KauṣB, 2, 9, 8.0 atha yo 'to 'nyathāgnihotraṃ juhoti //
KauṣB, 2, 9, 12.0 sa yo mahārātre juhoti //
KauṣB, 2, 9, 14.0 atha yo mahāhne juhoti //
KauṣB, 2, 9, 16.0 tad vai khalu yadaiva kadācana juhuyāt //
KauṣB, 4, 10, 6.0 api vā yavāgvaiva sāyaṃ prātar agnihotraṃ juhuyān navānām ubhayasyāptyai //
KauṣB, 4, 10, 7.0 api vā sthālīpākam eva gārhapatye śrapayitvā navānām etābhya āgrayaṇadevatābhya āhavanīye juhuyāt sviṣṭakṛccaturthībhyo 'muṣyai svāhā amuṣyai svāheti devatānām aparihāṇāya //
KauṣB, 4, 10, 8.0 api vāgnihotrīm eva navān ādayitvā tasyai dugdhena sāyaṃ prātar agnihotraṃ juhuyād ubhayasyāptyai //
KauṣB, 5, 10, 26.0 atha yat prāyaścittapratinidhīn kurvanti yad āhutīr juhvati //
KauṣB, 6, 6, 7.0 caturgṛhītam ājyaṃ gṛhītvā gārhapatye prāyaścittāhutiṃ juhuyād bhūḥ svāheti //
KauṣB, 6, 6, 11.0 caturgṛhītam ājyaṃ gṛhītvānvāhāryapacane prāyaścittāhutiṃ juhuyāddhaviryajña āgnīdhrīye saumye 'dhvare bhuvaḥ svāheti //
KauṣB, 6, 6, 15.0 caturgṛhītam ājyaṃ gṛhītvāhavanīye prāyaścittāhutiṃ juhuyāt svaḥ svāheti //
KauṣB, 6, 6, 19.0 caturgṛhītam ājyaṃ gṛhītvāhavanīya eva prāyaścittāhutiṃ juhuyād bhūr bhuvaḥ svaḥ svāheti //
KauṣB, 7, 4, 8.0 tad āhuḥ kasmād dīkṣito 'gnihotraṃ na juhotīti //
KauṣB, 7, 4, 9.0 asurā vā ātmann ajuhavur udvāte anagnau //
KauṣB, 7, 4, 10.0 te parābhavann anagnau juhvataḥ //
KauṣB, 7, 4, 13.0 agnihotraṃ haivāsya etad asmin prāṇe 'gnau saṃtatam avyavacchinnaṃ juhoti //
KauṣB, 7, 6, 1.0 sa yatrādhvaryur audgrabhaṇāni juhoti //
KauṣB, 7, 6, 2.0 tad upa yajamānaḥ pañcāhutīr juhuyāt //
KauṣB, 7, 6, 11.0 na hotavyāḥ //
KauṣB, 7, 6, 12.0 atiriktā āhutayaḥ syur yaddhūyeran //
KauṣB, 7, 6, 13.0 adhvaryum eva juhvatam anvārabhya pratīkair anumantrayet //
KauṣB, 7, 6, 22.0 no 'tiriktā āhutayo hūyanta iti //
KauṣB, 7, 7, 8.0 mahyam ekām ājyāhutiṃ juhutāham ekāṃ diśaṃ prajñāsyāmīti //
KauṣB, 7, 7, 9.0 tasmā ajuhavuḥ //
KauṣB, 7, 7, 13.0 prāñca u evāsminn āsīnā juhvati //
KauṣB, 7, 7, 16.0 mahyam ekām ājyāhutiṃ juhutāham ekāṃ diśaṃ prajñāsyāmīti //
KauṣB, 7, 7, 17.0 tasmā ajuhavuḥ //
KauṣB, 7, 7, 25.0 mahyam ekām ājyāhutiṃ juhutāham ekāṃ diśaṃ prajñāsyāmīti //
KauṣB, 7, 7, 26.0 tasmā ajuhavuḥ //
KauṣB, 7, 7, 32.0 mahyam ekām ājyāhutiṃ juhutāham ekāṃ diśaṃ prajñāsyāmīti //
KauṣB, 7, 7, 33.0 tasyā ajuhavuḥ //
KauṣB, 7, 8, 2.0 mahyam ekām annāhutiṃ juhutāham ekāṃ diśaṃ prajñāsyāmīti //
KauṣB, 7, 8, 3.0 tasyā ajuhavuḥ //
KauṣB, 8, 2, 27.0 tasmāt soma iti vadanto juhvaty evaṃ bhakṣayanti //
KauṣB, 9, 3, 12.0 yām adhvaryur vartmanyāhutiṃ juhoti tāṃ pūrvayānuvadati //
KauṣB, 9, 4, 22.0 tad adhvaryur āhutiṃ juhoti //
KauṣB, 9, 5, 4.0 athādhvaryur āhavanīye punarāhutiṃ juhoti //
KauṣB, 10, 10, 10.0 tad āhuḥ kasmāt saumya evādhvare pravṛtāhutī juhvati na haviryajña iti //
KauṣB, 10, 10, 13.0 tasmāt saumya evādhvare pravṛtāhutī juhvati na haviryajña iti //
KauṣB, 10, 10, 15.0 yat te vāco madhumattamaṃ tasmin no 'dya dhāḥ svāhā sarasvatyā iti purastāt svāhākāreṇa juhoti //
KauṣB, 11, 1, 4.0 atha yat prapado japati yad āhutīr juhoti //
KauṣB, 12, 1, 13.0 athādo 'mutrāpsv adhvaryur āhutiṃ juhoti //
KauṣB, 12, 5, 2.0 taṃ hūyamānam anuprāṇyāt prāṇaṃ me pāhi prāṇaṃ me jinva svāhā tvā subhava sūryāyeti //
KauṣB, 12, 5, 6.0 taṃ hūyamānam anvavānyād apānaṃ me pāhy apānaṃ me jinva svāhā tvā subhava sūryāyeti //
KauṣB, 12, 5, 10.0 tayor vā udite 'nyam anudite 'nyaṃ juhvati //
KauṣB, 12, 5, 13.0 yad v evodite 'nyam anudite 'nyaṃ juhvati ahorātrābhyām eva tad asurān antarayanti //
KauṣB, 12, 5, 15.0 atha yasya etā ubhā udite juhvaty ubhau vānudite udakayājī sa na somayājī //
Khādiragṛhyasūtra
KhādGS, 1, 3, 8.1 anvārabdhāyāṃ sruveṇopaghātaṃ mahāvyāhṛtibhir ājyaṃ juhuyāt //
KhādGS, 1, 3, 15.1 prāyaścittaṃ juhuyāt //
KhādGS, 1, 3, 16.1 hutvopottiṣṭhataḥ //
KhādGS, 1, 3, 22.1 taṃ sāgnau juhuyād avicchidyāñjaliṃ iyaṃ nārīti //
KhādGS, 1, 3, 24.1 hute tenaiva gatvā pradakṣiṇam agniṃ pariṇayet kanyalā pitṛbhya iti //
KhādGS, 1, 4, 3.1 prokte nakṣatre 'nvārabdhāyāṃ sruveṇopaghātaṃ juhuyāt ṣaḍbhir lekhāprabhṛtibhiḥ sampātān avanayan mūrdhani vadhvāḥ //
KhādGS, 1, 4, 12.1 ūrdhvaṃ trirātrāc catasṛbhir ājyaṃ juhuyāt agne prāyaścittir iti samasya pañcamīṃ sampātān avanayann udapātre //
KhādGS, 1, 5, 10.0 haviṣyasyānnasyākṛtaṃ cet prakṣālya juhuyātpāṇinā //
KhādGS, 1, 5, 17.0 patnī juhuyādityeke //
KhādGS, 1, 5, 21.0 haviṣyasyānnasya juhuyāt prājāpatyaṃ sauviṣṭakṛtaṃ ca //
KhādGS, 2, 1, 8.0 prātarāhutiṃ hutvā //
KhādGS, 2, 1, 17.0 ājyabhāgau juhuyāccaturgṛhītamājyaṃ gṛhītvā pañcāvattaṃ bhṛgūṇāṃ jāmadagnyānāmagnaye svāhetyuttarataḥ somāyeti dakṣiṇataḥ //
KhādGS, 2, 1, 23.0 amuṣmai svāheti juhuyād yaddevatyaṃ syāt //
KhādGS, 2, 1, 24.0 sviṣṭakṛtaḥ sakṛd upastīrya dvirbhṛgūṇāṃ sakṛddhaviṣo dvirabhighāryāgnaye sviṣṭakṛte svāheti prāgudīcyāṃ juhuyāt //
KhādGS, 2, 1, 26.0 darbhānājye haviṣi vā triravadhāyāgramadhyamūlānyaktaṃ rihāṇā viyantu vaya ityabhyukṣyāgnāv anuprahared yaḥ paśūnāmadhipatī rudrastanticaro vṛṣā paśūnasmākaṃ mā hiṃsīretadastu hutaṃ tava svāheti //
KhādGS, 2, 2, 10.0 avidyamāne havye yajñiyānāṃ phalāni juhuyāt //
KhādGS, 2, 2, 13.0 hutaṃ hi //
KhādGS, 2, 2, 14.0 prāyaścittam ahutasya //
KhādGS, 2, 2, 15.0 ājyaṃ juhuyāddhaviṣo 'nādeśe //
KhādGS, 2, 2, 18.0 snātām ahatenācchādya hutvā patiḥ pṛṣṭhatastiṣṭhet //
KhādGS, 2, 2, 25.0 snātāmahatenācchādya hutvā patiḥ pṛṣṭhatastiṣṭhannanupūrvayā phalavṛkṣaśākhayā sakṛtsīmantamunnayet triśvetayā ca śalalyā 'yamūrjāvato vṛkṣa iti //
KhādGS, 2, 3, 9.0 hutvā ko 'sīti tasya mukhyān prāṇānabhimṛśet //
KhādGS, 2, 3, 20.0 hutvāyamāgāditi nāpitaṃ prekṣet savitāraṃ dhyāyan //
KhādGS, 2, 4, 7.0 kuśalīkṛtam alaṃkṛtam ahatenācchādya hutvāgne vratapata iti //
KhādGS, 2, 5, 34.0 anupravacanīyeṣvṛcaṃ sāma sadasaspatimiti cājyaṃ juhuyāt //
KhādGS, 2, 5, 35.0 cityayūpopasparśanakarṇakrośākṣivepaneṣu sūryābhyuditaḥ sūryābhinirmukta indriyaiśca pāpasparśaiḥ punarmāmityetābhyāmāhutiṃ juhuyāt //
KhādGS, 3, 1, 45.0 samprajātāsu goṣṭhe niśāyāṃ vilayanaṃ juhuyāt saṃgraheṇeti //
KhādGS, 3, 2, 8.0 akṣatānādāya prāṅvodaṅvā grāmānniṣkramya juhuyādañjalinā haye rāka iti catasṛbhiḥ //
KhādGS, 3, 2, 16.0 hutvopanayanavat //
KhādGS, 3, 3, 2.0 mā nastoka iti juhuyāt //
KhādGS, 3, 3, 7.0 śatāyudhāyeti catasṛbhirājyaṃ juhuyād upariṣṭāt //
KhādGS, 3, 3, 18.0 pradoṣe pāyasasya juhuyāt prathameti //
KhādGS, 3, 3, 32.0 aṣṭakāyai svāheti juhuyāt //
KhādGS, 3, 4, 2.0 tāṃ purastādagneḥ pratyaṅmukhīmavasthāpya juhuyād yatpaśava iti //
KhādGS, 3, 4, 3.0 hutvā cānumantrayetānu tveti //
KhādGS, 3, 4, 7.0 saṃjñaptāyāṃ juhuyād yatpaśuriti //
KhādGS, 3, 4, 13.0 aṣṭakāyai svāheti juhuyāt //
KhādGS, 3, 4, 23.0 caturgṛhītamaṣṭagṛhītaṃ vātra juhuyād agnāviti //
KhādGS, 3, 5, 12.0 kaṃse samavadāya mekṣaṇenopaghātaṃ juhuyāt svāhā somāya pitṛmate svāhāgnaye kavyavāhanāyeti //
KhādGS, 3, 5, 38.0 indrāṇyā sthālīpākasyaikāṣṭaketi juhuyāt //
KhādGS, 4, 1, 10.0 sahasrabāhuriti paśusvastyayanakāmo vrīhiyavau juhuyāt //
KhādGS, 4, 1, 12.0 ardhamāsavratī paurṇamāsyāṃ rātrau nābhimātraṃ pragāhyāvidāsini hrade 'kṣatataṇḍulānāsyena juhuyād udake vṛkṣa iveti pañcabhiḥ pārthivaṃ karma //
KhādGS, 4, 1, 19.0 yajanīye juhuyān mūrdhno 'dhi ma iti ṣaḍbhir vāmadevyargbhir mahāvyāhṛtibhiḥ prājāpatyayā ca //
KhādGS, 4, 2, 2.0 tasya kaṇānaparāsu sandhyāsu pratyaggrāmāt sthaṇḍilamupalipya bhalāyeti juhuyādbhallāyeti ca //
KhādGS, 4, 2, 18.0 madhye veśmano vasāṃ pāyasaṃ cājyena miśramaṣṭagṛhītaṃ juhuyād vāstoṣpata iti //
KhādGS, 4, 2, 21.0 hutvā diśāṃ balīn nayet //
KhādGS, 4, 2, 24.0 vaśaṃgamāvityetābhyāmāhutī juhuyādyamicchedvaśamāyāntaṃ tasya nāma gṛhītvāsāv iti vaśī hāsya bhavati //
KhādGS, 4, 3, 1.0 ardhamāsavratī paurṇamāsyāṃ rātrau śaṅkuśataṃ juhuyād ekākṣaryayāyasānvayakāmaḥ //
KhādGS, 4, 3, 3.0 prāṅvodaṅvā grāmānniṣkramya sthaṇḍilaṃ samūhya parvate vāraṇyair gomayais tāpayitvāṅgārān apohyāsyena juhuyāt //
KhādGS, 4, 3, 6.0 kambūkān sāyaṃ prātar juhuyān nāsya vṛttiḥ kṣīyate //
KhādGS, 4, 3, 7.0 idamahamimamiti paṇyahomaṃ juhuyāt //
KhādGS, 4, 3, 8.0 pūrṇahomaṃ yajanīye juhuyāt //
KhādGS, 4, 3, 10.0 aṣṭarātropoṣitaḥ prāṅvodaṅvā grāmāccatuṣpathe samidhyāgnim audumbara idhmaḥ syāt sruvacamasau ca juhuyād annaṃ vā iti śrīrvā iti //
KhādGS, 4, 3, 13.0 upatāpinīṣu goṣṭhe pāyasaṃ juhuyāt //
KhādGS, 4, 3, 15.0 kṣudhe svāhety etābhyām āhutisahasraṃ juhuyādācitasahasrakāmaḥ //
KhādGS, 4, 3, 17.0 haritagomayena sāyaṃ prātar juhuyān nāsya vṛttiḥ kṣīyate //
Kātyāyanaśrautasūtra
KātyŚS, 1, 9, 12.0 sarvahuta ekakapālaḥ //
KātyŚS, 5, 2, 6.0 agnāv agnir iti juhoti sthālyāḥ sruveṇa //
KātyŚS, 5, 2, 9.0 trīṇi samiṣṭayajūṃṣi juhoti devā gātuvido yajña yajñam eṣa ta iti //
KātyŚS, 5, 4, 14.0 nābhyāḥ śroṇyaṃseṣu pañcagṛhītaṃ juhoty akṣṇayā dakṣiṇe 'ṃse śroṇyāṃ śroṇyām aṃse madhye ca hiraṇyaṃ paśyant siṃhy asīti pratimantram //
KātyŚS, 5, 5, 11.0 karambhapātrāṇi juhoti śūrpeṇa mūrdhani kṛtvā dakṣiṇe 'gnau pratyaṅmukhī jāyāpatī vā dakṣiṇenāhṛtya tīrthena pūrveṇa vedim apareṇa vā yad grāma iti //
KātyŚS, 5, 6, 36.0 prātar hutvāhutvā vā sthālyāṃ darvyādatte pūrṇā darvīti //
KātyŚS, 5, 6, 36.0 prātar hutvāhutvā vā sthālyāṃ darvyādatte pūrṇā darvīti //
KātyŚS, 5, 6, 38.0 rute juhoti //
KātyŚS, 5, 6, 39.0 avyāharati brahmā juhudhītyāha //
KātyŚS, 5, 6, 40.0 dehi ma iti juhoti //
KātyŚS, 5, 8, 40.0 pratyag atītya juhoti //
KātyŚS, 5, 10, 12.0 eṣa ta iti juhoti //
KātyŚS, 6, 1, 4.0 yūpāhutiṃ juhoti caturgṛhītaṃ sruveṇa voru viṣṇav iti //
KātyŚS, 6, 1, 20.0 atas tvam ity āvraścane juhoti //
KātyŚS, 6, 1, 36.0 vediṃ kariṣyan ṣaḍḍhotāraṃ pañcagṛhītaṃ manasānudrutya juhoty ekām āhutiṃ pañca vā dyauṣpṛṣṭham antarikṣam ātmāṅgair yajñaṃ pṛthivīṃ śarīrair vācaspate 'chidrayā vācāchidrayā juhvā divi devāvṛdhaṃ hotrām airayant svāheti //
KātyŚS, 6, 2, 20.0 sruveṇāvaṭe juhoti tūṣṇīm //
KātyŚS, 6, 5, 22.0 svāhā devebhya iti juhoti //
KātyŚS, 6, 5, 24.0 devebhyaḥ svāheti juhoti //
KātyŚS, 6, 5, 25.0 na vaite juhuyāt //
KātyŚS, 6, 6, 21.0 hutvā vapām abhighārayati pṛṣadājyam //
KātyŚS, 6, 6, 27.0 hutvā vapāśrapaṇyāv anuprāsyati prācīṃ viśākhāṃ pratīcīm itarāṃ svāhākṛte iti //
KātyŚS, 6, 7, 22.0 hutvā samānīyāgnaye pradāya //
KātyŚS, 6, 8, 17.0 ardharcāntare yājyāyai vasaikadeśaṃ juhoti ghṛtaṃ ghṛtapāvāna iti //
KātyŚS, 6, 8, 18.0 daivataṃ hutvā pradakṣiṇam āvṛtya juhvā pṛṣadājyasyopaghnann āha vanaspataye 'nubrūhīti //
KātyŚS, 6, 8, 20.0 hutvā samānīya sauviṣṭakṛtam //
KātyŚS, 6, 8, 22.0 sarvaṃ juhoti //
KātyŚS, 6, 9, 11.0 prativaṣaṭkāraṃ hutvā mano ma iti mukhopasparśanam //
KātyŚS, 6, 9, 12.0 anuyājānte svaruṃ juhoti divaṃ te dhūma iti //
KātyŚS, 6, 10, 1.0 barhir hutvāpo gacchanti hṛdayaśūlam ādāya //
KātyŚS, 6, 10, 30.0 hutvā śeṣaprāśanam //
KātyŚS, 6, 10, 34.0 vapāṃ hutvā trīṇi pañca sarvāṇi vāvadyati //
KātyŚS, 10, 3, 4.0 adhvaryum anu juhoti saśastre tv ānupūrvyayogāt //
KātyŚS, 10, 4, 14.0 hutvā pratiprasthātre prayacchati śeṣau //
KātyŚS, 10, 6, 14.0 caturgṛhītaṃ pracaraṇyā dhiṣṇyeṣu juhoti yathānyuptaṃ prabhāvayañchālākān pradīpya pradīpya vibhūr asīti pratimantram //
KātyŚS, 10, 6, 19.0 agnā3i patnīvan ity uttarārdhe juhoti //
KātyŚS, 10, 8, 11.0 sam indra ṇa iti nava samiṣṭayajūṃṣi juhoti pratimantram //
KātyŚS, 10, 8, 24.0 apsu juhoti //
KātyŚS, 10, 8, 27.0 agnīvaruṇābhyāṃ sarvahutaṃ śeṣam //
KātyŚS, 10, 9, 9.0 sruvāhutiṃ juhoti maindryaṃ jyaiṣṭhyaṃ śraiṣṭhyam agnir dadhātu svāhā iti //
KātyŚS, 10, 9, 32.0 hūyamāneṣu kuśataruṇena juhoti ahaṃ tvad asmīti //
KātyŚS, 10, 9, 32.0 hūyamāneṣu kuśataruṇena juhoti ahaṃ tvad asmīti //
KātyŚS, 15, 1, 10.0 śamyāyāḥ paścāddhaviṣyaśannaṃ sruve kṛtvā dakṣiṇāgnyulmukam ādāya dakṣiṇā gatvā svayampradīrṇa iriṇe vāgnau juhoty eṣa te nirṛta iti //
KātyŚS, 15, 1, 20.0 pañcavātīyam āhavanīyaṃ pratidiśaṃ vyuhya madhye ca sruveṇāgniṣu juhoty agninetrebhya iti pratimantram //
KātyŚS, 15, 2, 6.0 devasya tveti juhoti //
KātyŚS, 15, 2, 7.0 rakṣasāṃ tveti sruvam asyati tāṃ diśaṃ yasyāṃ juhoti //
KātyŚS, 15, 3, 14.0 nairṛtaḥ parivṛttyai kṛṣṇavrīhīṇāṃ nakhanirbhinnānāṃ darvihoma eṣa te nirṛta iti juhoti //
KātyŚS, 15, 4, 44.0 juhoty uttarāsu caturgṛhītāni vṛṣṇaūrmyādibhiḥ svāhākārāntaiḥ pūrvaiḥ pūrvaiḥ pratimantram uttarairuttarair gṛhṇāti //
KātyŚS, 15, 5, 3.0 pārthānām agnaye svāheti ṣaḍ juhoti pratimantram //
KātyŚS, 15, 5, 34.0 pārthānām indrāya svāheti ṣaḍ juhoti pratimantram //
KātyŚS, 15, 6, 11.0 śālādvārye juhoti putre 'nvārabdhe prajāpata iti putrayajamānayor nāma gṛhṇāti pitṛśabdaṃ putre kṛtvā yathāyathaṃ paścāt //
KātyŚS, 15, 6, 12.0 āgnīdhrīye pālāśena śeṣān juhoti rudra yat ta ity uttarārdhe //
KātyŚS, 15, 6, 23.0 agnaye gṛhapataya iti catvāri rathavimocanīyāni juhoti pratimantram //
KātyŚS, 20, 1, 17.0 agnyādheyavat praviśya hute 'gnihotre 'pareṇa gārhapatyam udakśirāḥ saṃviśati //
KātyŚS, 20, 1, 20.0 prātarāhutyāṃ hutāyāṃ pūrṇāhutyante varadānaṃ brahmaṇe //
KātyŚS, 20, 2, 3.0 agnisamīpam ānīyāgnaye svāheti juhoty anuvākena pratimantram //
KātyŚS, 20, 3, 3.0 dakṣiṇāgnau juhoti hiṅkārāya svāheti prakramān //
KātyŚS, 20, 4, 2.0 paścālambhanādy ādhvaradīkṣaṇīyāyāḥ kṛtvā catvāry audgrabhaṇāni juhoty ādhvarikāṇi //
KātyŚS, 20, 4, 32.0 ājyasaktudhānālājānām ekaikaṃ juhoti prāṇāya svāheti pratimantraṃ sarvarātram āvartam //
KātyŚS, 20, 6, 11.0 paripaśavye hutvā prāṇāya svāheti tisro 'parāḥ //
KātyŚS, 20, 7, 16.0 sarvahutena mahimnā carati yas te 'hann iti juhoti //
KātyŚS, 20, 7, 16.0 sarvahutena mahimnā carati yas te 'hann iti juhoti //
KātyŚS, 20, 7, 26.0 vapānte dvitīyena pūrvavad yas te rātrāv iti juhoti //
KātyŚS, 20, 8, 4.0 sviṣṭakṛdvanaspatyantare śūlyaṃ hutvā devatāśvāṅgebhyo juhoty amuṣmai svāheti pratidevataṃ śādaprabhṛtitvagantebhyaḥ //
KātyŚS, 20, 8, 4.0 sviṣṭakṛdvanaspatyantare śūlyaṃ hutvā devatāśvāṅgebhyo juhoty amuṣmai svāheti pratidevataṃ śādaprabhṛtitvagantebhyaḥ //
KātyŚS, 20, 8, 8.0 sviṣṭakṛdante 'gnibhyaḥ sviṣṭakṛdbhyaḥ svāheti lohitaṃ juhoti yathāvattam //
KātyŚS, 20, 8, 16.0 avabhṛtheṣṭyante 'psu magnasya piṅgalakhalativiklidhaśuklasya mūrdhani juhoti jumbakāya svāheti //
KātyŚS, 21, 1, 6.0 paśūn upākariṣyann atirātre deva savitar iti pratyṛcaṃ tisro juhoti //
KātyŚS, 21, 1, 13.0 sviṣṭakṛdvanaspatyantare puruṣadevatābhyo juhoti //
KātyŚS, 21, 2, 5.0 avapākānāṃ tvaco juhoti //
KātyŚS, 21, 2, 7.0 annamannaṃ juhoti vapānte //
KātyŚS, 21, 2, 8.0 tṛtīyasavane ca huteṣu haviḥṣu //
KātyŚS, 21, 4, 26.0 āñjanābhyañjane kṛtvaupāsanaṃ paristīrya vāraṇān paridhīn paridhāya vāraṇena sruveṇaikām āhutiṃ juhoty agna āyūṃṣy āyuṣmān agna iti //
Kāṭhakagṛhyasūtra
KāṭhGS, 4, 24.0 samāpta etāsām eva devatānām annasya juhoti //
KāṭhGS, 8, 3.0 ā me gṛhā iti dvābhyāṃ vasūnāṃ sthālīpākasya juhoti //
KāṭhGS, 9, 2.1 sa juhoty apvā nāmāsi tasyās te juṣṭīyaṃ gameyam aham iddhi pituṣ pari medhām ṛtasya jagṛbha ahaṃ sūrya ivājani svāhā /
KāṭhGS, 13, 2.0 caturvidhaḥ pākayajño bhavati huto 'hutaḥ prahutaḥ prāśitaś ceti //
KāṭhGS, 13, 3.0 huto hutānām //
KāṭhGS, 13, 3.0 huto hutānām //
KāṭhGS, 17, 1.0 gaudānikair mantraiḥ kanyām alaṃkṛtya catuṣpāde bhadrapīṭhe prāṅāsīnāyāś catasro 'vidhavā mātā pitā ca guruḥ saptamas tāṃ sahasracchidreṇa pavitreṇa snāpayitvāhatena vāsasā pracchādya sthālīpākasya juhotīndrāya svāhendrāṇyai svāhā kāmāya svāhā bhagāya svāhā hriyai svāhā śriyai svāhā lakṣmyai svāhā puṣṭyai svāhā viśvāvasave gandharvarājāya svāheti //
KāṭhGS, 20, 2.0 udakāntaṃ gatvā yathopapatti vā payasi sthālīpākaṃ śrapayitvā sarvagandhaiḥ phalottaraiḥ saśiraskāṃ snāpayitvāhatena vāsasā pracchādya sthālīpākasya juhotīndrāṇī varuṇānī gandharvāṇy udakāny agnir jīvaputraḥ prajāpatir mahārājaḥ skando 'ryamā bhagaḥ prajānaka iti //
KāṭhGS, 21, 1.0 yām eva dvitīyāṃ rātriṃ kanyāṃ vivāhayiṣyan syāt tasyāṃ rātryām atīte niśākāle navāṃ sthālīm āhṛtya payasi sthālīpākaṃ śrapayitvā sarvagandhaiḥ phalottaraiḥ saśiraskāṃ snāpayitvāhatena vāsasā pracchādya sthālīpākasya juhoty agnaye somāya mitrāya varuṇāyendrāyodakāya bhagāyāryamṇe pūṣṇe tvaṣṭre rājñe prajāpataya iti //
KāṭhGS, 23, 2.0 tasmin yathoktam upasamādhāya jayaprabhṛtibhir hutvā paścādbhaginī sicaṃ gṛhṇāti śastraṃ gṛhītvā //
KāṭhGS, 25, 8.1 tūṣṇīṃ nirmanthyaṃ bhrāṣṭrāt sāṃtapanaṃ yatradīpyamānaṃ vā bahir agnim upasamādhāya parisamūhya paryukṣya paristīryājyaṃ vilīnotpūtaṃ kṛtvāghārād ājyabhāgāntaṃ hutvāpareṇāgnim ano rathaṃ vāvasthāpya yoge yoga iti yunakti dakṣiṇam itaram uttarām itarām //
KāṭhGS, 25, 11.1 atha juhoty agnaye janivide svāhā somāya janivide svāhā gandharvāya janivide svāhā //
KāṭhGS, 25, 12.1 āyuṣaḥ prāṇam iti santanīr juhoti //
KāṭhGS, 25, 15.1 ādhipatyāni juhoti //
KāṭhGS, 25, 20.1 hutvā hutvā kanyāyā mūrdhani saṃpātān avanayed yā te patighnī tanūr apatighnīṃ te tāṃ karomi svāhā /
KāṭhGS, 25, 20.1 hutvā hutvā kanyāyā mūrdhani saṃpātān avanayed yā te patighnī tanūr apatighnīṃ te tāṃ karomi svāhā /
KāṭhGS, 25, 30.1 tān avicchindatī juhoty aryamaṇaṃ nu devam iti /
KāṭhGS, 28, 4.1 rohiṇyā mūlena vā yad vā puṇyoktam apareṇāgnim ānaḍuhe rohite carmaṇy upaviśyāpi vā darbheṣv eva jayaprabhṛtibhir hutvāgnir aitu prathama iti ca /
KāṭhGS, 31, 2.1 śuddhapakṣasya puṇyāhe parvaṇi vā yathoktam upasamādhāya jayaprabhṛtibhir hutvā paścād agner darbheṣu prāṅāsīnāyāḥ sarvān keśān sampramucya prasādhayate yaṃ sīmantam iti /
KāṭhGS, 32, 3.1 teṣāṃ yathādevataṃ juhoti /
KāṭhGS, 34, 4.0 agnim atrānīya tasminn ājyabhāgāntaṃ hutvā sahiraṇyakāṃsye saṃpātān avanayed dhiraṇyagarbhaḥ saṃvatsarasya pratimāṃ kāya svāhā kasmai svāhā katamasmai svāhā prajāpataye svāhā prajāpate nahi tvad anya iti ca dvābhyām //
KāṭhGS, 35, 1.1 sarṣapān phalīkaraṇamiśrān darvyā juhoti śaṇḍo markopavītas tauṇḍuleyaḥ ulūkhalaś capalo naśyatām itaḥ svāhā /
KāṭhGS, 35, 2.1 evaṃ sāyaṃprātar daśāhaṃ juhuyāt //
KāṭhGS, 36, 1.0 daśamyāṃ tasminn evāgnau payasi sthālīpākaṃ śrapayitvā sarvagandhaiḥ phalottaraiḥ saśiraskaṃ snāpayitvāhatena vāsasā pracchādya sthālīpākasya juhoti kayā naś citra iti dvābhyāṃ kayā tac chṛṇve prajāpataye svāhā prajāpataye nahi tvad anya iti ca dvābhyām //
KāṭhGS, 36, 5.0 prāk sviṣṭakṛtaḥ kāṃsye pūtam ājyam āsicya hiraṇyaṃ cābandhanīyam agner āyur ity avadhāya tasya juhotīndrasya prāṇa iti pañcabhiḥ //
KāṭhGS, 37, 2.0 puṇyāhe parvaṇi vodite tv āditye rathacakramātraṃ sthaṇḍilam upalipya tasmin yathoktam upasamādhāya jayaprabhṛtibhir hutvā taraṇir divo rukma ud u tyaṃ citraṃ devānām ity ājyasya juhoti //
KāṭhGS, 37, 2.0 puṇyāhe parvaṇi vodite tv āditye rathacakramātraṃ sthaṇḍilam upalipya tasmin yathoktam upasamādhāya jayaprabhṛtibhir hutvā taraṇir divo rukma ud u tyaṃ citraṃ devānām ity ājyasya juhoti //
KāṭhGS, 38, 2.0 makṣū dhātā bhūyo jāta iti dvābhyām ājyena caturgṛhītenājyabhāgānte juhoti //
KāṭhGS, 39, 2.2 āyurdā deva ghṛtapratīka iti hutvānnapate annasyety etayaiva kumāram annaṃ prāśayet //
KāṭhGS, 40, 9.1 śuddhapakṣasya puṇyāhe parvaṇi vā yathoktam upasamādhāya jayaprabhṛtibhir hutvā /
KāṭhGS, 41, 5.1 snātoptakeśe yathoktam upasamādhāya jayaprabhṛtibhir hutvā revatīs tvā vyakṣṇan kṛttikāś cakratus tvāpasas tvā vyatanvata dhiyo 'vayann ava gnā amṛjan /
KāṭhGS, 41, 19.1 etābhir eva catasṛbhir anupravacanīyāñ juhuyād yajuṣottamāṃ chandobhyaḥ svāheti kratunāmadheyena yathopācaritaḥ kratur bhavaty evaṃ sarvāṇi vedoktāni //
KāṭhGS, 43, 4.0 śuddhapakṣasya puṇyāhe parvaṇi vā yathoktam upasamādhāya jayaprabhṛtibhir hutvā pūrveṇāgniṃ darbhastambhaṃ nihatya brāhmaṇaṃ dakṣiṇata upaveśya hiraṇyavarṇā iti catasṛbhiḥ samidho 'bhyādadhyāt //
KāṭhGS, 43, 7.0 manasaikaikaṃ hutam anumantrayate //
KāṭhGS, 46, 9.0 tulyena pūrṇāhutī hutvāgneyena sthālīpākena paśunā vā yajeta //
KāṭhGS, 47, 6.0 yuktaḥ purastād iti pañcabhir ājyasya juhoti //
KāṭhGS, 47, 7.0 āyuṣaḥ prāṇam iti santanīr juhoti //
KāṭhGS, 47, 13.2 dhūrbhir upadhūrbhiś ca hutveḍām agna iti sviṣṭakṛtam //
KāṭhGS, 47, 14.0 tvaṃ no agna iti dvābhyāṃ juhuyād ayā bhūr iti ca sarvaprāyaścittāni mano jyotir iti saptabhiḥ //
KāṭhGS, 48, 1.0 ṣaḍāhutaṃ pratipadi putrakāmo brahmaṇāgniḥ saṃvidāna iti ṣaḍbhir ājyasya juhoty uttarābhiḥ ṣaḍbhiḥ sthālīpākasya //
KāṭhGS, 51, 6.0 ghṛtam avaghrāpyāpāvyā juhoti //
KāṭhGS, 51, 12.0 śṛtāṃ darbheṣūdagagreṣu nidhāyājyabhāgaparivapyau hutvā vapāṃ devatāyā upanāmayed upyaparivapyau hutvā sadarbhe vapāśrapaṇyā agnā anuprahṛtyāpohiṣṭhīyābhir mārjayitvoktāny avadānāni prāk sviṣṭakṛto devatāyai baliṃ haret //
KāṭhGS, 51, 12.0 śṛtāṃ darbheṣūdagagreṣu nidhāyājyabhāgaparivapyau hutvā vapāṃ devatāyā upanāmayed upyaparivapyau hutvā sadarbhe vapāśrapaṇyā agnā anuprahṛtyāpohiṣṭhīyābhir mārjayitvoktāny avadānāni prāk sviṣṭakṛto devatāyai baliṃ haret //
KāṭhGS, 52, 6.0 tam apareṇa yathoktam upasamādhāya jayaprabhṛtibhir hutvā bhavāya śarvāyeśānāyeśvarāya paśupataye 'dhipataya iti gām upākaroti paśuṃ vā //
KāṭhGS, 53, 1.0 aupasade 'gnau sāyaṃ prātar agnihotradevatābhyo juhuyāt //
KāṭhGS, 53, 2.0 parvaṇi bhāryām upavāsya darśapūrṇamāsadevatābhyo juhuyāt //
KāṭhGS, 54, 1.0 vaiśvadevasya siddhasya sarvato 'gryasya juhoty agnaye somāya mitrāya varuṇāyendrāyendrāgnibhyāṃ viśvebhyo devebhyaḥ prajāpataye 'numatyai dhānvantaraye vāstoṣpataye 'gnaye sviṣṭakṛte ca //
KāṭhGS, 55, 3.0 vaṣaṭ te viṣṇa ity apūpasya juhoti rātrī vyakhyad iti sthālīpākasya namo astu sarpebhya iti dhānānāṃ ye vāda iti saktūnām //
KāṭhGS, 56, 1.0 āyūtike kapote bhayārte saktuṣu bhasmani vā padaṃ dṛṣṭvā devaḥ kapota ity aṣṭarcena sthālīpākasya juhoti //
KāṭhGS, 57, 3.0 tam apareṇa yathoktam upasamādhāya jayaprabhṛtibhir hutvā tisro devatā yajeta varuṇam agnim aśvināv āśvayujīṃ ca //
KāṭhGS, 58, 2.0 iha prajā yāsām ūdhaḥ pṛṣadaśvā ghṛtapratīka iti pṛṣātakasya juhoti //
KāṭhGS, 59, 2.0 kārttikyāṃ paurṇamāsyāṃ revatyāṃ vāśvayujyasya gavāṃ madhye suṣamiddham agniṃ kṛtvā pauṣṇaṃ caruṃ payasi śrapayitvā pūṣā gā anvetu na iti pauṣṇasya juhoti //
KāṭhGS, 59, 3.0 iha raḍir iti hutvā //
KāṭhGS, 60, 2.0 evā vandasvety apūpasya juhoti //
KāṭhGS, 61, 4.0 ṛtūnāṃ patnīti ṣaḍ dve dve sthālīpākasya juhoti //
KāṭhGS, 62, 2.0 vaha vapām iti vapāṃ juhuyāt //
KāṭhGS, 62, 5.0 ye samānā iti dvābhyāṃ sthālīpākasya peśīnāṃ ca juhoti //
KāṭhGS, 62, 6.0 sviṣṭakṛddharmeṇa vahānnaṃ vaha māṃsaṃ jātavedaḥ pitṛbhya iti juhuyāt //
KāṭhGS, 63, 9.0 agniṃ paristīrya somāya pitṛmate svadhā namo 'gnaye kavyavāhanāya svadhā nama ity agnau hutvā //
KāṭhGS, 70, 1.0 atha phālgunyāṃ tailāpūpasya juhoti //
KāṭhGS, 70, 4.0 pra sasāhiṣa iti tuṇḍilasya juhoti //
KāṭhGS, 72, 3.0 devādbhuteṣu yan no bhayam ity aṣṭarcena sthālīpākasya juhoti yad devā devaheḍanam iti tisṛbhir bhadraṃ karṇebhir iti catasṛbhir aindrāgnaṃ varmeti ca //
KāṭhGS, 72, 5.0 dhūrbhir upadhūrbhiś ca hutvā punaḥ saṃprokṣaṇam //
Kāṭhakasaṃhitā
KS, 6, 1, 9.0 taṃ svā vāg aiṭṭa juhudhīti //
KS, 6, 1, 11.0 tat svāhety ajuhot //
KS, 6, 1, 16.0 cakṣur vāva sa tat svam ajuhot //
KS, 6, 1, 19.0 jyotir eva jyotiṣy ajuhot //
KS, 6, 1, 20.0 brahmājuhot satyam ajuhot //
KS, 6, 1, 20.0 brahmājuhot satyam ajuhot //
KS, 6, 1, 21.0 amum eva tad ādityam ajuhot //
KS, 6, 1, 23.0 śvaś śvo vasīyān bhavati yasyaivam agnihotraṃ hūyate //
KS, 6, 1, 26.0 yat sāyaṃ juhoti //
KS, 6, 1, 30.0 agner vai guptyā agnihotraṃ hūyate //
KS, 6, 1, 31.0 yat sāyaṃ juhoti tenainaṃ rātryai ramayati //
KS, 6, 1, 33.0 eṣā vā agnā āhutiḥ prathamā hutā yad agnihotram //
KS, 6, 1, 34.0 tasmād agnau sarvā āhutayo hūyante //
KS, 6, 1, 37.0 nāsmād anyas samāneṣu vasīyān bhavati yasyaivam agnihotraṃ hūyate //
KS, 6, 2, 3.0 tasminn ajuhot //
KS, 6, 2, 7.0 tasminn ajuhot //
KS, 6, 2, 12.0 tasminn ajuhot //
KS, 6, 2, 17.0 tasminn ajuhot //
KS, 6, 2, 34.0 nahi taddhutān nāhutād ajāyata //
KS, 6, 2, 34.0 nahi taddhutān nāhutād ajāyata //
KS, 6, 3, 9.0 yat payasāgnihotraṃ juhoti //
KS, 6, 3, 10.0 amum eva tad ādityaṃ juhoti //
KS, 6, 3, 14.0 yad yavāgvāgnihotraṃ juhoti //
KS, 6, 3, 15.0 amum eva tad ādityaṃ juhoti //
KS, 6, 3, 39.0 yady adhiśrīyamāṇaṃ yady adhiśritaṃ skanded anyām abhiduhyādhiśrityonnīya juhuyāt //
KS, 6, 3, 41.0 yady unnīyamānaṃ yady unnītaṃ yadi pura upasannam ahute skandet punar avanīyānyām abhiduhyādhiśrityonnīya juhuyāt //
KS, 6, 3, 41.0 yady unnīyamānaṃ yady unnītaṃ yadi pura upasannam ahute skandet punar avanīyānyām abhiduhyādhiśrityonnīya juhuyāt //
KS, 6, 3, 49.0 yad apratiṣiktena juhoti //
KS, 6, 3, 51.0 yadi payo na vinded ājyena juhuyāt //
KS, 6, 3, 56.0 yadi payo na vinded yavāgvā juhuyāt //
KS, 6, 4, 33.0 anu vā eṣa etad dhyāyati yat paścādhiśritya puro juhoti //
KS, 6, 4, 39.0 tad ayam ita ādāya prāṅ anūddrutyājuhot //
KS, 6, 4, 40.0 tasmād agnihotraṃ paścādhiśritya puro juhvati //
KS, 6, 4, 41.0 pura evānyāni havīṃṣi śṛtāni kurvanti puro juhvati //
KS, 6, 5, 18.0 ubhe āhutī samiddhe juhavānīti //
KS, 6, 5, 32.0 sāyam agnihotraṃ juhuyāt //
KS, 6, 5, 46.0 amnas sūrye nimrukte sāyam agnihotraṃ juhuyāt //
KS, 6, 5, 51.0 pra prajayā pra paśubhir jāyate yasyaivam agnihotraṃ hūyate //
KS, 6, 5, 53.0 yā pūrvāhutis tām atihāya juhuyāt //
KS, 6, 5, 55.0 abhikrāmaṃ sāyaṃ hotavyam //
KS, 6, 5, 60.0 abhikrāmam eva hotavyam //
KS, 6, 5, 62.0 yaj juhoti tad devānām //
KS, 6, 6, 5.0 teṣāṃ sakṛd eko 'gnihotram ajuhod dvir ekas trir ekaḥ //
KS, 6, 6, 6.0 teṣāṃ yas sakṛd ajuhot tam itarā apṛcchatām //
KS, 6, 6, 7.0 kasmai tvaṃ juhoṣīti //
KS, 6, 6, 10.0 prajāpatiḥ prajāpataya evāhaṃ juhomīti //
KS, 6, 6, 11.0 teṣāṃ yo dvir ajuhot tam itarā apṛcchatām //
KS, 6, 6, 12.0 kasmai tvaṃ juhoṣīti //
KS, 6, 6, 16.0 teṣām yas trir ajuhot tam itarā apṛcchatām //
KS, 6, 6, 17.0 kasmai tvaṃ juhoṣīti //
KS, 6, 6, 20.0 tebhya eva sāyaṃ juhomi //
KS, 6, 6, 22.0 teṣāṃ yo dvir ajuhot sa ārdhnot //
KS, 6, 6, 26.0 tasmād dve hotavye yajuṣā ca manasā ca //
KS, 6, 6, 28.0 yadi sāyam ahute 'gnihotre pūrvo 'gnir anugacched agnihotram adhiśrityonnīyāgninā pūrveṇoddrutyāgnihotreṇānūddravet //
KS, 6, 6, 34.0 yadi prātar ahute 'gnihotre 'paro 'gnir anugacched anugamayitvā pūrvaṃ mathitvāparam uddhṛtya juhuyāt //
KS, 6, 6, 34.0 yadi prātar ahute 'gnihotre 'paro 'gnir anugacched anugamayitvā pūrvaṃ mathitvāparam uddhṛtya juhuyāt //
KS, 6, 6, 36.0 yadi tvareta pūrvam agnim anvavasāya tataḥ prāñcam uddhṛtya juhuyāt //
KS, 6, 6, 39.0 anyatraivāvasāyāgniṃ mathitvoddhṛtya juhuyāt //
KS, 6, 6, 59.0 paurṇamāsīṃ ca rātrīm amāvasyāṃ ca juhuyāt //
KS, 6, 6, 61.0 yāny ahāni na juhuyāt tāny asya brāhmaṇāyāgre gṛha upahareyuḥ //
KS, 6, 6, 63.0 agnā eva taj juhoti //
KS, 6, 7, 16.0 agnihotraṃ juhuyāt //
KS, 6, 7, 20.0 tenaiva juhoti //
KS, 6, 7, 23.0 uttamas samānānāṃ bhavati yasyaivam agnihotraṃ hūyate //
KS, 6, 7, 34.0 ut prajayā pra paśubhir bhavati yasyaivam agnihotraṃ hūyate //
KS, 6, 7, 47.0 hutvodaṅṅ uddiśet //
KS, 6, 7, 53.0 dvādaśa rātrīr agnihotraṃ juhuyāt //
KS, 6, 7, 56.0 tasyai taj juhoti //
KS, 6, 7, 70.0 tasmin hotavyam //
KS, 6, 7, 73.0 śvaśśvo vasīyān bhavati yasyaivam agnihotraṃ hūyate //
KS, 6, 8, 8.0 juhuyāt //
KS, 6, 8, 13.0 juhuyāt //
KS, 6, 8, 18.0 yarhi vāk pravadet tarhi juhuyāt //
KS, 6, 8, 31.0 devā vai purāgnihotram ahauṣuḥ //
KS, 6, 8, 39.0 uttarām āhutiṃ juhoti //
KS, 6, 8, 50.0 sruveṇa gārhapatye juhoti //
KS, 6, 8, 53.0 yat paścādhiśritya puro juhoti //
KS, 6, 8, 54.0 yat sruveṇa gārhapatye juhoti //
KS, 6, 8, 57.0 āsyāgnihotrī prajāyāṃ jāyate śvaśśvo vasīyān bhavati yasyaivam agnihotraṃ hūyate //
KS, 7, 11, 8.0 yathānte sato 'gnihotraṃ hutaṃ yatheṣṭam evam asyāpi pravasato bhavati //
KS, 8, 3, 49.0 pūrṇayā srucā manasā prajāpataye juhoti //
KS, 8, 4, 96.0 imāṃ diśam abhyāvṛtya juhoti //
KS, 8, 4, 98.0 yasyām eva devā diśi tāṃ diśam abhyāvṛtya juhoti //
KS, 8, 7, 2.0 atha madhyādhidevanam avokṣyākṣān nyupya juhoti //
KS, 8, 7, 8.0 dharmadhṛtyā juhoti //
KS, 8, 7, 15.0 āmantraṇe juhoti mantravatyā vaiśvadevyā //
KS, 8, 7, 36.0 tasmād āmantraṇaṃ nāhuta eyāt //
KS, 8, 9, 12.0 eṣā vā asya sā tanūr yayā paśūn prāviśad yad idaṃ ghṛte hute pratīvārcir ujjvalati //
KS, 8, 9, 18.0 eṣā vā asya sā tanūr yayāpaḥ prāviśad yad idaṃ ghṛte hute śoṇam ivārcir ujjvalati //
KS, 8, 9, 25.0 eṣā vā asya sā tanūr yayāmum ādityaṃ prāviśad yad idaṃ ghṛte hute suvarṇam ivārcir ujjvalati //
KS, 8, 11, 4.0 yad āgneyyā prātar juhuyāt prajananaṃ purastāt pariharet //
KS, 8, 11, 6.0 pūrṇayā srucā manasā prajāpataye juhoti //
KS, 8, 11, 25.0 pūrṇayā srucā juhoti //
KS, 8, 11, 34.0 bhrātṛvyasahano vāvaiṣa ādhīyate hutādyāya //
KS, 8, 11, 35.0 eṣa vā ahutādyo 'lam agnyādheyāya sann anāhitāgniḥ //
KS, 8, 11, 36.0 hutam evaitena svaditam atti //
KS, 9, 1, 47.0 purastāt prayājānāṃ juhuyāt //
KS, 9, 1, 50.0 upariṣṭād anuyājānāṃ juhuyāt //
KS, 9, 11, 25.0 yasmin hoṣyāmīti //
KS, 9, 13, 13.0 āyuṣe kam agnihotraṃ hūyate sarvam āyur eti ya evaṃ veda //
KS, 9, 15, 40.0 samṛtasoma eteṣāṃ caturbhiścaturbhiḥ pracariṣyañ juhuyāt //
KS, 9, 16, 4.0 taṃ manasānūddrutyājuhot //
KS, 9, 16, 9.0 dīkṣiṣyamāṇas saptahotrā purastāj juhuyāt //
KS, 9, 16, 16.0 taṃ manasānūddrutyājuhot //
KS, 9, 16, 21.0 darśapūrṇamāsā ālapsyamānaś caturhotrā purastāj juhuyāt //
KS, 9, 16, 28.0 taṃ manasānūddrutyājuhot //
KS, 9, 16, 33.0 cāturmāsyāny ālapsyamānaḥ pañcahotrā purastāj juhuyāt //
KS, 9, 16, 37.0 abhicaran daśahotrā juhuyāt //
KS, 9, 16, 40.0 svakṛta iriṇe pradare vā juhuyāt //
KS, 9, 16, 48.0 taṃ manasānūddrutyājuhavuḥ //
KS, 9, 16, 58.0 yas svargakāmas syāt sa etaṃ pañcahotāraṃ manasānūddrutya juhuyāt //
KS, 11, 2, 73.0 na madhu hotavyam //
KS, 11, 2, 90.0 anyadanyaj juhoti //
KS, 11, 4, 86.0 te prayājeṣu pañca hiraṇyakṛṣṇalāny ajuhavuḥ //
KS, 11, 4, 96.0 prayājeṣu pañca hiraṇyakṛṣṇalāni juhuyāt //
KS, 11, 8, 43.0 pañcaitāni juhoti //
KS, 11, 10, 2.0 tāni pūrvasyāgner ante nidhāya kṛṣṇaṃ vāso yajamānaṃ paridhāpayitvānvārambhayitvaitāni juhoti //
KS, 11, 10, 8.0 aṣṭā etāni juhoti //
KS, 11, 10, 74.0 yā caturthī tāṃ saṃsthite 'psu juhoti //
KS, 12, 1, 36.0 tān anuparicāraṃ juhoti //
KS, 12, 1, 39.0 vyṛddhā vā eṣāhutir yām anagnau juhoti //
KS, 12, 1, 40.0 agnau sarve hotavyāḥ //
KS, 12, 1, 43.0 na vyṛddhām āhutiṃ juhoti //
KS, 12, 2, 44.0 anvārambhayitvā juhoti //
KS, 12, 2, 48.0 vi vā etad yajñaṃ chinatti yad yajñe pratata etā antarāhutīr juhoti //
KS, 12, 2, 49.0 saṃsthite hotavyāḥ //
KS, 12, 2, 50.0 yat saṃsthite juhuyād bahirātmaṃ sajātān kurvīta //
KS, 12, 2, 51.0 antarā prayājānuyājāñ juhuyāt //
KS, 12, 2, 56.0 dārumayeṇa juhuyād yadi kāmayeta //
KS, 12, 2, 60.0 mṛnmayena juhuyād yadi kāmayeta //
KS, 12, 6, 48.0 ṣaḍ etāni juhoti //
KS, 12, 11, 9.0 sarvahutaṃ juhoti //
KS, 12, 11, 9.0 sarvahutaṃ juhoti //
KS, 12, 11, 19.0 yad uttare 'gnau juhuyān na pāpmanā vyāvarteta //
KS, 12, 11, 21.0 yad dakṣiṇe 'gnau juhoti //
KS, 13, 10, 4.0 sruveṇāhavanīye juhuyāt //
KS, 13, 10, 39.0 tad viṣṇave śipiviṣṭāya juhoti //
KS, 13, 12, 66.0 juhoti //
KS, 13, 12, 69.0 pañcaitāni juhoti //
KS, 13, 12, 94.0 yad agnau juhoti //
KS, 13, 12, 103.0 sūryo divo diviṣadbhyo dhātā kṣatrasya vāyuḥ prajānāṃ bṛhaspatis tvā prajāpataye jyotiṣmate jyotiṣmatīṃ juhotu svāheti //
KS, 13, 12, 105.0 brahmaṇaivaināṃ prajāpataye jyotiṣmate jyotiṣmatīṃ juhoti //
KS, 14, 6, 36.0 sāvitryā paruṣi paruṣi juhoti //
KS, 14, 7, 41.0 punarāgateṣu juhoti //
KS, 14, 8, 44.0 vājaprasavyābhir annasyānnasya juhoti //
KS, 15, 1, 6.0 dakṣiṇā paretya svakṛta iriṇa ekolmukaṃ nidhāya visraṃsikāyāḥ kāṇḍābhyāṃ juhoti //
KS, 15, 1, 9.0 ya udañco 'vaśīyante tān udaṅ paretya valmīkavapām uddhatya juhoti //
KS, 15, 2, 17.0 tān parṇamayena sruveṇa juhoti dakṣiṇā paretya svakṛta iriṇe //
KS, 15, 6, 41.0 rudra yat te krivi paraṃ nāma tasmai hutam asi //
KS, 19, 3, 17.0 yāṃ vā anagnā adhvaryur āhutiṃ juhoty andho 'dhvaryur bhavati //
KS, 19, 3, 22.0 yaddhiraṇyam upāsya juhoty agnimaty eva juhoti samṛddhyai //
KS, 19, 3, 22.0 yaddhiraṇyam upāsya juhoty agnimaty eva juhoti samṛddhyai //
KS, 19, 3, 33.0 dvābhyāṃ juhoti //
KS, 19, 5, 15.0 yad ājyena juhuyācchucā pṛthivīm arpayet //
KS, 19, 10, 1.0 ṣaḍ ādhītayajūṃṣi juhoti //
KS, 19, 10, 5.0 saptaitāni juhoti //
KS, 19, 10, 8.0 nānā juhoti //
KS, 19, 10, 10.0 anuṣṭubhottamaṃ juhoti //
KS, 20, 5, 45.0 sarvā diśo 'nuparicāraṃ juhoti //
KS, 21, 6, 16.0 yacchatarudriyaṃ juhoti tenaivainaṃ śamayati //
KS, 21, 6, 17.0 jānudaghne 'gre juhoti //
KS, 21, 6, 31.0 gavīdhukāsaktubhir vā jartilair vā kusayasarpiṣā vā mṛgakṣīreṇa vā juhoti //
KS, 21, 6, 32.0 yad grāmyeṇa juhuyād grāmāvacāriṇaṃ rudraṃ kuryāt //
KS, 21, 6, 34.0 arkaparṇena juhoti //
KS, 21, 6, 37.0 uttarasya pakṣasya yā carameṣṭakā tasyāṃ juhoti //
KS, 21, 6, 44.0 yac chatarudriyaṃ juhoti bhāgadheyenaivainaṃ śamayati //
KS, 21, 6, 49.0 yad arkaparṇena juhoti sayonitvāya //
KS, 21, 7, 59.0 hutādo vā anye devā ahutādo 'nye //
KS, 21, 7, 59.0 hutādo vā anye devā ahutādo 'nye //
KS, 21, 7, 61.0 yaj juhoti cāva cokṣati tān eva prīṇāti tān avarunddhe //
KS, 21, 7, 65.0 tenāsya na hutaṃ bhavati nāhutam //
KS, 21, 7, 65.0 tenāsya na hutaṃ bhavati nāhutam //
Maitrāyaṇīsaṃhitā
MS, 1, 1, 3, 4.0 poṣāya tvādityā rāsnāsi kām adhukṣaḥ sā viśvāyur astv asau kām adhukṣaḥ sā viśvabhūr astv asau kām adhukṣaḥ sā viśvakarmāstv asau hutaḥ stoko huto drapso 'gne pāhi vipruṣaḥ supacā devebhyo havyaṃ pacāgnaye tvā bṛhate nākāya svāhā dyāvāpṛthivībhyām indrāya tvā bhāgaṃ somenātanacmi viṣṇo havyaṃ rakṣasvāpo jāgṛta //
MS, 1, 1, 3, 4.0 poṣāya tvādityā rāsnāsi kām adhukṣaḥ sā viśvāyur astv asau kām adhukṣaḥ sā viśvabhūr astv asau kām adhukṣaḥ sā viśvakarmāstv asau hutaḥ stoko huto drapso 'gne pāhi vipruṣaḥ supacā devebhyo havyaṃ pacāgnaye tvā bṛhate nākāya svāhā dyāvāpṛthivībhyām indrāya tvā bhāgaṃ somenātanacmi viṣṇo havyaṃ rakṣasvāpo jāgṛta //
MS, 1, 3, 35, 1.18 yena prajā achidrā ajāyanta tasmai tvā prajāpataye viśvakarmaṇe viśvavyacase vibhūdāvne vibhuṃ bhāgaṃ juhomi svāhā //
MS, 1, 3, 36, 4.3 indrāya tvā vibhūvase juhomi /
MS, 1, 4, 1, 10.2 aṅgiraso me asya yajñasya prātaranuvākair ahauṣuḥ //
MS, 1, 4, 6, 5.0 yadi pravaset samiṣṭayajuṣā saha juhuyāt //
MS, 1, 4, 6, 12.0 dvayā vai devā yajamānasya gṛham āgacchanti somapā anye 'somapā anye hutādo 'nye 'hutādo 'nye //
MS, 1, 4, 6, 12.0 dvayā vai devā yajamānasya gṛham āgacchanti somapā anye 'somapā anye hutādo 'nye 'hutādo 'nye //
MS, 1, 4, 6, 13.0 ete vai devā ahutādo yad brāhmaṇāḥ //
MS, 1, 4, 6, 20.0 āhutibhir eva devān hutādaḥ prīṇāti //
MS, 1, 4, 8, 40.0 na hi tasminn agnau māṃsaṃ pacanti yasminn āhutīr juhvati //
MS, 1, 4, 10, 13.0 ahutāsu vā aham āhutiṣu devatā havyaṃ gamayāmi //
MS, 1, 4, 10, 15.0 tad ya evaṃ vedāhutāsv evāsyāhutiṣu devatā havyaṃ gacchati saṃsthitena yajñena saṃsthāṃ gacchati //
MS, 1, 4, 12, 15.0 pūrvārdhe hotavyaḥ //
MS, 1, 4, 12, 18.0 madhyato hotavyaḥ //
MS, 1, 4, 12, 20.0 āghāraṃ bhūyiṣṭham āhutīnāṃ juhuyāt //
MS, 1, 4, 12, 33.0 yām abhikrāmaṃ juhoti sābhikrāmantī //
MS, 1, 4, 12, 34.0 yām apakrāmaṃ juhoti sāpakrāmantī //
MS, 1, 4, 12, 35.0 yāṃ samānatra tiṣṭhan juhoti sā pratiṣṭhitā //
MS, 1, 4, 12, 36.0 yaṃ kāmayetābhitaraṃ vasīyāñ śreyānt syād iti tasyābhikrāmaṃ juhuyāt //
MS, 1, 4, 12, 38.0 atha yaṃ kāmayetāpataraṃ pāpīyānt syād iti tasyāpakrāmaṃ juhuyāt //
MS, 1, 4, 12, 40.0 atha yaṃ kāmayeta na vasīyānt syān na pāpīyān iti tasya samānatra tiṣṭhan juhuyāt //
MS, 1, 4, 12, 43.0 samānatra hotavyā ṛtūnāṃ pratiṣṭhityai //
MS, 1, 4, 12, 44.0 yāgner ājyabhāgasya sottarārdhe hotavyā //
MS, 1, 4, 12, 46.0 yā somasyājyabhāgasya sā dakṣiṇārdhe hotavyā //
MS, 1, 4, 12, 49.0 kᄆptā asyāhutayo yathāpūrvaṃ hūyante ya evaṃ veda //
MS, 1, 4, 12, 50.0 yāṃ dhūme juhoti tāṃ tamasi juhoti //
MS, 1, 4, 12, 50.0 yāṃ dhūme juhoti tāṃ tamasi juhoti //
MS, 1, 4, 12, 52.0 yām aṅgāreṣu juhoti sāndhāhutiḥ //
MS, 1, 4, 12, 54.0 ubhe jyotiṣmati hotavye //
MS, 1, 4, 12, 65.0 uta yām abrāhmaṇaḥ prāśnāti sāsya hutaiva bhavati //
MS, 1, 4, 13, 29.0 etāṃ saṃkaṣya juhudhīti //
MS, 1, 4, 13, 31.0 sarvābhir evāsya devatābhir hutaṃ bhavati //
MS, 1, 4, 13, 36.0 na prakṣiṇateva hotavyam //
MS, 1, 4, 13, 38.0 vyṛṣateva hotavyam //
MS, 1, 4, 13, 45.0 na saha hotavyam //
MS, 1, 4, 13, 46.0 yat saha juhuyād rudrāyāsya paśūn apidadhyāt //
MS, 1, 4, 13, 47.0 uttarārdhapūrvārdhe hotavyam āhutīnām asaṃsṛṣṭyai //
MS, 1, 4, 14, 4.0 jayān u tvo juhvati //
MS, 1, 4, 14, 9.0 saṃstambhaṃ saṃstambhaṃ bhrātṛvyaṃ jayati yasyaite hūyante //
MS, 1, 4, 14, 26.0 iti trayodaśīm āhutiṃ juhuyāt //
MS, 1, 4, 14, 31.0 iti juhuyād yatra kāmayeta //
MS, 1, 5, 7, 7.0 tasmāt sāyam ahute 'gnihotre 'gnihotriṇā nāśitavyam //
MS, 1, 5, 7, 8.0 tasmād u prātar ahute nāśitavyam //
MS, 1, 5, 11, 11.0 ubhayīr vā agnihotriṇi devatā āśaṃsante yābhyaś ca juhoti yābhyaś ca na //
MS, 1, 5, 12, 2.0 sadadi vā eṣa dadāti yo 'gnihotraṃ juhoti //
MS, 1, 5, 13, 3.0 yatra pañca rātrīḥ saṃhitā vaset taj juhuyāt //
MS, 1, 5, 13, 7.0 daśasv eva rātriṣv antamaṃ hotavyam //
MS, 1, 5, 13, 9.0 na sarveṣu yukteṣu hotavyam //
MS, 1, 5, 13, 10.0 vāstau juhuyāt //
MS, 1, 5, 13, 15.0 atha juhuyāt //
MS, 1, 5, 13, 16.0 na vāstau juhoti //
MS, 1, 5, 13, 19.0 sarveṣv eva yukteṣu hotavyam //
MS, 1, 5, 13, 26.0 atha juhuyāt //
MS, 1, 6, 7, 2.0 yat pūrṇāṃ srucaṃ juhoti prajāpatim evāpnoti //
MS, 1, 6, 7, 15.0 taj juhuyāt //
MS, 1, 6, 7, 41.0 na tv enena juhuyāt //
MS, 1, 6, 10, 14.0 tasminn anuniṣkramyājuhot //
MS, 1, 6, 10, 16.0 tad āhur amṇa evānudrutyāthāgnihotraṃ hotavyam iti //
MS, 1, 6, 10, 20.0 havīṃṣy eva pūrvāṇi nirupyātha sāyam agnihotraṃ juhuyāt //
MS, 1, 6, 10, 35.0 tasmād rājanyasyāgnihotram ahotavyam //
MS, 1, 6, 10, 36.2 hotavyaṃ rājanyasyāgnihotrā3n na hotavyā3m iti mīmāṃsante //
MS, 1, 6, 10, 36.2 hotavyaṃ rājanyasyāgnihotrā3n na hotavyā3m iti mīmāṃsante //
MS, 1, 6, 10, 37.0 yaddhutvā na juhuyād vi yajñaṃ chindyāj jīyeta vā pra vā mīyeta //
MS, 1, 6, 10, 37.0 yaddhutvā na juhuyād vi yajñaṃ chindyāj jīyeta vā pra vā mīyeta //
MS, 1, 6, 10, 38.0 paurṇamāsīm amāvāsyāṃ vā prati hotavyam //
MS, 1, 6, 11, 15.0 tad yābhyo devatābhyo 'gnim ādhatte yat tābhyo na juhuyāt tābhyā āvṛśceta //
MS, 1, 6, 11, 17.0 tābhyā ājyasya hotavyam //
MS, 1, 6, 11, 22.0 saṃvatsaram agnihotram ahauṣīt //
MS, 1, 6, 11, 29.0 madhyādhidevane rājanyasya juhuyād vāruṇya ṛcā //
MS, 1, 6, 11, 32.0 hiraṇyaṃ nidhāya juhoti //
MS, 1, 6, 11, 33.0 agnimaty eva juhoty āyatanavati //
MS, 1, 6, 11, 34.0 andho 'dhvaryuḥ syād yad anāyatane juhuyāt //
MS, 1, 6, 13, 1.0 manur vai prajākāmo 'gnim ādhāsyamāno devatāyai devatāyā ajuhot //
MS, 1, 7, 4, 2.1 iti purastāt prayājānāṃ juhuyāt //
MS, 1, 7, 4, 4.0 ity upariṣṭād anuyājānāṃ juhuyāt //
MS, 1, 8, 1, 10.0 sa tad eva nāvindat prajāpatir yad ahoṣyat //
MS, 1, 8, 1, 11.0 sa svaṃ cakṣur ādāyājuhot //
MS, 1, 8, 1, 14.0 amuṃ vā etad asmin juhvato manyante //
MS, 1, 8, 1, 16.0 satyenāgnihotraṃ juhoti ya evaṃ vidvān juhoti //
MS, 1, 8, 1, 16.0 satyenāgnihotraṃ juhoti ya evaṃ vidvān juhoti //
MS, 1, 8, 1, 18.0 kasmai kam agnihotraṃ hūyatā iti brahmavādino vadanti //
MS, 1, 8, 1, 19.0 agnaye vā etad dhṛtyai guptyai hūyate //
MS, 1, 8, 1, 20.0 yat sāyaṃ juhoti rātryai tena dādhāra //
MS, 1, 8, 1, 30.0 sa tad eva nāvindat prajāpatir yad ahoṣyat //
MS, 1, 8, 1, 31.0 taṃ svā vāg abhyavadaj juhudhīti //
MS, 1, 8, 1, 32.0 sa ita evonmṛjyājuhot svāhā //
MS, 1, 8, 1, 37.0 ato hi sa tad ādāyājuhot //
MS, 1, 8, 1, 43.0 dvitīyām ajuhot //
MS, 1, 8, 1, 47.2 tṛtīyām ajuhot //
MS, 1, 8, 1, 49.0 caturthīm ajuhot //
MS, 1, 8, 1, 51.0 pañcamīm ajuhot //
MS, 1, 8, 1, 53.0 ṣaṣṭhīm ajuhot //
MS, 1, 8, 1, 55.0 saptamīm ajuhot //
MS, 1, 8, 1, 58.0 tān evāvarunddhe ya evaṃ vidvān agnihotraṃ juhoti //
MS, 1, 8, 2, 1.0 aṣṭamīm ajuhot //
MS, 1, 8, 2, 3.0 navamīm ajuhot //
MS, 1, 8, 2, 5.0 daśamīm ajuhot //
MS, 1, 8, 2, 7.0 ekādaśīm ajuhot //
MS, 1, 8, 2, 9.0 dvādaśīm ajuhot //
MS, 1, 8, 2, 14.0 ahutāddhi samabhavat //
MS, 1, 8, 2, 15.0 ahutād asṛjyata //
MS, 1, 8, 2, 54.0 tasmād etajjuhvati //
MS, 1, 8, 2, 56.0 tasmād etajjuhvati //
MS, 1, 8, 2, 60.0 amuṣya vā etad ādityasya reto hūyate //
MS, 1, 8, 2, 62.0 samudantaṃ hotavyam //
MS, 1, 8, 3, 16.0 vāruṇīm ṛcam anūcya vāruṇyā hotavyam //
MS, 1, 8, 3, 26.0 ājyena hotavyaṃ yasyāpratiṣekyaṃ syāt //
MS, 1, 8, 3, 47.0 odanena hotavyaṃ yasya pratiṣekyaṃ syāt //
MS, 1, 8, 4, 24.0 dvir juhoti //
MS, 1, 8, 4, 39.0 anudhyāyinaṃ vā etad aparaṃ karoti yad aparasmiṃs tapanti pūrvasmin juhvati //
MS, 1, 8, 4, 45.0 tasmāt puro 'nudrutya juhoti //
MS, 1, 8, 4, 63.0 uta bahvīr āhutayo hūyante //
MS, 1, 8, 5, 1.0 bhūr bhuvaḥ svar iti purastāddhotor vadet //
MS, 1, 8, 5, 8.0 yad vācā ca juhoti yajuṣā ca tan mithunam //
MS, 1, 8, 5, 9.0 yat tūṣṇīṃ ca juhoti manasā ca tan mithunam //
MS, 1, 8, 5, 11.0 atihāya pūrvām āhutim uttarā hotavyā //
MS, 1, 8, 5, 13.0 uttarāhutir bhūyo hotavyā yajñasyābhikrāntyai //
MS, 1, 8, 5, 18.0 iyaṃ hotavyātha parātha punar avastāt prātar //
MS, 1, 8, 5, 22.0 parāparaiva hotavyā yajñasyābhikrāntyai //
MS, 1, 8, 5, 34.0 prāṅ āsīno juhoti //
MS, 1, 8, 5, 36.0 hutvocchiṃṣati //
MS, 1, 8, 5, 61.0 hotavyaṃ gārhapatyā3n na hotavyā3m iti mīmāṃsante //
MS, 1, 8, 5, 61.0 hotavyaṃ gārhapatyā3n na hotavyā3m iti mīmāṃsante //
MS, 1, 8, 5, 63.0 hotavyam eva //
MS, 1, 8, 5, 64.0 agne gṛhapate pariṣadya juṣasva svāheti juhuyāt //
MS, 1, 8, 5, 68.0 atha yat pūrvām āhutiṃ hutvottarāṃ hoṣyan pratīkṣate tenaivainaṃ śamayati //
MS, 1, 8, 5, 68.0 atha yat pūrvām āhutiṃ hutvottarāṃ hoṣyan pratīkṣate tenaivainaṃ śamayati //
MS, 1, 8, 5, 71.0 atha yat pūrvām āhutiṃ hutvottarāṃ hoṣyan pratīkṣate tenaivainaṃ śamayati //
MS, 1, 8, 5, 71.0 atha yat pūrvām āhutiṃ hutvottarāṃ hoṣyan pratīkṣate tenaivainaṃ śamayati //
MS, 1, 8, 6, 6.0 sajūr jātavedo divā pṛthivyā juṣāṇo asya haviṣo vīhi svāheti juhuyāt //
MS, 1, 8, 6, 10.0 yadi tad ati śamāyeta agne duḥśīrtatano juṣasva svāheti juhuyāt //
MS, 1, 8, 6, 14.0 yadi tad ati śamāyeta dvādaśa rātrīḥ sāyaṃ sāyaṃ juhuyāt //
MS, 1, 8, 6, 28.0 tasmāt tarhi hotavyam //
MS, 1, 8, 6, 33.0 tat tathaiva hotavyaṃ yathāgniṃ vyaveyāt //
MS, 1, 8, 6, 42.0 atha yo bahu dadivān bahv ījāno 'gnihotraṃ juhoti darśapūrṇamāsau yajate cāturmāsyair yajate bahūni satrāṇy upaiti tasya vā etad akṣayyam aparimitam //
MS, 1, 8, 6, 54.0 bhūr bhuvaḥ svariti purastāddhotor vadet //
MS, 1, 8, 6, 56.0 yat sāyaṃ juhoti sahasraṃ tena kāmadughā avarunddhe //
MS, 1, 8, 6, 66.0 yo 'gnihotraṃ juhoti sa haviṣmān //
MS, 1, 8, 6, 70.0 sarvān yajñakratūn avarunddhe ya evaṃ vidvān agnihotraṃ juhoti //
MS, 1, 8, 7, 3.0 teṣāṃ trir eko 'juhod dvir ekaḥ sakṛd ekaḥ //
MS, 1, 8, 7, 4.0 teṣāṃ yas trir ajuhot tam apṛcchan kasmai tvam ahauṣīr iti //
MS, 1, 8, 7, 4.0 teṣāṃ yas trir ajuhot tam apṛcchan kasmai tvam ahauṣīr iti //
MS, 1, 8, 7, 6.0 atha yo dvir ajuhot tam apṛcchan kasmai tvam ahauṣīr iti //
MS, 1, 8, 7, 6.0 atha yo dvir ajuhot tam apṛcchan kasmai tvam ahauṣīr iti //
MS, 1, 8, 7, 8.0 atha yaḥ sakṛd ajuhot tam apṛcchan kasmai tvam ahauṣīr iti //
MS, 1, 8, 7, 8.0 atha yaḥ sakṛd ajuhot tam apṛcchan kasmai tvam ahauṣīr iti //
MS, 1, 8, 7, 10.0 teṣāṃ yo dvir ajuhot sa ārdhnot //
MS, 1, 8, 7, 12.0 ṛdhnoti ya evaṃ vidvān agnihotraṃ juhoti //
MS, 1, 8, 7, 14.0 pradoṣam agnihotraṃ hotavyaṃ //
MS, 1, 8, 7, 16.0 tad āhuḥ parā vā etasyāgnihotraṃ patati yasya pradoṣaṃ na juhvatīti //
MS, 1, 8, 7, 17.0 yadi manyeta ṛtum atyanaiṣam iti bhūr bhuvaḥ svar iti purastāddhotor vadet //
MS, 1, 8, 7, 19.0 doṣā vastor namaḥ svāheti juhuyāt //
MS, 1, 8, 7, 21.0 hotavyā3n na hotavyā3m iti mīmāṃsante //
MS, 1, 8, 7, 21.0 hotavyā3n na hotavyā3m iti mīmāṃsante //
MS, 1, 8, 7, 22.0 yasyāhutam agnihotraṃ sūryo 'bhyudiyāddhotavyam eva //
MS, 1, 8, 7, 23.0 agnaye vā etaddhṛtyai guptyai hūyate //
MS, 1, 8, 7, 25.0 yadi manyeta ṛtum atyanaiṣam iti bhūr bhuvaḥ svar iti purastāddhotor vadet //
MS, 1, 8, 7, 27.0 prātar vastor namaḥ svāheti juhuyāt //
MS, 1, 8, 7, 29.0 tad yathā kārudveṣiṇo juhvaty evam asya hutaṃ bhavati //
MS, 1, 8, 7, 29.0 tad yathā kārudveṣiṇo juhvaty evam asya hutaṃ bhavati //
MS, 1, 8, 7, 70.0 hotavyaṃ rājanyasyāgnihotrā3n na hotavyā3m iti mīmāṃsante //
MS, 1, 8, 7, 70.0 hotavyaṃ rājanyasyāgnihotrā3n na hotavyā3m iti mīmāṃsante //
MS, 1, 8, 7, 75.0 tasmād rājanyasyāgnihotram ahotavyam //
MS, 1, 8, 7, 78.0 tasmād brāhmaṇasyaiva hotavyam //
MS, 1, 8, 7, 80.0 taddhutam evāsyāgnihotraṃ bhavati //
MS, 1, 8, 7, 81.0 atho ya ṛtam iva satyam iva caret tasya hotavyam anusaṃtatyai //
MS, 1, 8, 8, 6.0 yasyāhute 'gnihotre pūrvo 'gnir anugacched agninā ca sahāgnihotreṇa coddravet //
MS, 1, 8, 8, 17.0 agnaye jyotiṣmate 'ṣṭākapālaṃ nirvaped vāruṇaṃ yavamayaṃ caruṃ yasyāhute 'gnihotre pūrvo 'gnir anugacchet //
MS, 1, 8, 8, 18.0 tamo vā etasya yajñaṃ yuvate yasyāhute 'gnihotre pūrvo 'gnir anugacchati //
MS, 1, 8, 8, 22.0 yasyāhute 'gnihotre 'paro 'gnir anugacchet tata eva prāñcam uddhṛtyānvavasāyāgnihotraṃ juhuyāt //
MS, 1, 8, 8, 22.0 yasyāhute 'gnihotre 'paro 'gnir anugacchet tata eva prāñcam uddhṛtyānvavasāyāgnihotraṃ juhuyāt //
MS, 1, 8, 9, 1.3 ity abhimantrayeta yasyāhutam agnihotraṃ sūryo 'bhyudiyāt //
MS, 1, 8, 9, 8.0 maitraṃ caruṃ nirvapet sauryam ekakapālaṃ yasyāhutam agnihotraṃ sūryo 'bhyudiyāt //
MS, 1, 8, 9, 9.0 mitro vā etasya yajñaṃ yuvate yasyāhutam agnihotraṃ sūryo 'bhyudeti //
MS, 1, 8, 9, 13.0 yasyāhutam agnihotraṃ sūryo 'bhyudiyād agniṃ samādhāya vācaṃ yatvā daṃpatī sarvāhṇam upāsīyātām //
MS, 1, 8, 9, 14.0 dvayor gavoḥ sāyam agnihotraṃ juhuyāt //
MS, 1, 8, 9, 24.0 yasyāgnir apakṣāyed yatraivainam anuparāgacchet tat samādhāyānvavasāyāgnihotraṃ juhuyāt //
MS, 1, 8, 9, 51.0 iti juhuyād yady ano vā ratho vāntarā viyāyāt //
MS, 1, 8, 10, 19.0 vaiśvadevaṃ hutam //
MS, 1, 9, 3, 25.0 so 'manyata kva hoṣyāmīti //
MS, 1, 9, 3, 26.0 sa tad eva nāvindat prajāpatir yatrāhoṣyat //
MS, 1, 9, 3, 32.0 vīrya eva vīryam ajuhot //
MS, 1, 9, 5, 27.0 āyuṣe kam agnihotraṃ hūyate //
MS, 1, 9, 6, 8.0 tasmāt tan na juhvati //
MS, 1, 9, 6, 10.0 apānam eva prāṇaṃ juhoti //
MS, 1, 9, 6, 13.0 pūrveṇa graheṇārdhaṃ juhuyād uttareṇārdham //
MS, 1, 9, 6, 20.0 pūrveṇa graheṇārdhaṃ juhuyād uttareṇārdham //
MS, 1, 9, 6, 28.0 pūrveṇa graheṇārdhaṃ juhuyād uttareṇārdham //
MS, 1, 9, 6, 33.0 pūrveṇa graheṇārdhaṃ juhuyād uttareṇārdham //
MS, 1, 9, 6, 38.0 pūrveṇa graheṇārdhaṃ juhuyād uttareṇārdham //
MS, 1, 9, 8, 15.0 etair eva juhuyāt samṛtayajñe //
MS, 1, 9, 8, 21.0 etair eva juhuyāt purastād dīkṣāyāḥ //
MS, 1, 9, 8, 24.0 etair eva juhuyāt purastād dvādaśāhasya //
MS, 1, 9, 8, 42.0 etair eva juhuyād antarā tvaṣṭāraṃ ca patnīś ca saṃvatsaraṃ prajākāmaḥ //
MS, 1, 9, 8, 49.0 yadi saṃvatsaraṃ juhvan na vinden nādṛtyam //
MS, 1, 10, 7, 8.0 yat sarvahutaṃ karoti havirbhūtam evainaṃ svargaṃ lokaṃ gamayati //
MS, 1, 10, 7, 11.0 ṛjur hotavyaḥ pratiṣṭhityai //
MS, 1, 10, 7, 12.0 sarvahutaṃ karoti pratiṣṭhityai //
MS, 1, 10, 7, 30.0 punarādāyābhighārya hotavyaḥ //
MS, 1, 10, 9, 34.0 saṃsthite hi prahṛteṣu paridhiṣu juhoti //
MS, 1, 10, 9, 42.0 digbhyo juhoti //
MS, 1, 10, 9, 44.0 prācīm uttamāṃ juhoti //
MS, 1, 10, 11, 15.0 tasmāñśūrpeṇa juhutaḥ //
MS, 1, 10, 11, 16.0 strīpuṃsau juhutaḥ //
MS, 1, 10, 11, 18.0 purastāt pratyañcau tiṣṭhantau juhutaḥ //
MS, 1, 10, 12, 19.0 yadā pātrāṇi juhvaty athāgniṃ saṃmārṣṭi //
MS, 1, 10, 15, 12.0 te 'bruvan māhutam aśiṣmeti //
MS, 1, 10, 15, 13.0 taṃ marudbhyo gṛhamedhebhyo 'juhavuḥ //
MS, 1, 10, 15, 15.0 paśubhyo vai te tam ajuhavuḥ //
MS, 1, 10, 16, 16.0 yad darvyā juhoti nirṛtigṛhītayaiva nirṛtiṃ niravadayate //
MS, 1, 10, 17, 65.0 yat tatra juhuyād āhutīḥ saṃsṛjet //
MS, 1, 10, 18, 23.0 dakṣiṇato 'vadāyodaṅṅ atikramya dakṣiṇā tiṣṭhan juhoti //
MS, 1, 10, 20, 33.0 madhyamaparṇena juhoti //
MS, 1, 10, 20, 35.0 āraṇyena juhoti //
MS, 1, 10, 20, 37.0 yat pātreṇa juhuyād rudraṃ prajāsv anvavanayet //
MS, 1, 10, 20, 38.0 tasmād āraṇyena juhoti //
MS, 1, 11, 6, 12.0 paruṣi paruṣi juhoti //
MS, 1, 11, 7, 28.0 ā mā vājasya prasavo jagamyād iti ratheṣu punarāsṛteṣu juhoti //
MS, 1, 11, 7, 30.0 ajījapata vanaspatayā indrāya vācaṃ vimucyadhvam iti rathavimocanīyaṃ juhoti //
MS, 1, 11, 8, 31.0 annasyānnasya juhoti vājaprasavyābhiḥ //
MS, 1, 11, 8, 33.0 ubhayaṃ grāmyaṃ cāraṇyaṃ ca juhoty ubhayasyānnādyasyāvaruddhyai //
MS, 1, 11, 8, 34.0 audumbareṇa sruveṇa juhoti //
MS, 1, 11, 8, 36.0 saptabhir juhoti //
MS, 2, 2, 1, 41.0 atha yebhyo 'dhi vicinuyāt tān udaṅ paretya valmīkavapām udrujya juhuyāt //
MS, 2, 2, 1, 42.0 yad adya te ghora āsan juhomy eṣāṃ bandhānāṃ pramocanāya //
MS, 2, 2, 2, 9.0 pañca kṛṣṇalāny api prayājeṣu juhuyāt //
MS, 2, 2, 6, 7.2 samānaṃ kratum abhimantrayadhvaṃ samānena vo haviṣā juhomi //
MS, 2, 3, 1, 50.0 ekakapālān juhoti //
MS, 2, 3, 1, 53.0 yan nānā juhuyād vikarṣaḥ sa yajñasya //
MS, 2, 3, 1, 54.0 agnau sarve hotavyāḥ //
MS, 2, 3, 2, 18.0 āmanena juhoti //
MS, 2, 3, 2, 43.0 yat prayājānuyājānāṃ purastād vopariṣṭād vā juhuyād bahirātmaṃ sajātān dadhīta //
MS, 2, 3, 2, 44.0 atha yan madhyato juhoti //
MS, 2, 3, 2, 47.0 tājak pareyur iti dārumayeṇa juhuyāt //
MS, 2, 3, 2, 50.0 kṛcchrād eyur iti mṛnmayena juhuyāt //
MS, 2, 3, 3, 43.0 aponaptrīyābhyāṃ dvābhyāṃ juhoti //
MS, 2, 3, 5, 30.0 pañcabhir juhoti //
MS, 2, 3, 9, 26.0 agnau sarvā hotavyāḥ //
MS, 2, 3, 9, 30.0 yad āhavanīye juhuyān na pāpmanā vyāvarteta kriyeta bheṣajam //
MS, 2, 3, 9, 31.0 atha yad dakṣiṇe juhoti vi pāpmanāvartate kriyate bheṣajam //
MS, 2, 5, 5, 42.0 yad aṅgāreṣu juhoti tat svid agnau juhoti tad u na //
MS, 2, 5, 5, 42.0 yad aṅgāreṣu juhoti tat svid agnau juhoti tad u na //
MS, 2, 5, 10, 24.2 huto yāhi pathibhir devayānair oṣadhīṣu pratitiṣṭhā śarīraiḥ //
MS, 2, 5, 10, 26.2 samānaṃ yonim anu saṃcarantaṃ drapsaṃ juhomy anu sapta hotrāḥ //
MS, 2, 6, 1, 5.0 dakṣiṇā paretya svakṛtā iriṇa ekolmukaṃ nidhāya visraṃsikāyāḥ kāṇḍābhyāṃ juhoti //
MS, 2, 6, 1, 10.0 atha ya udañcaḥ śamyām atiśīyante tān udaṅ paretya valmīkavapām udrujya juhuyāt //
MS, 2, 6, 3, 7.0 tānt saktūn kṛtvā dakṣiṇā paretya svakṛtā iriṇa ekolmukaṃ nidhāya parṇamayena sruveṇa juhoti //
MS, 2, 6, 8, 3.1 rudra yat te giriparaṃ nāma tasmin hutam asi /
MS, 2, 6, 12, 6.12 yasmai kaṃ juhumas tan no astu /
MS, 2, 7, 10, 3.3 āsmin havyā juhotana //
MS, 2, 9, 10, 3.2 gaccha tvaṃ bhagavān punarāgamanāya punardarśanāya sahadevyāya sahavṛṣāya sahagaṇāya sahapārṣadāya yathāhutāya namonamāya namaḥśivāya /
MS, 2, 10, 1, 8.2 ahutādo haviṣo yajñe asmint svayaṃ pibantu madhuno ghṛtasya //
MS, 2, 10, 2, 2.1 ya imā viśvā bhuvanāni juhvad ṛṣir hotā nyasīdat pitā naḥ /
MS, 2, 10, 6, 7.2 yasmād yoner udārithā yajā taṃ pra tve samiddhe juhure havīṃṣi //
MS, 2, 10, 6, 9.3 citiṃ juhomi manasā yathā devā ihāgaman /
MS, 2, 10, 6, 10.1 samudrasya vo vayunasya patman juhomi viśvakarmaṇe /
MS, 2, 13, 13, 1.2 ya āviveśauṣadhīr yo vanaspatīṃs tebhyo agnibhyo hutam astv etat //
MS, 2, 13, 13, 2.2 ya āviveśa dvipado yaś catuṣpadas tebhyo agnibhyo hutam astv etat //
MS, 2, 13, 13, 3.2 dhīro yaḥ śakraḥ paribhūr adābhyas tebhyo agnibhyo hutam astv etat //
MS, 2, 13, 13, 4.2 yaṃ johavīmi pṛtanāsu sāsahiṃ tebhyo agnibhyo hutam astv etat //
MS, 2, 13, 13, 6.1 vaiśvānarajyeṣṭhebhyas tebhyo agnibhyo hutam astv etat //
MS, 3, 6, 9, 31.0 tasyāṃ hutaṃ vratayati //
MS, 3, 10, 3, 68.0 yaddhiraṇyam avadhāya juhoti //
MS, 3, 11, 1, 10.2 indrasya havyair jaṭharaṃ pṛṇānaḥ svadātu havyaṃ madhunā ghṛtena //
MS, 3, 11, 1, 11.2 ghṛtapruṣā manasā havyam undant svāhākṛtaṃ juṣatāṃ havyam indraḥ //
MS, 3, 11, 4, 12.1 ahāvy agne havir āsye te srucīva ghṛtaṃ camvīva somaḥ /
MS, 3, 16, 2, 11.2 vanaspatir devalokaṃ prajānann agninā havyā svaditāni vakṣat //
MS, 4, 4, 2, 1.25 tasmin hutam asi yameṣṭam asi svāheti /
Muṇḍakopaniṣad
MuṇḍU, 1, 2, 2.3 śraddhayā hutam om //
MuṇḍU, 1, 2, 3.2 ahutam avaiśvadevam avidhinā hutam ā saptamāṃstasya lokān hinasti //
MuṇḍU, 1, 2, 3.2 ahutam avaiśvadevam avidhinā hutam ā saptamāṃstasya lokān hinasti //
MuṇḍU, 3, 2, 10.2 kriyāvantaḥ śrotriyā brahmaniṣṭhāḥ svayaṃ juhvata ekarṣiṃ śraddhayantaḥ /
Mānavagṛhyasūtra
MānGS, 1, 3, 4.1 yady acaraṇīyān vācared anākrośyān vākrośed abhojyasya vānnam aśnīyād akṣi vā spandet karṇo vākrośed agniṃ vā citim ārohet smaśānaṃ vā gacched yūpaṃ vopaspṛśedretaso vā skanded etābhyām eva mantrābhyām āhutīr juhuyāt /
MānGS, 1, 4, 2.1 sa juhoti /
MānGS, 1, 6, 2.0 uttarato grāmasya purastād vā śucau deśe vedyākṛtiṃ kṛtvāhavanīyasthāne sapta chandāṃsi pratiṣṭhāpya viṣṭarān darbhamuṣṭīn vā dakṣiṇāgnisthāne praugākṛtiṃ kausitaṃ khātvā paścād utkaram apāṃ pūrayitvā gārhapatyasthāne 'gniṃ praṇīya yuñjānaḥ prathamaṃ mana ity aṣṭau hutvākūtam agniṃ prayujaṃ svāheti ṣaḍ juhoti viśvo devasya netur iti saptamīm //
MānGS, 1, 6, 2.0 uttarato grāmasya purastād vā śucau deśe vedyākṛtiṃ kṛtvāhavanīyasthāne sapta chandāṃsi pratiṣṭhāpya viṣṭarān darbhamuṣṭīn vā dakṣiṇāgnisthāne praugākṛtiṃ kausitaṃ khātvā paścād utkaram apāṃ pūrayitvā gārhapatyasthāne 'gniṃ praṇīya yuñjānaḥ prathamaṃ mana ity aṣṭau hutvākūtam agniṃ prayujaṃ svāheti ṣaḍ juhoti viśvo devasya netur iti saptamīm //
MānGS, 1, 10, 8.4 ity ahataṃ vāsaḥ paridhāpyānvārabhyāghārāvājyabhāgau hutvā /
MānGS, 1, 10, 8.5 agnaye janavide svāhety uttarārdhe juhoti somāya janavide svāheti dakṣiṇārdhe gandharvāya janavide svāheti madhye //
MānGS, 1, 10, 10.5 iti hiraṇyagarbha ity aṣṭābhiḥ pratyṛcam ājyāhutīr juhuyāt //
MānGS, 1, 10, 11.1 yena ca karmaṇecchet tatra ca jayān juhuyājjayānāṃ ca śrutistāṃ yathoktām /
MānGS, 1, 11, 12.1 upastaraṇābhighāraṇaiḥ saṃpātaṃ tā avicchinnair juhutaḥ /
MānGS, 1, 11, 23.1 akṣatasaktūnāṃ dadhnaśca samavadāyedaṃ haviḥ prajananaṃ ma iti ca hutvā vi te muñcāmi raśanāṃ vi raśmīniti ca hutvā pavitre 'nuprahṛtyājyenābhijuhoti //
MānGS, 1, 11, 23.1 akṣatasaktūnāṃ dadhnaśca samavadāyedaṃ haviḥ prajananaṃ ma iti ca hutvā vi te muñcāmi raśanāṃ vi raśmīniti ca hutvā pavitre 'nuprahṛtyājyenābhijuhoti //
MānGS, 1, 13, 15.4 amṛtaṃ vā āsye juhomy āyuḥ prāṇe 'pyamṛtaṃ brahmaṇā saha mṛtyuṃ tarati /
MānGS, 1, 13, 17.1 yadi rathākṣaḥ śamyāṇī vā riṣyetānyad vā rathāṅgaṃ tatraivāgnim upasamādhāya jayaprabhṛtibhir hutvā sumaṅgalīr iyaṃ vadhūr iti japed vadhvā saha vadhūṃ sameta paśyata //
MānGS, 1, 14, 11.1 śvobhūte prājāpatyaṃ payasi sthālīpākaṃ śrapayitvā tasya juhoti /
MānGS, 1, 15, 1.1 tṛtīye garbhamāse 'raṇī āhṛtya ṣaṣṭhe 'ṣṭame vā jayaprabhṛtibhir hutvā paścād agner darbheṣv āsīnāyāḥ patnyāḥ sarvān pramucya keśān navanītenābhyajya triśyetayā śalalyā śamīśākhayā ca sapalāśayā punaḥ patnīm agnir adāditi sīmantaṃ karoti //
MānGS, 1, 16, 1.1 aṣṭame garbhamāse jayaprabhṛtibhir hutvā phalaiḥ snāpayitvā yā oṣadhaya ity anuvākenāhatena vāsasā pracchādya gandhapuṣpair alaṃkṛtya phalāni kaṇṭhe vai saṃsṛjyāgniṃ pradakṣiṇaṃ kuryāt //
MānGS, 1, 17, 2.1 araṇibhyām agniṃ mathitvā tasminn āyuṣyahomāñjuhoti //
MānGS, 1, 17, 3.1 agner āyur asīty anuvākena pratyṛcaṃ pratiparyāyam ekaviṃśatim ājyāhutīr juhoti //
MānGS, 1, 19, 2.1 caturthe māsi payasi sthālīpākaṃ śrapayitvā tasya juhoti //
MānGS, 1, 19, 3.4 sūryasya juhoti //
MānGS, 1, 20, 2.0 pañcame ṣaṣṭhe vā māsi payasi sthālīpākaṃ śrapayitvā snātam alaṃkṛtam ahatena vāsasā pracchādyānnapate 'nnasya no dehīti hutvā hiraṇyena prāśayed annāt parisruta ity ṛcā //
MānGS, 1, 21, 2.1 jayaprabhṛtibhir hutvā /
MānGS, 1, 22, 3.5 ity ahataṃ vāsaḥ paridhāpyānvārabhyāghārāv ājyabhāgau hutvājyaśeṣe dadhy ānīya dadhikrāvṇo akāriṣam iti dadhi triḥ prāśnāti //
MānGS, 1, 23, 2.0 caturhotṝn svakarmaṇo juhuyāt saha ṣaḍḍhotrā saptahotāram //
MānGS, 1, 23, 4.0 evam evoddīkṣāṃ juhuyāt //
MānGS, 1, 23, 6.0 yuñjānaḥ prathamaṃ mana ity aṣṭau hutvākūtam agniṃ prayujaṃ svāheti ṣaḍ juhoti viśvo devasya neturiti saptamīm //
MānGS, 1, 23, 6.0 yuñjānaḥ prathamaṃ mana ity aṣṭau hutvākūtam agniṃ prayujaṃ svāheti ṣaḍ juhoti viśvo devasya neturiti saptamīm //
MānGS, 1, 23, 13.0 evam evoddīkṣāṃ juhuyāt //
MānGS, 1, 23, 15.0 vaitasamidhmam upasamādhāya navamenānuvākena hutvā ṣaṣṭhenopasthāpya vrataṃ pradāyādita ekaviṃśatyanuvākān anuvācayet //
MānGS, 1, 23, 19.0 evam evoddīkṣāṃ juhuyāt //
MānGS, 2, 2, 13.0 tūṣṇīṃ prāñcamidhmamupasamādhāya brahmāṇamāmantrya oṃ juhudhītyukte dakṣiṇena hastenāntareṇa jānunī prāṅāsīna āghārau juhoti prājāpatyamuttarārdhe prāñcaṃ manasaindraṃ dakṣiṇārdhe prāñcameva //
MānGS, 2, 2, 13.0 tūṣṇīṃ prāñcamidhmamupasamādhāya brahmāṇamāmantrya oṃ juhudhītyukte dakṣiṇena hastenāntareṇa jānunī prāṅāsīna āghārau juhoti prājāpatyamuttarārdhe prāñcaṃ manasaindraṃ dakṣiṇārdhe prāñcameva //
MānGS, 2, 2, 14.0 athājyabhāgau juhotyāgneyamuttarārdhe saumyaṃ dakṣiṇārdhe samāvanakṣṇau //
MānGS, 2, 2, 18.0 agnaye svāheti madhye juhoti //
MānGS, 2, 2, 20.1 jayānhutvājyasya sviṣṭakṛte samavadyatyuttarārddhāt sakṛd dvimātram /
MānGS, 2, 2, 22.0 agnaye sviṣṭakṛte svāhety asaṃsaktam uttarārdhapūrvārdhe juhoti //
MānGS, 2, 2, 23.0 mekṣaṇaṃ darbhāṃś cādhāyānumatibhyāṃ vyāhṛtibhiśca tvaṃ no agne sa tvaṃ no agne ayāś cāgne 'sīty etābhirjuhuyāt //
MānGS, 2, 2, 24.0 vi te muñcāmi raśanāṃ vi raśmīniti ca hutvā pavitre 'nuprahṛtyājyenābhijuhoti //
MānGS, 2, 3, 1.0 agnaye svāheti sāyaṃ juhoti prajāpataya iti dvitīyām //
MānGS, 2, 3, 6.0 dadhighṛtamiśraḥ pṛṣātakas tasyā no mitrāvaruṇā pra bāhaveti ca hutvāmbhaḥ sthāmbho vo bhakṣīyeti gāḥ prāśāpayati //
MānGS, 2, 3, 11.0 agrapākasya payasi sthālīpākaṃ śrapayitvā tasya juhoti sajūr agnīndrābhyāṃ svāhā sajūr viśvebhyo devebhyaḥ svāhā sajūrdyāvāpṛthivībhyāṃ svāhā sajūḥ somāya svāheti //
MānGS, 2, 4, 5.1 saṃjñaptaṃ snapayitvā yathādaivataṃ vapām utkṛtya śrapayitvāghārāvājyabhāgau hutvā jātavedo vapayā gaccha devāṃs tvaṃ hi hotā prathamo babhūva /
MānGS, 2, 4, 5.3 iti vapāṃ juhoti //
MānGS, 2, 4, 8.0 taddhutāvājyabhāgau //
MānGS, 2, 4, 11.0 jayānhutvā tryaṅgāṇāṃ sviṣṭakṛte samavadyati //
MānGS, 2, 6, 5.0 jayānhutvā yā oṣadhayaḥ sam anyā yanti punantu mā pitaro 'gner manva iti caturbhir anuvākair apo 'bhimantryāśvān snapayanti //
MānGS, 2, 7, 1.1 āgrahāyaṇyāṃ paurṇamāsyāṃ payasi sthālīpākaṃ śrapayitvā tasya juhoti /
MānGS, 2, 8, 4.1 tāsu payasi sthālīpākaṃ śrapayitvā tasya juhoti /
MānGS, 2, 8, 7.0 jayānhutveḍāmagna iti sviṣṭakṛd iti //
MānGS, 2, 9, 4.1 tasyā vapāṃ juhuyāt /
MānGS, 2, 9, 12.0 traidhaṃ vapāṃ juhuyātsthālīpākamavadānāni ca //
MānGS, 2, 9, 13.1 somāya pitṛmate svadhā nama iti juhoti yamāyāṅgirasvate pitṛmate svadhā nama iti dvitīyām /
MānGS, 2, 10, 2.1 indrāṇyā haviṣyānpiṣṭvā piṣṭāni samutpūya yāvanti paśujātāni tāvato mithunān pratirūpān śrapayitvā kāṃsye 'dhyājyān kṛtvā tenaiva rudrāya svāheti juhoti /
MānGS, 2, 11, 7.1 idam ahaṃ viśam annādyāya tejase brahmavarcasāya parigṛhṇāmīti veśma parigṛhya garte hiraṇyaṃ nidhāyācyutāya dhruvāya bhaumāya svāheti juhoti //
MānGS, 2, 11, 19.1 vāstoṣpatyaṃ payasi sthālīpākaṃ śrapayitvā tasya juhoti /
MānGS, 2, 13, 6.1 astamita āditye payasi sthālīpākaṃ śrapayitvāthaitair nāmadheyair juhoti /
MānGS, 2, 14, 27.1 adhisnātasya niśāyāṃ sadyaḥ pīḍitasarṣapatailam audumbareṇa sruveṇa mūrdhani catasra āhutīr juhoti /
MānGS, 2, 15, 1.1 yadi duḥsvapnaṃ paśyed vyāhṛtibhis tilān hutvā diśa upatiṣṭheta /
MānGS, 2, 15, 3.1 vyāhṛtibhis tilān hutvā tapaḥ pratipadyeta dvādaśarātraṃ ṣaḍrātraṃ trirātram ekarātraṃ vā //
MānGS, 2, 15, 6.2 gaur vā gāṃ dhayet strī vā striyam āhanyāt kartasaṃsarge halasaṃsarge musalaprapatane musalaṃ vāvaśīryetānyasmiṃś cādbhuta etābhir juhuyāt /
MānGS, 2, 16, 1.1 sarpebhyo bibhyacchrāvaṇyāṃ tūṣṇīṃ bhaumam ekakapālaṃ śrapayitvākṣatasaktūn piṣṭvā svakṛta iriṇe darbhān āstīryācyutāya dhruvāya bhaumāya svāheti juhoti //
MānGS, 2, 17, 1.1 ayūthike bhayārte kapote gṛhān praviṣṭe tasyāgnau padaṃ dṛśyeta dadhani saktuṣu ghṛte vā devāḥ kapota iti pratyṛcaṃ japej juhuyād vā /
MānGS, 2, 18, 2.1 payasi sthālīpākaṃ śrapayitvā tasya juhoti /
Pañcaviṃśabrāhmaṇa
PB, 6, 7, 2.0 sūryo mā divyābhyo nāṣṭrābhyaḥ pātu vāyur antarikṣābhyo 'gniḥ pārthivābhyaḥ svāheti juhoti //
PB, 6, 7, 6.0 tasyai juhuyād bekurānāmāsi juṣṭā devebhyo namo vāce namo vācaspataye devi vāg yat te vāco madhumat tasmin mā dhāḥ sarasvatyai svāheti //
PB, 6, 7, 8.0 yaṃ dviṣyāt tasyaitām āhutiṃ juhuyād vācaṃ manasā dhyāyed vācam evāsya vṛṅkte //
PB, 9, 4, 5.0 susamiddhe hotavyam agnir vai sarvā devatāḥ sarvā eva devatāḥ paśyañ juhoti //
PB, 9, 4, 5.0 susamiddhe hotavyam agnir vai sarvā devatāḥ sarvā eva devatāḥ paśyañ juhoti //
PB, 9, 4, 6.0 saṃveśāyopaveśāya gāyatryai chandase 'bhibhūtaye svāhā saṃveśāyopaveśāya triṣṭubhe chandase 'bhibhūtaye svāhā saṃveśāyopaveśāya jagatyai chandase 'bhibhūtaye svāheti juhoti //
PB, 9, 9, 8.0 yadi pītāpītau somau saṃgaccheyātām antaḥparidhyaṅgārān nirvartya juhuyāddhutasya cāhutasya cāhutasya hutasya ca pītāpītasya somasyendrāgnī pibataṃ sutaṃ svāheti saiva tasya prāyaścittiḥ //
PB, 9, 9, 8.0 yadi pītāpītau somau saṃgaccheyātām antaḥparidhyaṅgārān nirvartya juhuyāddhutasya cāhutasya cāhutasya hutasya ca pītāpītasya somasyendrāgnī pibataṃ sutaṃ svāheti saiva tasya prāyaścittiḥ //
PB, 9, 9, 8.0 yadi pītāpītau somau saṃgaccheyātām antaḥparidhyaṅgārān nirvartya juhuyāddhutasya cāhutasya cāhutasya hutasya ca pītāpītasya somasyendrāgnī pibataṃ sutaṃ svāheti saiva tasya prāyaścittiḥ //
PB, 9, 9, 8.0 yadi pītāpītau somau saṃgaccheyātām antaḥparidhyaṅgārān nirvartya juhuyāddhutasya cāhutasya cāhutasya hutasya ca pītāpītasya somasyendrāgnī pibataṃ sutaṃ svāheti saiva tasya prāyaścittiḥ //
PB, 9, 9, 8.0 yadi pītāpītau somau saṃgaccheyātām antaḥparidhyaṅgārān nirvartya juhuyāddhutasya cāhutasya cāhutasya hutasya ca pītāpītasya somasyendrāgnī pibataṃ sutaṃ svāheti saiva tasya prāyaścittiḥ //
PB, 9, 9, 9.0 prajāpataye svāhety abhakṣaṇīyasya juhuyād uttarārdhyapūrvārdhya uparavaḥ //
PB, 9, 9, 12.0 hiraṇyagarbhaḥ samavartatāgra ity ājyenābhyupākṛtasya juhuyād agnīdhraṃ paretya bhūtānāṃ jātaḥ patir eka āsīt sa dādhāra pṛthivīṃ dyām utemāṃ tasmai ta indo haviṣā vidhema svāheti saiva tasya prāyaścittiḥ //
Pāraskaragṛhyasūtra
PārGS, 1, 1, 4.0 ājyam udvāsyotpūyāvekṣya prokṣaṇīśca pūrvavad upayamanān kuśānādāya samidho 'bhyādhāya paryukṣya juhuyāt //
PārGS, 1, 2, 7.0 agnyādheyadevatābhyaḥ sthālīpākaṃ śrapayitvājyabhāgāviṣṭvājyāhutīr juhoti //
PārGS, 1, 2, 9.0 evamupariṣṭāt sthālīpākasyāgnyādheyadevatābhyo hutvā juhoti //
PārGS, 1, 2, 9.0 evamupariṣṭāt sthālīpākasyāgnyādheyadevatābhyo hutvā juhoti //
PārGS, 1, 2, 12.0 barhir hutvā prāśnāti //
PārGS, 1, 4, 1.1 catvāraḥ pākayajñā huto 'hutaḥ prahutaḥ prāśita iti //
PārGS, 1, 6, 2.1 tāñ juhoti saṃhatena tiṣṭhatī aryamaṇaṃ devaṃ kanyā agnim ayakṣata /
PārGS, 1, 7, 6.1 triḥ pariṇītāṃ prājāpatyaṃ hutvā //
PārGS, 1, 10, 1.1 rājño 'kṣabhede naddhavimokṣe yānaviparyāse 'nyasyāṃ vā vyāpattau striyāś codvahane tam evāgnim upasamādhāyājyaṃ saṃskṛtyeha ratir iti juhoti nānāmantrābhyām //
PārGS, 1, 11, 1.1 caturthyām apararātre 'bhyantarato 'gnim upasamādhāya dakṣiṇato brahmāṇam upaveśyottarata udapātraṃ pratiṣṭhāpya sthālīpākaṃ śrapayitvājyabhāgāv iṣṭvājyāhutīr juhoti //
PārGS, 1, 11, 3.1 sthālīpākasya juhoti prajāpataye svāheti //
PārGS, 1, 11, 4.1 hutvā hutvaitāsām āhutīnām udapātre saṃsravānt samavanīya tata enāṃ mūrdhany abhiṣiñcati /
PārGS, 1, 11, 4.1 hutvā hutvaitāsām āhutīnām udapātre saṃsravānt samavanīya tata enāṃ mūrdhany abhiṣiñcati /
PārGS, 1, 12, 1.0 pakṣādiṣu sthālīpākaṃ śrapayitvā darśapūrṇamāsadevatābhyo hutvā juhoti brahmaṇe prajāpataye viśvebhyo devebhyo dyāvāpṛthivībhyām iti //
PārGS, 1, 12, 1.0 pakṣādiṣu sthālīpākaṃ śrapayitvā darśapūrṇamāsadevatābhyo hutvā juhoti brahmaṇe prajāpataye viśvebhyo devebhyo dyāvāpṛthivībhyām iti //
PārGS, 1, 12, 3.0 vaiśvadevasyāgnau juhotyagnaye svāhā prajāpataye svāhā viśvebhyo devebhyaḥ svāhāgnaye sviṣṭakṛte svāheti //
PārGS, 1, 15, 4.0 tilamudgamiśraṃ sthālīpākaṃ śrapayitvā prajāpater hutvā paścād agner bhadrapīṭha upaviṣṭāyā yugmena saṭālugrapsenaudumbareṇa tribhiśca darbhapiñjūlais tryeṇyā śalalyā vīrataraśaṅkunā pūrṇacātreṇa ca sīmantam ūrdhvaṃ vinayati bhūrbhuvaḥ svariti //
PārGS, 1, 19, 2.1 sthālīpākaṃ śrapayitvājyabhāgāviṣṭvājyāhutī juhoti devīṃ vācamajanayanta devāstāṃ viśvarūpāḥ paśavo vadanti /
PārGS, 1, 19, 4.0 sthālīpākasya juhoti prāṇenānnam aśīya svāhāpānena gandhān aśīya svāhā cakṣuṣā rūpāṇyaśīya svāhā śrotreṇa yaśo 'śīya svāheti //
PārGS, 2, 1, 6.0 anvārabdha ājyāhutīr hutvā prāśanānte śītāsv apsūṣṇā āsiñcatyuṣṇena vāya udakenehy adite keśānvapeti //
PārGS, 2, 3, 2.0 anvārabdha ājyāhutīrhutvā prāśanānte 'thainaṃ saṃśāsti brahmacāry asy apo 'śāna karma kuru mā divā suṣupthā vācaṃ yaccha samidham ādhehy apo 'śāneti //
PārGS, 2, 9, 2.0 vaiśvadevād annāt paryukṣya svāhākārair juhuyād brahmaṇe prajāpataye gṛhyābhyaḥ kaśyapāyānumataya iti //
PārGS, 2, 10, 3.0 ājyabhāgāviṣṭvājyāhutīr juhoti //
PārGS, 2, 10, 13.0 hutvā hutvaudumbaryas tisras tisraḥ samidha ādadhyur ārdrāḥ sapalāśā ghṛtāktāḥ sāvitryā //
PārGS, 2, 10, 13.0 hutvā hutvaudumbaryas tisras tisraḥ samidha ādadhyur ārdrāḥ sapalāśā ghṛtāktāḥ sāvitryā //
PārGS, 2, 10, 17.0 sa yāvantaṃ gaṇam icchet tāvatas tilān ākarṣaphalakena juhuyāt sāvitryā śukrajyotir ity anuvākena vā //
PārGS, 2, 14, 3.0 sthālīpākaṃ śrapayitvākṣatadhānāścaikakapālam puroḍāśaṃ dhānānāṃ bhūyasīḥ piṣṭvājyabhāgāviṣṭvājyāhutī juhoti //
PārGS, 2, 14, 6.0 sthālīpākasya juhoti viṣṇave śravaṇāya śrāvaṇyai paurṇamāsyai varṣābhyaśceti //
PārGS, 2, 14, 8.0 ghṛtāktānsaktūnsarpebhyo juhoti //
PārGS, 2, 14, 10.0 sarvahutamekakapālaṃ dhruvāya bhaumāya svāheti //
PārGS, 2, 15, 2.0 pāyasamaindraṃ śrapayitvāpūpāṃś cāpūpaiḥ stīrtvājyabhāgāv iṣṭvājyāhutīr juhotīndrāyendrāṇyā ajāyaikapade 'hirbudhnyāya prauṣṭhapadābhyaśceti //
PārGS, 2, 15, 3.0 prāśanānte marudbhyo baliṃ haraty ahutādo maruta iti śruteḥ //
PārGS, 2, 16, 2.0 pāyasamaindraṃ śrapayitvā dadhimadhughṛtamiśraṃ juhotīndrāyendrāṇyā aśvibhyām āśvayujyai paurṇamāsyai śarade ceti //
PārGS, 2, 16, 3.0 prāśanānte dadhipṛṣātakam añjalinā juhoti ūnaṃ me pūryatāṃ pūrṇaṃ me mā vyagātsvāheti //
PārGS, 2, 17, 8.0 yatra śrapayiṣyannupalipta uddhatāvokṣite 'gnimupasamādhāya tanmiśrairdarbhaiḥ stīrtvājyabhāgāviṣṭvājyāhutīr juhoti //
PārGS, 2, 17, 10.0 sthālīpākasya juhoti sītāyai yajāyai śamāyai bhūtyā iti //
PārGS, 3, 1, 2.1 navaṃ sthālīpākaṃ śrapayitvājyabhāgāviṣṭvājyāhutī juhoti /
PārGS, 3, 1, 3.1 sthālīpākasyāgrayaṇadevatābhyo hutvā juhoti sviṣṭakṛte ca sviṣṭamagne abhi tat pṛṇīhi viśvāṃśca devaḥ pṛtanā aviṣyat /
PārGS, 3, 1, 3.1 sthālīpākasyāgrayaṇadevatābhyo hutvā juhoti sviṣṭakṛte ca sviṣṭamagne abhi tat pṛṇīhi viśvāṃśca devaḥ pṛtanā aviṣyat /
PārGS, 3, 2, 2.1 sthālīpākaṃ śrapayitvā śravaṇavad ājyāhutī hutvāparā juhoti /
PārGS, 3, 2, 2.1 sthālīpākaṃ śrapayitvā śravaṇavad ājyāhutī hutvāparā juhoti /
PārGS, 3, 2, 3.1 sthālīpākasya juhoti /
PārGS, 3, 3, 5.1 sthālīpākaṃ śrapayitvājyabhāgāv iṣṭvājyāhutīr juhoti /
PārGS, 3, 3, 6.1 sthālīpākasya juhoti śāntā pṛthivī śivamantarikṣaṃ śaṃ no dyaurabhayaṃ kṛṇotu /
PārGS, 3, 3, 9.0 tasyai vapāṃ juhoti vaha vapāṃ jātavedaḥ pitṛbhya iti //
PārGS, 3, 4, 7.1 ājyaṃ saṃskṛtyeha ratir ity ājyāhutī hutvāparā juhoti /
PārGS, 3, 4, 7.1 ājyaṃ saṃskṛtyeha ratir ity ājyāhutī hutvāparā juhoti /
PārGS, 3, 4, 8.1 sthālīpākasya juhoti /
PārGS, 3, 7, 3.1 sa yadi bhramyād dāvāgnim upasamādhāya ghṛtāktāni kuśeṇḍvāni juhuyāt /
PārGS, 3, 8, 6.0 vapāṃ śrapayitvā sthālīpākamavadānāni ca rudrāya vapāmantarikṣāya vasāṃ sthālīpākamiśrānyavadānāni juhotyagnaye rudrāya śarvāya paśupataye ugrāyāśanaye bhavāya mahādevāyeśānāyeti ca //
PārGS, 3, 9, 4.0 madhye gavāṃ susamiddham agniṃ kṛtvājyaṃ saṃskṛtyeha ratir iti ṣaṭ juhoti pratimantram //
PārGS, 3, 9, 5.2 pūṣā vājaṃ sanotu naḥ svāheti pauṣṇasya juhoti //
PārGS, 3, 11, 3.0 paripaśavye hutvā tūṣṇīm aparāḥ pañca //
PārGS, 3, 11, 6.0 vapāṃ hutvāvadānāny avadyati //
PārGS, 3, 11, 8.0 sthālīpākamiśrāṇy avadānāni juhoti //
PārGS, 3, 12, 9.1 athāparamājyāhutī juhoti /
Sāmavidhānabrāhmaṇa
SVidhB, 1, 1, 5.1 tasmāt prājāpatyāṃ manasā juhvati /
SVidhB, 1, 2, 8.9 dvādaśarātrasyānte sthālīpākaṃ śrapayitvā tābhyo devatābhyo juhuyāt /
SVidhB, 1, 3, 7.5 tathā hāsyāgnihotram aviluptaṃ sadā hutaṃ sadarśapūrṇamāsaṃ bhavati //
SVidhB, 1, 3, 8.1 karmānte 'gniṃ pratiṣṭhāpya vrīhiyavāṃs taṇḍulāṃs triḥ prakṣālya juhuyāt /
SVidhB, 1, 4, 6.1 māsaṃ caturthe kāle bhuñjāna ā juhotā haviṣā marjayadhvam iti daśatā dvādaśāham //
SVidhB, 1, 8, 9.0 agnidagdhe ghṛtāktān yavāñ juhuyāj jātaḥ pareṇa dharmeṇety etenāgnaye svāheti ca //
SVidhB, 1, 8, 10.0 mūṣikajagdhe tilāñ juhuyān naki devā inīmasītīndrāya svāheti ca //
SVidhB, 1, 8, 13.0 manuṣyeṣv abhivāteṣu ghṛtāktānāṃ yavānām āḍhakaṃ juhuyād agne tvaṃ no antama iti caturvargeṇa sāmānteṣu svāhākārair agnaye svāhā vāyave svāhā sūryāya svāhā candrāya svāheti ca snehavad amāṃsam annaṃ brāhmaṇān bhojayitvā svasti vācayitvā svasti haiṣāṃ bhavati //
SVidhB, 1, 8, 14.0 goṣv abhivātāsu ghṛtāktānāṃ yavānām āḍhakaṃ juhuyād ā vo rājānam ity etena rudrāya svāheti ca yāvatīr dhūmaḥ spṛśati svasti hāsāṃ bhavati //
SVidhB, 1, 8, 15.0 aśveṣv abhivāteṣu ghṛtāktānāṃ yavānām āḍhakaṃ juhuyād aśvī rathī dvitīyenāśvibhyāṃ svāheti ca yāvato dhūmaḥ spṛśati svasti haiṣāṃ bhavati svasti haiṣāṃ bhavati //
SVidhB, 2, 2, 1.1 atha yasyā jātāni pramīyeran nyagrodhaśuṅgāṃ śaramūlaṃ cotthāpya tadahas trivṛtaṃ kārayen maṇim agniṃ pratiṣṭhāpyāvṛtā hutvā maṇiṃ nidhāyābodhy agnir ity etenābhijuhuyāt /
SVidhB, 2, 2, 2.2 agniṃ pratiṣṭhāpyāvṛtā hutvā maṇiṃ nidhāyendra tridhātu śaraṇam ity etenābhijuhuyāt sahasrakṛtvaḥ śatāvaram /
SVidhB, 2, 3, 3.1 śaṅkhapuṣpīṃ sarpasugandhāṃ cotthāpya tadahas trivṛtaṃ kārayen maṇim agniṃ pratiṣṭhāpyāvṛtā hutvā maṇiṃ nidhāya carṣaṇīdhṛtam iti vargeṇābhijuhuyāt sahasrakṛtvaḥ śatāvaram /
SVidhB, 2, 3, 4.1 śvetapuṣpāṃ bṛhatīm utthāpya tadahas trivṛtaṃ kārayen maṇim agniṃ pratiṣṭhāpyāvṛtā hutvā maṇiṃ nidhāya mo ṣu tvā vāghataśca nety etenābhijuhuyāt sahasrakṛtvaḥ śatāvaram /
SVidhB, 2, 3, 5.1 śvetapuṣpaṃ arkam utthāpya tadahas trivṛtaṃ kārayen maṇim agniṃ pratiṣṭhāpyāvṛtā hutvā maṇiṃ nidhāya svāśirām arkeṇābhijuhuyāt sahasrakṛtvaḥ śatāvaram /
SVidhB, 2, 5, 4.0 kṛṣṇavrīhīṇāṃ nakhanirbhinnānāṃ piṣṭamayīṃ pratikṛtiṃ kṛtvā piṣṭasvedaṃ svedayitvā sarṣapatailenābhyajya tasyāḥ kṣureṇāṅgāny avadāyāgnau juhuyāt pra mandina ity etena śeṣaṃ svayaṃ prāśnīyād itarathābhāve mriyeta //
SVidhB, 2, 6, 9.1 padapāṃsūnvāsyā agnau juhuyād ete panthā adho diva iti //
SVidhB, 2, 6, 11.1 gojarāyukam ahastaspṛṣṭaṃ śoṣayitvā priyaṅgukāṃ sahāṃ sahadevāmadhyaṇḍāṃ bhūmipāśakāṃ sacāṅkācapuṣpīm ity etā utthāpya tad ahaś cūrṇāni kārayed ā no viśvāsu havyam ity etena triḥ saṃpātāṃścūrṇeṣu kṛtvāgna āyāhi vītaya iti rahasyena adbhiḥ saṃyūya tāni nāśuciḥ paśyed vopaspṛśed vā tad anulepanam /
SVidhB, 2, 6, 16.1 trirātropoṣitaḥ kṛṣṇācaturdaśyāṃ śavād aṅgāram āhṛtya catuṣpathe bādhakam idhmam upasamādhāya matsyaṃ kṛkaram ity etau juhuyāt /
SVidhB, 2, 7, 12.1 vacāyās trivṛtaṃ kārayen maṇim agniṃ pratiṣṭhāpyāvṛtā hutvā maṇiṃ nidhāya vāco vratenottareṇābhijuhuyāt sahasrakṛtvaḥ śatāvaram /
SVidhB, 2, 8, 6.1 uḍaṅgavānāṃ yo 'gre gacchet taṃ gṛhītvā tad ahas trivṛtaṃ kārayen maṇim agniṃ pratiṣṭhāpyāvṛtā hutvā maṇiṃ nidhāyoccā te jātam andhasa iti tṛtīyenābhijuhuyāt sahasrakṛtvaḥ śatāvaram /
SVidhB, 3, 1, 8.1 gaurānt sarṣapān agnau juhuyād yad vīḍāv indra yat sthira ity etena hiraṇyaṃ labhate //
SVidhB, 3, 1, 9.1 vrīhiyavān agnau juhuyāt sunītho gha sa martya ity etena /
SVidhB, 3, 1, 11.1 ima u tvā vicakṣata ity etenāhutisahasraṃ juhuyāt /
SVidhB, 3, 1, 12.1 māsopoṣito bilvānāṃ dadhimadhughṛtāktānāṃ śrāyantīyenāṣṭasahasraṃ juhuyāt /
SVidhB, 3, 2, 1.1 trirātropoṣito bhadro no agnir āhuta ity etenāhutisahasraṃ juhuyāt /
SVidhB, 3, 2, 2.1 audumbarīr vā samidho ghṛtāktāḥ sahasraṃ juhuyāt /
SVidhB, 3, 2, 3.1 vrīhiyavān agnau juhuyāt /
SVidhB, 3, 2, 4.1 dvādaśarātropoṣita evā hy asi vīrayur ity etenāhutisahasraṃ juhuyāt /
SVidhB, 3, 2, 11.1 āhutisahasraṃ vā juhuyāt sāmānteṣu svāhākāraiḥ //
SVidhB, 3, 3, 2.1 sadā bhojanasyopanītasyāgram agnau juhuyād agne vivasvad uṣasa iti pūrveṇa /
SVidhB, 3, 3, 7.6 pūrvaiḥ proṣṭhapadair gṛhe 'gniṃ pratiṣṭhāpya dhānāvantaṃ karambhiṇam ity etad gītvā pāyasam agnau juhuyāt /
SVidhB, 3, 5, 5.1 adbhute yavadroṇaṃ juhuyād vāta ā vātu bheṣajam ity etena śāmyati ha //
SVidhB, 3, 5, 6.1 kṛṣṇāṃs tilān agnau juhuyāt pra daivodāso agnir ity etena /
SVidhB, 3, 5, 7.1 vrīhiyavān agnau juhuyāt pañcanidhanena vāmadevyena /
SVidhB, 3, 6, 7.1 saṃdarśane dhūmrāyāḥ goḥ sarūpavatsāyā ghṛtadroṇaṃ juhuyāt satyam itthety rahasyena /
SVidhB, 3, 6, 8.1 bādhakamayīnāṃ samidhāṃ ghṛtāktānāṃ sahasraṃ juhuyād abhi tvā pūrvapītaya iti /
SVidhB, 3, 6, 9.1 saidhrakamayīnāṃ samidhāṃ ghṛtāktānāṃ sahasraṃ juhuyād abhi tyaṃ meṣam itīndra iva dasyūṁ pramṛṇa iti cāsya nidhanaṃ kuryāt /
SVidhB, 3, 6, 10.1 saptarātropoṣitaḥ saptamukhyān uddiśya sadyaḥpīḍitena sarṣapatailena saptahenāhutisahasraṃ juhuyāt /
SVidhB, 3, 6, 11.1 hastyaśvarathapadātīnāṃ piṣṭamayīḥ pratikṛtīḥ kṛtvā piṣṭasvedaṃ svedayitvā sarṣapatailenābhyajya tāsāṃ kṣureṇāṅgāny avadāyāgnau juhuyād abhi tvā śūra nonuma iti rahasyena yatra hīśabdaḥ /
SVidhB, 3, 6, 11.2 yāvatāṃ juhoti sarve na bhavanti //
SVidhB, 3, 6, 12.1 trirātropoṣitaḥ kṛṣṇacaturdaśyāṃ śavād aṅgāram āhṛtya catuṣpathe bādhakam idhmam upasamādhāya vaibhītakena sruveṇa sarṣapatailenāhutisahasraṃ juhuyāt saṃmīlyena yatra vṛścaśabdaḥ syāt /
SVidhB, 3, 6, 13.1 āmagarbhasya vā kṣureṇāṅgāny avadāyāgnau juhuyāt kakṣavargādyaiś caturbhiḥ sapatnaṃ manasā dhyāyant sadyo na bhavati sadyo na bhavati //
SVidhB, 3, 7, 9.1 aṣṭarātropoṣito 'māvāsyāyāṃ mukha ājyaṃ kṛtvā agniṃ nara ity etayoḥ pūrvaṃ manasānudrutyānte svāhākāreṇāgnau juhuyāt /
Taittirīyabrāhmaṇa
TB, 1, 1, 6, 6.8 diśām eva jyotiṣi juhoti /
TB, 1, 1, 6, 9.2 hotavyam agnihotrā3ṃ na hotavyā3m iti /
TB, 1, 1, 6, 9.2 hotavyam agnihotrā3ṃ na hotavyā3m iti /
TB, 1, 1, 6, 9.3 yad yajuṣā juhuyāt /
TB, 1, 1, 6, 9.4 ayathāpūrvam āhutī juhuyāt /
TB, 1, 1, 6, 9.5 yan na juhuyāt /
TB, 1, 1, 6, 9.7 tūṣṇīm eva hotavyam /
TB, 1, 1, 6, 9.8 yathāpūrvam āhutī juhoti /
TB, 1, 1, 10, 5.10 yad āhavanīye juhvati //
TB, 1, 2, 1, 10.2 āsmin havyā juhotana /
TB, 2, 1, 1, 2.7 yaddhutvā nimārṣṭi /
TB, 2, 1, 2, 2.8 juhavānī3 mā hauṣā3m iti /
TB, 2, 1, 2, 2.8 juhavānī3 mā hauṣā3m iti /
TB, 2, 1, 2, 3.2 taṃ vāg abhyavadaj juhudhīti /
TB, 2, 1, 2, 3.6 so 'juhot svāheti /
TB, 2, 1, 2, 3.10 yasyaivaṃ viduṣaḥ svāhākāreṇa juhvati //
TB, 2, 1, 2, 4.1 bhogāyaivāsya hutaṃ bhavati /
TB, 2, 1, 2, 4.3 dvitīyam ajuhot /
TB, 2, 1, 2, 4.5 tṛtīyam ajuhot /
TB, 2, 1, 2, 4.7 caturtham ajuhot /
TB, 2, 1, 2, 4.9 pañcamam ajuhot /
TB, 2, 1, 2, 5.8 tubhyam evedaṃ hūyātā ity abravīt /
TB, 2, 1, 2, 6.2 taddhūyamānam ādityo 'bravīt /
TB, 2, 1, 2, 6.3 mā hauṣīḥ /
TB, 2, 1, 2, 6.6 kathaṃ nau hoṣyantīti /
TB, 2, 1, 2, 6.7 sāyam eva tubhyaṃ juhavan /
TB, 2, 1, 2, 6.9 tasmād agnaye sāyaṃ hūyate /
TB, 2, 1, 2, 7.3 yad anudite sūrye prātar juhuyāt /
TB, 2, 1, 2, 7.5 udite sūrye prātar juhoti /
TB, 2, 1, 2, 7.6 tathāgnaye sāyaṃ hūyate /
TB, 2, 1, 2, 7.10 yat sāyaṃ juhoti //
TB, 2, 1, 2, 8.2 udite sūrye prātar juhoti /
TB, 2, 1, 2, 8.6 tad udite sūrye 'juhot /
TB, 2, 1, 2, 8.10 yasyaivaṃ viduṣa udite sūrye 'gnihotraṃ juhvati //
TB, 2, 1, 2, 10.3 yad agnaye sāyaṃ juhuyāt /
TB, 2, 1, 2, 10.5 yat sūryāya prātar juhuyāt /
TB, 2, 1, 2, 10.8 agnir jyotir jyotiḥ sūryaḥ svāhety eva sāyaṃ hotavyam /
TB, 2, 1, 2, 10.10 tathobhābhyāṃ sāyaṃ hūyate //
TB, 2, 1, 2, 12.1 tūṣṇīm uttarām āhutiṃ juhoti /
TB, 2, 1, 2, 12.3 yad udite sūrye prātar juhuyāt /
TB, 2, 1, 2, 12.9 tasmād yad auṣasaṃ juhoti /
TB, 2, 1, 3, 3.2 yaj juhoti /
TB, 2, 1, 3, 6.8 nāhoṣyann upasādayet /
TB, 2, 1, 3, 6.9 yad ahoṣyann upasādayet /
TB, 2, 1, 3, 8.9 yad ekāṃ samidham ādhāya dve āhutī juhoti /
TB, 2, 1, 3, 8.10 atha kasyāṃ samidhi dvitīyām āhutiṃ juhotīti //
TB, 2, 1, 3, 9.4 yajuṣānyām āhutiṃ juhoti /
TB, 2, 1, 3, 9.5 ubhe eva samidvatī āhutī juhoti /
TB, 2, 1, 3, 9.7 ādīptāyāṃ juhoti /
TB, 2, 1, 3, 9.12 dvir juhoti /
TB, 2, 1, 4, 1.1 uttarāvatīṃ vai devā āhutim ajuhavuḥ /
TB, 2, 1, 4, 1.6 kanīyas tasya pūrvaṃ hutvā /
TB, 2, 1, 4, 1.7 uttaraṃ bhūyo juhuyāt /
TB, 2, 1, 4, 1.9 tāṃ devā ajuhavuḥ /
TB, 2, 1, 4, 2.1 yasyaivaṃ juhvati /
TB, 2, 1, 4, 2.4 bhūyas tasya pūrvaṃ hutvā /
TB, 2, 1, 4, 2.5 uttaraṃ kanīyo juhuyāt /
TB, 2, 1, 4, 2.7 tām asurā ajuhavuḥ /
TB, 2, 1, 4, 2.9 yasyaivaṃ juhvati /
TB, 2, 1, 4, 3.1 hutvopasādayaty ajāmitvāya /
TB, 2, 1, 4, 4.2 atihāya pūrvām āhutiṃ juhoti /
TB, 2, 1, 4, 5.1 dvir juhoti /
TB, 2, 1, 4, 5.6 hutvā dviḥ prāśnāti /
TB, 2, 1, 4, 5.7 agnāv eva vaiśvānare dve āhutī juhoti /
TB, 2, 1, 4, 5.8 dvir juhoti /
TB, 2, 1, 4, 6.7 yad yajuṣā juhoti /
TB, 2, 1, 4, 8.10 hutvopasaminddhe //
TB, 2, 1, 5, 2.8 yat sāyaṃ juhoti /
TB, 2, 1, 5, 3.4 yāvanto vai devā ahutam ādan /
TB, 2, 1, 5, 3.6 ta etad agnihotraṃ sarvasyaiva samavadāyājuhavuḥ /
TB, 2, 1, 5, 3.9 yat sāyaṃ juhoti /
TB, 2, 1, 5, 3.10 rātriyā eva taddhutādyāya //
TB, 2, 1, 5, 4.3 ahna eva taddhutādyāya /
TB, 2, 1, 5, 4.6 hutam eva tat /
TB, 2, 1, 5, 4.7 dvayoḥ payasā juhuyāt paśukāmasya /
TB, 2, 1, 5, 5.5 ājyena juhuyāt tejaskāmasya /
TB, 2, 1, 5, 7.7 dvir juhoti /
TB, 2, 1, 5, 8.6 hoṣyann upasādayati /
TB, 2, 1, 5, 8.8 hutvopasādayati /
TB, 2, 1, 5, 9.5 tasya tv eva hutam /
TB, 2, 1, 5, 10.2 tasya tv eva hutam /
TB, 2, 1, 5, 11.7 dvir juhoti /
TB, 2, 1, 6, 1.2 so 'juhot /
TB, 2, 1, 6, 1.6 prajāpatir ahauṣīd ātmanvan me jāyeteti /
TB, 2, 1, 6, 1.8 jāyatāṃ na ātmanvad iti te 'juhavuḥ /
TB, 2, 1, 6, 2.2 teṣāṃ hutād ajāyata gaur eva /
TB, 2, 1, 6, 2.4 mama hutād ajani mameti /
TB, 2, 1, 6, 2.9 kasyaiko 'hauṣīd iti prajāpatir abravīt kasyaika iti /
TB, 2, 1, 6, 3.3 ya eva prāṇānām ahauṣīt /
TB, 2, 1, 6, 3.4 tasya hutād ajanīti /
TB, 2, 1, 6, 3.5 agner hutād ajanīti /
TB, 2, 1, 6, 5.4 taṃ hutvā parāṅ paryāvartata /
TB, 2, 1, 6, 5.9 utaikāham uta dvyahaṃ na juhvati /
TB, 2, 1, 6, 5.10 hutam evāsya bhavati /
TB, 2, 1, 7, 1.17 aindraṃ hutam //
TB, 2, 1, 8, 3.2 sarvābhyo vā eṣa devatābhyo juhoti /
TB, 2, 1, 8, 3.3 yo 'gnihotraṃ juhoti /
TB, 2, 1, 8, 3.11 yasyaivaṃ viduṣo 'gnihotraṃ juhvati /
TB, 2, 1, 9, 1.2 teṣāṃ trir eko 'gnihotram ajuhot /
TB, 2, 1, 9, 1.5 teṣāṃ yas trir ajuhot /
TB, 2, 1, 9, 1.6 sa ṛcājuhot /
TB, 2, 1, 9, 2.1 yaś ca yajuṣājuhod yaś ca tūṣṇīm /
TB, 2, 1, 9, 2.3 tasmād yajuṣāhutiḥ pūrvā hotavyā /
TB, 2, 1, 9, 2.6 agnir jyotir jyotir agniḥ svāheti sāyaṃ juhoti /
TB, 2, 1, 9, 3.1 yasyāgnihotram ahutaṃ sūryo 'bhy udeti /
TB, 2, 1, 9, 3.6 atha bhūḥ svāheti juhuyāt /
TB, 2, 1, 10, 1.3 tasmin yasya tathāvidhe juhvati /
TB, 2, 1, 10, 1.4 vasuṣv evāsyāgnihotraṃ hutaṃ bhavati /
TB, 2, 1, 10, 1.7 tasmin yasya tathāvidhe juhvati /
TB, 2, 1, 10, 1.8 rudreṣv evāsyāgnihotraṃ hutaṃ bhavati /
TB, 2, 1, 10, 2.1 tasmin yasya tathāvidhe juhvati /
TB, 2, 1, 10, 2.2 ādityeṣv evāsyāgnihotraṃ hutaṃ bhavati /
TB, 2, 1, 10, 2.5 tasmin yasya tathāvidhe juhvati /
TB, 2, 1, 10, 2.6 viśveṣv evāsya deveṣv agnihotraṃ hutaṃ bhavati /
TB, 2, 1, 10, 2.9 tasmin yasya tathāvidhe juhvati /
TB, 2, 1, 10, 2.10 indra evāsyāgnihotraṃ hutaṃ bhavati //
TB, 2, 1, 10, 3.4 tasmin yasya tathāvidhe juhvati /
TB, 2, 1, 10, 3.5 prajāpatāv evāsyāgnihotraṃ hutaṃ bhavati /
TB, 2, 1, 10, 3.8 tasmin yasya tathāvidhe juhvati /
TB, 2, 1, 10, 3.9 brahmann evāsyāgnihotraṃ hutaṃ bhavati /
TB, 2, 1, 10, 3.12 aparivargam evāsyaitāsu devatāsu hutaṃ bhavati /
TB, 2, 1, 10, 3.13 yasyaivaṃ viduṣo 'gnihotraṃ juhvati /
TB, 2, 1, 11, 1.11 yasyaivaṃ viduṣo 'gnihotraṃ juhvati /
TB, 2, 2, 1, 1.3 taṃ manasānudrutya darbhastambe 'juhot /
TB, 2, 2, 1, 1.9 sa daśahotāraṃ manasānudrutya darbhastambe juhuyāt /
TB, 2, 2, 1, 2.2 manasā juhoti /
TB, 2, 2, 1, 2.4 prajāpater āptyai pūrṇayā juhoti /
TB, 2, 2, 1, 2.7 nyūnayā juhoti /
TB, 2, 2, 1, 3.1 darbhastambe juhoti /
TB, 2, 2, 1, 6.3 tenaivoddrutyāgnihotraṃ juhuyāt /
TB, 2, 2, 1, 6.4 prajātam evainaj juhoti /
TB, 2, 2, 1, 7.1 abhicaran daśahotāraṃ juhuyāt /
TB, 2, 2, 1, 7.9 svakṛta iriṇe juhoti pradare vā /
TB, 2, 2, 2, 1.3 taṃ manasānudrutyāhavanīye 'juhot /
TB, 2, 2, 2, 1.9 caturhotāraṃ manasānudrutyāhavanīye juhuyāt /
TB, 2, 2, 2, 2.5 taṃ manasānudrutyāhavanīye 'juhot /
TB, 2, 2, 2, 3.1 pañcahotāraṃ manasānudrutyāhavanīye juhuyāt /
TB, 2, 2, 2, 3.7 taṃ manasānudrutyāhavanīye 'juhot /
TB, 2, 2, 2, 4.3 ṣaḍḍhotāraṃ manasānudrutyāhavanīye juhuyāt /
TB, 2, 2, 2, 4.9 taṃ manasānudrutyāhavanīye 'juhot /
TB, 2, 2, 2, 5.5 saptahotāraṃ manasānudrutyāhavanīye juhuyāt /
TB, 2, 2, 3, 5.3 sa caturhotāraṃ juhuyāt /
TB, 2, 2, 3, 5.6 jajanad indram indriyāya svāheti graheṇa juhoti /
TB, 2, 2, 3, 6.2 taṃ purā prātaranuvākād āgnīdhre 'juhavuḥ /
TB, 2, 2, 3, 6.5 sa pañcahotāraṃ purā prātaranuvākād āgnīdhre juhuyāt /
TB, 2, 2, 8, 2.9 grahān gṛhītvā saptahotāraṃ juhoti /
TB, 2, 3, 2, 1.7 āgnīdhre juhuyād daśahotāram /
TB, 2, 3, 2, 2.3 āgnīdhra eva juhuyād daśahotāram /
TB, 2, 3, 2, 2.8 prāyaścittī vāgghotety ṛtumukhaṛtumukhe juhoti /
TB, 2, 3, 7, 1.7 tān ajuhot /
TB, 2, 3, 7, 1.9 yad agnihotraṃ juhoti /
TB, 2, 3, 7, 3.4 dvir juhoti /
TB, 2, 3, 7, 3.11 dvir juhoti //
TB, 2, 3, 7, 4.6 dvir juhoti /
TB, 3, 1, 4, 1.10 so 'tra juhoti /
TB, 3, 1, 4, 2.14 so 'tra juhoti /
TB, 3, 1, 4, 3.8 so 'tra juhoti /
TB, 3, 1, 4, 4.8 so 'tra juhoti /
TB, 3, 1, 4, 5.9 so 'tra juhoti adityai svāhā punarvasubhyām svāhā bhūtyai svāhā prajātyai svāheti //
TB, 3, 1, 4, 6.8 so 'tra juhoti /
TB, 3, 1, 4, 7.7 so 'tra juhoti /
TB, 3, 1, 4, 8.8 so 'tra juhoti /
TB, 3, 1, 4, 9.8 so 'tra juhoti /
TB, 3, 1, 4, 10.8 so 'tra juhoti /
TB, 3, 1, 4, 11.10 so 'tra juhoti /
TB, 3, 1, 4, 12.8 so 'tra juhoti /
TB, 3, 1, 4, 13.8 so 'tra juhoti /
TB, 3, 1, 4, 14.7 so 'tra juhoti /
TB, 3, 1, 4, 15.7 so 'tra juhoti /
TB, 3, 1, 5, 1.8 so 'tra juhoti /
TB, 3, 1, 5, 2.8 so 'tra juhoti /
TB, 3, 1, 5, 3.8 so 'tra juhoti /
TB, 3, 1, 5, 4.8 so 'tra juhoti /
TB, 3, 1, 5, 5.8 so 'tra juhoti /
TB, 3, 1, 5, 6.8 so 'tra juhoti /
TB, 3, 1, 5, 7.11 so 'tra juhoti /
TB, 3, 1, 5, 8.8 so 'tra juhoti /
TB, 3, 1, 5, 9.8 so 'tra juhoti /
TB, 3, 1, 5, 10.8 so 'tra juhoti /
TB, 3, 1, 5, 11.8 so 'tra juhoti /
TB, 3, 1, 5, 12.8 so 'tra juhoti /
TB, 3, 1, 5, 13.8 so 'tra juhoti /
TB, 3, 1, 5, 14.8 so 'tra juhoti /
TB, 3, 1, 5, 15.7 so 'tra juhoti /
TB, 3, 1, 6, 1.11 so 'tra juhoti /
TB, 3, 1, 6, 2.15 so 'tra juhoti /
TB, 3, 1, 6, 3.8 so 'tra juhoti /
TB, 3, 1, 6, 4.8 so 'tra juhoti /
TB, 3, 1, 6, 5.8 so 'tra juhoti /
TB, 3, 1, 6, 6.4 so 'tra juhoti /
TB, 3, 1, 6, 7.4 so 'tra juhoti /
TB, 3, 8, 2, 2.8 diśām eva jyotiṣi juhoti /
Taittirīyasaṃhitā
TS, 1, 1, 3, 7.0 huta stoko huto drapsaḥ //
TS, 1, 1, 3, 7.0 huta stoko huto drapsaḥ //
TS, 1, 3, 7, 3.2 svāhākṛtya brahmaṇā te juhomi mā devānām mithuyā kar bhāgadheyam //
TS, 1, 5, 2, 30.1 yad abhitaḥ puroḍāśam ete āhutī juhoti //
TS, 1, 5, 2, 43.1 agnihotraṃ juhoti //
TS, 1, 5, 4, 32.1 abhitaḥ puroḍāśam āhutī juhoti //
TS, 1, 5, 4, 36.1 ta imaṃ lokam punar abhyavetyāgnim ādhāyaitān homān ajuhavuḥ //
TS, 1, 5, 4, 39.1 yaḥ parācīnam punarādheyād agnim ādadhīta sa etān homāñ juhuyāt //
TS, 1, 5, 9, 1.1 agnihotraṃ juhoti //
TS, 1, 5, 9, 7.1 yat sāyaṃ juhoti //
TS, 1, 6, 9, 6.0 ya evaṃ vidvān agnihotraṃ juhoti yāvad agniṣṭomenopāpnoti tāvad upāpnoti //
TS, 1, 8, 7, 19.1 devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyāṃ rakṣaso vadhaṃ juhomi //
TS, 2, 2, 4, 7.5 agnaye jyotiṣmate puroḍāśam aṣṭākapālaṃ nirvaped yasyāgnir uddhṛto 'hute 'gnihotra udvāyed apara ādīpyānūddhṛtya ity āhus tat tathā na kāryaṃ yad bhāgadheyam abhi pūrva uddhriyate kim aparo 'bhy ut //
TS, 2, 3, 9, 3.5 āmanam asy āmanasya devā iti tisra āhutīr juhoti /
TS, 3, 1, 9, 2.6 āyatanavatīr vā anyā āhutayo hūyante 'nāyatanā anyāḥ /
TS, 3, 4, 3, 5.3 kikkiṭākāraṃ juhoti /
TS, 3, 4, 3, 5.5 yat kikkiṭākāraṃ juhoti grāmyāṇām paśūnāṃ dhṛtyai /
TS, 3, 4, 3, 5.6 paryagnau kriyamāṇe juhoti /
TS, 3, 4, 8, 1.1 rāṣṭrakāmāya hotavyā rāṣṭraṃ vai rāṣṭrabhṛto rāṣṭreṇaivāsmai rāṣṭram avarunddhe rāṣṭram eva bhavati /
TS, 3, 4, 8, 1.2 ātmane hotavyā rāṣṭraṃ vai rāṣṭrabhṛto rāṣṭram prajā rāṣṭram paśavo rāṣṭraṃ yac chreṣṭho bhavati rāṣṭreṇaiva rāṣṭram avarunddhe vasiṣṭhaḥ samānānām bhavati /
TS, 3, 4, 8, 1.3 grāmakāmāya hotavyā rāṣṭraṃ vai rāṣṭrabhṛto rāṣṭraṃ sajātā rāṣṭreṇaivāsmai rāṣṭraṃ sajātān avarunddhe grāmī //
TS, 3, 4, 8, 2.2 adhidevane juhoty adhidevana evāsmai sajātān avarunddhe ta enam avaruddhā upatiṣṭhante /
TS, 3, 4, 8, 2.3 rathamukha ojaskāmasya hotavyā ojo vai rāṣṭrabhṛta ojo ratha ojasaivāsmā ojo 'varunddha ojasvy eva bhavati /
TS, 3, 4, 8, 2.4 yo rāṣṭrād apabhūtaḥ syāt tasmai hotavyā yāvanto 'sya rathāḥ syus tān brūyād yuṅgdhvam iti rāṣṭram evāsmai yunakti //
TS, 3, 4, 8, 3.2 saṃgrāme saṃyatte hotavyā rāṣṭraṃ vai rāṣṭrabhṛto rāṣṭre khalu vā ete vyāyacchante ye saṃgrāmaṃ saṃyanti yasya pūrvasya juhvati sa eva bhavati jayati taṃ saṃgrāmaṃ māndhuka idhmaḥ //
TS, 3, 4, 8, 3.2 saṃgrāme saṃyatte hotavyā rāṣṭraṃ vai rāṣṭrabhṛto rāṣṭre khalu vā ete vyāyacchante ye saṃgrāmaṃ saṃyanti yasya pūrvasya juhvati sa eva bhavati jayati taṃ saṃgrāmaṃ māndhuka idhmaḥ //
TS, 3, 4, 8, 4.2 ya unmādyet tasmai hotavyā gandharvāpsaraso vā etam unmādayanti ya unmādyaty ete khalu vai gandharvāpsaraso yad rāṣṭrabhṛtas tasmai svāhā tābhyaḥ svāheti juhoti tenaivaināñchamayati /
TS, 3, 4, 8, 4.2 ya unmādyet tasmai hotavyā gandharvāpsaraso vā etam unmādayanti ya unmādyaty ete khalu vai gandharvāpsaraso yad rāṣṭrabhṛtas tasmai svāhā tābhyaḥ svāheti juhoti tenaivaināñchamayati /
TS, 3, 4, 8, 5.2 abhicaratā pratilomaṃ hotavyāḥ prāṇān evāsya pratīcaḥ pratiyauti taṃ tato yena kena ca stṛṇute /
TS, 3, 4, 8, 5.3 svakṛta iriṇe juhoti pradare vaitad vā asyai nirṛtigṛhītaṃ nirṛtigṛhīta evainaṃ nirṛtyā grāhayati yad vācaḥ krūram tena vaṣaṭkaroti vāca evainaṃ krūreṇa pravṛścati tājag ārtim ārchati /
TS, 3, 4, 8, 7.1 yo jyeṣṭhabandhur apabhūtaḥ syāt taṃ sthale 'vasāyya brahmaudanaṃ catuḥśarāvam paktvā tasmai hotavyā varṣma vai rāṣṭrabhṛto varṣma sthalaṃ varṣmaṇaivainaṃ varṣma samānānāṃ gamayati catuḥśarāvo bhavati dikṣv eva pratitiṣṭhati kṣīre bhavati rucaṃ evāsmin dadhāty uddharati śṛtatvāya sarpiṣvān bhavati medhyatvāya catvāra ārṣeyāḥ prāśnanti diśām eva jyotiṣi juhoti //
TS, 3, 4, 8, 7.1 yo jyeṣṭhabandhur apabhūtaḥ syāt taṃ sthale 'vasāyya brahmaudanaṃ catuḥśarāvam paktvā tasmai hotavyā varṣma vai rāṣṭrabhṛto varṣma sthalaṃ varṣmaṇaivainaṃ varṣma samānānāṃ gamayati catuḥśarāvo bhavati dikṣv eva pratitiṣṭhati kṣīre bhavati rucaṃ evāsmin dadhāty uddharati śṛtatvāya sarpiṣvān bhavati medhyatvāya catvāra ārṣeyāḥ prāśnanti diśām eva jyotiṣi juhoti //
TS, 5, 1, 1, 1.1 sāvitrāṇi juhoti //
TS, 5, 1, 1, 3.1 caturgṛhītena juhoti //
TS, 5, 1, 1, 11.1 yac caturgṛhītaṃ juhoti chandāṃsy eva tat prīṇāti //
TS, 5, 1, 1, 13.1 yaṃ kāmayeta pāpīyānt syād ity ekaikaṃ tasya juhuyāt //
TS, 5, 1, 1, 15.1 yaṃ kāmayeta vasīyānt syād iti sarvāṇi tasyānudrutya juhuyāt //
TS, 5, 1, 3, 14.1 yad adhvaryur anagnāv āhutiṃ juhuyād andho 'dhvaryuḥ syād rakṣāṃsi yajñaṃ hanyuḥ //
TS, 5, 1, 3, 15.1 hiraṇyam upāsya juhoti //
TS, 5, 1, 3, 16.1 agnivaty eva juhoti //
TS, 5, 1, 3, 34.1 manasā tvai tām āptum arhati yām adhvaryur anagnāv āhutiṃ juhoti //
TS, 5, 1, 3, 35.1 manasvatībhyāṃ juhoti //
TS, 5, 1, 9, 7.1 viśve devasya netur iti anuṣṭubhottamayā juhoti //
TS, 5, 1, 9, 12.1 pūrṇayā juhoti //
TS, 5, 1, 9, 15.1 nyūnayā juhoti //
TS, 5, 4, 3, 4.0 tasmai yad āhutiṃ na juhuyād adhvaryuṃ ca yajamānaṃ ca dhyāyet //
TS, 5, 4, 3, 5.0 śatarudrīyaṃ juhoti //
TS, 5, 4, 3, 8.0 yad grāmyāṇām paśūnām payasā juhuyād grāmyān paśūñchucārpayed yad āraṇyānām āraṇyān //
TS, 5, 4, 3, 9.0 jartilayavāgvā vā juhuyād gavīdhukayavāgvā vā //
TS, 5, 4, 3, 12.0 ajakṣīreṇa juhoti //
TS, 5, 4, 3, 14.0 āhutyaiva juhoti //
TS, 5, 4, 3, 20.0 arkaparṇena juhoti sayonitvāya //
TS, 5, 4, 3, 21.0 udaṅ tiṣṭhañ juhoti //
TS, 5, 4, 3, 24.0 caramāyām iṣṭakāyāṃ juhoti //
TS, 5, 4, 3, 26.0 tredhāvibhaktaṃ juhoti //
TS, 5, 4, 3, 29.0 iyaty agre juhoty atheyaty atheyati //
TS, 5, 4, 3, 32.0 tisra uttarā āhutīr juhoti //
TS, 5, 4, 3, 36.0 yad anuparikrāmaṃ juhuyād antaravacāriṇaṃ rudraṃ kuryāt //
TS, 5, 4, 3, 38.0 anuparikrāmam eva hotavyam //
TS, 5, 4, 5, 10.0 hutādo vā anye devā ahutādo 'nye //
TS, 5, 4, 5, 10.0 hutādo vā anye devā ahutādo 'nye //
TS, 5, 4, 5, 13.0 hutādaś caiva devān ahutādaś ca yajamānaḥ prīṇāti //
TS, 5, 4, 5, 13.0 hutādaś caiva devān ahutādaś ca yajamānaḥ prīṇāti //
TS, 5, 4, 5, 15.0 dadhnaiva hutādaḥ prīṇāti madhuṣāhutādaḥ //
TS, 5, 4, 5, 15.0 dadhnaiva hutādaḥ prīṇāti madhuṣāhutādaḥ //
TS, 5, 4, 5, 34.0 tām ajuhot //
TS, 5, 4, 5, 37.0 yad agnaye 'nīkavata āhutiṃ juhoty agnir evāsyānīkavānt svena bhāgadheyena prītaḥ pāpmānam apidahati //
TS, 5, 4, 5, 39.0 yaṃ kāmayeta ciram pāpmano nirmucyetety ekaikaṃ tasya juhuyāt //
TS, 5, 4, 5, 41.0 yaṃ kāmayeta tājak pāpmano nirmucyeteti sarvāṇi tasyānudrutya juhuyāt //
TS, 5, 4, 5, 43.0 atho khalu nānaiva sūktābhyāṃ juhoti //
TS, 5, 4, 7, 22.0 dadhnaḥ pūrṇām audumbarīṃ svayamātṛṇṇāyāṃ juhoti //
TS, 5, 4, 7, 47.0 pūrṇayā juhoti //
TS, 5, 4, 7, 50.0 nyūnayā juhoti //
TS, 5, 4, 7, 55.0 juhvan manasā diśo dhyāyet //
TS, 5, 4, 7, 57.0 dadhnā purastāj juhoty ājyenopariṣṭāt //
TS, 5, 4, 7, 67.0 vaiśvānaraṃ hutvā mārutāñ juhoti //
TS, 5, 4, 7, 67.0 vaiśvānaraṃ hutvā mārutāñ juhoti //
TS, 5, 4, 7, 70.0 upāṃśu mārutāñ juhoti //
TS, 5, 4, 7, 78.0 gaṇena gaṇam anudrutya juhoti //
TS, 5, 4, 8, 1.0 vasor dhārāṃ juhoti //
TS, 5, 4, 8, 2.0 vasor me dhārāsad iti vā eṣā hūyate //
TS, 5, 4, 8, 4.0 ājyena juhoti //
TS, 5, 4, 8, 10.0 yaṃ kāmayeta prāṇān asyānnādyaṃ vicchindyām iti vigrāhaṃ tasya juhuyāt //
TS, 5, 4, 8, 12.0 yaṃ kāmayeta prāṇān asyānnādyaṃ saṃtanuyām iti saṃtatāṃ tasya juhuyāt //
TS, 5, 4, 8, 14.0 dvādaśa dvādaśāni juhoti //
TS, 5, 4, 8, 23.0 ardhendrāṇi juhoti //
TS, 5, 4, 8, 28.0 yajñāyudhāni juhoti //
TS, 5, 4, 8, 43.0 kalpāñ juhoty akᄆptasya kᄆptyai //
TS, 5, 4, 8, 44.0 yugmadayuje juhoti mithunatvāya //
TS, 5, 4, 8, 50.0 ā trayastriṃśato juhoti //
TS, 5, 4, 8, 53.0 āṣṭācatvāriṃśato juhoti //
TS, 5, 4, 8, 57.0 vājaś ca prasavaś ceti dvādaśaṃ juhoti //
TS, 5, 4, 9, 3.0 so 'bravīd varaṃ vṛṇai mahyam eva vājaprasavīyaṃ juhavann iti //
TS, 5, 4, 9, 4.0 tasmād agnaye vājaprasavīyaṃ juhvati //
TS, 5, 4, 9, 5.0 yad vājaprasavīyaṃ juhoty agnim eva tad bhāgadheyena samardhayati //
TS, 5, 4, 9, 7.0 caturdaśabhir juhoti //
TS, 5, 4, 9, 9.0 annasyānnasya juhoty annasyānnasyāvaruddhyai //
TS, 5, 4, 9, 10.0 audumbareṇa sruveṇa juhoti //
TS, 5, 4, 9, 22.0 naktoṣāseti kṛṣṇāyai śvetavatsāyai payasā juhoti //
TS, 5, 4, 9, 25.0 rāṣṭrabhṛto juhoti //
TS, 5, 4, 9, 27.0 ṣaḍbhir juhoti //
TS, 5, 4, 9, 30.0 bhuvanasya pata iti rathamukhe pañcāhutīr juhoti //
TS, 5, 4, 9, 34.0 vātanāmāni juhoti //
TS, 5, 4, 9, 36.0 trīṇi juhoti //
TS, 5, 4, 9, 42.0 añjalinā juhoti //
TS, 5, 4, 10, 22.0 yāṃ vā eṣo 'niṣṭaka āhutiṃ juhoti sravati vai sā //
TS, 5, 5, 3, 3.0 agne yukṣvā hi ye tava yukṣvā hi devahūtamāṁ ity ukhāyāṃ juhoti //
TS, 5, 5, 3, 19.0 sauryā juhoti //
TS, 5, 5, 3, 21.0 dvir juhoti //
TS, 5, 5, 3, 23.0 samānyā juhoti //
TS, 5, 5, 4, 23.0 cittiṃ juhomi manasā ghṛtena yathā devā ihāgaman vītihotrā ṛtāvṛdhaḥ samudrasya vayunasya patmañ juhomi viśvakarmaṇe viśvāhāmartyaṃ havir iti svayamātṛṇṇām upadhāya juhoti //
TS, 5, 5, 4, 23.0 cittiṃ juhomi manasā ghṛtena yathā devā ihāgaman vītihotrā ṛtāvṛdhaḥ samudrasya vayunasya patmañ juhomi viśvakarmaṇe viśvāhāmartyaṃ havir iti svayamātṛṇṇām upadhāya juhoti //
TS, 5, 5, 4, 23.0 cittiṃ juhomi manasā ghṛtena yathā devā ihāgaman vītihotrā ṛtāvṛdhaḥ samudrasya vayunasya patmañ juhomi viśvakarmaṇe viśvāhāmartyaṃ havir iti svayamātṛṇṇām upadhāya juhoti //
TS, 5, 5, 6, 4.0 hutvaivainaṃ vṛṇīte //
TS, 5, 7, 3, 2.6 yan na devatāyai juhvaty atha kiṃdevatyā vasor dhāreti /
TS, 5, 7, 3, 2.9 āgnāvaiṣṇavyarcā vasor dhārāṃ juhoti /
TS, 5, 7, 3, 3.2 yatkāma enāṃ juhoti tad evāvarunddhe /
TS, 5, 7, 3, 3.5 yacchatarudrīyaṃ juhoti yaivāsya ghorā tanūs tāṃ tena śamayati /
TS, 5, 7, 3, 3.6 yad vasor dhārāṃ juhoti yaivāsya śivā tanūs tāṃ tena prīṇāti /
TS, 6, 1, 2, 6.0 sruveṇa catasro juhoti dīkṣitatvāya srucā pañcamīm //
TS, 6, 1, 2, 39.0 ṛcā juhoti yajñasyodyatyai //
TS, 6, 1, 2, 41.0 tasmād anuṣṭubhā juhoti yajñasyodyatyai //
TS, 6, 1, 2, 72.0 pūrṇayā juhoti //
TS, 6, 1, 2, 74.0 nyūnayā juhoti //
TS, 6, 1, 4, 41.0 brahmavādino vadanti hotavyaṃ dīkṣitasya gṛhā3i na hotavyā3m iti //
TS, 6, 1, 4, 41.0 brahmavādino vadanti hotavyaṃ dīkṣitasya gṛhā3i na hotavyā3m iti //
TS, 6, 1, 4, 43.0 yaj juhuyād yajamānasyāvadāya juhuyāt //
TS, 6, 1, 4, 43.0 yaj juhuyād yajamānasyāvadāya juhuyāt //
TS, 6, 1, 4, 44.0 yan na juhuyād yajñaparur antariyāt //
TS, 6, 1, 4, 48.0 teṣv eva parokṣaṃ juhoti //
TS, 6, 1, 4, 49.0 tan neva hutaṃ nevāhutam //
TS, 6, 1, 4, 49.0 tan neva hutaṃ nevāhutam //
TS, 6, 1, 7, 4.0 yaddhiraṇyaṃ ghṛte 'vadhāya juhoti tasmād anasthikena prajāḥ pravīyante 'sthanvatīr jāyante //
TS, 6, 1, 8, 1.4 saptame pade juhoti /
TS, 6, 1, 8, 3.3 yad adhvaryur anagnāv āhutiṃ juhuyād andho 'dhvaryuḥ syād rakṣāṃsi yajñaṃ hanyuḥ /
TS, 6, 1, 8, 3.4 hiraṇyam upāsya juhoty agnivaty eva juhoti nāndho 'dhvaryuḥ bhavati na yajñaṃ rakṣāṃsi ghnanti /
TS, 6, 1, 8, 3.4 hiraṇyam upāsya juhoty agnivaty eva juhoti nāndho 'dhvaryuḥ bhavati na yajñaṃ rakṣāṃsi ghnanti /
TS, 6, 2, 1, 47.0 devā vai yā āhutīr ajuhavus tā asurā niṣkāvam ādan //
TS, 6, 2, 3, 15.0 nānyām āhutim purastāj juhuyāt //
TS, 6, 2, 3, 16.0 yad anyām āhutim purastāj juhuyād anyan mukhaṃ kuryāt //
TS, 6, 2, 3, 18.0 parāṅ atikramya juhoti //
TS, 6, 2, 3, 20.0 punar atyākramyopasadaṃ juhoti //
TS, 6, 2, 8, 3.0 te 'juhavuḥ //
TS, 6, 2, 8, 7.0 te 'juhavuḥ //
TS, 6, 2, 8, 11.0 te 'juhavuḥ //
TS, 6, 2, 8, 15.0 te 'juhavuḥ //
TS, 6, 2, 8, 19.0 te 'juhavuḥ //
TS, 6, 2, 8, 44.0 yad eva gṛhītasyāhutasya bahiḥparidhi skandāt tan me bhrātṝṇām bhāgadheyam asad iti //
TS, 6, 2, 8, 45.0 tasmād yad gṛhītasyāhutasya bahiḥparidhi skandati teṣāṃ tad bhāgadheyaṃ tān eva tena prīṇāti //
TS, 6, 2, 9, 5.0 sāvitriyarcā hutvā havirdhāne pravartayati //
TS, 6, 2, 9, 16.0 vaiṣṇavībhyām ṛgbhyāṃ vartmanor juhoti //
TS, 6, 2, 9, 19.0 yad adhvaryur anagnāv āhutiṃ juhuyād andho 'dhvaryuḥ syād rakṣāṃsi yajñaṃ hanyuḥ //
TS, 6, 2, 9, 20.0 hiraṇyam upāsya juhoti //
TS, 6, 2, 9, 21.0 agnivaty eva juhoti //
TS, 6, 2, 10, 36.0 ghṛtena dyāvāpṛthivī āpṛṇethām ity audumbaryāṃ juhoti //
TS, 6, 2, 11, 38.0 tasmāddhavirdhāne carmann adhi grāvabhir abhiṣutyāhavanīye hutvā pratyañcaḥ paretya sadasi bhakṣayanti //
TS, 6, 3, 1, 3.9 tasmāt teṣu juhvati /
TS, 6, 3, 1, 4.2 devā vai yāḥ prācīr āhutīr ajuhavur ye purastād asurā āsan tāṃs tābhiḥ prāṇudanta /
TS, 6, 3, 1, 4.4 prācīr anyā āhutayo hūyante pratyaṅṅ āsīno dhiṣṇiyān vyāghārayati /
TS, 6, 3, 1, 6.3 nāsaṃsthite some 'dhvaryuḥ pratyaṅk sado 'tīyād atha kathā dākṣiṇāni hotum eti yāmo hi sa teṣāṃ kasmā aha devā yāmaṃ vāyāmaṃ vānujñāsyantīti /
TS, 6, 3, 1, 6.4 uttareṇāgnīdhram parītya juhoti dākṣiṇāni /
TS, 6, 3, 2, 1.1 suvargāya vā etāni lokāya hūyante yad vaisarjanāni /
TS, 6, 3, 2, 1.2 dvābhyāṃ gārhapatye juhoti /
TS, 6, 3, 2, 1.5 āgnīdhre juhoti /
TS, 6, 3, 2, 1.7 āhavanīye juhoti /
TS, 6, 3, 2, 2.1 vaisarjanāni juhoti rakṣasām apahatyai /
TS, 6, 3, 2, 3.5 nayavatyarcāgnīdhre juhoti /
TS, 6, 3, 3, 1.1 vaiṣṇavyarcā hutvā yūpam acchaiti vaiṣṇavo vai devatayā yūpaḥ svayaivainaṃ devatayācchaiti /
TS, 6, 3, 3, 3.2 vanaspate śatavalśo vi rohety āvraścane juhoti tasmād āvraścanād vṛkṣāṇām bhūyāṃsa uttiṣṭhanti /
TS, 6, 3, 4, 9.2 devā vai saṃsthite some pra sruco 'haran pra yūpaṃ te 'manyanta yajñaveśasaṃ vā idaṃ kurma iti te prastaraṃ srucāṃ niṣkrayaṇam apaśyant svaruṃ yūpasya saṃsthite some pra prastaraṃ harati juhoti svaruṃ ayajñaveśasāya //
TS, 6, 3, 5, 4.10 prahṛtya juhoti /
TS, 6, 3, 5, 4.12 ājyena juhoti /
TS, 6, 3, 7, 4.2 saṃ te prāṇo vāyunā gacchatām ity āha vāyudevatyo vai prāṇo vāyāv evāsya prāṇaṃ juhoti saṃ yajatrair aṅgāni saṃ yajñapatir āśiṣety āha yajñapatim evāsyāśiṣaṃ gamayati /
TS, 6, 3, 8, 1.1 paryagnikaroti sarvahutam evainaṃ karoty askandāyāskannaṃ hi tad yaddhutasya skandati triḥ paryagnikaroti tryāvṛddhi yajño 'tho rakṣasām apahatyai /
TS, 6, 3, 8, 1.1 paryagnikaroti sarvahutam evainaṃ karoty askandāyāskannaṃ hi tad yaddhutasya skandati triḥ paryagnikaroti tryāvṛddhi yajño 'tho rakṣasām apahatyai /
TS, 6, 3, 11, 3.2 ardharce vasāhomaṃ juhoty asau vā ardharca iyam ardharca ime eva rasenānakti diśo juhoti diśa eva rasenānakty atho digbhya evorjaṃ rasam avarunddhe /
TS, 6, 3, 11, 3.2 ardharce vasāhomaṃ juhoty asau vā ardharca iyam ardharca ime eva rasenānakti diśo juhoti diśa eva rasenānakty atho digbhya evorjaṃ rasam avarunddhe /
TS, 6, 4, 3, 40.0 yady agniṣṭomo juhoti //
TS, 6, 4, 5, 49.0 teṣv eva parokṣaṃ juhoti //
TS, 6, 4, 5, 58.0 yady abhicared amuṃ jahy atha tvā hoṣyāmīti brūyāt //
TS, 6, 4, 9, 22.0 brahmavādino vadanti kasmāt satyād ekapātrā dvidevatyā gṛhyante dvipātrā hūyanta iti //
TS, 6, 4, 9, 24.0 dvipātrā hūyante //
TS, 6, 4, 10, 11.0 tau devā apanudyātmana indrāyājuhavuḥ //
TS, 6, 4, 10, 14.0 sa prathamaḥ saṃkṛtir viśvakarmety evaināv ātmana indrāyājuhavuḥ //
TS, 6, 4, 10, 20.0 pratyañcāv āvṛtya juhutaḥ //
TS, 6, 4, 10, 24.0 abhitaḥ parikramya juhutaḥ //
TS, 6, 4, 10, 28.0 devā vai yāḥ prācīr āhutīr ajuhavur ye purastād asurā āsan tāṃs tābhiḥ prāṇudanta //
TS, 6, 4, 10, 30.0 prācīr anyā āhutayo hūyante pratyañcau śukrāmanthinau //
TS, 6, 5, 1, 34.0 tasmād ukthyaṃ hutaṃ somā anvāyanti //
TS, 6, 5, 6, 56.0 na hutvānvīkṣeta //
TS, 6, 5, 9, 7.0 juhavānī3 mā hauṣā3m iti so 'manyata //
TS, 6, 5, 9, 7.0 juhavānī3 mā hauṣā3m iti so 'manyata //
TS, 6, 5, 9, 8.0 yaddhoṣyāmy āmaṃ hoṣyāmi //
TS, 6, 5, 9, 8.0 yaddhoṣyāmy āmaṃ hoṣyāmi //
TS, 6, 5, 9, 9.0 yan na hoṣyāmi yajñaveśasaṃ kariṣyāmīti //
TS, 6, 5, 9, 10.0 tam adhriyata hotum //
TS, 6, 5, 9, 11.0 so 'gnir abravīn na mayy āmaṃ hoṣyasīti //
TS, 6, 5, 9, 13.0 taṃ śṛtam bhūtam ajuhot //
TS, 6, 5, 9, 15.0 śṛtam evainam bhūtaṃ juhoti //
TS, 6, 5, 9, 22.0 yad aprahṛtya paridhīñ juhuyād antarādhānābhyāṃ ghāsam prayacchet //
TS, 6, 5, 9, 23.0 prahṛtya paridhīñ juhoti //
TS, 6, 5, 9, 25.0 unnetā juhoti //
TS, 6, 5, 9, 27.0 yad adhvaryur juhuyād yathā vimuktam punar yunakti tādṛg eva tat //
TS, 6, 5, 9, 28.0 śīrṣann adhinidhāya juhoti //
TS, 6, 5, 9, 30.0 vikramya juhoti //
TS, 6, 5, 10, 18.0 sthālyā gṛhṇāti vāyavyena juhoti //
TS, 6, 6, 1, 1.0 suvargāya vā etāni lokāya hūyante yad dākṣiṇāni //
TS, 6, 6, 1, 2.0 dvābhyāṃ gārhapatye juhoti //
TS, 6, 6, 1, 4.0 āgnīdhre juhoti //
TS, 6, 6, 1, 8.0 saurībhyām ṛgbhyāṃ gārhapatye juhoti //
TS, 6, 6, 1, 10.0 nayavatyarcāgnīdhre juhoti suvargasya lokasyābhinītyai //
TS, 6, 6, 1, 13.0 hiraṇyaṃ hutvodgṛhṇāti //
TS, 6, 6, 2, 1.0 samiṣṭayajūṃṣi juhoti yajñasya samiṣṭyai //
TS, 6, 6, 2, 3.0 nava juhoti //
TS, 6, 6, 2, 7.0 ṣaḍ ṛgmiyāṇi juhoti //
TS, 6, 6, 3, 1.0 avabhṛthayajūṃṣi juhoti //
TS, 6, 6, 3, 21.0 atho agnivaty eva juhoti //
TS, 6, 6, 7, 1.3 yad uttarārdhe vā madhye vā juhuyāt devatābhyaḥ samadaṃ dadhyād dakṣiṇārdhe juhoty eṣā vai pitṝṇāṃ dik svāyām eva diśi pitṝn niravadayate /
TS, 6, 6, 7, 1.3 yad uttarārdhe vā madhye vā juhuyāt devatābhyaḥ samadaṃ dadhyād dakṣiṇārdhe juhoty eṣā vai pitṝṇāṃ dik svāyām eva diśi pitṝn niravadayate /
TS, 7, 1, 6, 7.3 tayā sahāgnīdhram paretya purastāt pratīcyāṃ tiṣṭhantyāṃ juhuyāt /
TS, 7, 1, 6, 9.2 rūpāṇi juhoti /
Taittirīyāraṇyaka
TĀ, 2, 7, 3.0 yad devā devaheḍanaṃ yad adīvyann ṛṇam ahaṃ babhūvāyuṣṭe viśvato dadhad ity etair ājyaṃ juhuta vaiśvānarāya prativedayāma ity upatiṣṭhata yad arvācīnam eno bhrūṇahatyāyās tasmān mokṣyadhva iti //
TĀ, 2, 7, 4.0 ta etair ajuhavus te 'repaso 'bhavan //
TĀ, 2, 7, 5.0 karmādiṣv etair juhuyāt pūto devalokān samaśnute //
TĀ, 2, 8, 1.0 kūśmāṇḍair juhuyād yo 'pūta iva manyeta //
TĀ, 2, 8, 4.0 yāvad eno dīkṣām upaiti dīkṣita etaiḥ satati juhoti //
TĀ, 2, 10, 2.0 yad agnau juhoty api samidhaṃ tad devayajñaḥ saṃtiṣṭhate //
TĀ, 2, 18, 2.1 yo brahmacāryavakired amāvāsyāyāṃ rātryām agniṃ praṇīyopasamādhāya dvir ājyasyopaghātaṃ juhoti kāmāvakīrṇo 'smy avakīrṇo 'smi kāma kāmāya svāhā kāmābhidrugdho 'smy abhidrugdho 'smi kāma kāmāya svāhety amṛtaṃ vā ājyam amṛtam evātman dhatte //
TĀ, 2, 18, 3.1 hutvā prayatāñjaliḥ kavātiryaṅṅ agnim abhimantrayeta //
TĀ, 2, 18, 7.1 yo 'pūta iva manyeta sa itthaṃ juhuyād ittham abhimantrayeta punīta evātmānam āyur evātman dhatte //
TĀ, 5, 2, 1.1 sāvitraṃ juhoti prasūtyai /
TĀ, 5, 2, 1.2 caturgṛhītena juhoti /
TĀ, 5, 2, 2.2 yaccaturgṛhītaṃ juhoti /
TĀ, 5, 2, 2.6 hotavyaṃ dīkṣitasya gṛhā3i na hotavyā3m iti /
TĀ, 5, 2, 2.6 hotavyaṃ dīkṣitasya gṛhā3i na hotavyā3m iti /
TĀ, 5, 2, 2.7 yaj juhuyāt /
TĀ, 5, 2, 2.9 yan na juhuyāt //
TĀ, 5, 4, 4.5 prāṇāhutīr juhoti /
TĀ, 5, 4, 4.7 sapta juhoti /
TĀ, 5, 7, 7.1 svāhā tvā sūryasya raśmaye vṛṣṭivanaye juhomīty āha /
TĀ, 5, 7, 7.4 tasmā evainaṃ juhoti /
TĀ, 5, 7, 8.7 yat paścāt pravṛjya puro juhvati /
TĀ, 5, 7, 10.5 tasmā evainaṃ juhoti /
TĀ, 5, 7, 10.8 tasmā evainaṃ juhoti /
TĀ, 5, 7, 11.2 tasmā evainaṃ juhoti /
TĀ, 5, 7, 11.5 brahmaṇa evainaṃ juhoti /
TĀ, 5, 7, 11.8 tasmā evainaṃ juhoti /
TĀ, 5, 7, 12.1 tasmā evainaṃ juhoti /
TĀ, 5, 7, 12.2 etābhya evainaṃ devatābhyo juhoti /
TĀ, 5, 8, 2.5 indrāya hi puro hūyate /
TĀ, 5, 8, 2.7 vaṣaṭkṛte juhoti /
TĀ, 5, 8, 7.8 yā eva devatā hutabhāgāḥ /
TĀ, 5, 8, 7.9 tābhya evainaṃ juhoti /
TĀ, 5, 8, 8.1 tābhya evainaṃ juhoti /
TĀ, 5, 8, 8.4 tebhya evainaṃ juhoti /
TĀ, 5, 8, 8.6 dyāvāpṛthivībhyām evainaṃ juhoti /
TĀ, 5, 8, 8.10 tebhya evainaṃ juhoti //
TĀ, 5, 8, 10.10 hotavyam agnihotrā3ṃ na hotavyā3m iti //
TĀ, 5, 8, 10.10 hotavyam agnihotrā3ṃ na hotavyā3m iti //
TĀ, 5, 8, 11.1 yad yajuṣā juhuyāt /
TĀ, 5, 8, 11.2 ayathāpūrvam āhutī juhuyāt /
TĀ, 5, 8, 11.3 yan na juhuyāt /
TĀ, 5, 8, 11.5 bhūḥ svāhety eva hotavyam /
TĀ, 5, 8, 11.6 yathāpūrvam āhutī juhoti /
TĀ, 5, 8, 11.8 hutaṃ havir madhu havir ity āha /
TĀ, 5, 8, 12.2 prāṇa evainam indratame 'gnau juhoti /
TĀ, 5, 9, 1.1 gharma yā te divi śug iti tisra āhutīr juhoti /
TĀ, 5, 9, 1.3 iyaty agre juhoti /
TĀ, 5, 9, 11.13 ud u tyaṃ citram iti saurībhyām ṛgbhyāṃ punar etya gārhapatye juhoti /
TĀ, 5, 11, 4.10 hūyamāno vāgghṛtaḥ //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 5, 12.0 snātvā puṇye 'hani saṃskārahomaṃ juhuyāditi vijñāyate //
VaikhGS, 1, 8, 8.0 nityahome 'gniśālāyāṃ mṛdā caturdiśaṃ dvātriṃśadaṅgulyāyatāṃ caturaṅgulavistārāṃ dvyaṅgulonnatām ūrdhvavediṃ caturaṅgulivistāronnatāṃ tatparigatām adhovediṃ ca madhye nimnaṃ ṣaḍaṅgulam agnikuṇḍaṃ kṛtvāsmin gṛhastho 'gnimaupāsanamādhāya nityaṃ juhoti //
VaikhGS, 1, 12, 5.0 pavitreṇājyaṃ pātre trirutpūya gharmo 'sīti granthiṃ visṛjyottarapaścime nidhāyādbhiḥ prokṣyāpyāyantāmiti pavitraṃ juhoti //
VaikhGS, 1, 13, 4.0 samidasi svāheti samidhaṃ juhoti //
VaikhGS, 1, 14, 3.0 ṣaṣṭiṃ śatety abhimantryāyaṃ ta idhma itīdhmān asaṃkulāñcharo 'ṅgāre 'gnau juhuyāt //
VaikhGS, 1, 14, 4.0 yasyai devatāyai havirnirupyate tāṃ devatāṃ manasā ha vai dhyāyannirvapedyathā ha vāsya suṣumnā jyotiṣmatī prāṇavatī retodhā ityetā hutaṃ gṛhītvā raśmayaś catasraḥ pṛśnau saṃdadhīran sa ha vā śuddhāmṛtavahā cinuhī divyā lokapāvanīty etābhiś candramasam āpyāyayati //
VaikhGS, 1, 15, 1.0 sruveṇājyaṃ srāvayanparidhī spṛṣṭvā vāyavyādyāgneyāntaṃ prajāpataye svāheti nairṛtyādīśānāntamindrāya svāhetyāghārau juhuyāt //
VaikhGS, 1, 15, 2.0 cakṣuṣī buddhvāgnaye svāhā somāya svāhety ājyabhāgāv uttaradakṣiṇayor juhoti //
VaikhGS, 1, 15, 3.0 yukto vaheti paścimādisaumyāntaṃ yā tiraścīti saumyādīndrāntaṃ saṃrādhanyai devyai svāhetīndrādiyāmyāntaṃ prasādhanyai devyai svāheti yāmyādivāruṇāntaṃ srāvayan hutvā madhyamāsyam iti buddhvā tatra vyāhṛtīr juhoti //
VaikhGS, 1, 15, 3.0 yukto vaheti paścimādisaumyāntaṃ yā tiraścīti saumyādīndrāntaṃ saṃrādhanyai devyai svāhetīndrādiyāmyāntaṃ prasādhanyai devyai svāheti yāmyādivāruṇāntaṃ srāvayan hutvā madhyamāsyam iti buddhvā tatra vyāhṛtīr juhoti //
VaikhGS, 1, 15, 5.0 satyenetyabhimṛśyājyena juhotyagnaye svāhā somāya svāhāgnīṣomābhyāṃ svāhā prajāpataye svāhā brahmaṇe svāhendrāya svāhā vasubhyaḥ svāhā marudbhyaḥ svāhā rudrebhyaḥ svāhā viṣṇave svāhā bṛhaspataye svāhā mitrāya svāhā varuṇāya svāhādityebhyaḥ svāhāśvibhyāṃ svāhā pūṣṇe svāhā kakṣāya svāhā kakṣadaivatasomāya svāhaupāsanayajñāya svāhā yajñadaivataviśvebhyo devebhyaḥ svāhā sarvadevebhyaḥ svāhetyantaṃ hutvā darvyābhighārya caruṃ sāvitryā gṛhītvā juhvā vyāhṛtīr juhoti //
VaikhGS, 1, 15, 5.0 satyenetyabhimṛśyājyena juhotyagnaye svāhā somāya svāhāgnīṣomābhyāṃ svāhā prajāpataye svāhā brahmaṇe svāhendrāya svāhā vasubhyaḥ svāhā marudbhyaḥ svāhā rudrebhyaḥ svāhā viṣṇave svāhā bṛhaspataye svāhā mitrāya svāhā varuṇāya svāhādityebhyaḥ svāhāśvibhyāṃ svāhā pūṣṇe svāhā kakṣāya svāhā kakṣadaivatasomāya svāhaupāsanayajñāya svāhā yajñadaivataviśvebhyo devebhyaḥ svāhā sarvadevebhyaḥ svāhetyantaṃ hutvā darvyābhighārya caruṃ sāvitryā gṛhītvā juhvā vyāhṛtīr juhoti //
VaikhGS, 1, 15, 5.0 satyenetyabhimṛśyājyena juhotyagnaye svāhā somāya svāhāgnīṣomābhyāṃ svāhā prajāpataye svāhā brahmaṇe svāhendrāya svāhā vasubhyaḥ svāhā marudbhyaḥ svāhā rudrebhyaḥ svāhā viṣṇave svāhā bṛhaspataye svāhā mitrāya svāhā varuṇāya svāhādityebhyaḥ svāhāśvibhyāṃ svāhā pūṣṇe svāhā kakṣāya svāhā kakṣadaivatasomāya svāhaupāsanayajñāya svāhā yajñadaivataviśvebhyo devebhyaḥ svāhā sarvadevebhyaḥ svāhetyantaṃ hutvā darvyābhighārya caruṃ sāvitryā gṛhītvā juhvā vyāhṛtīr juhoti //
VaikhGS, 1, 15, 6.0 ato devā idaṃ viṣṇur ity ājyaṃ samṛddhyai juhuyāt //
VaikhGS, 1, 15, 7.0 paitṛke vaiśvadevayajñāya svāhā yajñadaivataviśvebhyo devebhyaḥ svāhetyantaṃ hutvā pakvaṃ juhuyāt //
VaikhGS, 1, 15, 7.0 paitṛke vaiśvadevayajñāya svāhā yajñadaivataviśvebhyo devebhyaḥ svāhetyantaṃ hutvā pakvaṃ juhuyāt //
VaikhGS, 1, 19, 15.0 agnirbhuktam ity upa juhvām ājyaṃ gṛhītvāgnirjīrṇamiti juhvā carumavadāya hutvā samaṅtāṃ barhiriti srāvayañjuhoti //
VaikhGS, 1, 19, 15.0 agnirbhuktam ity upa juhvām ājyaṃ gṛhītvāgnirjīrṇamiti juhvā carumavadāya hutvā samaṅtāṃ barhiriti srāvayañjuhoti //
VaikhGS, 1, 19, 16.0 tato vāmena sruvaṃ gṛhītvā dakṣiṇenājyapātraṃ saṃgṛhyāgnerupari dhārayannājyaśeṣamindrāya svāheti juhuyāt //
VaikhGS, 1, 20, 4.0 prāsāvīr ityantaiś caturbhiḥ pravāhaṇaṃ kṛtvā dakṣiṇādipraṇidhyor upāntāṅguṣṭhānāmikābhiḥ pavitram akṣataṃ gṛhītvā pavitramasi pūrṇamasi sadasi sarvamasīti paryāyato juhotyakṣitam asīti praṇidhim uttarāṃ cālayitvā tadādhāvena prācyāṃ diśi dakṣiṇāyāṃ diśi pratīcyāṃ diśy udīcyāṃ diśy ūrdhvāyāṃ diśy adho'dharādharair iti yathādiśaṃ pariṣicya māhaṃ prajāmiti gṛhītvā dakṣiṇapraṇidhau svalpam ādhāvaṃ srāvayitvā svāṃ yonimiti dakṣiṇapraṇidhyāṃ jalamudakapātre srāvayati //
VaikhGS, 1, 21, 2.0 varṣiṣṭhā gahvareṣṭho 'gnimiti varṣiṣṭhasamidhau juhuyād ūrdhvaṃ yajñaṃ nayatamityūrdhvasamidhau //
VaikhGS, 1, 21, 4.0 paścimato viṣṇoḥ sadanamasītyevaṃ dakṣiṇata uttarataḥ prācyāmiti ca paristaraṇabarhiṣaḥ sarvānparisamūhyāpyāyantāmiti juhoti //
VaikhGS, 2, 2, 2.0 pratisarāṃ kutapasya dukūlasya vā trivṛtāṃ puṣpādyapi saṃbhṛtyādāya juhuyādṛco 'gne nayādy agnidevatyāḥ somo dhenvādi saumadaivatyā brahma jajñānādi brahmadaivatye rudram anyam ityādi rudradaivatye ato devādi viṣṇudaivatyā ā no viśvādi viśvedevadaivatyā yataḥ svam asītyādi saptarṣidaivatyā ye bhūtā ityādi bhūtadaivatyā vyāhṛtīragnaye kavyavāhanāya somāya pitṛmate yamāya cāṅgiraspataye ete ya iha pitara uśantastvā sā no dadātvityṛcaḥ pitṛdaivatyāḥ pṛthivīgatebhyaḥ pitṛbhyo 'ntarikṣagatebhyaḥ pitāmahebhyo divigatebhyaḥ prapitāmahebhyaḥ svadhā namaḥ svāheti pitṛbhyaḥ paitṛkam upavītī hutvā vyāhṛtīḥ sāmānyato devatābhyastābhyo 'ṣṭābhyo juhoti //
VaikhGS, 2, 2, 2.0 pratisarāṃ kutapasya dukūlasya vā trivṛtāṃ puṣpādyapi saṃbhṛtyādāya juhuyādṛco 'gne nayādy agnidevatyāḥ somo dhenvādi saumadaivatyā brahma jajñānādi brahmadaivatye rudram anyam ityādi rudradaivatye ato devādi viṣṇudaivatyā ā no viśvādi viśvedevadaivatyā yataḥ svam asītyādi saptarṣidaivatyā ye bhūtā ityādi bhūtadaivatyā vyāhṛtīragnaye kavyavāhanāya somāya pitṛmate yamāya cāṅgiraspataye ete ya iha pitara uśantastvā sā no dadātvityṛcaḥ pitṛdaivatyāḥ pṛthivīgatebhyaḥ pitṛbhyo 'ntarikṣagatebhyaḥ pitāmahebhyo divigatebhyaḥ prapitāmahebhyaḥ svadhā namaḥ svāheti pitṛbhyaḥ paitṛkam upavītī hutvā vyāhṛtīḥ sāmānyato devatābhyastābhyo 'ṣṭābhyo juhoti //
VaikhGS, 2, 2, 2.0 pratisarāṃ kutapasya dukūlasya vā trivṛtāṃ puṣpādyapi saṃbhṛtyādāya juhuyādṛco 'gne nayādy agnidevatyāḥ somo dhenvādi saumadaivatyā brahma jajñānādi brahmadaivatye rudram anyam ityādi rudradaivatye ato devādi viṣṇudaivatyā ā no viśvādi viśvedevadaivatyā yataḥ svam asītyādi saptarṣidaivatyā ye bhūtā ityādi bhūtadaivatyā vyāhṛtīragnaye kavyavāhanāya somāya pitṛmate yamāya cāṅgiraspataye ete ya iha pitara uśantastvā sā no dadātvityṛcaḥ pitṛdaivatyāḥ pṛthivīgatebhyaḥ pitṛbhyo 'ntarikṣagatebhyaḥ pitāmahebhyo divigatebhyaḥ prapitāmahebhyaḥ svadhā namaḥ svāheti pitṛbhyaḥ paitṛkam upavītī hutvā vyāhṛtīḥ sāmānyato devatābhyastābhyo 'ṣṭābhyo juhoti //
VaikhGS, 2, 5, 2.0 athājyenāghāraṃ hutvācāntaṃ maṅgalayuktaṃ kumāram āsayitvāgner nairṛtyāṃ mastake darbhau prāguttarāgrau vinyasya saromāṇaṃ darbham indra śastramiti caturbhiḥ pradakṣiṇaṃ caturdiśaṃ chittvā yenāvapadyatkṣureṇeti sarvato vapati nādho jatroḥ //
VaikhGS, 2, 5, 6.0 atha paristīryāyurdā agna āyurdā deveti pradhānaṃ pañca vāruṇaṃ vyāhṛtiparyantaṃ juhoti //
VaikhGS, 2, 6, 7.0 svasti devetyagniṃ pradakṣiṇaṃ kārayitvā dakṣiṇe niveśya rāṣṭrabhṛd asīti kūrcaṃ dattvā śaṃ no devīr iti prokṣya mūlahomaṃ vyāhṛtiparyantaṃ juhoti //
VaikhGS, 2, 7, 1.0 dhātādipūrvaṃ savitre kāṇḍarṣaye sadasaspatim ā devo yātv abhīvṛtaṃ sa ghā no vi janāñchyāvā vi suparṇo bhagaṃ dhiyamiti sāvitravratasūktam agne vāyav indrāditya vratānāmiti sāvitravratabandhaṃ pañcabhir vyāhṛtyantaṃ juhoti //
VaikhGS, 2, 7, 2.0 agnaye samidhamiti dve agnaye samidhāviti catvāry agnaye samidha iti sapta pālāśāṅkurāṇi ghṛtāktāni juhoti //
VaikhGS, 2, 7, 5.0 yathā heti dakṣiṇādipradakṣiṇaṃ vediṃ parimṛjya pūrvavatparistṛṇāti vyāhṛtīr eṣā te medhāṃ ma indro dadātv apsarāsv ā māṃ medhetyaṣṭau juhoti //
VaikhGS, 2, 7, 7.0 nityaṃ sāyaṃ prātar evaṃ juhuyād yato brahmadattam idam ijyam agnihotram etanmūlāstadagnaya iti brahmavādino vadanti //
VaikhGS, 2, 8, 5.0 haviṣāpūpalājasamāyutena mindāhutī hutvāntahomo hūyate //
VaikhGS, 2, 8, 5.0 haviṣāpūpalājasamāyutena mindāhutī hutvāntahomo hūyate //
VaikhGS, 2, 9, 4.0 dhātādipūrvaṃ sāvitravratasūktam agne vāyav indrāditya vratānām ity ūhitvācāriṣaṃ visarjayāmīti sāvitravratavisargaṃ hutvā pūrvāṇi sūtradaṇḍādīny apsu visṛjya snātāya navānyupavītādīni pūrvavad dattvā tam adbhir abhyukṣya dakṣiṇe niveśya dhātādipūrvaṃ prajāpataye kāṇḍarṣaye sadasaspatiṃ prajāpate na tvad rayīṇāṃ patiṃ prajāpate tvaṃ nidhipās taveme lokāḥ prajāpatiṃ prathamaṃ yo rāya ity agnyādiṣu pañcasu prājāpatyam ity ubhayatrohitvā vārṣikaṃ prājāpatyavratabandhaṃ hutvā śiṣyeṇa vrataṃ bandhayati varṣe varṣe //
VaikhGS, 2, 9, 4.0 dhātādipūrvaṃ sāvitravratasūktam agne vāyav indrāditya vratānām ity ūhitvācāriṣaṃ visarjayāmīti sāvitravratavisargaṃ hutvā pūrvāṇi sūtradaṇḍādīny apsu visṛjya snātāya navānyupavītādīni pūrvavad dattvā tam adbhir abhyukṣya dakṣiṇe niveśya dhātādipūrvaṃ prajāpataye kāṇḍarṣaye sadasaspatiṃ prajāpate na tvad rayīṇāṃ patiṃ prajāpate tvaṃ nidhipās taveme lokāḥ prajāpatiṃ prathamaṃ yo rāya ity agnyādiṣu pañcasu prājāpatyam ity ubhayatrohitvā vārṣikaṃ prājāpatyavratabandhaṃ hutvā śiṣyeṇa vrataṃ bandhayati varṣe varṣe //
VaikhGS, 2, 9, 5.0 tathaiva vratavisargaṃ hutvā tat tad vrataṃ visṛjyānyadvrataṃ badhnāti //
VaikhGS, 2, 11, 1.0 tathaiva dhātādivratavisargaṃ hutvā brāhmavrataṃ visṛjya navānyupavītādīni pūrvavaddattvā pravargyadevatābhyaḥ kalpayāmi sāṃrājyai kalpayāmi mahāvīrāya kalpayāmi pṛthivyai kalpayāmi svāhetyuttare somāya kalpayāmi pitṛbhyaḥ kalpayāmi pitṛbhyo mantrapatibhyaḥ kalpayāmi rudrāya kalpayāmi rudrāya rudrahotre kalpayāmi svāheti dakṣiṇe cāhutīr etā hutvāgne vratapate śukriyavrataṃ bandhayāmīti śukriyavrataṃ ṣāṇmāsikaṃ traimāsikaṃ vā badhnīyāt //
VaikhGS, 2, 11, 1.0 tathaiva dhātādivratavisargaṃ hutvā brāhmavrataṃ visṛjya navānyupavītādīni pūrvavaddattvā pravargyadevatābhyaḥ kalpayāmi sāṃrājyai kalpayāmi mahāvīrāya kalpayāmi pṛthivyai kalpayāmi svāhetyuttare somāya kalpayāmi pitṛbhyaḥ kalpayāmi pitṛbhyo mantrapatibhyaḥ kalpayāmi rudrāya kalpayāmi rudrāya rudrahotre kalpayāmi svāheti dakṣiṇe cāhutīr etā hutvāgne vratapate śukriyavrataṃ bandhayāmīti śukriyavrataṃ ṣāṇmāsikaṃ traimāsikaṃ vā badhnīyāt //
VaikhGS, 2, 12, 3.0 tatrāghāraṃ hutvāgniṃ paristīrya śiṣyaṃ vāpayitvā snātaṃ puṇyāhaṃ vācayitvā prokṣaṇaiḥ prokṣyāgniṃ pradakṣiṇaṃ kārayitvā kūrcaṃ dadāti //
VaikhGS, 2, 12, 4.0 āsayitvā dakṣiṇe śaṃ no devīriti prokṣya pradhānāḥ pañcāśadāhutīr ājyacarubhyām akṣatadhānābhyāṃ vā juhotyagnaye pṛthivyai ṛgvedāya yajurvedāya sāmavedāyātharvaṇavedāya vāyave 'ntarikṣāya divasāya sūryāya digbhyaś candramase 'dhyāyāyānadhyāyāyādhyāyadevatāyā anadhyāyadevatāyai śraddhāyai medhāyai dhāraṇāyā ācāryāya chandasa ṛṣibhyaḥ saptarṣibhyo munibhyo gurubhyo 'horātrebhyo 'rdhamāsebhyo māsebhya ṛtubhyaḥ saṃvatsarebhyaḥ parivatsarebhya idāvatsarebhya idvatsarebhyo vatsarebhyo brahmaṇe sāvitryai prajāpataya uśanase cyavanāya bṛhaspataye somāyāṅgirase darbhāya śaṅkhāya likhitāya sthūlaśirase vainateyāya śikhina īśvarāyādhikṛtādhidevatābhyaḥ sadasaspatimadbhutaṃ priyamindrasya kāmyam saniṃ medhāmayāsiṣaṃ svāheti pūrvavat prājāpatyavratabandhaṃ dhātādi pañca vāruṇaṃ mūlahomaṃ sviṣṭākāraṃ ca hutvā hutaśeṣam aditiste kakṣyāmiti bhojayitvā yoge yoge tavastaram ityācamanaṃ dadāti //
VaikhGS, 2, 12, 4.0 āsayitvā dakṣiṇe śaṃ no devīriti prokṣya pradhānāḥ pañcāśadāhutīr ājyacarubhyām akṣatadhānābhyāṃ vā juhotyagnaye pṛthivyai ṛgvedāya yajurvedāya sāmavedāyātharvaṇavedāya vāyave 'ntarikṣāya divasāya sūryāya digbhyaś candramase 'dhyāyāyānadhyāyāyādhyāyadevatāyā anadhyāyadevatāyai śraddhāyai medhāyai dhāraṇāyā ācāryāya chandasa ṛṣibhyaḥ saptarṣibhyo munibhyo gurubhyo 'horātrebhyo 'rdhamāsebhyo māsebhya ṛtubhyaḥ saṃvatsarebhyaḥ parivatsarebhya idāvatsarebhya idvatsarebhyo vatsarebhyo brahmaṇe sāvitryai prajāpataya uśanase cyavanāya bṛhaspataye somāyāṅgirase darbhāya śaṅkhāya likhitāya sthūlaśirase vainateyāya śikhina īśvarāyādhikṛtādhidevatābhyaḥ sadasaspatimadbhutaṃ priyamindrasya kāmyam saniṃ medhāmayāsiṣaṃ svāheti pūrvavat prājāpatyavratabandhaṃ dhātādi pañca vāruṇaṃ mūlahomaṃ sviṣṭākāraṃ ca hutvā hutaśeṣam aditiste kakṣyāmiti bhojayitvā yoge yoge tavastaram ityācamanaṃ dadāti //
VaikhGS, 2, 12, 6.0 antarāpyevam adhyāpayitukāmo hutvādhyāpayet //
VaikhGS, 2, 12, 11.0 atha śrāvaṇe paurṇamāsyāmagniṃ paristīrya śiṣyaṃ vāpayitvā snātaṃ puṇyāhaṃ vācayitvā pūrvavad vratabandhaṃ dhātādi pañca vāruṇaṃ mūlahomaṃ sviṣṭākāraṃ ca juhoti //
VaikhGS, 2, 13, 2.0 udagayana āpūryamāṇapakṣe tiṣyottareṣu citrāviśākhayorhastarohiṇyormṛgaśirasi vā nakṣatre yatrāpas tatrāgāre goṣṭhe vāghāraṃ hutvāgniṃ paristīrya tathaiva dhātādivratavisargaṃ hutvā vayaḥ suparṇā iti vastrāvakuṇṭhanaṃ mocayitvā śukriyavrataṃ visṛjati //
VaikhGS, 2, 13, 2.0 udagayana āpūryamāṇapakṣe tiṣyottareṣu citrāviśākhayorhastarohiṇyormṛgaśirasi vā nakṣatre yatrāpas tatrāgāre goṣṭhe vāghāraṃ hutvāgniṃ paristīrya tathaiva dhātādivratavisargaṃ hutvā vayaḥ suparṇā iti vastrāvakuṇṭhanaṃ mocayitvā śukriyavrataṃ visṛjati //
VaikhGS, 2, 13, 3.0 imaṃ stomaṃ tryāyuṣaṃ jamadagneriti pradhānaṃ pañca vāruṇaṃ mūlahomāntaṃ hutvodvayaṃ tamasa ud u tyam ity etābhyām ādityam upasthāyod uttamam ityuttarīyam athā vayamiti sūtradaṇḍādīny apsu visṛjya śivo nāmāsīti kṣuramupalena karṣayitvā sākṣatair ādhāvaiḥ śivā na iti śiro 'ñjayitvā godānam apa undantvoṣadhe trāyasva yatkṣureṇeti caturdiśaṃ yenāvapaditi sarvato nakhāntaṃ vapati //
VaikhGS, 2, 13, 6.0 pūrvaṃ tathā pradhānānhutvā purodayādādityasya brāhmavrataṃ visṛjya śukriyavratasya grahaṇavisargāvityeke //
VaikhGS, 2, 15, 1.0 tadagnāvupari dhārayann āyuṣyaṃ varcasyam uccairvādi śunamahaṃ priyaṃ meyam oṣadhīti pañcabhirjuhuyāt //
VaikhGS, 2, 17, 2.0 puṇyāhaṃ vācayitvājyena vyāhṛtīr hutvā bāndhavaiḥ saha dhāma bhuñjīta //
VaikhGS, 2, 18, 9.0 tadevam ekādhvaryurātmayajñaṃ saṃkalpyāmṛtopastaraṇam asīty annaṃ prokṣyānnasūktenābhimṛśyorjaskaram ity ādhāvaṃ pītvāṅguṣṭhānāmikāmadhyamair ādāyānnaṃ prāṇāya svāhāpānāya svāhā vyānāya svāhodānāya svāhā samānāya svāheti pañcāhutīḥ pātraṃ spṛśanneva hutvorjaskaramiti punaścādhāvaṃ pītvāśnīyāt //
VaikhGS, 3, 3, 2.0 tataḥ paristīryāgniraitvimāmagnistrāyatāṃ mā te gṛhe dyaus te pṛṣṭham aprajastāṃ devakṛtamiti pañcavāruṇāntaṃ pradhānāñjuhuyāt //
VaikhGS, 3, 3, 3.0 agner aparasyām āstīrṇeṣu darbheṣvaśmānamātiṣṭheti vadhvāḥ pādāṅguṣṭhena dakṣiṇena sparśayati pratyaṅmukha iti pāṇigrahaṇaṃ sarasvatīti visargam aghoracakṣur ity āsanaṃ ca kṛtvemāṃllājānityabhighāryeyaṃ nārīti tasyā lājāñjalinā juhoti //
VaikhGS, 3, 4, 1.0 viśvā uta tvayety agniṃ pradakṣiṇaṃ kṛtvātigāhemahi dviṣa ity āsitvā tridhaivaṃ lājahomaṃ juhuyāt //
VaikhGS, 3, 4, 2.0 tato mūlahomānte 'gniṃ patighnyantaṃ vāyuḥ ninditāntamādityaṃ ghorāntaṃ gandharvaṃ yaśoghnyantaṃ candraṃ putraghnyantaṃ hutvā vyāhṛtiḥ //
VaikhGS, 3, 4, 3.0 prāsāvīr ityantaiś caturbhiḥ pravāhaṇaṃ kṛtvā punaḥ paristīrya sviṣṭakṛnmindāhutī vicchinnam ṛddhisaptasamidvyāhṛtīś ca juhuyāt //
VaikhGS, 3, 6, 2.0 nityaṃ yavairvrīhibhirvā hastena sūryāya svāhā prajāpataye svāheti prātarāhutī agnaye svāhā prajāpataye svāheti sāyamāhutī juhuyāt //
VaikhGS, 3, 6, 7.0 aharahas tāṃ prajvālya hutvā tathānyāṃ samidhaṃ nidadhāti //
VaikhGS, 3, 7, 2.0 yathā heti maṇḍalaṃ pradakṣiṇam upalipya parimṛjyāgnaye svāhā somāya svāhetyuttaradakṣiṇayormadhye vyāhṛtīr viśvebhyo devebhyaḥ svāhā dhanvantaraye svāhā kuhvai svāhānumatyai svāhā prajāpataye svāhā dyāvāpṛthivībhyām svāhā vyāhṛtīr imā me agna iti caruṃ sedhmaṃ juhuyād agnihotrāya svāhā vaiśvadevayajñāya svāhā brahmayajñāya svāhā devayajñāya svāhā bhūtayajñāya svāhā manuṣyayajñāya svāhā pitṛyajñāya svadhā namaḥ svāhā pañcamahāyajñāya svāhā vyāhṛtīḥ sviṣṭakṛdvyāhṛtīḥ //
VaikhGS, 3, 8, 2.0 tato 'parasyāṃ rātrau caturthyām alaṃkṛtyāgnim upasamādhāya nava prāyaścittāni juhuyād agne vāyav ādityāditya vāyav agne 'gne vāyavāditya vyāhṛtir bhūr bhagam iti caturbhirvadhūmūrdhnyājyena juhuyāt //
VaikhGS, 3, 8, 2.0 tato 'parasyāṃ rātrau caturthyām alaṃkṛtyāgnim upasamādhāya nava prāyaścittāni juhuyād agne vāyav ādityāditya vāyav agne 'gne vāyavāditya vyāhṛtir bhūr bhagam iti caturbhirvadhūmūrdhnyājyena juhuyāt //
VaikhGS, 3, 9, 18.0 pariṣicya vaiśvadevaṃ vaiṣṇavaṃ mūlahomāṅgahomau hutvā viṣṇuryoniṃ kalpayatv ity upagamanam ity eke //
VaikhGS, 3, 10, 2.0 śarīrāṭopaḥ sakthisīdanaṃ dveṣo bharturarucirāhāro lālāprakopaḥ kharatā vācaḥ sphuraṇaṃ yoneriti garbhasya daivānubandhaṃ jñātvāpūryamāṇapakṣe puṇye puṃnāmni śubhe nakṣatra ājyenāghāraṃ hutvā tāṃ maṅgalayuktām upaveśya pariṣicya dhātādi pañca vāruṇaṃ mūlahomaṃ sviṣṭākāraṃ ca hutvā vṛṣo 'sīti yavāndadāti //
VaikhGS, 3, 10, 2.0 śarīrāṭopaḥ sakthisīdanaṃ dveṣo bharturarucirāhāro lālāprakopaḥ kharatā vācaḥ sphuraṇaṃ yoneriti garbhasya daivānubandhaṃ jñātvāpūryamāṇapakṣe puṇye puṃnāmni śubhe nakṣatra ājyenāghāraṃ hutvā tāṃ maṅgalayuktām upaveśya pariṣicya dhātādi pañca vāruṇaṃ mūlahomaṃ sviṣṭākāraṃ ca hutvā vṛṣo 'sīti yavāndadāti //
VaikhGS, 3, 11, 2.0 śuklapakṣe śuddhe 'hani pūrvāhṇe 'gnimupasamādhāya pūrvavat sviṣṭakārāntaṃ hutvā dakṣiṇato 'gneraparasyāmāsīnāyā vṛṣo 'sīti sarṣapamiśritānyavānāṇḍau stha iti dadyāt //
VaikhGS, 3, 12, 3.0 pūrvavad dhātādi hutvā treṇyā śalalyā saha śalāṭuglapsaṃ sāgrapattraṃ kuśāṅkuraṃ ca darbheṇa trir ābadhyoṃ bhūrbhuvaḥ suvar iti gṛhītvā tasyāstathāsīnāyāḥ sraggandhavatyāḥ sīmante rākāmahaṃ yāste rāka iti sthāpayitvonnayanaṃ kuryāt //
VaikhGS, 3, 13, 2.0 uttarapraṇidhāvagnyādīndevānoṃ bhūḥ puruṣamoṃ bhuvaḥ puruṣom suvaḥ puruṣamoṃ bhūrbhuvaḥ suvaḥ puruṣaṃ cetyāvāhya tathaiva nirvāpādyāghāraṃ hutvāgneḥ pūrvasyāṃ darbhāsaneṣu keśavaṃ nārāyaṇaṃ mādhavaṃ govindaṃ viṣṇuṃ madhusūdanaṃ trivikramaṃ vāmanaṃ śrīdharaṃ hṛṣīkeśaṃ padmanābhaṃ dāmodaramiti nāmabhirdevaṃ viṣṇum āvāhyāpohiraṇyapavamānaiḥ snāpayitvā tattannāmnārcayati //
VaikhGS, 3, 13, 3.0 ato devādyair viṣṇor nu kaṃ tadasya priyaṃ pra tad viṣṇuḥ paromātrayā vicakrame trirdeva iti dvādaśāhutīr ājyena hutvā pāyasamājyasaṃyuktaṃ havirdevaṃ nivedya dvādaśanāmabhir ato devādyair viṣṇor nukādyair ājyamiśraṃ pāyasaṃ juhuyāt //
VaikhGS, 3, 13, 3.0 ato devādyair viṣṇor nu kaṃ tadasya priyaṃ pra tad viṣṇuḥ paromātrayā vicakrame trirdeva iti dvādaśāhutīr ājyena hutvā pāyasamājyasaṃyuktaṃ havirdevaṃ nivedya dvādaśanāmabhir ato devādyair viṣṇor nukādyair ājyamiśraṃ pāyasaṃ juhuyāt //
VaikhGS, 3, 15, 4.0 dvārasya dakṣiṇato nidhāyāṅgāravarṇe paristīrya kaṇasarṣapair hastena śaṇḍe ratho 'yaḥ śaṇḍo marka ālikhanvilikhannaryamṇa āntrīmukhaḥ keśinīretān ghnataitān pūrva eṣāṃ miśravāsaso naktaṃcāriṇo niśīthacāriṇī tāsāṃ tvam ayaṃ te yonir mama nāmeti vyāhṛtīśca hutvā prakṣālya pāṇimavanīmālabhya yatte susīma iti medhāyai ghṛtaṃ karoti //
VaikhGS, 3, 15, 8.0 nityaṃ sāyaṃ prātar evam ahar ahar hutvā medhāyai pāyayet //
VaikhGS, 3, 16, 4.0 vāstoṣpate pratijānīhi vāstoṣpate śagmayeti dvābhyāṃ yajeta bhūmiyajñāya svāhā yajñadaivataṃ pra sodaryai svāheti dvau bhūmiyajñadaivatyau medinī devī devī hiraṇyagarbhiṇī samudravatī sāvitrī śṛṅge śṛṅge vāyuparī jalaśayanīti pañca bhūmidaivatyā vyāhṛtīr hutvā puṇyāhamahamagne agniṃ gṛhṇāmīty agniṣṭhād darbhapūlenāgniṃ gṛhītvā prathamād aindrād bhuvaṃgād ārabhya vāstunaḥ kuḍyamūlādbahirantaśca vāmaṃ parītyā brahmasthānāt paryagniṃ kārayitvāparadvāreṇa visṛjet //
VaikhGS, 3, 19, 3.0 tatraiva śubhe puṃnāmni nakṣatre paristīryāgniṃ tathāsīnasyākṣataṃ kumārasya mūrdhni vinyasya pañca vāruṇaṃ prājāpatyaṃ sviṣṭākāraṃ ca hutvāsya pūrvavat trivṛtprāśanam //
VaikhGS, 3, 20, 3.0 tasmād āghāraṃ hutvā tadadhidevatā nakṣatrāṇi ca juhuyāt //
VaikhGS, 3, 20, 3.0 tasmād āghāraṃ hutvā tadadhidevatā nakṣatrāṇi ca juhuyāt //
VaikhGS, 3, 21, 1.0 ṛṣabhaṃ vairavaṇam agnīṣomīyaṃ vaiṣṇavaṃ dhātādi mūlahomaṃ yaddevādi kūṣmāṇḍahomam ā sāvitravratabandhāj juhoti //
VaikhGS, 3, 21, 7.0 tasmān nāndīmukhaṃ kṛtvā śuklapakṣe śuddhe 'hani pūrvāhṇe pūrvavaddhutvā tathaiva kapila iveti vṛddhasya vṛddhāyā vā vadann akṣatodakādīn mūrdhnyādadhyāt //
VaikhGS, 3, 23, 12.0 snātaṃ vastrādinālaṃkṛtyopaveśya dakṣiṇe pañca prāyaścittādi dhātādi pañca vāruṇaṃ mūlahomaṃ hutvā puṇyāhaṃ kṛtvā nāpitāyānnadānaṃ gavādidakṣiṇāṃ gurave surāṇāṃ pūjanaṃ tarpaṇaṃ brāhmaṇānām annena karoti //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 2, 8.0 sāyaṃ prātaḥ saṃdhyayor hotavyam //
VaikhŚS, 2, 2, 11.0 tam atinīya doṣā vastor namaḥ svāheti sāyaṃ caturgṛhītaṃ juhuyāt prātar vastor namaḥ svāheti prātaḥ //
VaikhŚS, 2, 2, 12.0 ubhayatra vyāhṛtīr japitvā varaṃ dattvā juhuyāt //
VaikhŚS, 2, 4, 6.0 vidyud asīty apa upaspṛśyādīptāyāṃ samidhi prāṇāyāmaṃ kṛtvā payasā ghṛtena dadhnā taṇḍulair yavāgvaudanena somena vāgnir jyotir jyotir agniḥ svāheti sāyaṃ kanīyasīṃ pūrvām āhutiṃ juhuyāt sūryo jyotir jyotiḥ sūryaḥ svāheti prātaḥ //
VaikhŚS, 2, 5, 3.0 atihāya pūrvām āhutiṃ bhūr bhuvaḥ suvar ity uttarāṃ bhūyasīṃ juhuyāt tūṣṇīṃ vā //
VaikhŚS, 2, 5, 5.0 hutvā bhūmānaṃ viṣṇuṃ dhyāyet //
VaikhŚS, 2, 6, 3.0 sruveṇāgnaye gṛhapataye svāheti gārhapatye 'gnaye 'dābhyāya svāhety anvāhāryapacane 'gnaye bhūr bhuvaḥ suvaḥ svāheti sabhye 'gnaye 'nnapataye svāhety āvasathye hutvā sarveṣu viṣṇave svāheti dvitīyāṃ juhoti //
VaikhŚS, 2, 6, 3.0 sruveṇāgnaye gṛhapataye svāheti gārhapatye 'gnaye 'dābhyāya svāhety anvāhāryapacane 'gnaye bhūr bhuvaḥ suvaḥ svāheti sabhye 'gnaye 'nnapataye svāhety āvasathye hutvā sarveṣu viṣṇave svāheti dvitīyāṃ juhoti //
VaikhŚS, 2, 9, 1.0 payasā mumukṣoḥ śrīkāmasya vā juhuyād ājyena tejaskāmasya dadhnendriyakāmasya yavāgvā grāmakāmasyaudanenānnādyakāmasya taṇḍulair ojaskāmasya pāpmānaṃ hantukāmasya vā piṣṭena vidyākāmasya somena brahmavarcasakāmasya //
VaikhŚS, 2, 9, 8.0 yaḥ somayājī tasya sadāgnihotraṃ juhuyāt //
VaikhŚS, 2, 9, 9.0 ahar ahar yajamānaḥ svayam agnihotram juhuyācchiṣyo vā //
VaikhŚS, 2, 10, 16.0 vratabhreṣe mano jyotir juṣatām ity āhutiṃ juhuyāt //
VaikhŚS, 2, 11, 1.0 atha sagṛhaḥ pravatsyan yatra pañca nava daśa rātrīḥ saṃhitā vasati yatra vā navarātraṃ vāstu kutaś cit kāraṇāt punar abhyety ekām uṣitvā pravatsyan vāstoṣpatīyaṃ juhuyāt //
VaikhŚS, 2, 11, 2.0 yady anovāhyaṃ bhāṇḍaṃ syāt sarvamanasyādadhāti yad voḍhum aśakyaṃ syāt tad ahuta evopoddharanti //
VaikhŚS, 2, 11, 3.0 agniṣṭhasya dakṣiṇo yukto bhavati savyo 'yukto 'tha vāstoṣpata ity anudrutyottarayā gārhapatye juhoti //
VaikhŚS, 2, 11, 4.0 na hute 'bhyādadhāti //
VaikhŚS, 2, 11, 8.0 api vā laukike 'gnāv upāvarohety upāvarohayata idaṃ śreya ity avasite juhoti juhoti //
VaikhŚS, 2, 11, 8.0 api vā laukike 'gnāv upāvarohety upāvarohayata idaṃ śreya ity avasite juhoti juhoti //
VaikhŚS, 3, 1, 11.0 adhvaryuḥ prātaragnihotraṃ hutvānugamayitvāpoddhṛtya vodita āditye dhyāyan nārāyaṇaṃ viṣṇor nu kam iti japitvā gārhapatyād āhavanīyam uddhṛtyāhavanīyāyatane 'gniṃ pratiṣṭhāpya devā gātuvida iti japitvā mamāgne varca iti samidham anvādadhāti //
VaikhŚS, 3, 2, 21.0 parvaṇi yajamānaḥ svayam agnihotraṃ juhoti yavāgvām āvāsyāyāṃ saṃ nayann agnihotroccheṣaṇam ātañcanāya nidadhāti //
VaikhŚS, 3, 6, 2.0 hute sāyam agnihotre vaikaṅkatīm agnihotrahavaṇīṃ kumbhīm upaveṣaṃ śākhāpavitram abhidhānīṃ nidāne dohanaṃ dārupātram ayaspātraṃ vaitāni sāṃnāyyapātrāṇi prakṣālyottareṇa gārhapatyaṃ darbhair antardhāyāvācīnāni prayunakti //
VaikhŚS, 3, 7, 10.0 dyauś cemam iti duhyamānām anumantrayata utsaṃ duhanti kalaśam iti dhārāghoṣaṃ hutaḥ stoko huto drapsa iti //
VaikhŚS, 3, 7, 10.0 dyauś cemam iti duhyamānām anumantrayata utsaṃ duhanti kalaśam iti dhārāghoṣaṃ hutaḥ stoko huto drapsa iti //
VaikhŚS, 10, 1, 4.0 sūryaṃ ta iti manasānudrutenānuvākena hutvāgnāvaiṣṇavam ekādaśakapālam anvārambhaṇīyāṃ nirvapaty api vāgnāvaiṣṇavyarcāhavanīye caturgṛhītam juhoti //
VaikhŚS, 10, 1, 4.0 sūryaṃ ta iti manasānudrutenānuvākena hutvāgnāvaiṣṇavam ekādaśakapālam anvārambhaṇīyāṃ nirvapaty api vāgnāvaiṣṇavyarcāhavanīye caturgṛhītam juhoti //
VaikhŚS, 10, 1, 5.0 śeṣaṃ kṛtvāvasthāpyāhavanīyam uru viṣṇo vikramasvety āhavanīye sruveṇāhutiṃ juhoti //
VaikhŚS, 10, 5, 4.0 āhavanīye 'gnipraṇayanīyān idhmān ādīpyāgnaye praṇīyamānāyānubrūhīti saṃpreṣya dīptān idhmāñcharāva uddhṛtya sikatāpūritena pātreṇopayamyedhmaṃ codyamya jānudaghne 'gnau dhāryamāṇe yat te pāvaketi śiṣṭe 'gnāv udyatahomaṃ juhoti //
VaikhŚS, 10, 6, 3.0 manuṣvat tvā nidhīmahīty upasamidhyāgnir yajñaṃ nayatu prajānann iti catasro 'timuktīr hutvā sapta ta iti pūrṇāhutiṃ juhoti //
VaikhŚS, 10, 6, 3.0 manuṣvat tvā nidhīmahīty upasamidhyāgnir yajñaṃ nayatu prajānann iti catasro 'timuktīr hutvā sapta ta iti pūrṇāhutiṃ juhoti //
VaikhŚS, 10, 10, 1.0 surakṣite barhiṣī nidhāya plakṣaśākhāṃ ca prajānantaḥ pratigṛhṇantīty upākṛtya pañca juhoti //
VaikhŚS, 10, 10, 6.0 yadi mathyamāno na jāyeta tatsthāne hiraṇyaṃ vyāhṛtībhir juhuyāt //
VaikhŚS, 10, 12, 4.0 ye badhyamānam anubadhyamānā iti tribhir apāvyaiḥ pratiparyāyaṃ juhoti //
VaikhŚS, 10, 13, 13.0 yat paśur māyum akṛteti saṃjñapte saṃjñaptahomaṃ juhoti //
VaikhŚS, 10, 15, 4.0 śamitā vapoddharaṇaṃ muṣṭināpidadhāti yāvadvapāṃ juhoti //
VaikhŚS, 10, 16, 3.0 vaṣaṭkṛte hutvā pratyākramya prayājaśeṣeṇa dhruvāṃ pṛṣadājyaṃ ca sakṛtsakṛd abhighārya vapām abhighārayati nopabhṛtaṃ //
VaikhŚS, 10, 16, 8.0 prāg vapāhomāt svāhā devebhya iti pūrvaṃ parivapyaṃ hutvā vaṣaṭkṛte jātavedo vapayā gaccha devān iti vapāṃ hutvā devebhyaḥ svāhety uttaraṃ parivapyaṃ hutvā pratyākramya vapoddharaṇam abhighārayati //
VaikhŚS, 10, 16, 8.0 prāg vapāhomāt svāhā devebhya iti pūrvaṃ parivapyaṃ hutvā vaṣaṭkṛte jātavedo vapayā gaccha devān iti vapāṃ hutvā devebhyaḥ svāhety uttaraṃ parivapyaṃ hutvā pratyākramya vapoddharaṇam abhighārayati //
VaikhŚS, 10, 16, 8.0 prāg vapāhomāt svāhā devebhya iti pūrvaṃ parivapyaṃ hutvā vaṣaṭkṛte jātavedo vapayā gaccha devān iti vapāṃ hutvā devebhyaḥ svāhety uttaraṃ parivapyaṃ hutvā pratyākramya vapoddharaṇam abhighārayati //
VaikhŚS, 10, 18, 1.0 vaṣaṭkṛte hutvā virujya prāśitram avadyatīḍāṃ ca na yajamānabhāgam //
VaikhŚS, 10, 19, 12.0 yājyāyā ardharcānte pratiprasthātottaratas tiṣṭhan ghṛtaṃ ghṛtapāvāna iti vasāhomaṃ juhoti //
VaikhŚS, 10, 20, 2.0 vaṣaṭkṛta uttarārdhapūrvārdhe 'tihāya pūrvā āhutīr juhoti //
VaikhŚS, 10, 20, 5.0 vaṣaṭkṛte vanaspativaddhutvā pratyākramya yathāyatanaṃ srucau sādayati //
VaikhŚS, 10, 20, 12.0 śāmitrād āgnīdhrīyād vāgnīdhro 'ṅgārān āhṛtyottarasyām vediśroṇyāṃ hotrīye vā barhir vyūhya nyupyopasamādhāya nihitaṃ sthavīyo gudakāṇḍam ekādaśadhā tiryag asaṃchindan pracchidyānūyājānāṃ hutaṃ hutam aparyāvartayan pratiprasthātā samudraṃ gaccha svāhety etaiḥ pratimantraṃ vasāhavanyā hastena vopayajati //
VaikhŚS, 10, 20, 12.0 śāmitrād āgnīdhrīyād vāgnīdhro 'ṅgārān āhṛtyottarasyām vediśroṇyāṃ hotrīye vā barhir vyūhya nyupyopasamādhāya nihitaṃ sthavīyo gudakāṇḍam ekādaśadhā tiryag asaṃchindan pracchidyānūyājānāṃ hutaṃ hutam aparyāvartayan pratiprasthātā samudraṃ gaccha svāhety etaiḥ pratimantraṃ vasāhavanyā hastena vopayajati //
VaikhŚS, 10, 21, 5.0 upayaṣṭā sarvāṇi hutvādbhyas tvauṣadhībhya ity uttarato lepaṃ nimṛjya mano me hārdi yaccheti hṛdayam abhimṛśati //
VaikhŚS, 10, 21, 7.0 adhvaryuḥ pratyākramya juhvā triḥ svarum aktvāhavanīye purastāt pratyaṅmukhas tiṣṭhan dyāṃ te dhūmo gacchatv ity anūyājānte juhvā svaruṃ juhoti //
VaikhŚS, 10, 21, 8.0 śṛṅgāṇīvecchṛṅgiṇām iti yajamāno hutaṃ svarum upatiṣṭhate //
VaikhŚS, 10, 22, 1.0 dhruvām āpyāyya yajña yajñaṃ gaccheti trīṇi samiṣṭayajūṃṣi juhoti //
Vaitānasūtra
VaitS, 1, 1, 16.1 prātar hutvāgnihotram kuhūṃ devīm yat te devā ity amāvāsyāyām /
VaitS, 1, 2, 10.1 āsāditeṣu haviḥṣūktān purastāddhomān juhoti /
VaitS, 1, 3, 12.1 prāśitam anumantrayate yo 'gnir nṛmaṇā nāma brāhmaṇeṣu praviṣṭas tasmin etat suhutam astu prāśitraṃ tan mā mā hiṃsīt parame vyoman iti //
VaitS, 1, 4, 13.1 samiṣṭayajuṣaḥ yān āvaha iti ṣaḍbhiḥ saṃsthitahomān juhoti /
VaitS, 2, 2, 8.1 indrasyaujo marutām anīkam iti ratham abhi hutvā vanaspate vīḍvaṅga ity ātiṣṭhati //
VaitS, 2, 3, 12.1 ayaṃ mā loko 'nusaṃtanutām iti gārhapatyam avekṣya prajāpate na tvad etāny anya iti manasaiva pūrṇatarām uttarāṃ juhoti //
VaitS, 2, 3, 17.1 gārhapatye samidham ādhāya sthālyāḥ sruveṇa juhotīha puṣṭiṃ puṣṭipatir dadhātv iha prajāṃ ramayatu prajāpatiḥ /
VaitS, 2, 3, 26.1 atha gavīḍādibhreṣe tasyai tasyai devatāyai juhuyāt //
VaitS, 2, 4, 19.1 purastād ativrajyottare 'gnau hutvā dakṣiṇe juhoti //
VaitS, 2, 4, 19.1 purastād ativrajyottare 'gnau hutvā dakṣiṇe juhoti //
VaitS, 2, 5, 9.1 purastāddhomān dakṣiṇāgner atipraṇīte juhoti //
VaitS, 2, 5, 12.2 pitryāyāṃ prāṅmukho brahmā hutvā homān purogamān /
VaitS, 2, 6, 17.1 nīyamāne pramucyamānahomāñ juhuyāt pramucyamāno bhuvanasya gopa paśur no atra prati bhāgam etu /
VaitS, 3, 3, 26.1 pravargyāya purastāddhomān hutvā gārhapatyaṃ dakṣiṇenopaviśati //
VaitS, 3, 4, 1.2 śukraṃ devāḥ śṛtam adantu havyam āsañ juhvānam amṛtasya yonau /
VaitS, 3, 4, 5.1 gharmasūktena gharmaṃ hūyamānam /
VaitS, 3, 6, 4.1 havirupāvahṛta ityādi vaiśvānaro 'gniṣṭoma ityantābhir yajñatanūbhiḥ purā pracaritor āgnīdhrīye juhoti //
VaitS, 3, 6, 7.1 upaviṣṭe hotari hotāraṃ yad asmṛtīti hutvā purastāddhomān juhoti //
VaitS, 3, 6, 7.1 upaviṣṭe hotari hotāraṃ yad asmṛtīti hutvā purastāddhomān juhoti //
VaitS, 3, 6, 10.1 indra juṣasveti rājñy abhiṣūyamāṇe 'bhiṣavaṇahomān juhoti /
VaitS, 3, 6, 16.1 adhvaryuḥ pratiprasthātā prastotodgātā pratihartā brahmā sunvan samanvārabdhā bahiṣpavamānāya visṛpya vaipruṣān homān juhvati drapsaś caskandeti /
VaitS, 3, 6, 16.3 adhvaryor vā pari yaḥ pavitrāt taṃ te juhomi manasā vaṣaṭkṛtam /
VaitS, 3, 8, 5.1 pravṛtāḥ pravṛtāhutīr juhvati juṣṭo vāce bhūyāsaṃ juṣṭo vācaspataye devi vāg yad vāco madhumattamaṃ tasmin mā dhāḥ svāhā /
VaitS, 3, 9, 16.2 agnihutasyendrapītasyendor indriyāvataḥ /
VaitS, 3, 11, 7.1 acchāvākabhakṣād agniḥ prātaḥsavane śyeno 'si yathā somaḥ prātaḥsavana iti yathāsavanam ājyaṃ juhoti //
VaitS, 3, 13, 11.1 āgnīdhrīye sarvaprāyaścittīyān juhoti //
VaitS, 3, 13, 19.1 dakṣiṇāsaṃcareṇāhavanīyam apareṇātivrajya samiṣṭayajurbhyaḥ saṃsthitahomān juhoti //
VaitS, 3, 14, 16.1 saktuhome viśvalopa viśvadāvasya tvāsan juhomīty āha //
VaitS, 6, 1, 24.1 indraḥ pūrbhid ātirad dāsam arkair ya eka iddhavyaś carṣaṇīnāṃ yas tigmaśṛṅgo vṛṣabho na bhīma iti saṃpātānām ekaikam aharahar āvapate /
VaitS, 7, 1, 15.1 hutāyāṃ prātarāhutau brahmaṇe varam //
VaitS, 8, 1, 10.1 gosavavivadhavaiśyastomeṣv indraṃ vo viśvatas pari ā no viśvāsu havya indra iti //
Vasiṣṭhadharmasūtra
VasDhS, 3, 10.2 jvalantam agnim utsṛjya na hi bhasmani hūyate //
VasDhS, 6, 28.2 juhvan vāpi japan vāpi gatim ūrdhvāṃ na vindati //
VasDhS, 8, 17.2 ṛtau ca gacchan vidhivacca juhvan na brāhmaṇaś cyavate brahmalokāt //
VasDhS, 11, 3.1 vaiśvadevasya siddhasya sāyaṃ prātar gṛhyāgnau juhuyāt //
VasDhS, 13, 2.1 agnim upasamādhāyākṣatadhānā juhoti //
VasDhS, 15, 6.1 putraṃ pratigṛhīṣyan bandhūn āhūya rājani ca nivedya niveśanasya madhye vyāhṛtibhir hutvādūrabāndhavaṃ bandhusaṃnikṛṣṭam eva pratigṛhṇīyāt //
VasDhS, 20, 24.1 avijñātā hi garbhāḥ pumāṃso bhavanti tasmāt puṃskṛtyā juhvatīti //
VasDhS, 20, 25.1 bhrūṇahāgnim upasamādhāya juhuyād etāḥ //
VasDhS, 20, 26.1 lomāni mṛtyor juhomi lomabhir mṛtyuṃ vāsaya iti prathamām /
VasDhS, 20, 26.2 tvacaṃ mṛtyor juhomi tvacā mṛtyuṃ vāsaya iti dvitīyām /
VasDhS, 20, 26.3 lohitaṃ mṛtyor juhomi lohitena mṛtyuṃ vāsaya iti tṛtīyām /
VasDhS, 20, 26.4 māṃsaṃ mṛtyor juhomi māṃsena mṛtyuṃ vāsaya iti caturthīm /
VasDhS, 20, 26.5 snāvāni mṛtyor juhomi snāvabhir mṛtyuṃ vāsaya iti pañcamīm /
VasDhS, 20, 26.6 medo mṛtyor juhomi medasā mṛtyuṃ vāsaya iti ṣaṣṭhīm /
VasDhS, 20, 26.7 asthīni mṛtyor juhomy asthibhir mṛtyuṃ vāsaya iti saptamīm /
VasDhS, 20, 26.8 majjānaṃ mṛtyor juhomi majjābhir mṛtyuṃ vāsaya ity aṣṭamīm iti //
VasDhS, 21, 6.1 manasā bhartur aticāre trirātraṃ yāvakaṃ kṣīrodanaṃ vā bhuñjānādhaḥ śayītordhvaṃ trirātrād apsu nimagnāyāḥ sāvitryāṣṭaśatena śirobhir juhuyāt pūtā bhavatīti vijñāyate //
VasDhS, 21, 7.1 vāksaṃbandha etad eva māsaṃ caritvordhvaṃ māsād apsu nimagnāyāḥ sāvitryāś caturbhir aṣṭaśataiḥ śirobhir juhuyāt pūtā bhavatīti vijñāyate //
VasDhS, 21, 8.1 vyavāye tu saṃvatsaraṃ ghṛtapaṭaṃ dhārayed gomayagarte kuśaprastare vā śayītordhvaṃ saṃvatsarād apsu nimagnāyāḥ sāvitryaṣṭaśatena śirobhir juhuyāt pūtā bhavatīti vijñāyate //
VasDhS, 23, 3.1 tasya juhuyāt kāmāya svāhā kāmakāmāya svāhā nairṛtyai svāhā rakṣodevatābhyaḥ svāheti //
VasDhS, 23, 21.1 api vāgnim upasamādhāya kūṣmāṇḍair juhuyād ghṛtam //
VasDhS, 26, 14.2 japatāṃ juhvatāṃ cāpi vinipāto na vidyate //
VasDhS, 30, 5.1 tatra sado brāhmaṇasya śarīraṃ vediḥ saṃkalpo yajñaḥ paśur ātmā raśanā buddhiḥ sado mukham āhavanīyaṃ nābhyām udaro 'gnir gārhapatyaḥ prāṇo 'dhvaryur apāno hotā vyāno brahmā samāna udgātātmendriyāṇi yajñapātrāṇi ya evaṃ vidvān indriyair indriyārthaṃ juhotīty api ca kāṭhake vijñāyate //
VasDhS, 30, 6.3 vedendhanasamṛddheṣu hutaṃ vipramukhāgniṣu //
VasDhS, 30, 7.2 variṣṭham agnihotrāt tu brāhmaṇasya mukhe hutam //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 3, 1.2 āsmin havyā juhotana //
VSM, 3, 2.1 susamiddhāya śociṣe ghṛtaṃ tīvraṃ juhotana /
VSM, 7, 15.2 tṛmpantu hotrā madhvo yāḥ sviṣṭā yāḥ suprītāḥ suhutā yat svāhā /
VSM, 7, 26.2 adhvaryor vā pari vā yaḥ pavitrāt taṃ juhomi manasā vaṣaṭkṛtaṃ svāhā /
VSM, 8, 43.1 iḍe rante havye kāmye candre jyote 'dite sarasvati mahi viśruti /
VSM, 8, 58.3 rudro hūyamānaḥ /
VSM, 9, 38.2 upāṃśor vīryeṇa juhomi hataṃ rakṣaḥ svāhā /
VSM, 10, 20.2 yatkāmās te juhumas tan no astu /
VSM, 10, 20.5 rudra yat te krivi paraṃ nāma tasmin hutam asy ameṣṭam asi svāhā //
VSM, 12, 30.2 āsmin havyā juhotana //
VSM, 12, 64.1 yasyās te ghora āsan juhomy eṣāṃ bandhānām avasarjanāya /
VSM, 13, 5.2 samānaṃ yonim anusaṃcarantaṃ drapsaṃ juhomy anu sapta hotrāḥ //
Vārāhagṛhyasūtra
VārGS, 1, 21.0 brahmāṇam āmantrya samidham ādhāyāghārāv āghāryājyabhāgau hutvā yunajmi tveti ca yojayitvā //
VārGS, 1, 23.1 kāmaṃ purastāddhuro juhoti /
VārGS, 1, 26.0 abhighārya yaddevataṃ haviḥ syāttac ca juhuyād yathādevataṃ yathādevatayā carcā //
VārGS, 1, 27.2 ākūtaye svāheti jayān juhuyāt //
VārGS, 1, 28.2 iḍām agna iti sviṣṭakṛtam uttarārdhapūrvārdhe juhuyāt //
VārGS, 1, 33.0 annapata ityannasya juhuyāt //
VārGS, 2, 7.1 ājyaṃ saṃskṛtya brahmāṇam āmantrya samidham ādhāyāghārāv āghāryājyabhāgau hutvā vyāhṛtibhiś catasra ājyāhutīr juhuyāt /
VārGS, 2, 7.1 ājyaṃ saṃskṛtya brahmāṇam āmantrya samidham ādhāyāghārāv āghāryājyabhāgau hutvā vyāhṛtibhiś catasra ājyāhutīr juhuyāt /
VārGS, 2, 10.0 sviṣṭakṛte hutvā prāyaścittāhutīśca samidhamādhāya paryukṣati //
VārGS, 2, 11.3 vyāhṛtibhir juhuyāt //
VārGS, 4, 4.0 ājyaṃ saṃskṛtya brahmāṇam āmantrya samidham ādhāyāghārāv āghāryājyabhāgau hutvā agnā āyūṃṣi pavasa iti saptabhiḥ sapta hutvā //
VārGS, 4, 4.0 ājyaṃ saṃskṛtya brahmāṇam āmantrya samidham ādhāyāghārāv āghāryājyabhāgau hutvā agnā āyūṃṣi pavasa iti saptabhiḥ sapta hutvā //
VārGS, 4, 5.3 tebhyo juhomy āyuṣe dīrghāyutvāya svastaye /
VārGS, 5, 10.0 ājyaṃ saṃskṛtya brahmāṇam āmantrya samidham ādhāyāghārāv āghāryājyabhāgau hutvāṣṭau jaṭākaraṇīyān juhuyāt //
VārGS, 5, 10.0 ājyaṃ saṃskṛtya brahmāṇam āmantrya samidham ādhāyāghārāv āghāryājyabhāgau hutvāṣṭau jaṭākaraṇīyān juhuyāt //
VārGS, 7, 2.1 āghārāv āghāryājyabhāgau hutvā caturhotṝn svakarmaṇo juhuyāt /
VārGS, 7, 2.1 āghārāv āghāryājyabhāgau hutvā caturhotṝn svakarmaṇo juhuyāt /
VārGS, 7, 3.0 hutvā vrataṃ pradāyādito dvāv anuvākāv anuvācayet //
VārGS, 7, 5.0 ākūtamagnimiti ṣaḍḍhutvā vrataṃ pradāyādito 'ṣṭāv anuvākān anuvācayet //
VārGS, 7, 11.0 smārtena yāvadadhyayanaṃ kāṇḍavrataviśeṣā homārthaś cādyantayor juhuyāt //
VārGS, 7, 14.0 navamenānuvākena hutvā daśamenopatiṣṭheta //
VārGS, 8, 2.1 atha juhoti /
VārGS, 12, 3.3 ityahataṃ vāsa ācchādyāgniṃ prajvālya vyāhṛtibhir vrīhiyavān hutvā maṅgalāny āśāset //
VārGS, 13, 1.0 atha pravadane kanyāmupavasitāṃ snātāṃ saśiraskām ahatenācchinnadaśena vāsasā saṃvītāṃ saṃstīrṇasya purastād vihitāni vāditrāṇi vidhivadupakalpya purastāt sviṣṭakṛto vāce pathyāyai pūṣṇe pṛthivyā agnaye senāyai dhenāyai gāyatryai triṣṭubhe jagatyā anuṣṭubhe paṅktaye virāje rākāyai sinīvālyai kuhvai tvaṣṭra āśāyai sampattyai bhūtyai nirṛtyā anumatyai parjanyāyāgnaye sviṣṭakṛte ca juhuyāt //
VārGS, 14, 7.0 taṃ lājāhutīṣu hūyamānāsu bhrātā brahmacārī vodgṛhya dhārayed dakṣiṇataśca //
VārGS, 14, 9.0 ājyaṃ saṃskṛtya brahmāṇam āmantrya samidham ādhāyāghārāv āghāryājyabhāgau hutvā //
VārGS, 14, 10.1 atha juhoti /
VārGS, 14, 11.0 hiraṇyagarbha ityaṣṭābhiḥ pratyṛcam ājyāhutīr juhuyāt //
VārGS, 14, 12.1 yena karmaṇertset tatra jayāñ juhuyāditi jayānāṃ śrutiḥ /
VārGS, 14, 18.1 tān abhighāritān avicchindatī juhuyāt /
VārGS, 14, 22.0 kāmena caturthīṃ pūrayitvā dvir abhighāryottarārdhapūrvārdhe juhuyāt //
VārGS, 15, 10.3 nadīnāṃ sarvāsāṃ pitve juhutā viśvakarmaṇe /
VārGS, 15, 10.5 ity apsūdakāñjalīr juhuyāt //
VārGS, 15, 11.1 yāvatāṃ sakhāyānaṃ svastimicchet tāvata udakāñjalīr juhuyāt /
VārGS, 15, 11.2 amṛtam āsye juhomyāyuḥ prāṇe pratidadhāmi amṛtaṃ brahmaṇā saha mṛtyuṃ tarema /
VārGS, 15, 25.0 evameva caturthyāṃ kṛtvā hiraṇyagarbha ityaṣṭābhiḥ sthālīpākasya hutvā jayaprabhṛtibhiścājyasya purastātsviṣṭakṛtaḥ //
VārGS, 17, 4.0 agnaye somāya prajāpataye dhanvantaraye vāstoṣpataye viśvebhyo devebhyo 'gnaye sviṣṭakṛte ca juhuyāt //
Vārāhaśrautasūtra
VārŚS, 1, 1, 1, 24.1 juhotīti darvihomacodanā //
VārŚS, 1, 1, 1, 29.1 āsīno juhuyāj jānvakno nigadya svāhākārāntam //
VārŚS, 1, 1, 1, 52.1 dakṣiṇaṃ paridhisaṃdhiṃ pratyavasthāya vaṣaṭkārānte pārśvenāpidadhad ivānāsekaṃ haviṣo 'prakṣiṇan juhoti //
VārŚS, 1, 1, 1, 53.1 mukhenāsekaṃ haviṣo vyṛṣan yaṃ dviṣyāt tam āhutiṣu hūyamānāsu manasā dhyāyet //
VārŚS, 1, 1, 3, 18.1 saṃ me saṃnatayaḥ saṃnamantām idhmasaṃnahane huta iti saṃmārgān āhitān //
VārŚS, 1, 1, 4, 15.1 yadi pravaset samiṣṭayajuṣā saha juhuyāt prajāpater vibhān nāma lokas tasmai tvā dadhāni saha yajamāneneti //
VārŚS, 1, 1, 5, 4.1 brāhmaudanasya prāśiṣyann odanasyādāyaudanena juhoty odanaudanasya tvā saṃjuhomi svāheti //
VārŚS, 1, 1, 5, 5.1 agne 'ṅgiro 'hutādyān mā pāhi sutrāmaṇis tvādadhānīti prāśnāti //
VārŚS, 1, 2, 2, 7.1 hute 'gnihotre parisamūhya paristīryottarato gārhapatyasya pātrebhyaḥ saṃstīrya dvaṃdvaṃ sāṃnāyyapātrāṇi prayunakti dohanaṃ nidāne kumbhīṃ śākhāpavitraṃ ca //
VārŚS, 1, 2, 2, 29.1 hutaḥ stoka iti skannaprāyaścittaṃ japati //
VārŚS, 1, 2, 3, 12.1 yajñopavītī mekṣaṇena tisra āhutīr juhoti /
VārŚS, 1, 2, 4, 1.1 prātarhute 'gnihotre veṣāya vām iti pāṇī prakṣālyāgnīn paristīrya dakṣiṇato brahmayajamānābhyāṃ stīrtvā saṃtataṃ pṛṣṭhyāṃ stṛṇāti gārhapatyād adhy āhavanīyād yajñasya saṃtatir asi yajñasya tvā saṃtatyai stṛṇāmīti //
VārŚS, 1, 3, 4, 32.1 purastāt sviṣṭakṛtaḥ sruvena pārvaṇau homau juhoti /
VārŚS, 1, 3, 5, 17.3 paśūn asmākaṃ mā hiṃsīr etad astu hutaṃ tava svāhā /
VārŚS, 1, 3, 7, 7.1 saṃ patnī patyeti patnīm anvārabhya sruveṇa juhoti /
VārŚS, 1, 3, 7, 12.1 idhmaparivāsanāny upasamādhāya dakṣiṇāgnau caturgṛhīta ājye phalīkaraṇāny āvāpaṃ juhoti agne 'dabdhāyo 'dabdhamano pāhi mā divaḥ pāhi prasityāḥ pāhi duriṣṭyāḥ pāhi duradmanyā aviṣaṃ naḥ pituṃ kṛdhi sudhīṃ yoniṃ suṣadāṃ pṛthivīṃ svāheti //
VārŚS, 1, 3, 7, 20.1 prāyaścittahutīr juhoti iṣṭebhyaḥ svāhā /
VārŚS, 1, 3, 7, 20.12 atiriktaṃ nyūne juhomi svāhā /
VārŚS, 1, 3, 7, 20.13 nyūnam atirikte juhomi svāhā /
VārŚS, 1, 3, 7, 20.14 samaṃ same juhomi svāhā /
VārŚS, 1, 4, 4, 7.1 caturgṛhītam ājyaṃ pūrṇāhutim agreṇāhavanīyaṃ gatvodaṅṅ āvṛtya sapta te agna iti juhoti //
VārŚS, 1, 4, 4, 8.1 hutāyāṃ dhenuṃ dadāti //
VārŚS, 1, 4, 4, 11.1 upasanne haviṣy aprokṣite niṣasāda dhṛtavrata iti samūhyākṣān hiraṇyaṃ nidhāya madhyādhidevane rājanyasya juhuyāt //
VārŚS, 1, 4, 4, 18.1 uto no 'hirbudhnya iti sabhāvasathyayor juhoti //
VārŚS, 1, 4, 4, 37.1 dvādaśarātram ajasreṣv agniṣv ājyenāgnihotraṃ juhuyāt //
VārŚS, 1, 4, 4, 41.1 upavasathe 'nvārambhaṇīyāyāḥ saptājyāhutīr juhoti /
VārŚS, 1, 4, 4, 44.1 purastātsviṣṭakṛto jayair juhoti //
VārŚS, 1, 5, 1, 3.1 purastāt sviṣṭakṛta utsādanīyān homān juhoti yā te agne utsīdataḥ pavamānā paśuṣu priyā tanūs tayā saha pṛthivīm āroha gāyatreṇa chandasā /
VārŚS, 1, 5, 1, 10.1 purastāt pūrṇāhuteḥ saṃtatihomān juhoti trayastriṃśat tantava iti pañcabhiḥ pañcāhutīḥ //
VārŚS, 1, 5, 1, 12.1 punar ūrjā nivartasveti purastāt prayājānāṃ juhuyāt saha rayyā nivartasvety upariṣṭād anuyājānām //
VārŚS, 1, 5, 1, 16.1 purastāt sviṣṭakṛtaḥ salilaḥ salīga ity ādityanāmāni juhoti //
VārŚS, 1, 5, 1, 20.1 tṛtīyādheye 'gnyādheye 'gnim ādhāyopariṣṭāt pūrṇāhuter ādityanāmāni juhoti //
VārŚS, 1, 5, 2, 5.1 amṛtāhutim amṛtāyāṃ juhomy agniṃ pṛthivyām amṛtasya jityai /
VārŚS, 1, 5, 2, 7.1 pradoṣam agnihotraṃ juhuyān nakṣatraṃ dṛṣṭvānastamite vā //
VārŚS, 1, 5, 2, 39.1 pūrvām asaṃsaktāṃ bhūyasīṃ dvitīyām āhutiṃ juhoti prajāpataye svāheti manasā //
VārŚS, 1, 5, 2, 47.1 dvitīyaṃ paścād āhavanīyasya pṛthivyām amṛtaṃ juhomi svāheti //
VārŚS, 1, 5, 3, 1.0 payasā juhuyāt paśukāmasya yavāgvā grāmakāmasyājyena tejaskāmasya dadhnendriyakāmasya taṇḍulair balakāmasya //
VārŚS, 1, 5, 3, 5.0 dvayor gavoḥ sthālyā dohanena ca dohayitvā paśukāmasya juhuyāt //
VārŚS, 1, 5, 3, 6.0 sajūr jātavedo divā pṛthivyā juṣāṇo asya haviṣo vīhi svāheti juhuyād yatra rudraḥ paśūn abhimanyeta //
VārŚS, 1, 5, 3, 8.0 yadi nāramed agne duḥśīrtatano juṣasva svāheti juhuyāt //
VārŚS, 1, 5, 3, 9.0 yadi nāramed dvādaśarātraṃ sāyaṃ sāyaṃ juhuyāt //
VārŚS, 1, 5, 3, 10.0 anarhato rājanyasya parvasv agnihotraṃ juhuyān nāntarāle //
VārŚS, 1, 5, 3, 12.0 saṃtatam arhato juhuyāt //
VārŚS, 1, 5, 3, 16.0 na sāyam ahute 'gnihotre 'śnīyān na prātaḥ //
VārŚS, 1, 5, 4, 24.1 sūryapatnīr ity abhiṣiñcan purudhyavāno mahiṣa iti ca hute catasro vaihavīr uktvā gharmo jaṭhare ity anuvākenāhavanīyam upatiṣṭheta //
VārŚS, 1, 5, 4, 39.1 nava rātrīḥ parārdhāḥ proṣyāhutiṃ juhoti viśvakarman haviṣā ghṛtena vicchinnaṃ yajñaṃ samimaṃ dadhātu /
VārŚS, 1, 5, 4, 40.1 nava rātrīḥ parārdhā uṣitvā sahagṛhaḥ prayāsyan yukteṣu cakrāvatsu vāstoṣpatyaṃ juhoti //
VārŚS, 1, 5, 4, 42.2 vāstoṣpata ity etābhyām āhutī hutvāyaṃ te yonir ṛtviya ity araṇyor agniṃ samāropayati gārhapatyāhavanīyau gataśriyo gārhapatyam agataśriyaḥ //
VārŚS, 1, 5, 5, 7.1 purastāt sviṣṭakṛto 'jyānīr juhoti /
VārŚS, 1, 6, 1, 2.0 ṣaḍḍhotrā manasā juhoti vāgghotā dīkṣā patny āpo 'dhvaryur vāto 'bhigaraḥ prāṇo havir mano brahmā tapasi juhomi svāheti //
VārŚS, 1, 6, 1, 2.0 ṣaḍḍhotrā manasā juhoti vāgghotā dīkṣā patny āpo 'dhvaryur vāto 'bhigaraḥ prāṇo havir mano brahmā tapasi juhomi svāheti //
VārŚS, 1, 6, 1, 5.0 uru viṣṇo vikramasveti vaiṣṇavyā hutvā yūpam acchaiti bilvapalāśakhadirarohitakodumbarāṇām ekam //
VārŚS, 1, 6, 1, 13.0 vanaspate śatavalśo virohety āvraścane juhoti //
VārŚS, 1, 6, 2, 1.3 ity udyate 'gnāv āhavanīye juhoti //
VārŚS, 1, 6, 2, 5.1 yasmād adhi praṇayati tasmin gārhapatyakarmāṇi kurvītāgnihotraṃ ca juhuyād auttaravedike //
VārŚS, 1, 6, 2, 7.1 atimuktīr juhoti /
VārŚS, 1, 6, 3, 27.1 uttarato yūpasya pratyañcaṃ paśum avasthāpyāhutī juhoti //
VārŚS, 1, 6, 4, 26.1 ye badhyamānam iti paśupramocanīyā juhoti //
VārŚS, 1, 6, 5, 5.3 iti saṃjñapte juhoti //
VārŚS, 1, 6, 6, 5.1 hutvā dhruvāṃ pṛṣadājyaṃ vapām ity abhighārayati //
VārŚS, 1, 6, 6, 7.1 sarvahutaṃ vapāṃ juhoti //
VārŚS, 1, 6, 6, 7.1 sarvahutaṃ vapāṃ juhoti //
VārŚS, 1, 6, 6, 9.1 svāhā devebhya iti purastād vapāyāḥ sruveṇa juhoti viśvebhyo devebhyaḥ svāhety upariṣṭāt //
VārŚS, 1, 6, 6, 11.3 iti vapāṃ hutvā svāhordhvanabhasam iti vyatyaste vapāśrapaṇyāv anupraharati prācīm ekaśṛṅgāṃ pratīcīṃ dviśṛṅgām //
VārŚS, 1, 6, 7, 12.1 ghṛtaṃ ghṛtapāvāna ity ardharce yājyāyā vasāhomaṃ juhoti //
VārŚS, 1, 6, 7, 23.1 uttarato dakṣiṇāmukha upaviśya tasmin pratiprasthātopayajati gudakāṇḍam ekādaśadhā sambhindann avadāya vaṣaṭkārānteṣv anuyājānām ekaikaṃ hastena juhoti //
VārŚS, 1, 6, 7, 24.1 samudraṃ gaccha svāheti paryāyair ekādaśa hutvā mano hārdiṃ yaccheti hṛdayadeśam abhimṛśati //
VārŚS, 1, 6, 7, 32.1 yajñaṃ gaccha svāheti paryāyais trīṇi samiṣṭayajūṃṣi juhoti //
VārŚS, 1, 7, 2, 30.0 praghāsyān havāmaha iti karambhapātrāṇy ādāya yajamānaḥ patnī cāpareṇa vihāram anuparikramya purastāt pratyañcau tiṣṭhantau śirasy ādhāya dakṣiṇasminn agnau śūrpeṇa juhutaḥ //
VārŚS, 1, 7, 2, 32.0 yad grāma ity ubhau yājyāṃ nigadya juhutaḥ //
VārŚS, 1, 7, 2, 34.0 adhvaryur vā juhuyād anvārabheyātām etau //
VārŚS, 1, 7, 2, 40.0 patnīsaṃyājān samiṣṭayajur adhvaryur juhoti yathā paśubandhe //
VārŚS, 1, 7, 3, 22.0 yad ṛṣabho na rūyād brahmā brūyāj juhudhīti //
VārŚS, 1, 7, 4, 44.1 dakṣiṇāmukho dakṣiṇārdhe juhoti //
VārŚS, 1, 7, 4, 58.1 na patnīḥ saṃyājayanti na samiṣṭayajur juhoti //
VārŚS, 1, 7, 4, 63.1 ekolmukaṃ catuṣpatha upasamādhāya puroḍāśānāṃ sakṛt sakṛt samavadāyāraṇyena palāśaparṇena madhyamena juhoty eṣa te rudra bhāga iti //
VārŚS, 2, 1, 1, 3.1 taṃ ceṣyamāṇo 'māvāsyāyām upanīya havir juhūṃ prathamaṃ saṃmṛjyāṣṭagṛhītenājyena yuñjānaḥ prathamam iti sāvitrāṇy ūrdhvas tiṣṭhan juhoty ṛcā stomam iti dvitīyāṃ pūrṇāhutiṃ pūrṇām //
VārŚS, 2, 1, 2, 18.1 ādhvarikīr hutvākūtam agnim iti ṣaḍ āgnikīr juhoti //
VārŚS, 2, 1, 2, 18.1 ādhvarikīr hutvākūtam agnim iti ṣaḍ āgnikīr juhoti //
VārŚS, 2, 1, 4, 37.1 prajāpatiṣ ṭvā sādayatu tayā devatayāṅgirasvaddhruvā sīdeti vihitasya madhyaṃ vimṛśya sajūr abda iti darbhastambe hiraṇye ca madhye 'gniṃ juhoti //
VārŚS, 2, 1, 6, 20.0 cittiṃ juhomīty ātṛṇṇe juhoti //
VārŚS, 2, 1, 6, 20.0 cittiṃ juhomīty ātṛṇṇe juhoti //
VārŚS, 2, 1, 7, 7.1 citraṃ devānām ity ardharcābhyām akṣicchidrayor hutvā paścāt puruṣaśirasaḥ puruṣacitim upadadhāti puruṣasya pratimām //
VārŚS, 2, 1, 8, 11.1 agnihomacitihomān juhoti //
VārŚS, 2, 1, 8, 14.1 teṣām ekaikena cityāṃ cityāṃ juhoti //
VārŚS, 2, 2, 3, 3.1 imā me agnā iṣṭakā dhenavaḥ santv ity abhimantrya śatarudriyaṃ juhoty arkaparṇenājakṣīreṇa gavīdhukāsaktūn kṛtvā ṣaḍḍhā vibhajyottarāparasyām iṣṭakāyām udaṅ tiṣṭhannātyadvohann agniṃ namas te rudra manyava itiprabhṛtinā namaḥ senābhyaḥ senānībhyaś ca vo nama ityantena jānudaghne //
VārŚS, 2, 2, 3, 7.1 āsyadaghnādīn yajamānaṃ vācayan teṣu deśeṣu juhoti //
VārŚS, 2, 2, 4, 1.1 vasor dhārāṃ juhoti //
VārŚS, 2, 2, 4, 8.1 vājaprasavyaṃ juhoti vājāya svāheti trayodaśāhutīḥ //
VārŚS, 2, 2, 4, 9.1 sarvāṇi grāmyāṇy āraṇyāny ājyena prayutyaudumbareṇa sruveṇa juhoty agne acchā vadeha na ity aṣṭau viśve no adyeti ṣaṭ //
VārŚS, 2, 2, 4, 10.1 hutvā hutvā pātryāṃ saṃpātān avanayaty abhiṣekāya //
VārŚS, 2, 2, 4, 10.1 hutvā hutvā pātryāṃ saṃpātān avanayaty abhiṣekāya //
VārŚS, 2, 2, 4, 13.1 dvādaśagṛhītena rāṣṭrabhṛto juhoty ṛtāṣāḍ iti ṣaḍbhiḥ paryāyair dve paryāyeṇa /
VārŚS, 2, 2, 4, 18.1 tato hutvādhvaryor āvasathaṃ haranti //
VārŚS, 2, 2, 4, 20.1 trīn vātahomān añjalinā parigrāhaṃ juhoti samudro 'si nabhasvān iti paryāyaiḥ //
VārŚS, 2, 2, 5, 7.4 tat tvā yāmīty āhutīr juhoti samīcī nāmāsīti dve madhuś ca /
VārŚS, 2, 2, 5, 7.5 svayaṃ kṛṇvāna iti pañcabhir ājyaṃ hiraṇyagarbha ity aṣṭau hutvā pratyavarohati /
VārŚS, 3, 1, 1, 11.0 deva savitariti savanamukheṣu juhoti //
VārŚS, 3, 1, 2, 8.0 ā mā vājasyety etayāgateṣu juhoti //
VārŚS, 3, 1, 2, 12.0 iyaṃ vaḥ sā satyetīndrāya vācaṃ vimucyadhvam iti rathavimocanīyaṃ juhoti //
VārŚS, 3, 1, 2, 20.0 agne acchāvadeha na iti saptabhir annahomān juhoti //
VārŚS, 3, 2, 1, 5.1 sāvitrāṇi hoṣyanto gṛhapater agniṣv agnīn saṃnivapante brahmā hotādhvaryur udgātā tatpuruṣāś caitenānupūrveṇa //
VārŚS, 3, 2, 1, 6.1 bhavataṃ naḥ samanasāviti japati yo nivapati yena yenāyaṃ hutvādhinivapante //
VārŚS, 3, 2, 1, 36.1 sattre tu dākṣiṇau homau hutvāhar ahaḥ kṛṣṇājināni dhūtvā dakṣiṇāpathena vrajanti /
VārŚS, 3, 2, 1, 54.1 agneś ca tvā brahmaṇaś cety atigrāhyaṃ hutvāgna āyuṣkareti bhakṣayati //
VārŚS, 3, 2, 1, 60.1 indrasya ca tvā kṣatrasya cety atigrāhyaṃ hutvendraujaskareti bhakṣayati //
VārŚS, 3, 2, 2, 4.1 sūryasya ca tvauṣadhīnāṃ tvety atigrāhyaṃ hutvā sūrya bhrājaskareti bhakṣayati //
VārŚS, 3, 2, 3, 14.1 upayāmagṛhīto 'sy adbhyas tvauṣadhībhya iti gṛhītvādbhya oṣadhībhyaḥ svāheti prathame 'hani juhoti //
VārŚS, 3, 2, 3, 26.1 sūryo deva ity astamite juhoti //
VārŚS, 3, 2, 5, 7.1 vasūnām ādhītāv iti juhoti //
VārŚS, 3, 2, 5, 12.1 avyavānaṃ gṛhṇāti juhoti ca //
VārŚS, 3, 2, 5, 14.1 kayā naś citra ābhuvad iti manasā prajāpataya iti gṛhītvā dadhanve vā yadīm anv iti juhoti //
VārŚS, 3, 2, 5, 60.1 sūryo deva ity astamite juhoti //
VārŚS, 3, 2, 6, 51.0 ekasminn ardharce sarveṣāṃ yājyāyā vasāhomaṃ juhoti //
VārŚS, 3, 2, 6, 55.0 anubandhyāyā hutāyāṃ vapāyām agreṇa śālāmukhīyaṃ prāgvaṃśe pātnīvataṃ saṃminoti //
VārŚS, 3, 2, 7, 29.1 vaṣaṭkṛtānuvaṣaṭkṛte hutvābhiṣekābhigrahaṇādi paśūnāṃ ca vasayā kṣatrasya yonir asīti sāryeṇa dhimāstam āsandīm āstīrya dakṣiṇata āhavanīyasya nidadhāti syonāsi suṣadeti //
VārŚS, 3, 2, 7, 33.1 devasya tvety abhiṣekam ādāya trayā devā iti yajamānam īkṣamāṇo juhoti //
VārŚS, 3, 2, 7, 35.1 bhūḥ svāhety āhavanīya āhutiṃ juhoti yathā rājasūye //
VārŚS, 3, 2, 7, 37.1 lomāni prayatir iti pūrṇāhutiṃ juhoti //
VārŚS, 3, 2, 7, 40.1 yad devā devaheḍanam iti tisṛbhir avabhṛtham eṣyann āhutiṃ juhoti //
VārŚS, 3, 2, 7, 44.1 samāvṛtad iti pūrṇāhutiṃ juhoti //
VārŚS, 3, 2, 7, 45.3 surāvantam ity uttarasminn agnau payograhān juhvati //
VārŚS, 3, 2, 7, 54.1 purastāt sviṣṭakṛto rasaṃ juhoti dvātriṃśatā śṛṅgaśaphaiḥ sīsena tantram iti ṣoḍaśa dvayor dvigrāham ekaikaṃ vā juhoti //
VārŚS, 3, 2, 7, 54.1 purastāt sviṣṭakṛto rasaṃ juhoti dvātriṃśatā śṛṅgaśaphaiḥ sīsena tantram iti ṣoḍaśa dvayor dvigrāham ekaikaṃ vā juhoti //
VārŚS, 3, 2, 7, 55.1 hutvā pātryāṃ saṃpātān avanayati //
VārŚS, 3, 2, 7, 77.1 ye bhakṣayanta iti tisṛbhis tisra āhutīr juhoti //
VārŚS, 3, 2, 8, 3.3 anṛṇo devānām anṛṇaḥ pitṝṇāṃ manuṣyāṇām anṛṇo bhavāmi yad akṣavṛttaṃ saṃskarādīṣṭa sarvasmād anṛṇo bhavāmīti hutveṣṭiṃ nirvapati //
VārŚS, 3, 3, 1, 7.0 vīhi svāhāhutiṃ juṣāṇa iti gārhapatye hutvā dakṣiṇā paretya svakṛta iriṇa ekolmukaṃ nidhāya visraṃsikāyāḥ kāṇḍābhyāṃ nairṛtaṃ juhotyaṅguṣṭhābhyāṃ vā juṣāṇā nirṛtirvetu svāheti //
VārŚS, 3, 3, 1, 7.0 vīhi svāhāhutiṃ juṣāṇa iti gārhapatye hutvā dakṣiṇā paretya svakṛta iriṇa ekolmukaṃ nidhāya visraṃsikāyāḥ kāṇḍābhyāṃ nairṛtaṃ juhotyaṅguṣṭhābhyāṃ vā juṣāṇā nirṛtirvetu svāheti //
VārŚS, 3, 3, 1, 9.0 svāhā mano ya idaṃ cakāreti gārhapatye hutvānumatena pracaranti //
VārŚS, 3, 3, 1, 18.0 tānt saktūn kṛtvā dakṣiṇā paretya svakṛta iriṇa ekolmukaṃ nidhāya parṇamayena sruveṇa juhoti devasya tveti //
VārŚS, 3, 3, 1, 19.0 hataṃ rakṣo 'vadhiṣma rakṣa iti hutvānunigadati //
VārŚS, 3, 3, 1, 22.0 ye devāḥ puraḥsada iti paryāyair juhoti madhye pañcamena //
VārŚS, 3, 3, 1, 23.0 idam ahaṃ rakṣo 'bhisamūhāmīti samūhyāgnaye puraḥsade svāheti paryāyaiḥ pradakṣiṇaṃ juhoti madhye ca //
VārŚS, 3, 3, 1, 36.0 nairṛtaś carur nirviṣṭatānāṃtvāryādyā parivandyatāyā gṛhe 'ṅguṣṭhaparvamātraṃ śrapayitvā svakṛta iriṇe pradare vā juhoti //
VārŚS, 3, 3, 1, 38.0 tasya gṛhe pracaryādhvane svāheti chāṇuścatesya gṛhe juhoti //
VārŚS, 3, 3, 2, 29.0 rudra yat ta iti śeṣam āgnīdhrīye hutvā somā indra iti yajamānam āmantrayate //
VārŚS, 3, 3, 2, 47.0 agnaye svāheti paryāyair dvādaśa pārthāni hutvā mārutasya daivatena pracarati //
VārŚS, 3, 3, 3, 16.1 agnaye svāheti rathavimocanīyaṃ juhoti //
VārŚS, 3, 3, 4, 1.1 apāṃ naptre svāhety apām ante 'vabhṛthe juhoty ūrjo naptra iti darbhastambe valmīkavapāyāṃ vāgnaye gṛhapataya iti gārhapatye //
VārŚS, 3, 3, 4, 33.1 tatra brāhmaṇo yajeta bārhaspatyaṃ madhye nidhāyāhutim āhutiṃ hutvābhighārayet //
VārŚS, 3, 3, 4, 39.1 paurṇamāsyām agnihotraṃ juhoti //
VārŚS, 3, 3, 4, 40.1 saṃvatsaram agnihotraṃ hutvā keśavapanīyāya dīkṣate //
VārŚS, 3, 3, 4, 42.1 anubandhyāyāṃ hutāyām agnicayavad dakṣiṇasyāṃ vediśroṇyām āsandyām āsīnasya ye keśinaḥ prathame sattram āsateti pravapati //
VārŚS, 3, 4, 1, 8.1 hiraṇyagarbha ity aṣṭau pūrṇāhutīr hutvāstamayam anu vācaṃ yacchati //
VārŚS, 3, 4, 1, 33.1 purastāt sviṣṭakṛto hiṃkārāya svāhety anuvākenāśvacaritāṃ juhoti //
VārŚS, 3, 4, 1, 38.1 sāyaṃ juhotīha dhṛtir iti paryāyaiḥ //
VārŚS, 3, 4, 1, 41.1 sakṛdaśvacaritāṃ juhotīṣṭir eva brāhmaṇagānaṃ ca //
VārŚS, 3, 4, 1, 43.1 tamāsamāpyati jyotsnasya yad rātraṃ tribhiḥ sāvitram iti juhoti //
VārŚS, 3, 4, 1, 48.1 catasra ādhvarikīḥ saptāhaṃ juhoti kāya svāheti cārdhānuvākasya miśramiśrān anvahaṃ pūrṇāhutivarjam //
VārŚS, 3, 4, 1, 49.1 ādhvarikīr hutvākūtam agnim iti ṣaḍāgnikīr juhoti śeṣaṃ cāśvamedhikīnām ante pūrṇāhutīnām //
VārŚS, 3, 4, 1, 49.1 ādhvarikīr hutvākūtam agnim iti ṣaḍāgnikīr juhoti śeṣaṃ cāśvamedhikīnām ante pūrṇāhutīnām //
VārŚS, 3, 4, 2, 3.1 yady asaṃsthimaty ubhau ced ekādaśaḥ saṃsthāpayed ekadeśo 'nnāni juhuyāt //
VārŚS, 3, 4, 2, 4.1 sakalātho jānā kusumasarpiḥ payoguḍān mṛṣṭaśāntikaraṇāni pṛthukāni madhvāpam iti khādiraiḥ sruvaiḥ pratyannaṃ juhuyāt //
VārŚS, 3, 4, 2, 6.1 ekasmai svāhā dvābhyāṃ svāhety aikonaśatād dvābhyāṃ svāhā tribhyaḥ svāhety aikaśatād ayugbhir ājyaṃ juhvati yugmair annāni //
VārŚS, 3, 4, 2, 8.1 pañcāśatprabhṛtyājyaṃ juhvati pañcāśate svāhā śatāya svāhā dvābhyāṃ svāheti śatābhyāsenā sahasrāt //
VārŚS, 3, 4, 2, 11.4 sarvasmai svāhā svargāya svāhety antato hutvātiriktam annam aśvāya nidadhāti //
VārŚS, 3, 4, 4, 11.1 prāṇāya svāheti saṃjñapyamāneṣu juhoti //
VārŚS, 3, 4, 4, 23.1 abhito vapā mahimānau juhoti //
VārŚS, 3, 4, 4, 24.1 hutvā parivapyau parivāpyamānābhyāṃ sūkaravikartam aśvaṃ nikṛntati //
VārŚS, 3, 4, 5, 1.1 prātyaṃ siṃhacarmaṇy abhiṣiñcanty ṛṣabhacarmādhyadhi dhārayanti sahasraśīrṣā puruṣa iti śatakṛṣṇalaṃ rukmaṃ śatātṛṇṇam upariṣṭād dadhāti hiraṇyagarbha iti pūrvāsāṃ saptānāṃ prathamānāṃ purastād apānabhṛta ity upariṣṭān māsanāmāni hutvā prātar hastaṃ gṛhṇāti //
VārŚS, 3, 4, 5, 7.1 śādaṃ dadbhiḥ svāhāvakān dantamūlaiḥ svāheti paryāyair dyāvāpṛthivī vartobhyām ity etasya purastād araṇye 'nuvākyena gaṇena juhoti //
VārŚS, 3, 4, 5, 8.3 samiddho añjann iti tribhir anuvākair āhutīr juhoti //
VārŚS, 3, 4, 5, 9.1 dvipadābhir antato hutvā sviṣṭakṛtaṃ pratyaśvalohitaṃ juhoti agnaye sviṣṭakṛte svāheti gomṛgakaṇṭhenāśvaśaphena caruṇā //
VārŚS, 3, 4, 5, 9.1 dvipadābhir antato hutvā sviṣṭakṛtaṃ pratyaśvalohitaṃ juhoti agnaye sviṣṭakṛte svāheti gomṛgakaṇṭhenāśvaśaphena caruṇā //
VārŚS, 3, 4, 5, 13.1 āvabhṛthake karmaṇi kṛte śuklasya khalater viklidhasya piṅgākṣajaṭilagāṃbhavasyāvabhṛtham avasṛptasya mūrdhani juhoti jambukāya svāhā brahmahatyāyai svāheti //
VārŚS, 3, 4, 5, 15.1 tāsāṃ vapāsu hūyamānāsu prativātaṃ pāpakṛtas tiṣṭhetādhvaryuḥ pāpān mucyate //
Āpastambadharmasūtra
ĀpDhS, 1, 3, 26.0 strīṇāṃ pratyācakṣāṇānāṃ samāhito brahmacārīṣṭaṃ dattaṃ hutaṃ prajāṃ paśūn brahmavarcasam annādyaṃ vṛṅkte tasmād u ha vai brahmacārisaṃghaṃ carantaṃ na pratyācakṣītāpi haiṣv evaṃvidha evaṃvrataḥ syād iti hi brāhmaṇam //
ĀpDhS, 1, 12, 5.1 atha yadi vāto vā vāyāt stanayed vā vidyoteta vāvasphūrjed vaikāṃ varcam ekaṃ vā yajur ekaṃ vā sāmābhivyāhared bhūr bhuvaḥ suvaḥ satyaṃ tapaḥ śraddhāyāṃ juhomīti vaitat /
ĀpDhS, 1, 18, 25.0 hutāyāṃ vā vapāyāṃ dīkṣitasya bhoktavyam //
ĀpDhS, 1, 26, 13.0 kāmamanyubhyāṃ vā juhuyāt kāmo 'kārṣīn manyur akārṣīd iti japed vā //
ĀpDhS, 2, 3, 16.0 aupāsane pacane vā ṣaḍbhir ādyaiḥ pratimantraṃ hastena juhuyāt //
ĀpDhS, 2, 7, 15.1 yasyoddhṛteṣv ahuteṣv agniṣv atithir abhyāgacchet svayam enam abhyudetya brūyād vrātya atisṛja hoṣyāmi /
ĀpDhS, 2, 7, 15.2 ity atisṛṣṭena hotavyam /
ĀpDhS, 2, 7, 15.3 anatisṛṣṭaś cejjuhuyād doṣaṃ brāhmaṇam āha //
ĀpDhS, 2, 15, 16.0 ahaviṣyasya homa udīcīnam uṣṇaṃ bhasmāpohya tasmiñ juhuyāt taddhutam ahutaṃ cāgnau bhavati //
ĀpDhS, 2, 15, 16.0 ahaviṣyasya homa udīcīnam uṣṇaṃ bhasmāpohya tasmiñ juhuyāt taddhutam ahutaṃ cāgnau bhavati //
ĀpDhS, 2, 15, 16.0 ahaviṣyasya homa udīcīnam uṣṇaṃ bhasmāpohya tasmiñ juhuyāt taddhutam ahutaṃ cāgnau bhavati //
ĀpDhS, 2, 15, 17.0 na strī juhuyāt nānupetaḥ //
ĀpDhS, 2, 17, 19.0 kāmam uddhriyatāṃ kāmam agnau kriyatām ity atisṛṣṭa uddharejjuhuyācca //
ĀpDhS, 2, 22, 12.0 abhiṣiktaś ca juhuyāt //
Āpastambagṛhyasūtra
ĀpGS, 2, 1.1 yena juhoti tad agnau pratitapya darbhaiḥ saṃmṛjya punaḥ pratitapya prokṣya nidhāya darbhān adbhiḥ saṃspṛśyāgnau praharati //
ĀpGS, 2, 6.1 athājyabhāgau juhoty agnaye svāhety uttarārdhapūrvārdhe somāya svāheti dakṣiṇārdhapūrvārdhe samaṃ pūrveṇa //
ĀpGS, 2, 7.1 yathopadeśaṃ pradhānāhutīr hutvā jayābhyātānān rāṣṭrabhṛtaḥ prājāpatyāṃ vyāhṛtīr vihṛtāḥ sauviṣṭakṛtīm ity upajuhoti yad asya karmaṇo 'tyarīricaṃ yad vā nyūnam ihākaram agniṣṭakṛt sviṣṭakṛd vidvān sarvaṃ sviṣṭaṃ suhutaṃ karotu svāheti //
ĀpGS, 2, 7.1 yathopadeśaṃ pradhānāhutīr hutvā jayābhyātānān rāṣṭrabhṛtaḥ prājāpatyāṃ vyāhṛtīr vihṛtāḥ sauviṣṭakṛtīm ity upajuhoti yad asya karmaṇo 'tyarīricaṃ yad vā nyūnam ihākaram agniṣṭakṛt sviṣṭakṛd vidvān sarvaṃ sviṣṭaṃ suhutaṃ karotu svāheti //
ĀpGS, 2, 11.1 dvir juhoti dvir nimārṣṭi dviḥ prāśnāty utsṛtyācāmati nirleḍhīti //
ĀpGS, 5, 1.1 prāgghomāt pradakṣiṇam agniṃ kṛtvā yathāsthānam upaviśyānvārabdhāyām uttarā āhutīr juhoti somāya janivide svāhety etaiḥ pratimantram //
ĀpGS, 5, 5.1 juhoti yaṃ nārīti //
ĀpGS, 5, 20.1 anugate 'pi vottarayā juhuyān nopavaset //
ĀpGS, 6, 4.1 śmaśānādivyatikrame bhāṇḍe rathe vā riṣṭe 'gner upasamādhānādyājyabhāgānte 'nvārabdhāyām uttarā āhutīr hutvā jayādi pratipadyate pariṣecanāntaṃ karoti //
ĀpGS, 6, 10.1 uttarapūrve deśe 'gārasyāgner upasamādhānādyājyabhāgānte 'nvārabdhāyām uttarā āhutīr hutvā jayādi pratipadyate pariṣecanāntaṃ kṛtvottarayā carmaṇy upaviśata uttaro varaḥ //
ĀpGS, 7, 3.1 śrapayitvābhighārya prācīnam udīcīnaṃ vodvāsya pratiṣṭhitam abhighāryāgner upasamādhānādyājyabhāgānte 'nvārabdhāyāṃ sthālīpākāj juhoti //
ĀpGS, 7, 6.1 api vā sakṛd upahatya juhuyāt //
ĀpGS, 7, 19.1 sāyaṃ prātar ata ūrdhvaṃ hastenaite āhutī taṇḍulair yavair vā juhuyāt //
ĀpGS, 8, 10.1 taṃ caturthyāpararātra uttarābhyām utthāpya prakṣālya nidhāyāgner upasamādhānādyājyabhāgānte 'nvārabdhāyām uttarā āhutīr hutvā jayādi pratipadyate pariṣecanāntaṃ kṛtvāpareṇāgniṃ prācīm upaveśya tasyāḥ śirasy ājyaśeṣād vyāhṛtibhir oṅkāracaturthābhir ānīyottarābhyāṃ yathāliṅgaṃ mithas samīkṣyottarayājyaśeṣeṇa hṛdayadeśau saṃmṛjyottarās tisro japitvā śeṣaṃ samāveśane japet //
ĀpGS, 9, 4.1 ubhayor hṛdayasaṃsarge 'psus trirātrāvaraṃ brahmacaryaṃ caritvā sthālīpākaṃ śrapayitvāgner upasamādhānādyājyabhāgānte 'nvārabdhāyāṃ sthālīpākād uttarā āhutīr hutvā jayādi pratipadyate pariṣecanāntaṃ kṛtvā tena sarpiṣmatā yugmān dvyavarān brāhmaṇān bhojayitvā siddhiṃ vācayīta //
ĀpGS, 12, 9.1 tasya daśāyāṃ pravartau prabadhya darvyām ādhāyājyenābhyānāyann uttarā āhutīr hutvā jayādi pratipadyate //
ĀpGS, 13, 16.1 uttarayābhimantrya tasyai vapāṃ śrapayitvopastīrṇābhighāritāṃ madhyamenāntamena vā palāśaparṇenottarayā juhoti //
ĀpGS, 14, 2.0 brāhmaṇān bhojayitvāśiṣo vācayitvāgner upasamādhānādyājyabhāgānte 'nvārabdhāyāmuttarā āhutīrhutvā jayādi pratipadyate //
ĀpGS, 15, 6.0 uttareṇa yajuṣā śirasta udakumbhaṃ nidhāya sarṣapān phalīkaraṇamiśrān añjalinottarais tristriḥ pratisvāhākāraṃ hutvā saṃśāsti praviṣṭe praviṣṭa eva tūṣṇīmagnāvāvapateti //
ĀpGS, 17, 12.1 agner upasamādhānādyājyabhāgānte uttarā āhutīr hutvā jayādi pratipadyate //
ĀpGS, 18, 6.1 pārvaṇavad ājyabhāgānte sthālīpākāddhutvāñjalinottaraiḥ pratimantraṃ kiṃśukāni juhoti //
ĀpGS, 18, 6.1 pārvaṇavad ājyabhāgānte sthālīpākāddhutvāñjalinottaraiḥ pratimantraṃ kiṃśukāni juhoti //
ĀpGS, 19, 7.1 navānāṃ sthālīpākaṃ śrapayitvāgrayaṇadevatābhyaḥ sviṣṭakṛccaturthābhyo hutvā taṇḍulānāṃ mukhaṃ pūrayitvā gīrtvācamyaudanapiṇḍaṃ saṃvṛtyottareṇa yajuṣāgārastūpa udviddhet //
ĀpGS, 20, 4.1 yathoḍham udakāni pradāya trīn odanān kalpayitvāgnim abhy ānīyottarair upasparśayitvā uttarair yathāsvam odanebhyo hutvā sarvataḥ samavadāyottareṇa yajuṣāgniṃ sviṣṭakṛtam /
ĀpGS, 21, 3.1 annasyottarābhir juhoti //
ĀpGS, 22, 1.1 pārvaṇavad ājyabhāgānte 'ñjalinottarayāpūpāj juhoti //
ĀpGS, 22, 4.1 tūṣṇīṃ pañcājyāhutīr hutvā tasyai vapāṃ śrapayitvopastīrṇābhighāritāṃ madhyamenāntamena vā palāśaparṇenottarayā juhoti //
ĀpGS, 22, 4.1 tūṣṇīṃ pañcājyāhutīr hutvā tasyai vapāṃ śrapayitvopastīrṇābhighāritāṃ madhyamenāntamena vā palāśaparṇenottarayā juhoti //
ĀpGS, 22, 10.1 athaitad aparaṃ dadhna evāñjalinā juhoti yayāpūpam //
ĀpGS, 23, 1.1 dakṣiṇena phalīkaraṇamuṣṭim uttarayā hutvā gatvottarāṃ japet //
ĀpGS, 23, 5.1 siddhyarthe yad asya gṛhe paṇyaṃ syāt tata uttarayā juhuyāt //
ĀpGS, 23, 7.0 yena pathā dāsakarmakarāḥ palāyeran tasminn iṇḍvāny upasamādhāyottarā āhutīr juhuyāt //
ĀpGS, 23, 9.1 āgārasthūṇāvirohaṇe madhuna upaveśane kuptvāṃ kapotapadadarśane 'mātyānāṃ śarīrareṣaṇe 'nyeṣu cādbhutotpāteṣv amāvāsyāyāṃ niśāyāṃ yatrāpāṃ na śṛṇuyāt tad agner upasamādhānādyājyabhāgānta uttarā āhutīr hutvā jayādi pratipadyate //
Āpastambaśrautasūtra
ĀpŚS, 1, 1, 2.1 prātar agnihotraṃ hutvānyam āhavanīyaṃ praṇīyāgnīn anvādadhāti //
ĀpŚS, 6, 1, 8.2 amṛtāhutim amṛtāyāṃ juhomy agniṃ pṛthivyām amṛtasya jityai /
ĀpŚS, 6, 2, 10.1 kāmaṃ hute saṃcaryam ity eke //
ĀpŚS, 6, 4, 6.1 amnar astamite hotavyam //
ĀpŚS, 6, 4, 7.1 samudro vā eṣa yad ahorātras tasyaite gādhe tīrthe yat saṃdhī tasmāt saṃdhau hotavyam iti śailālibrāhmaṇaṃ bhavati //
ĀpŚS, 6, 4, 10.1 yad udite juhoty agniṣṭomaṃ tenāvarunddhe yan madhyaṃdine juhoty ukthyaṃ tenāvarunddhe yad aparāhṇe juhoti ṣoḍaśinaṃ tenāvarunddhe yat pūrvarātre juhoti prathamaṃ tena rātriparyāyam āpnoti yan madhyarātre juhoti madhyamaṃ tena rātriparyāyam āpnoti yad apararātre juhoti jaghanyaṃ tena rātriparyāyam āpnoti //
ĀpŚS, 6, 4, 10.1 yad udite juhoty agniṣṭomaṃ tenāvarunddhe yan madhyaṃdine juhoty ukthyaṃ tenāvarunddhe yad aparāhṇe juhoti ṣoḍaśinaṃ tenāvarunddhe yat pūrvarātre juhoti prathamaṃ tena rātriparyāyam āpnoti yan madhyarātre juhoti madhyamaṃ tena rātriparyāyam āpnoti yad apararātre juhoti jaghanyaṃ tena rātriparyāyam āpnoti //
ĀpŚS, 6, 4, 10.1 yad udite juhoty agniṣṭomaṃ tenāvarunddhe yan madhyaṃdine juhoty ukthyaṃ tenāvarunddhe yad aparāhṇe juhoti ṣoḍaśinaṃ tenāvarunddhe yat pūrvarātre juhoti prathamaṃ tena rātriparyāyam āpnoti yan madhyarātre juhoti madhyamaṃ tena rātriparyāyam āpnoti yad apararātre juhoti jaghanyaṃ tena rātriparyāyam āpnoti //
ĀpŚS, 6, 4, 10.1 yad udite juhoty agniṣṭomaṃ tenāvarunddhe yan madhyaṃdine juhoty ukthyaṃ tenāvarunddhe yad aparāhṇe juhoti ṣoḍaśinaṃ tenāvarunddhe yat pūrvarātre juhoti prathamaṃ tena rātriparyāyam āpnoti yan madhyarātre juhoti madhyamaṃ tena rātriparyāyam āpnoti yad apararātre juhoti jaghanyaṃ tena rātriparyāyam āpnoti //
ĀpŚS, 6, 4, 10.1 yad udite juhoty agniṣṭomaṃ tenāvarunddhe yan madhyaṃdine juhoty ukthyaṃ tenāvarunddhe yad aparāhṇe juhoti ṣoḍaśinaṃ tenāvarunddhe yat pūrvarātre juhoti prathamaṃ tena rātriparyāyam āpnoti yan madhyarātre juhoti madhyamaṃ tena rātriparyāyam āpnoti yad apararātre juhoti jaghanyaṃ tena rātriparyāyam āpnoti //
ĀpŚS, 6, 4, 10.1 yad udite juhoty agniṣṭomaṃ tenāvarunddhe yan madhyaṃdine juhoty ukthyaṃ tenāvarunddhe yad aparāhṇe juhoti ṣoḍaśinaṃ tenāvarunddhe yat pūrvarātre juhoti prathamaṃ tena rātriparyāyam āpnoti yan madhyarātre juhoti madhyamaṃ tena rātriparyāyam āpnoti yad apararātre juhoti jaghanyaṃ tena rātriparyāyam āpnoti //
ĀpŚS, 6, 4, 11.1 sa na manyeta sarveṣv eteṣu kāleṣu hotavyam āpadi hutam ity eva pratīyād iti vijñāyate //
ĀpŚS, 6, 4, 11.1 sa na manyeta sarveṣv eteṣu kāleṣu hotavyam āpadi hutam ity eva pratīyād iti vijñāyate //
ĀpŚS, 6, 6, 2.1 samudantaṃ hotavyam //
ĀpŚS, 6, 9, 1.1 yasyāgnāv uddhriyamāṇe hūyate vasuṣu hutaṃ bhavati /
ĀpŚS, 6, 9, 1.1 yasyāgnāv uddhriyamāṇe hūyate vasuṣu hutaṃ bhavati /
ĀpŚS, 6, 9, 1.5 nitarām arcir upāvaiti lohinīkeva bhavatīndre hutaṃ bhavati /
ĀpŚS, 6, 9, 1.7 śaro 'ṅgārā adhyūhante tato nīlopakāśo 'rcir udeti brahmaṇi hutaṃ bhavati //
ĀpŚS, 6, 9, 2.1 yad aṅgāreṣu vyavaśānteṣu lelāyad vīva bhāti tad devānām āsyaṃ tasmāt tathā hotavyaṃ yathāsye 'pidadhāty evaṃ tad iti vijñāyate //
ĀpŚS, 6, 9, 3.1 vidyud asi vidya me pāpmānam ṛtāt satyam upaimīti hoṣyann apa upaspṛśya pālāśīṃ samidham ādadhāty ekāṃ dve tisro vā //
ĀpŚS, 6, 10, 1.1 samidham ādhāya prāṇyāpānya nimīlya vīkṣya hutvā dhyāyed yat kāmaḥ syāt //
ĀpŚS, 6, 10, 2.1 hutvā mahad abhivīkṣate //
ĀpŚS, 6, 10, 3.1 ādīptāyāṃ juhoti śyāvāyāṃ vā yadā vā samatītārcir lelāyatīva /
ĀpŚS, 6, 10, 5.1 abhikrāmaṃ sāyaṃ juhoty avakrāmaṃ prātaḥ //
ĀpŚS, 6, 10, 7.1 bhūr bhuvaḥ suvar iti hoṣyañ japati //
ĀpŚS, 6, 10, 8.1 agnir jyotir jyotir agniḥ svāheti sāyam agnihotraṃ juhoti /
ĀpŚS, 6, 10, 11.1 oṣadhībhyas tvauṣadhīr jinveti barhiṣi lepaṃ nimṛjya varco me yaccheti srucaṃ sādayitvāgne gṛhapate mā mā saṃtāpsīr ātmann amṛtam adhiṣi prajā jyotir adabdhena tvā cakṣuṣā pratīkṣa iti gārhapatyaṃ pratīkṣya bhūr bhuvaḥ suvar ity uttarām āhutiṃ pūrvārdhe samidhi juhoti tūṣṇīṃ vā //
ĀpŚS, 6, 11, 1.1 varṣīyasīm uttarām āhutiṃ hutvā bhūyo bhakṣāyāvaśinaṣṭi //
ĀpŚS, 6, 11, 2.1 yaṃ kāmayeta pāpīyān syād iti bhūyas tasya pūrvaṃ hutvottaraṃ kanīyo juhuyāt //
ĀpŚS, 6, 11, 2.1 yaṃ kāmayeta pāpīyān syād iti bhūyas tasya pūrvaṃ hutvottaraṃ kanīyo juhuyāt //
ĀpŚS, 6, 11, 3.1 hutvā srucam udgṛhya rudra mṛḍānārbhava mṛḍa dhūrta namas te astu paśupate trāyasvainam iti triḥ srucāgnim udañcam ativalgayati //
ĀpŚS, 6, 11, 4.1 pūrvaval lepam avamṛjya prācīnāvītī svadhā pitṛbhyaḥ pitṝñ jinveti dakṣiṇena vediṃ bhūmyāṃ lepaṃ nimṛjya prajāṃ me yaccheti srucaṃ sādayitvā vṛṣṭir asi vṛśca me pāpmānam ṛtāt satyam upāgām iti hutvāpa upaspṛśyāntarvedi sruk /
ĀpŚS, 6, 12, 4.0 adbhiḥ srucaṃ pūrayitvā sarpebhyas tvā sarpāñ jinveti pratidiśaṃ vyutsicya sarpān pipīlikā jinva sarpetarajanāñ jinva sarpadevajanāñ jinveti tisraḥ sruca utsicya caturthīṃ pūrayitvā pṛthivyām amṛtaṃ juhomi svāhety apareṇāhavanīyaṃ ninīya śeṣaṃ patnyā añjalau gṛhebhyas tvā gṛhāñ jinveti //
ĀpŚS, 6, 12, 5.0 yadi patnī nānuṣyād devānāṃ patnībhyo 'mṛtaṃ juhomi svāheti patnyāyatane ninayet //
ĀpŚS, 6, 13, 1.1 agne gṛhapate pariṣadya juṣasva svāheti sruveṇa gārhapatye juhoty ekāṃ dve tisraś catasro vā //
ĀpŚS, 6, 13, 4.1 agne 'dābhya pariṣadya juṣasva svāheti sruveṇānvāhāryapacane juhoty ekāṃ dve tisraś catasro vā //
ĀpŚS, 6, 13, 6.1 aprāśya vāparayor juhuyāt //
ĀpŚS, 6, 13, 8.1 yad āhavanīye hutvāparayor juhuyād yathā svargāl lokāt pratyavarohet tādṛk tad iti vijñāyate //
ĀpŚS, 6, 13, 8.1 yad āhavanīye hutvāparayor juhuyād yathā svargāl lokāt pratyavarohet tādṛk tad iti vijñāyate //
ĀpŚS, 6, 14, 5.1 agnihotrasthālīṃ prakṣālyākṣitam akṣityai juhomi svāhety unnayanadeśe ninayati /
ĀpŚS, 6, 14, 8.1 dvayoḥ payasā paśukāmasya juhuyāt //
ĀpŚS, 6, 14, 11.1 yasya rudraḥ paśūñchamāyetaitayaivāvṛtā dvayoḥ payasā sāyaṃ prātar juhuyāt //
ĀpŚS, 6, 14, 12.1 tac ced atihanyāt sajūr jātavedo diva ā pṛthivyā asya haviṣo ghṛtasya vīhi svāheti sāyaṃ prātar ājyena juhuyāt //
ĀpŚS, 6, 14, 13.1 anāramaty agne duḥśīrtatano juṣasva svāheti dvādaśāham ājyena hutvā tata ūrdhvaṃ na sūrkṣet //
ĀpŚS, 6, 15, 1.1 payasā paśukāmasya juhuyād dadhnendriyakāmasya yavāgvā grāmakāmasyaudanenānnādyakāmasya taṇḍulair ojaskāmasya /
ĀpŚS, 6, 15, 8.1 ājyena taṇḍulair odanena somena vā juhuyād yasyāpratiṣekyaṃ syāt //
ĀpŚS, 6, 15, 9.1 ājyena tejaskāmaḥ saṃvatsaraṃ juhuyād dvādaśāhaṃ vā //
ĀpŚS, 6, 15, 10.1 na rājanyasya juhuyāt //
ĀpŚS, 6, 15, 11.1 homakāle gṛhebhyo brāhmaṇāyānnaṃ prahiṇuyāt teno haivāsya hutaṃ bhavati //
ĀpŚS, 6, 15, 13.1 yo vā somayājī satyavādī tasya juhuyāt //
ĀpŚS, 6, 15, 14.1 ahar ahar yajamānaḥ svayam agnihotraṃ juhuyāt //
ĀpŚS, 6, 15, 16.1 brahmacārī vā juhuyād brahmaṇā hi sa parikrīto bhavati /
ĀpŚS, 6, 15, 16.2 kṣīrahotā vā juhuyād dhanena hi sa parikrīto bhavatīti bahvṛcabrāhmaṇam //
ĀpŚS, 6, 26, 7.1 navamīṃ ced ati pravasen mitro janān yātayati prajānann iti maitryopasthāya mano jyotir juṣatām ity āhutiṃ juhuyāt //
ĀpŚS, 6, 28, 1.1 sagṛhaḥ prayāsyan vāstoṣpatīyaṃ juhoti //
ĀpŚS, 6, 28, 2.1 ahute yāneṣu bhaṇḍāny āropayanti //
ĀpŚS, 6, 28, 5.1 yatra saṃhitā rātrīr vaset pañca sapta nava daśa vā tat prayāsyañ juhuyāt //
ĀpŚS, 6, 28, 6.1 navarātravastau vā punar etyaikām uṣitvā prayāsyañ juhuyāt //
ĀpŚS, 6, 28, 8.1 vāstoṣpata ity anudrutyottarayā gārhapatye hutvāvakṣāṇāni saṃprakṣāpya pṛthag araṇīṣv agnīn samāropayate ye dhāryante //
ĀpŚS, 6, 29, 1.3 gomad dhanavad aśvavat puruṣavaddhiraṇyavat suvīravat svāhety avasite juhoti //
ĀpŚS, 6, 29, 12.2 atha pañcājyānīr juhoti śatāyudhāya śatavīryāyeti //
ĀpŚS, 6, 30, 1.1 sarvahutam aparyāvartayann ṛjuṃ pratiṣṭhitaṃ na hastena juhuyāt //
ĀpŚS, 6, 30, 1.1 sarvahutam aparyāvartayann ṛjuṃ pratiṣṭhitaṃ na hastena juhuyāt //
ĀpŚS, 6, 30, 2.1 yadi hutaḥ paryāvarteta sruco 'greṇa kalpayet //
ĀpŚS, 6, 30, 5.1 ādhāyābhighārya punarhotavya ity eke //
ĀpŚS, 6, 30, 14.1 api vāgnihotrīṃ vrīhistambaṃ yavastambaṃ vā grāsayitvā tasyāḥ payasā sāyaṃ prātar juhuyāt //
ĀpŚS, 6, 30, 15.1 api vā navānāṃ yavāgvā sāyaṃ prātar juhuyāt //
ĀpŚS, 6, 30, 16.1 api vā navānāṃ gārhapatye sthālīpākaṃ śrapayitvāhavanīye juhuyād āgrayaṇadevatābhyaḥ sviṣṭakṛccaturthābhyaḥ //
ĀpŚS, 7, 1, 2.0 tena yakṣyamāṇo 'māvāsyāyāṃ paurṇamāsyāṃ vā ṣaḍḍhotāraṃ manasānudrutyāhavanīye sagrahaṃ juhoti sūryaṃ te cakṣur iti //
ĀpŚS, 7, 1, 7.0 uru viṣṇo vikramasveti sruveṇāhavanīye yūpāhutiṃ juhoti //
ĀpŚS, 7, 1, 9.0 na dīkṣitasya juhuyāt //
ĀpŚS, 7, 1, 11.0 juhuyād vā //
ĀpŚS, 7, 1, 12.0 yūpasakāśe vāgniṃ mathitvā tasmiñjuhuyāt //
ĀpŚS, 7, 2, 8.0 vanaspate śatavalśo virohety āvraścane juhoti //
ĀpŚS, 7, 5, 7.0 paridhisaṃdhinā sarvāhutīr juhoti //
ĀpŚS, 7, 6, 5.1 udyamyāgnim āhavanīya udyatahomaṃ juhoti yat te pāvaka cakṛmā kaccid āgaḥ pūrvo yat sann aparo bhavāsi /
ĀpŚS, 7, 7, 1.2 agne manuṣvad aṅgiro devān devāyate yajety upasamidhya dvādaśagṛhītena srucaṃ pūrayitvā sapta te agne samidhaḥ sapta jihvā iti saptavatyā pūrṇāhutiṃ juhoti //
ĀpŚS, 7, 7, 2.0 agnir vāyur ādityo viṣṇur yajñaṃ nayatu prajānan mainaṃ yajñahano vidan devebhyo yajñaṃ prabrūtāt pra pra yajñapatiṃ tira svāheti catasro 'timuktīr juhoti //
ĀpŚS, 7, 7, 4.0 praṇīte ced agnihotrakāla etasminn evāgnihotraṃ juhuyāt //
ĀpŚS, 7, 9, 10.0 śundhatāṃ lokaḥ pitṛṣadana iti prokṣaṇīśeṣam avaṭe 'vanīya yavo 'sīti yavam avāsya pitṝṇāṃ sadanam asīti barhiṣāvastīrya svāveśo 'sīti prathamaparāpātinaṃ śakalam avāsya ghṛtena dyāvāpṛthivī āpṛṇethām iti sruveṇa śakale hutvā //
ĀpŚS, 7, 12, 3.0 athaikeṣāṃ vaiṣṇavīm āgnāvaiṣṇavīṃ sārasvatīṃ bārhaspatyām iti ca hutvā prayojayet //
ĀpŚS, 7, 12, 10.0 prajānantaḥ pratigṛhṇanti pūrva iti pañca hutvāgniṃ manthati //
ĀpŚS, 7, 15, 4.0 prajānantaḥ pratigṛhṇanti pūrva iti paryagnau kriyamāṇe 'pāvyāni juhoty ekaṃ dve trīṇi catvāri vā //
ĀpŚS, 7, 17, 3.1 yat paśur māyum akṛteti saṃjñapte saṃjñaptahomaṃ juhoti //
ĀpŚS, 7, 20, 5.1 vaṣaṭkṛte hutvā pratyākramya śeṣeṇa dhruvām abhighārya pṛṣadājyam abhighārayaty atha vapām /
ĀpŚS, 7, 20, 9.0 svāhā devebhya iti pūrvaṃ parivapyaṃ hutvā juhvām upastīrya hiraṇyaśakalam avadhāya kṛtsnāṃ vapām avadāya hiraṇyaśakalam upariṣṭāt kṛtvābhighārayati //
ĀpŚS, 7, 21, 2.0 jātavedo vapayā gaccha devān iti vaṣaṭkṛte hutvā pratyākramya devebhyaḥ svāhety uttaraṃ parivapyaṃ hutvā vapoddharaṇam abhighārayaty uttaratas tiṣṭhan //
ĀpŚS, 7, 21, 2.0 jātavedo vapayā gaccha devān iti vaṣaṭkṛte hutvā pratyākramya devebhyaḥ svāhety uttaraṃ parivapyaṃ hutvā vapoddharaṇam abhighārayaty uttaratas tiṣṭhan //
ĀpŚS, 7, 25, 10.0 yājyāyā ardharce pratiprasthātā vasāhomaṃ juhoti ghṛtaṃ ghṛtapāvānaḥ pibateti //
ĀpŚS, 7, 25, 11.1 udrekeṇa diśaḥ pradiśa iti pratidiśaṃ juhoti /
ĀpŚS, 7, 25, 13.0 vaṣaṭkṛte juhoti //
ĀpŚS, 7, 25, 15.2 vaṣaṭkṛte juhoti //
ĀpŚS, 7, 25, 18.0 vaṣaṭkṛte hutvā pratyākramyāyatane srucau sādayati //
ĀpŚS, 7, 26, 11.0 gudakāṇḍam ekādaśadhā tiryak chittvāsaṃbhindann aparyāvartayann anūyājānāṃ vaṣaṭkṛte vaṣaṭkṛta ekaikaṃ gudakāṇḍaṃ pratiprasthātā hastena juhoti samudraṃ gaccha svāhety etaiḥ pratimantram //
ĀpŚS, 7, 26, 12.1 sarvāṇi hutvādbhyas tvauṣadhībhya iti barhiṣi lepaṃ nimṛjya mano me hārdi yaccheti japati /
ĀpŚS, 7, 27, 4.0 pratyākramya juhvāṃ svarum avadhāyānūyājānte juhoti dyām te dhūmo gacchatv antarikṣam arciḥ pṛthivīṃ bhasmanā pṛṇasva svāheti //
ĀpŚS, 7, 27, 15.0 yajña yajñaṃ gaccheti trīṇi samiṣṭayajūṃṣi hutvānupaspṛśan hṛdayaśūlam udaṅ paretyāsaṃcare 'pa upaninīya śuṣkārdrayoḥ saṃdhāv udvāsayati śug asīti dveṣyaṃ manasā dhyāyan //
ĀpŚS, 7, 28, 8.1 māṃsīyanti ha vā agnayo 'juhvato yajamānasya /
ĀpŚS, 13, 23, 16.0 anūbandhyāvapāyāṃ hutāyāṃ dakṣiṇe vedyante yajamānaḥ keśaśmaśru vāpayate //
ĀpŚS, 16, 1, 3.0 bṛhaspatipurohitā devā devānāṃ devā devāḥ prathamajā devā deveṣu parākramadhvaṃ prathamā dvitīyeṣu dvitīyās tṛtīyeṣu trir ekādaśās tris trayastriṃśā anu va ārabha idaṃ śakeyaṃ yad idaṃ karomi te māvata te mā jinvatāsmin brahmann asmin kṣatre 'syām āśiṣy asyāṃ purodhāyām asmin karmann asyāṃ devahūtyām iti caturgṛhītaṃ juhoti //
ĀpŚS, 16, 1, 4.0 juhūṃ sruvaṃ ca saṃmṛjya juhvām aṣṭagṛhītaṃ gṛhītvā yuñjānaḥ prathamaṃ mana iti yajuraṣṭamābhir ṛgbhir ekām āhutiṃ juhoty antarvedy ūrdhvas tiṣṭhan //
ĀpŚS, 16, 1, 5.0 yaṃ kāmayeta pāpīyān syād ity ekaikaṃ tasya juhuyāj jihmas tiṣṭhan //
ĀpŚS, 16, 3, 1.0 jigharmy agnim ā tvā jigharmīti manasvatībhyām ekām āhutiṃ hiraṇye hutvāpādāya hiraṇyaṃ pari vājapatiḥ kavir agnir iti tisṛbhir abhriyā mṛtkhanaṃ parilikhati bāhyāṃ bāhyāṃ varṣīyasīm //
ĀpŚS, 16, 8, 13.1 yat prāg dīkṣāhutībhyas tat kṛtvākūtyai prayuje 'gnaye svāheti pañcādhvarikīr hutvākūtim agnim iti ṣaḍ āgnikīḥ /
ĀpŚS, 16, 8, 14.1 yaṃ kāmayeta pramāyukaḥ syād iti tasya sakṛd anudrutya juhuyāt /
ĀpŚS, 16, 15, 9.1 yasyās te asyāḥ krūra āsañ juhomīty etābhis tisṛbhiḥ parācīr asaṃspṛṣṭā dakṣiṇāpavargam //
ĀpŚS, 16, 17, 7.1 samūlaṃ haritaṃ darbhastambam āhṛtya madhye 'gner nikhāya juhvāṃ pañcagṛhītaṃ gṛhītvā sajūr abdo 'yāvabhir iti darbhastambe pañcāhutīr juhoti //
ĀpŚS, 16, 18, 8.6 asya spaśo na nimiṣanti bhūrṇayaḥ pade pade pāśinaḥ santi setava iti brahmavarmāṇi juhoti //
ĀpŚS, 16, 22, 1.1 tat tvā yāmi brahmaṇā vandamāna iti śālāmukhīye hutvā prāñcam aśvam abhy asthād viśvā iti dakṣiṇena padā darbhastambam ākramayya pradakṣiṇam āvartayitvā yad akranda iti punar evākramayati //
ĀpŚS, 16, 23, 2.1 cittiṃ juhomīti svayamātṛṇṇāyāṃ hutvānuprāṇiti //
ĀpŚS, 16, 23, 2.1 cittiṃ juhomīti svayamātṛṇṇāyāṃ hutvānuprāṇiti //
ĀpŚS, 16, 26, 13.1 agne yukṣvā hi ye tava yukṣvā hi devahūtamān iti dvābhyām ukhāyāṃ hutvā puruṣaśirasi hiraṇyaśalkān pratyasyati //
ĀpŚS, 16, 27, 7.1 tasmint suparṇo madhukṛt kulāyīti puruṣaśira ādāyādityaṃ garbham ity ukhāyāṃ purastāccubukaṃ prācīnam uttānaṃ prāṅmukha upadhāya citraṃ devānām ity ardharcābhyām akṣikaṭayor hutvā paśuśīrṣāṇy upadadhāti //
ĀpŚS, 16, 35, 1.2 ya āviveśa bhuvanāni viśvā tebhyo agnibhyo hutam astv etat /
ĀpŚS, 16, 35, 1.4 ya āviveśa dvipado yaś catuṣpadas tebhyo agnibhyo hutam astv etat /
ĀpŚS, 16, 35, 1.7 dhīro yaḥ śakraḥ paribhūr adābhyas tebhyo agnibhyo hutam astv etat /
ĀpŚS, 16, 35, 1.8 yaṃ hutādam agniṃ yam u kāmam āhur yaṃ dātāraṃ pratigrahītāram āhuḥ /
ĀpŚS, 16, 35, 1.9 yo devānāṃ devatamas tapojās tebhyo agnibhyo hutam astv etat /
ĀpŚS, 16, 35, 7.1 dvyahaṃ dvyaham ekaikenopasanmantreṇa juhoti //
ĀpŚS, 17, 12, 2.0 etena yajuṣā yasyām iṣṭakāyāṃ śatarudrīyaṃ juhoti tasyāṃ pratiṣṭhāpayati //
ĀpŚS, 18, 2, 10.1 deva savitaḥ prasuveti savanādau savanādau juhoti /
ĀpŚS, 18, 2, 19.1 dākṣiṇau homau hutvā //
ĀpŚS, 18, 5, 1.1 ā mā vājasya prasavo jagamyād iti pratyāsṛteṣu hutvā punar naivāram avaghrāpayati /
ĀpŚS, 18, 5, 2.1 iyaṃ vaḥ sā satyā saṃdhābhūd iti dundubhivimocanīyaṃ homaṃ juhoti //
ĀpŚS, 18, 5, 13.1 vājaś ca prasavaś ceti dvādaśa vājaprasavīyān homān hutvāyur yajñena kalpatām iti daśabhiḥ kalpaiḥ sarajase niśrayaṇyā yūpaṃ yajamāna ārohati //
ĀpŚS, 18, 6, 5.1 saptabhiḥ sapta pūrvān annahomāñ juhoti //
ĀpŚS, 18, 8, 13.1 ya udañcas tān udaṅ paretya valmīkavapām uddhatyedam aham amuṣyāmuṣyāyaṇasya kṣetriyam avayaja iti śuktyā valmīkavapāyāṃ hutvedam aham amuṣyāmuṣyāyaṇasya kṣetriyam apidadhāmīti tayaiva śuktyā valmīkavapām apidadhyāt //
ĀpŚS, 18, 8, 14.1 valmīkavapayā juhoti valmīkavapayāpidadhātīty eke //
ĀpŚS, 18, 8, 16.1 vīhi svāheti gārhapatye hutvā dakṣiṇāgner ekolmukaṃ dhūpāyaddharati //
ĀpŚS, 18, 8, 17.1 dakṣiṇam aparam avāntaradeśaṃ gatvā svakṛta iriṇe pradare vopasamādhāyaiṣa te nirṛte bhāga ity aṅguṣṭhābhyāṃ visraṃsikākāṇḍābhyāṃ vā nairṛtaṃ sarvahutaṃ juhoti //
ĀpŚS, 18, 8, 17.1 dakṣiṇam aparam avāntaradeśaṃ gatvā svakṛta iriṇe pradare vopasamādhāyaiṣa te nirṛte bhāga ity aṅguṣṭhābhyāṃ visraṃsikākāṇḍābhyāṃ vā nairṛtaṃ sarvahutaṃ juhoti //
ĀpŚS, 18, 9, 1.1 svāhā namo ya idaṃ cakāreti punar etya gārhapatye hutvānumatena pracarati //
ĀpŚS, 18, 9, 11.1 caturdhāhavanīyaṃ pratidiśaṃ vyuddhṛtya madhye pañcamaṃ kṛtvā pṛthag idhmān upasamādhāya juhvāṃ pañcagṛhītaṃ gṛhītvā ye devāḥ puraḥsada ity etair yathāliṅgaṃ juhoti /
ĀpŚS, 18, 9, 12.1 samūḍhaṃ rakṣa iti madhya idhmān upasamūhyaikadhopasamādhāyāparaṃ pañcagṛhītaṃ gṛhītvāgnaye rakṣoghne svāhety uttarāḥ pañcāhutīr juhoti //
ĀpŚS, 18, 9, 17.1 uttaram aparam avāntaradeśaṃ gatvā svakṛta iriṇe pradare vopasamādhāya devasya tvety anudrutya rakṣaso vadhaṃ juhomīti parṇamayena sruveṇa juhoti //
ĀpŚS, 18, 9, 17.1 uttaram aparam avāntaradeśaṃ gatvā svakṛta iriṇe pradare vopasamādhāya devasya tvety anudrutya rakṣaso vadhaṃ juhomīti parṇamayena sruveṇa juhoti //
ĀpŚS, 18, 10, 1.1 agnihotraṃ hutvā devikāhavīṃṣi nirvapati //
ĀpŚS, 18, 10, 25.1 adhvane svāheti pālākalasya gṛhe juhoti //
ĀpŚS, 18, 12, 15.1 ṣoḍaśa saptadaśa vā homā hūyante //
ĀpŚS, 18, 13, 1.1 artheta stheti sārasvatīṣv apsu hutvaitenaiva mantreṇa gṛhṇāti //
ĀpŚS, 18, 13, 2.2 yena juhoti tena gṛhṇāti //
ĀpŚS, 18, 13, 22.1 yaḥ sate prarekas tam udaṅ paretya rudra yat te krayī paraṃ nāmety āgnīdhrīye juhoti //
ĀpŚS, 18, 15, 4.1 yat sphya āśliṣyati yac ca pratiśīryate tad viṣṇave śipiviṣṭāya juhoti //
ĀpŚS, 18, 15, 8.1 agnaye svāheti ṣaṭ pārthāni purastād abhiṣekasya juhoti //
ĀpŚS, 18, 16, 11.1 indrāya svāheti ṣaṭ pārthāny upariṣṭād abhiṣekasya juhoti //
ĀpŚS, 18, 16, 13.1 atra vā prarekaṃ juhuyāt //
ĀpŚS, 18, 16, 14.1 yāṃ bhāryāṃ kāmayeta rāṣṭram asyai prajā syād iti tasyā aupāsane pratihitam ārambhayitvā ye pātreṣu lepā vyavasṛtās tebhyo nāmavyatiṣañjanīyau homau juhuyāt prajāpate na tvad etānīti //
ĀpŚS, 18, 17, 14.1 agnaye gṛhapataye svāheti rathavimocanīyān homān hutvā haṃsaḥ śuciṣad iti saha saṃgrahītrā rathavāhane ratham atyādadhāti //
ĀpŚS, 18, 19, 9.1 atra vā nāmavyatiṣañjanīyau homau juhuyāt //
ĀpŚS, 18, 20, 3.1 avabhṛthena pracaryāpāṃ naptre svāhety apsu juhoti //
ĀpŚS, 18, 20, 4.1 ūrjo naptre svāhety antarā darbhastambe sthāṇau valmīkavapāyāṃ vā hutvāgnaye gṛhapataye svāheti pratyetya gārhapatye hutvaindrīṃ sūtavaśām anūbandhyām ālabhate //
ĀpŚS, 18, 20, 4.1 ūrjo naptre svāhety antarā darbhastambe sthāṇau valmīkavapāyāṃ vā hutvāgnaye gṛhapataye svāheti pratyetya gārhapatye hutvaindrīṃ sūtavaśām anūbandhyām ālabhate //
ĀpŚS, 18, 21, 11.1 yadi brāhmaṇo yajeta bārhaspatyaṃ madhye kṛtvāhutimāhutiṃ hutvā tam abhighārayet /
ĀpŚS, 18, 22, 9.1 saṃvatsaram agnihotraṃ hutvā keśavapanīyenātirātreṇa yajate //
ĀpŚS, 19, 2, 3.1 hutāsu vapāsu niṣkam ṛṣabhaṃ sātvarīṃ ca vaḍabāṃ dadāti //
ĀpŚS, 19, 3, 2.1 ahāvy agne havir āsye te srucīva ghṛtaṃ camū iva somaḥ /
ĀpŚS, 19, 3, 3.1 kīlālape somapṛṣṭhāya vedhase hṛdā matiṃ janaye cārum agnaya iti hutāṃ hūyamānāṃ vā yajamāno 'numantrayate //
ĀpŚS, 19, 3, 3.1 kīlālape somapṛṣṭhāya vedhase hṛdā matiṃ janaye cārum agnaya iti hutāṃ hūyamānāṃ vā yajamāno 'numantrayate //
ĀpŚS, 19, 8, 5.1 hutāsu vapāsu catvāriṃśad gā dakṣiṇā dadāti /
ĀpŚS, 19, 8, 8.1 sarva āhavanīye hūyerann ity āśmarathyaḥ /
ĀpŚS, 19, 8, 9.1 surāvantam iti payograhāñ juhoti /
ĀpŚS, 19, 8, 10.1 tūṣṇīm anuvaṣaṭkṛte hutvā yam aśvinā namucer ity āśvinam adhvaryur bhakṣayati //
ĀpŚS, 19, 9, 1.1 athāhutī juhutaḥ /
ĀpŚS, 19, 9, 3.1 purastātsviṣṭakṛtaḥ śṛṅgaśaphair upahomāñ juhoti //
ĀpŚS, 19, 9, 5.1 āśvinasya yūṣeṇa kuṣṭhikāṃ śaphaṃ ca pūrayitvā sīsena tantram ity aṣṭarcena pratimantraṃ dvābhyāṃ dvābhyāṃ kuṣṭhikāśaphābhyāṃ juhoti //
ĀpŚS, 19, 9, 7.1 hutvā hutvā sveṣv abhiṣecanapātreṣu saṃpātān avanīyāhavanīye kuṣṭhikāśaphān pravidhyati //
ĀpŚS, 19, 9, 7.1 hutvā hutvā sveṣv abhiṣecanapātreṣu saṃpātān avanīyāhavanīye kuṣṭhikāśaphān pravidhyati //
ĀpŚS, 19, 10, 1.1 ko 'si katamo 'sīti pāṇī saṃmṛśyādhvaryur vyāhṛtīr juhoti //
ĀpŚS, 19, 10, 2.1 atra rājasūyavan maṅgalyanāmna āhūya śiro me śrīr iti yathāliṅgam aṅgāni saṃmṛśya jaṅghābhyāṃ padbhyām iti pratyavaruhya prati kṣatre pratitiṣṭhāmi rāṣṭra iti japitvā trayā devā ity āhutīr hutvā lomāni prayatir mameti yathāliṅgam aṅgāni saṃmṛśate //
ĀpŚS, 19, 10, 4.1 yad devā devaheḍanam ity avabhṛthe pañcāhutīr juhotīty āśmarathyaḥ /
ĀpŚS, 19, 10, 4.2 āhavanīye hūyerann ity ālekhanaḥ //
ĀpŚS, 19, 10, 7.1 samāvavartīty upasthāya bhūḥ svāhety āhutiṃ hutvā pūrvavat pitṛyajñaḥ //
ĀpŚS, 19, 11, 6.1 prāg uttarāt parigrāhāt kṛtvottaravedideśasya madhye śaṅkuṃ nihatya sarvataḥ parimaṇḍalaṃ rathacakramātraṃ sāvitraṃ parilikhya samūlaṃ haritaṃ darbhastambam āhṛtya madhye 'gner nikhāya juhvāṃ pañcagṛhītaṃ gṛhītvā sajūr abdo 'yāvabhir iti darbhastambe pañcāhutīr hutvoddhatyāvokṣya vyāghāraṇāntām uttaravediṃ kṛtvā lekhāyā abhyantaraṃ nava parimaṇḍalā lekhā likhitvā sikatābhir avakīrya darbhaiḥ pracchādya dadhnā madhumiśreṇa śarkarābhir iti bāhyāṃ lekhāṃ sampūrya vasati //
ĀpŚS, 19, 11, 7.1 hute prātar agnihotre prajāpatis tvā sādayatu tayā devatayāṅgirasvad dhruvā sīdety uttaravedim abhimṛśya mayi gṛhṇāmy agre agniṃ yo no agniḥ pitara iti dvābhyām ātmann agniṃ gṛhītvā yās te agne samidha iti svayaṃcityābhimṛśyāgner bhasmāsīti sikatā nivapati /
ĀpŚS, 19, 12, 24.1 uttarata uttamāyām iṣṭakāyām arkaparṇenājākṣīraṃ juhoti //
ĀpŚS, 19, 13, 2.1 atimuktīr hutvā caturgṛhītaṃ juhoti //
ĀpŚS, 19, 13, 2.1 atimuktīr hutvā caturgṛhītaṃ juhoti //
ĀpŚS, 19, 13, 7.1 aparaṃ caturgṛhītaṃ vasūnāṃ tvādhītena rudrāṇām ūrmyādityānāṃ tejasā viśveṣāṃ devānāṃ kratunā marutām emnā juhomi svāheti //
ĀpŚS, 19, 13, 9.1 athaikaviṃśatim āhutīr juhoty asave svāhā vasave svāhety anuvākena pratimantram //
ĀpŚS, 19, 13, 11.1 hutāyāṃ vapāyām anviṣṭakaṃ paṣṭhauhīr dakṣiṇā dadāti //
ĀpŚS, 19, 13, 19.1 hoṣyann apa upaspṛśed vidyud asi vidya me pāpmānam iti //
ĀpŚS, 19, 13, 20.1 atha juhoty apa mṛtyum apa kṣudham iti //
ĀpŚS, 19, 13, 21.1 atha hutvopaspṛśed vṛṣṭir asi vṛśca me pāpmānam iti //
ĀpŚS, 19, 14, 6.1 paśubandhe some sattre sahasre sarvavedase vā yatra vā bhūyiṣṭhā āhutayo hūyeraṃs tatra cetavyaḥ //
ĀpŚS, 19, 14, 15.1 prācī juṣāṇā vetv ājyasya svāheti sruveṇopahatyāhavanīye juhuyāt //
ĀpŚS, 19, 17, 5.1 tṛtīyayā vapāṃ juhoti /
ĀpŚS, 19, 17, 9.1 ākūtyai tvā kāmāya tveti paryagnau kriyamāṇe juhoti //
ĀpŚS, 19, 17, 12.1 tantuṃ tanvann iti vapāṃ juhoti //
ĀpŚS, 19, 17, 20.1 yena karmaṇertset tatra hotavyā ṛdhnoty eva tena karmaṇeti vijñāyate //
ĀpŚS, 19, 21, 10.1 tasya prayāje prayāje kṛṣṇalaṃ juhoti //
ĀpŚS, 19, 24, 1.0 upahomakāle 'śvinoḥ prāṇo 'sīty etaiḥ pratimantraṃ catura upahomāñ juhoti //
ĀpŚS, 19, 24, 2.0 hutvā hutvā pravartam abhighārayati rāḍ asi virāḍ asi samrāḍ asi svarāḍ asīti //
ĀpŚS, 19, 24, 2.0 hutvā hutvā pravartam abhighārayati rāḍ asi virāḍ asi samrāḍ asi svarāḍ asīti //
ĀpŚS, 19, 26, 1.0 purovāto varṣann ity aṣṭau vātanāmāni hutvāntarvedi kṛṣṇājinaṃ prācīnagrīvam uttaralomāstīrya tasmin kharjūrasaktūn karīrasaktūn vā māndā vāśā iti kṛṣṇamadhuṣā saṃyutya tisraḥ piṇḍīḥ kṛtvā puṣkarapalāśaiḥ saṃveṣṭya samudyamya kṛṣṇājinasyāntān vṛṣṇo aśvasya saṃdānam asīti kṛṣṇena dāmnopanahyati //
ĀpŚS, 19, 26, 6.0 yadi varṣet piṇḍīr eva juhuyāt //
ĀpŚS, 19, 26, 9.0 yadi varṣet piṇḍīr eva juhuyāt //
ĀpŚS, 19, 26, 12.0 yadi varṣet piṇḍīr eva juhuyāt //
ĀpŚS, 19, 26, 18.0 juhotīty eke //
ĀpŚS, 19, 27, 7.1 utkare varṣāhūstambaṃ pratiṣṭhāpyonnambhaya pṛthivīm iti varṣāhvāṃ juhoti //
ĀpŚS, 19, 27, 8.1 apāṃ pūrṇāṃ srucaṃ juhotīty eke //
ĀpŚS, 19, 27, 14.1 tasyopahomā vātanāmāni yābhiḥ piṇḍīr ābadhnāti juhoti yābhyāṃ ca dhūmam anumantrayate //
ĀpŚS, 20, 1, 16.1 vāgyatasyaitāṃ rātrim agnihotraṃ juhvati //
ĀpŚS, 20, 2, 2.1 ye te panthānaḥ savitar iti pūrvayā dvārā prāgvaṃśaṃ praviśyāhavanīye vaitasam idhmam abhyādhāyaikādaśa pūrṇāhutīr juhoti /
ĀpŚS, 20, 4, 5.1 atraitam aiṣīkam apaplāvyān udakam aśvam ākramayyāntarā sthānam ākramaṇaṃ cedaṃ viṣṇuḥ pra tad viṣṇur divo vā viṣṇav ity aśvasya pade tisro vaiṣṇavīr hutvāśvasya stokān anumantrayate 'gnaye svāhā somāya svāheti //
ĀpŚS, 20, 5, 9.0 vibhūr mātrā prabhūḥ pitrety aśvasya dakṣiṇe karṇe yajamānam aśvanāmāni vācayitvāgnaye svāhā svāhendrāgnibhyām iti pūrvahomān hutvā bhūr asi bhuve tvā bhavyāya tvā bhaviṣyate tvety aśvam utsṛjya devā āśāpālā iti ratnibhyaḥ paridadāti //
ĀpŚS, 20, 5, 19.0 iha dhṛtiḥ svāheti sāyam aśvasya caturṣu patsu catasro dhṛtīr juhoti //
ĀpŚS, 20, 6, 2.1 tasya purastāt sviṣṭakṛta āyanāya svāhā prāyaṇāya svāhety uddrāvāñ juhoti //
ĀpŚS, 20, 6, 14.1 sāyaṃ dhṛtiṣu hūyamānāsu rājanyo vīṇāgāthī gāyatīty ajinā ity ayudhyathā ity amuṃ saṃgrāmam ahann iti tisraḥ //
ĀpŚS, 20, 7, 3.0 sakṛd vāśvacaritāni juhoti //
ĀpŚS, 20, 8, 5.1 ākūtyai prayuje 'gnaye svāheti catvāry audgrahaṇāni juhoti //
ĀpŚS, 20, 8, 9.1 ṣaḍ uttame 'hany audgrahaṇāni juhoti /
ĀpŚS, 20, 10, 5.1 astamita āditye ṣaṭtriṃśatam adhvaryava upatalpān adhiruhya khādiraiḥ sruvaiḥ sarvāṃ rātrim annahomāñ juhvati /
ĀpŚS, 20, 10, 6.2 ājyena juhoti lājair juhoti dhānābhir juhoti saktubhir juhoti //
ĀpŚS, 20, 10, 6.2 ājyena juhoti lājair juhoti dhānābhir juhoti saktubhir juhoti //
ĀpŚS, 20, 10, 6.2 ājyena juhoti lājair juhoti dhānābhir juhoti saktubhir juhoti //
ĀpŚS, 20, 10, 6.2 ājyena juhoti lājair juhoti dhānābhir juhoti saktubhir juhoti //
ĀpŚS, 20, 11, 4.0 pṛthivyai svāhāntarikṣāya svāhety etaṃ hutvāgnaye svāhā somāya svāheti pūrvadīkṣāḥ //
ĀpŚS, 20, 11, 7.0 agnaye svāhā vāyave svāhety etaṃ hutvārvāṅ yajñaḥ saṃkrāmatv ity āptīḥ //
ĀpŚS, 20, 12, 5.1 pṛthivyai svāhāntarikṣāya svāhety etaṃ hutvā datvate svāhādantakāya svāheti śarīrahomān //
ĀpŚS, 20, 12, 8.1 jajñi bījam ity etaṃ hutvāgnaye samanamat pṛthivyai samanamad iti saṃnatihomān //
ĀpŚS, 20, 12, 10.1 yad akrandaḥ prathamaṃ jāyamāna ity aśvastomīyaṃ hutvaikasmai svāhety etān anuvākān punaḥpunar abhyāsaṃ rātriśeṣaṃ hutvoṣase svāhety uṣasi /
ĀpŚS, 20, 12, 10.1 yad akrandaḥ prathamaṃ jāyamāna ity aśvastomīyaṃ hutvaikasmai svāhety etān anuvākān punaḥpunar abhyāsaṃ rātriśeṣaṃ hutvoṣase svāhety uṣasi /
ĀpŚS, 20, 12, 10.6 uditāya svāhā suvargāya svāhā lokāya svāhety udite hutvā prajñātān annapariśeṣān nidadhāti //
ĀpŚS, 20, 15, 6.1 upākṛtāya svāhety upākṛte juhoti /
ĀpŚS, 20, 15, 6.3 hutāya svāheti hute //
ĀpŚS, 20, 15, 6.3 hutāya svāheti hute //
ĀpŚS, 20, 17, 4.1 meṣas tvā pacatair avatv iti paryagnau kriyamāṇe 'pāvyāni juhoti //
ĀpŚS, 20, 17, 10.1 prāṇāya svāhā vyānāya svāheti saṃjñapyamāne paśāv āhutī juhoti /
ĀpŚS, 20, 19, 2.1 pūrvau parivapyamahimānau hutvāśvatūparagomṛgāṇāṃ vapāḥ samavadāya saṃpreṣyati //
ĀpŚS, 20, 19, 6.1 uttarau parivapyamahimānau hutvā cātvāle mārjayitvābhito 'gniṣṭhaṃ brahmodyāya paryupaviśete /
ĀpŚS, 20, 19, 12.1 hiraṇyagarbhaḥ samavartatāgra iti ṣaṭ prājāpatyāḥ purastād abhiṣekasya juhoti /
ĀpŚS, 20, 20, 9.5 prajāpate viśvasṛj jīvadhanya idaṃ no deva pratiharya havyam iti ṣaṭ prājāpatyā upariṣṭād abhiṣekasya juhoti //
ĀpŚS, 20, 21, 6.1 ākrān vājī kramair atyakramīd vājī dyaus te pṛṣṭham iti vaitasena kaṭenāśvatūparagomṛgān sarvahutān hutveluvardāya svāhā balivardāya svāhety aśvam abhijuhoti //
ĀpŚS, 20, 21, 6.1 ākrān vājī kramair atyakramīd vājī dyaus te pṛṣṭham iti vaitasena kaṭenāśvatūparagomṛgān sarvahutān hutveluvardāya svāhā balivardāya svāhety aśvam abhijuhoti //
ĀpŚS, 20, 21, 8.1 ye 'śvasya hutasya gandham ājighranti sarve te puṇyalokā bhavantīti vijñāyate //
ĀpŚS, 20, 21, 9.1 haviṣā pracaryājyam avadānaṃ kṛtvā stegān daṃṣṭrābhyāṃ maṇḍūkāñ jambhyebhir ity etaiś caturdaśabhir anuvākaiḥ pratimantraṃ śarīrahomāñ juhoti //
ĀpŚS, 20, 21, 11.1 yad akrandaḥ prathamaṃ jāyamāna ity etais tribhir anuvākaiḥ ṣaṭtriṃśatam aśvastomīyāñ juhoti //
ĀpŚS, 20, 21, 13.1 aṣṭādaśa juhotīty eke //
ĀpŚS, 20, 22, 1.1 gomṛgakaṇṭhena prathamām āhutiṃ juhoti /
ĀpŚS, 20, 22, 6.1 avabhṛthena pracaryātreyaṃ śipiviṣṭaṃ khalatiṃ viklidhaṃ śuklaṃ piṅgākṣaṃ tilakāvalam avabhṛtham abhyavanīya tasya mūrdhañ juhoti mṛtyave svāhā bhrūṇahatyāyai svāhā jumbakāya svāheti tisraḥ //
ĀpŚS, 20, 24, 6.3 viśvāni deva savitar iti tisraḥ sāvitrīr hutvā madhyame 'han paśūn upākaroti //
ĀpŚS, 20, 24, 11.1 paryagnikṛtān udīco nītvotsṛjyājyena taddevatā āhutīr hutvā dvayair aikādaśinaiḥ saṃsthāpayati //
ĀpŚS, 20, 25, 13.1 vapā vapāvatāṃ juhoti /
ĀpŚS, 20, 25, 15.1 prātaḥsavane sanneṣu nārāśaṃseṣv annamannaṃ juhoti //
ĀpŚS, 22, 25, 22.0 udita āditye siṃhe vyāghra iti catasra āhutīr odanāddhutvā rāḍ asi virāḍ asīty etaiḥ pratimantram //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 1, 2.1 trayaḥ pākayajñā hutā agnau hūyamānā anagnau prahutā brāhmaṇabhojane brahmaṇi hutāḥ //
ĀśvGS, 1, 1, 2.1 trayaḥ pākayajñā hutā agnau hūyamānā anagnau prahutā brāhmaṇabhojane brahmaṇi hutāḥ //
ĀśvGS, 1, 1, 2.1 trayaḥ pākayajñā hutā agnau hūyamānā anagnau prahutā brāhmaṇabhojane brahmaṇi hutāḥ //
ĀśvGS, 1, 2, 1.1 atha sāyaṃ prātaḥ siddhasya haviṣyasya juhuyāt //
ĀśvGS, 1, 3, 1.1 atha khalu yatra kva ca hoṣyantsyād iṣumātrāvaraṃ sarvataḥ sthaṇḍilam upalipyollikhya ṣaṭ lekhā udagāyatāṃ paścātprāgāyate nānāntayostisro madhye tadabhyukṣyāgniṃ pratiṣṭhāpyānvādhāya parisamuhya paristīrya purastāddakṣiṇataḥ paścād uttarata ityudaksaṃsthaṃ tūṣṇīṃ paryukṣaṇam //
ĀśvGS, 1, 3, 7.1 amuṣmai svāhā iti juhuyāt //
ĀśvGS, 1, 4, 3.1 teṣāṃ purastāccatasra ājyāhutīr juhuyāt //
ĀśvGS, 1, 7, 3.1 paścād agner dṛṣadam aśmānaṃ pratiṣṭhāpyottarapurastād udakumbhaṃ samanvārabdhāyāṃ hutvā tiṣṭhan pratyaṅmukhaḥ prāṅmukhyā āsīnāyā gṛbhṇāmi te saubhagatvāya hastam ity aṅguṣṭham eva gṛhṇīyād yadi kāmayīta pumāṃsa eva me putrā jāyerann iti //
ĀśvGS, 1, 7, 13.6 sa imāṃ devaḥ pūṣā preto muñcātu nāmutaḥ svāhety avicchindaty añjaliṃ sruceva juhuyāt //
ĀśvGS, 1, 8, 9.1 vivāhāgnim upasamādhāya paścād asyānaḍuhaṃ carmāstīrya prāggrīvam uttaraloma tasminn upaviṣṭāyāṃ samanvārabdhāyām ā naḥ prajāṃ janayatu prajāpatir iti catasṛbhiḥ pratyṛcaṃ hutvā samañjantu viśve devā iti dadhnaḥ prāśya pratiprayacched ājyaśeṣeṇa vānakti hṛdaye //
ĀśvGS, 1, 9, 7.1 agnaye svāheti sāyaṃ juhuyāt sūryāya svāheti prātas tūṣṇīṃ dvitīye ubhayatra //
ĀśvGS, 1, 10, 11.0 yady u vai samopya vyuddhāram juhuyāt //
ĀśvGS, 1, 10, 13.0 tūṣṇīm āghārāvāghārya ājyabhāgau juhuyād agnaye svāhā somāya svāheti //
ĀśvGS, 1, 10, 23.0 yad asya karmaṇo 'tyarīricam yad vā nyūnam ihākaram agniṣ ṭat sviṣṭakṛd vidvānt sarvaṃ sviṣṭaṃ suhutaṃ karotu me agnaye sviṣṭakṛte suhutahute sarvaprāyaścittāhutīnāṃ kāmānāṃ samardhayitre sarvānnaḥ kāmānt samardhaya svāheti //
ĀśvGS, 1, 10, 23.0 yad asya karmaṇo 'tyarīricam yad vā nyūnam ihākaram agniṣ ṭat sviṣṭakṛd vidvānt sarvaṃ sviṣṭaṃ suhutaṃ karotu me agnaye sviṣṭakṛte suhutahute sarvaprāyaścittāhutīnāṃ kāmānāṃ samardhayitre sarvānnaḥ kāmānt samardhaya svāheti //
ĀśvGS, 1, 11, 2.0 uttarato 'gneḥ śāmitrasya āyatanaṃ kṛtvā pāyayitvā paśum āplāvya purastāt pratyaṅmukham avasthāpyāgniṃ dūtam iti dvābhyāṃ hutvā sapalāśayārdraśākhayā paścād upaspṛśed amuṣmai tvā juṣṭam upākaromīti //
ĀśvGS, 1, 11, 10.0 paścāt śāmitrasya prākśirasaṃ pratyakśirasam vodakpādaṃ saṃjñapya purā nābhes tṛṇam antardhāya vapām utkhidya vapām avadāya vapāśrapaṇībhyāṃ parigṛhyādbhir abhiṣicya śāmitre pratāpyāgreṇainam agniṃ hṛtvā dakṣiṇata āsīnaḥ śrapayitvā parītya juhuyāt //
ĀśvGS, 1, 11, 12.0 ekādaśa paśor avadānāni sarvāṅgebhyo 'vadāya śāmitre śrapayitvā hṛdayaṃ śūle pratāpya sthālīpākasyāgrato juhuyāt //
ĀśvGS, 1, 13, 7.1 prājāpatyasya sthālīpākasya hutvā hṛdayadeśam asyā ālabheta /
ĀśvGS, 1, 20, 2.0 samanvārabdhe hutvottarato 'gneḥ prāṅmukha ācāryo 'vatiṣṭhate //
ĀśvGS, 1, 22, 13.1 ācāryaḥ samanvārabdhe juhuyāt sadasaspatim adbhutam iti //
ĀśvGS, 1, 23, 23.1 etenāgne brahmaṇā vāvṛdhasveti dakṣiṇāgnāvājyāhutiṃ hutvā yathārthaṃ pravrajet //
ĀśvGS, 2, 1, 4.0 astamite sthālīpākaṃ śrapayitvaikakapālaṃ ca puroᄆāśam agne naya supathā rāye 'smān iti catasṛbhiḥ pratyṛcaṃ hutvā pāṇinaikakapālam acyutāya bhaumāya svāheti //
ĀśvGS, 2, 1, 9.0 kalaśāt saktūnāṃ darvīṃ pūrayitvā prāg upaniṣkramya śucau deśe 'po 'vaninīya sarpadevajanebhyaḥ svāheti hutvā namaskaroti ye sarpāḥ pārthivā ye 'ntarikṣyā ye divyā ye diśyās tebhya imaṃ balim āhārṣaṃ tebhya imaṃ balim upākaromīti //
ĀśvGS, 2, 2, 2.1 niveśanam alaṃkṛtya snātāḥ śucivāsasaḥ paśupataye sthālīpākaṃ nirupya juhuyuḥ paśupataye śivāya śaṃkarāya pṛṣātakāya svāheti //
ĀśvGS, 2, 2, 3.1 pṛṣātakam añjalinā juhuyād ūnaṃ me pūryatāṃ pūrṇaṃ me mopasadat pṛṣātakāya svāheti //
ĀśvGS, 2, 3, 3.1 niveśanaṃ punarnavīkṛtya lepanastaraṇopastaraṇair astamite pāyasasya juhuyur apa śveta padā jahi pūrveṇa cāpareṇa ca /
ĀśvGS, 2, 4, 6.1 udīratām avara ut parāsa ityaṣṭābhir hutvā yāvatībhir vā kāmayīta //
ĀśvGS, 2, 4, 13.1 paśukalpena paśuṃ saṃjñapya prokṣaṇopākaraṇavarjaṃ vapām utkhidya juhuyād vaha vapāṃ jātavedaḥ pitṛbhyo yatraitān vettha nihitān parāke /
ĀśvGS, 2, 5, 4.0 hutvā madhumanthavarjaṃ pitṛbhyo dadyāt //
ĀśvGS, 2, 9, 9.1 madhye 'gārasya sthālīpākaṃ śrapayitvā vāstoṣpate pratijānīhyasmān iti catasṛbhiḥ pratyṛcaṃ hutvānnaṃ saṃskṛtya brāhmaṇān bhojayitvā śivaṃ vāstu śivaṃ vāstv iti vācayīta //
ĀśvGS, 2, 10, 4.1 kṣetrasyānuvātam kṣetrasya patinā vayam iti pratyṛcaṃ juhuyāj japed vā //
ĀśvGS, 3, 1, 3.0 tad yad agnau juhoti sa devayajño yad baliṃ karoti sa bhūtayajño yat pitṛbhyo dadāti sa pitṛyajño yat svādhyāyam adhīte sa brahmayajño yan manuṣyebhyo dadāti sa manuṣyayajña iti //
ĀśvGS, 3, 5, 4.0 ājyabhāgau hutvājyāhutīr juhuyāt sāvitryai brahmaṇe śraddhāyai medhāyai prajñāyai dhāraṇāyai sadasaspataye 'numataye chandobhya ṛṣibhyaś ceti //
ĀśvGS, 3, 5, 4.0 ājyabhāgau hutvājyāhutīr juhuyāt sāvitryai brahmaṇe śraddhāyai medhāyai prajñāyai dhāraṇāyai sadasaspataye 'numataye chandobhya ṛṣibhyaś ceti //
ĀśvGS, 3, 5, 5.0 atha dadhisaktūn juhoti //
ĀśvGS, 3, 5, 10.0 adhyeṣyamāṇo 'dhyāpyair anvārabdha etābhyo devatābhyo hutvā sauviṣṭakṛtaṃ hutvā dadhisaktūn prāśya tato mārjanam //
ĀśvGS, 3, 5, 10.0 adhyeṣyamāṇo 'dhyāpyair anvārabdha etābhyo devatābhyo hutvā sauviṣṭakṛtaṃ hutvā dadhisaktūn prāśya tato mārjanam //
ĀśvGS, 3, 5, 20.0 madhyamāṣṭakāyām etābhyo devatābhyo 'nnena hutvāpo 'bhyavayanti //
ĀśvGS, 3, 6, 8.4 vaiśvānaro vāvṛdhāno antar yacchatu me mano hṛdy antaram amṛtasya ketuḥ svāhety ājyāhutī juhuyāt //
ĀśvGS, 3, 7, 7.0 kapotaś ced agāram upahanyād anupated vā devāḥ kapota iti pratyṛcaṃ juhuyāj japed vā //
ĀśvGS, 3, 11, 1.1 sarvato bhayād anājñātād aṣṭāv ājyāhutīr juhuyāt pṛthivī vṛtā sāgninā vṛtā tayā vṛtayā vartryā yasmād bhayād bibhemi tad vāraye svāhā //
ĀśvGS, 4, 3, 26.0 savyaṃ jānvācya dakṣiṇāgnāvājyāhutīr juhuyād agnaye svāhā kāmāya svāhā lokāya svāhānumataye svāheti //
ĀśvGS, 4, 6, 10.0 antar mṛtyuṃ dadhatāṃ parvatenety uttarato 'śmānam agneḥ kṛtvā paraṃ mṛtyo anu parehi panthām iti catasṛbhiḥ pratyṛcaṃ hutvā yathāhāny anupūrvaṃ bhavantīty amātyān īkṣeta //
ĀśvGS, 4, 6, 18.0 udita āditye sauryāṇi svastyayanāni ca japitvānnaṃ saṃskṛtyāpa naḥ śośucad agham iti pratyṛcaṃ hutvā brāhmaṇān bhojayitvā svastyayanaṃ vācayīta //
ĀśvGS, 4, 7, 20.1 athāgnau juhoti yathoktaṃ purastāt //
ĀśvGS, 4, 8, 18.0 pātryā palāśena vā vapāṃ juhuyād iti vijñāyate //
ĀśvGS, 4, 8, 41.0 sthālīpākaṃ sarvahutam //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 7, 4.18 taṃ ghem itthā namasvina iti prāgāthīṃ pūrvāhṇe kāṇvīm aparāhṇe 'nyatarāṃ vātyantaṃ kāṇvīṃ tv eva uttame pāvaka śoce tava hi kṣayaṃ parīty uktvā bhakṣam ākāṅkṣed vājinena bhakṣopāyo hutaṃ havir madhuhavir indratame agnāv aśyāma te deva gharma /
ĀśvŚS, 4, 13, 1.1 athaitasyā rātrer vivāsakāle prāgvayasāṃ pravādāt prātaranuvākāyāmantrito vāgyatas tīrthena prapadyāgnīdhrīye jānv ācyāhutiṃ juhuyāt /
ĀśvŚS, 9, 2, 15.1 tṛtīye ahany upāṃśv antaryāmau hutvā paurṇadarvam /
ĀśvŚS, 9, 7, 12.0 dṛṣann iva juhuyāt //
Śatapathabrāhmaṇa
ŚBM, 1, 3, 1, 19.2 adabdhena tvā cakṣuṣāvapaśyāmīty anārtena tvā cakṣuṣāvapaśyāmīty evaitad āhāgner jihvāsīti yadā vā etadagnau juhvatyathāgnerjihvā ivottiṣṭhanti tasmād āhāgner jihvāsīti suhūr devebhya iti sādhu devebhya ity evaitad āha dhāmne dhāmne me bhava yajuṣe yajuṣa iti sarvasmai me yajñāyaidhītyevaitadāha //
ŚBM, 1, 3, 2, 14.2 bhūya ājyaṃ gṛhṇāty attāram evaitat parimitataraṃ kanīyāṃsaṃ kurvaṃs tasmin vīryam balaṃ dadhāty atha yad aṣṭau kṛtva upabhṛti gṛhṇankanīya ājyaṃ gṛhṇāty ādyam evaitad aparimitataram bhūyāṃsaṃ kurvaṃs tam avīryam abalīyāṃsaṃ karoti tasmāduta rājāpārāṃ viśam prāvasāyāpy ekaveśmanaiva jināti tvad yathā tvat kāmayate tathā sacata eteno ha tad vīryeṇa yaj juhvāṃ bhūya ājyaṃ gṛhṇāti sa yaj juhvāṃ gṛhṇāti juhvaiva taj juhoti yad upabhṛti gṛhṇāti juhvaiva taj juhoti //
ŚBM, 1, 3, 2, 14.2 bhūya ājyaṃ gṛhṇāty attāram evaitat parimitataraṃ kanīyāṃsaṃ kurvaṃs tasmin vīryam balaṃ dadhāty atha yad aṣṭau kṛtva upabhṛti gṛhṇankanīya ājyaṃ gṛhṇāty ādyam evaitad aparimitataram bhūyāṃsaṃ kurvaṃs tam avīryam abalīyāṃsaṃ karoti tasmāduta rājāpārāṃ viśam prāvasāyāpy ekaveśmanaiva jināti tvad yathā tvat kāmayate tathā sacata eteno ha tad vīryeṇa yaj juhvāṃ bhūya ājyaṃ gṛhṇāti sa yaj juhvāṃ gṛhṇāti juhvaiva taj juhoti yad upabhṛti gṛhṇāti juhvaiva taj juhoti //
ŚBM, 1, 3, 2, 15.2 kasmā u tarhyupabhṛti gṛhṇīyād yad upabhṛtā na juhotīti sa yaddhopabhṛtā juhuyāt pṛthagghaivemāḥ prajāḥ syur naivāttā syān nādyaḥ syād atha yat tajjuhveva samānīya juhoti tasmād imā viśaḥ kṣatriyasyaiva vaśe sati vaiśyam paśava upatiṣṭhante 'tha yattajjuhveva samānīya juhoti tasmād yadota kṣatriyaḥ kāmayate 'thāha vaiśya mayi yat te paro nihitaṃ tad āhareti taṃ jināti tvad yathā tvat kāmayate tathā sacata eteno ha tad vīryeṇa //
ŚBM, 1, 3, 2, 15.2 kasmā u tarhyupabhṛti gṛhṇīyād yad upabhṛtā na juhotīti sa yaddhopabhṛtā juhuyāt pṛthagghaivemāḥ prajāḥ syur naivāttā syān nādyaḥ syād atha yat tajjuhveva samānīya juhoti tasmād imā viśaḥ kṣatriyasyaiva vaśe sati vaiśyam paśava upatiṣṭhante 'tha yattajjuhveva samānīya juhoti tasmād yadota kṣatriyaḥ kāmayate 'thāha vaiśya mayi yat te paro nihitaṃ tad āhareti taṃ jināti tvad yathā tvat kāmayate tathā sacata eteno ha tad vīryeṇa //
ŚBM, 1, 3, 2, 15.2 kasmā u tarhyupabhṛti gṛhṇīyād yad upabhṛtā na juhotīti sa yaddhopabhṛtā juhuyāt pṛthagghaivemāḥ prajāḥ syur naivāttā syān nādyaḥ syād atha yat tajjuhveva samānīya juhoti tasmād imā viśaḥ kṣatriyasyaiva vaśe sati vaiśyam paśava upatiṣṭhante 'tha yattajjuhveva samānīya juhoti tasmād yadota kṣatriyaḥ kāmayate 'thāha vaiśya mayi yat te paro nihitaṃ tad āhareti taṃ jināti tvad yathā tvat kāmayate tathā sacata eteno ha tad vīryeṇa //
ŚBM, 1, 3, 2, 15.2 kasmā u tarhyupabhṛti gṛhṇīyād yad upabhṛtā na juhotīti sa yaddhopabhṛtā juhuyāt pṛthagghaivemāḥ prajāḥ syur naivāttā syān nādyaḥ syād atha yat tajjuhveva samānīya juhoti tasmād imā viśaḥ kṣatriyasyaiva vaśe sati vaiśyam paśava upatiṣṭhante 'tha yattajjuhveva samānīya juhoti tasmād yadota kṣatriyaḥ kāmayate 'thāha vaiśya mayi yat te paro nihitaṃ tad āhareti taṃ jināti tvad yathā tvat kāmayate tathā sacata eteno ha tad vīryeṇa //
ŚBM, 1, 3, 3, 16.2 yad bahiṣparidhi skantsyati tad yuṣmāsu hutam atha yadva uparyupari hoṣyanti tad vo 'viṣyatīti sa yadagnau juhvati tad enān avaty atha yad enān uparyupari juhvati tad enān avaty atha yad bahiṣparidhi skandati tad eteṣu hutaṃ tasmād u ha nāga iva skannaṃ syād imāṃ vai te prāviśan yad vā idaṃ kiṃca skandaty asyām eva tat sarvaṃ pratitiṣṭhati //
ŚBM, 1, 3, 3, 16.2 yad bahiṣparidhi skantsyati tad yuṣmāsu hutam atha yadva uparyupari hoṣyanti tad vo 'viṣyatīti sa yadagnau juhvati tad enān avaty atha yad enān uparyupari juhvati tad enān avaty atha yad bahiṣparidhi skandati tad eteṣu hutaṃ tasmād u ha nāga iva skannaṃ syād imāṃ vai te prāviśan yad vā idaṃ kiṃca skandaty asyām eva tat sarvaṃ pratitiṣṭhati //
ŚBM, 1, 3, 3, 16.2 yad bahiṣparidhi skantsyati tad yuṣmāsu hutam atha yadva uparyupari hoṣyanti tad vo 'viṣyatīti sa yadagnau juhvati tad enān avaty atha yad enān uparyupari juhvati tad enān avaty atha yad bahiṣparidhi skandati tad eteṣu hutaṃ tasmād u ha nāga iva skannaṃ syād imāṃ vai te prāviśan yad vā idaṃ kiṃca skandaty asyām eva tat sarvaṃ pratitiṣṭhati //
ŚBM, 1, 3, 3, 16.2 yad bahiṣparidhi skantsyati tad yuṣmāsu hutam atha yadva uparyupari hoṣyanti tad vo 'viṣyatīti sa yadagnau juhvati tad enān avaty atha yad enān uparyupari juhvati tad enān avaty atha yad bahiṣparidhi skandati tad eteṣu hutaṃ tasmād u ha nāga iva skannaṃ syād imāṃ vai te prāviśan yad vā idaṃ kiṃca skandaty asyām eva tat sarvaṃ pratitiṣṭhati //
ŚBM, 1, 3, 3, 16.2 yad bahiṣparidhi skantsyati tad yuṣmāsu hutam atha yadva uparyupari hoṣyanti tad vo 'viṣyatīti sa yadagnau juhvati tad enān avaty atha yad enān uparyupari juhvati tad enān avaty atha yad bahiṣparidhi skandati tad eteṣu hutaṃ tasmād u ha nāga iva skannaṃ syād imāṃ vai te prāviśan yad vā idaṃ kiṃca skandaty asyām eva tat sarvaṃ pratitiṣṭhati //
ŚBM, 1, 3, 3, 17.2 bhuvapataye svāhā bhuvanapataye svāhā bhūtānām pataye svāhety etāni vai teṣāmagnīnāṃ nāmāni yad bhuvapatir bhuvanapatir bhūtānām patis tad yathā vaṣaṭkṛtaṃ hutam evam asyaiteṣvagniṣu bhavati //
ŚBM, 1, 4, 1, 39.2 adhvaro vai yajño devānyakṣi suyajñiyetyevaitadāha tvāṃ hi havyavāḍ asīty eṣa hi havyavāḍ yad agnis tasmādāha tvaṃ hi havyavāḍ asīty ā juhotā duvasyatāgnim prayatyadhvare vṛṇīdhvaṃ havyavāhanamiti sampreṣyaty evaitayājuhuta ca yajata ca yasmai kāmāya samaindhiḍhvaṃ tat kurutety evaitad āhāgnim prayatyadhvara ity adhvaro vai yajño 'gniṃ prayati yajña ityevaitad āha vṛṇīdhvaṃ havyavāhanam ity eṣa hi havyavāhano yad agnis tasmād āha vṛṇīdhvaṃ havyavāhanam iti //
ŚBM, 1, 4, 2, 13.2 devapātraṃ vā eṣa yadagnis tasmādagnau sarvebhyo devebhyo juhvati devapātraṃ hyeṣa prāpnoti ha vai tasya pātraṃ yasya pātram prepsyati ya evametadveda //
ŚBM, 1, 4, 3, 10.2 ya evāyamavāṅprāṇa etamevaitayā saminddha ā juhotā duvasyateti sarvamātmānaṃ saminddha ā nakhebhyo 'tho lomabhyaḥ //
ŚBM, 1, 4, 4, 1.2 samiddhe devebhyo juhavāmeti tasminnete eva prathame āhutī juhoti manase caiva vāce ca manaśca haiva vāk ca yujau devebhyo yajñaṃ vahataḥ //
ŚBM, 1, 4, 4, 1.2 samiddhe devebhyo juhavāmeti tasminnete eva prathame āhutī juhoti manase caiva vāce ca manaśca haiva vāk ca yujau devebhyo yajñaṃ vahataḥ //
ŚBM, 1, 5, 3, 6.2 tata eva nāpakrāmet saṃgrāmo vā eṣa saṃnidhīyate yaḥ prayājair yajate yataro vai saṃyattayoḥ parājayate 'pa vai saṃkrāmaty abhitarām u vai jayan krāmati tasmādabhitarāmabhitarāmeva krāmed abhitarām abhitarām āhutīrjuhuyāt //
ŚBM, 1, 5, 3, 7.2 yatraiva tiṣṭhanprayājebhya āśrāvayettata eva nāpakrāmed yatro eva samiddhatamam manyeta tadāhutīr juhuyāt samiddhahomena hyeva samṛddhā āhutayaḥ //
ŚBM, 1, 5, 3, 23.2 svāhā devā ājyapā iti tat prayājānuyājānt samasthāpayan prayājānuyājā vai devā ājyapā juṣāṇo agnirājyasya vetviti tadagniṃ sviṣṭakṛtaṃ samasthāpayannagnirhi sviṣṭakṛt sa eṣo 'pyetarhi tathaiva yajñaṃ saṃtiṣṭhate yathaivainaṃ devāḥ samasthāpayaṃstasmāduttame prayāje svāhāsvāheti yajati yāvanti havīṃṣi bhavanti vijitam evaitad anu sarvaṃ yajñaṃ saṃsthāpayati tasmād yad ata ūrdhvaṃ viloma yajñe kriyeta na tad ādriyeta saṃsthito me yajña iti ha vidyāt sa haiṣa yajño yātayāmevāsa yathā vaṣaṭkṛtaṃ hutaṃ svāhākṛtam //
ŚBM, 1, 5, 3, 25.2 yena yajñaṃ samasthāpayaṃstenaiva yathāpūrvaṃ havīṃṣyabhyaghārayan punarevaināni tad āpyāyayann ayātayāmānyakurvann ayātayāma hyājyaṃ tasmāduttamam prayājamiṣṭvā yathāpūrvaṃ havīṃṣy abhighārayati punarevaināni tadāpyāyayatyayātayāmāni karotyayātayāma hyājyaṃ tasmādyasya kasya ca haviṣo 'vadyati punar eva tad abhighārayati sviṣṭakṛta eva tat punar āpyāyaty ayātayāma karoty atha yadā sviṣṭakṛte 'vadyati na tataḥ punar abhighārayati no hi tataḥ kāṃcana haviṣo 'gnāvāhutiṃ hoṣyan bhavati //
ŚBM, 1, 8, 1, 7.2 tatrāpi pākayajñeneje sa ghṛtaṃ dadhi mastv āmikṣām ity apsu juhavāṃcakāra tataḥ saṃvatsare yoṣit saṃbabhūva sā ha pibdamānevodeyāya tasyai ha sma ghṛtam pade saṃtiṣṭhate tayā mitrāvaruṇau saṃjagmāte //
ŚBM, 1, 8, 1, 9.2 tava duhiteti katham bhagavati mama duhiteti yā amūr apsv āhutīr ahauṣīr ghṛtaṃ dadhi mastvāmikṣāṃ tato mām ajījanathāḥ sāśīrasmi tām mā yajñe 'vakalpaya yajñe cedvai māvakalpayiṣyasi bahuḥ prajayā paśubhirbhaviṣyasi yāmamuyā kāṃ cāśiṣamāśāsiṣyase sā te sarvā samardhiṣyata iti tām etanmadhye yajñasyāvākalpayan madhyaṃ hyetad yajñasya yad antarā prayājānuyājān //
ŚBM, 1, 8, 1, 14.2 taddhotauṣṭhayor nilimpate manasaspatinā te hutasyāśnāmīṣe prāṇāyeti //
ŚBM, 1, 8, 1, 15.2 taddhotauṣṭhayor nilimpate vācaspatinā te hutasyāśnāmyūrja udānāyeti //
ŚBM, 1, 8, 1, 38.2 nāgnau juhvati paśavo vā iḍā netpaśūnagnau pravṛṇajāmeti tasmānnāgnau juhvati //
ŚBM, 1, 8, 1, 38.2 nāgnau juhvati paśavo vā iḍā netpaśūnagnau pravṛṇajāmeti tasmānnāgnau juhvati //
ŚBM, 1, 8, 1, 39.1 prāṇeṣveva hūyate /
ŚBM, 1, 8, 1, 39.2 hotari tvad yajamāne tvad adhvaryau tvad atha yatpūrvārdham puroḍāśasya praśīrya purastād dhruvāyai nidadhāti yajamāno vai dhruvā tadyajamānasya prāśitam bhavaty atha yatpratyakṣaṃ na prāśnāti nedasaṃsthite yajñe prāśnānīty etad evāsya prāśitam bhavati sarve prāśnanti sarveṣu me hutāsaditi pañca prāśnanti paśavo vā iḍā pāṅktā vai paśavas tasmāt pañca prāśnanti //
ŚBM, 1, 8, 2, 15.2 devatāyā eva vaṣaṭkriyate devatāyai hūyate na vā atra devatāstyanuyājeṣu devam barhir iti tatra nāgnirnendro na somo devo narāśaṃsa iti ṛta ekaṃ cana yo vā atrāgnir gāyatrī sa nidānena //
ŚBM, 1, 8, 2, 16.2 agnirvai vasuvanirindro vasudheyo 'sti vai chandasāṃ devatendrāgnī evaivam u haitaddevatāyā eva vaṣaṭkriyate devatāyai hūyate //
ŚBM, 1, 8, 2, 17.1 athottamam anuyājam iṣṭvā samānīya juhoti /
ŚBM, 2, 1, 4, 6.3 na hi tad avakalpate yasminn agnāv ṛcā vā sāmnā vā yajuṣā vā samidhaṃ vābhyādadhyād āhutiṃ vā juhuyād yat taṃ dakṣiṇā vā hareyur anu vā gamayeyuḥ /
ŚBM, 2, 2, 1, 1.1 uddhṛtyāhavanīyam pūrṇāhutiṃ juhoti /
ŚBM, 2, 2, 1, 1.2 tad yat pūrṇāhutiṃ juhoty annādaṃ vā etam ātmano janayate yad agniṃ /
ŚBM, 2, 2, 1, 2.2 śaśvaddha vā adhvaryuṃ vā yajamānaṃ vā pradahet tau hy asya nediṣṭhaṃ carato yad asminn etām āhutiṃ na juhuyāt /
ŚBM, 2, 2, 1, 2.3 tasmād vā etām āhutiṃ juhoti //
ŚBM, 2, 2, 1, 3.1 tāṃ vai pūrṇāṃ juhoti /
ŚBM, 2, 2, 1, 3.4 svāhākāreṇa juhoti /
ŚBM, 2, 2, 1, 4.1 yāṃ vai prajāpatiḥ prathamām āhutim ajuhot svāheti vai tām ajuhot /
ŚBM, 2, 2, 1, 4.1 yāṃ vai prajāpatiḥ prathamām āhutim ajuhot svāheti vai tām ajuhot /
ŚBM, 2, 2, 1, 4.3 tasmāt svāheti juhoti /
ŚBM, 2, 2, 1, 5.1 tad āhur etām evāhutiṃ hutvāthottarāṇi havīṃṣi nādriyeta /
ŚBM, 2, 2, 1, 8.6 yadā hy evāsminn etām āhutiṃ juhoty athāsyaitad vīryaṃ śucy ujjvalati //
ŚBM, 2, 2, 1, 9.1 tasmād āhur etām evāhutiṃ hutvāthottarāṇi havīṃṣi nādriyeta /
ŚBM, 2, 2, 4, 6.2 sa vyacikitsaj juhavānī3 mā hauṣā3m iti /
ŚBM, 2, 2, 4, 6.2 sa vyacikitsaj juhavānī3 mā hauṣā3m iti /
ŚBM, 2, 2, 4, 6.3 taṃ svo mahimābhyuvāda juhudhīti /
ŚBM, 2, 2, 4, 6.5 sa svāhety evājuhot /
ŚBM, 2, 2, 4, 6.6 tasmād u svāhety eva hūyate /
ŚBM, 2, 2, 4, 7.1 sa hutvā prajāpatiḥ pra cājāyatātsyataś cāgner mṛtyor ātmānam atrāyata /
ŚBM, 2, 2, 4, 7.2 sa yo haivaṃ vidvān agnihotraṃ juhoty etāṃ haiva prajātim prajāyate yāṃ prajāpatiḥ prājāyataivam u haivātsyato 'gner mṛtyor ātmānaṃ trāyate //
ŚBM, 2, 2, 4, 8.4 śaśvaddha vā eṣa na sambhavati yo 'gnihotraṃ na juhoti /
ŚBM, 2, 2, 4, 8.5 tasmād vā agnihotraṃ hotavyam //
ŚBM, 2, 2, 4, 10.1 sa hutvā nyamṛṣṭa /
ŚBM, 2, 2, 4, 16.1 te hocur hantedaṃ juhavāmahā iti /
ŚBM, 2, 2, 4, 16.2 kasmai na idam prathamāya hoṣyantīti /
ŚBM, 2, 2, 4, 16.6 sa yasmai na idam prathamāya hotavyaṃ vakṣyati tasmai na idam prathamāya hoṣyantīti /
ŚBM, 2, 2, 4, 16.6 sa yasmai na idam prathamāya hotavyaṃ vakṣyati tasmai na idam prathamāya hoṣyantīti /
ŚBM, 2, 2, 4, 16.7 te prajāpatim pitaram pratītyocuḥ kasmai na idam prathamāya hoṣyantīti //
ŚBM, 2, 2, 4, 17.5 atha yad eva hūyamānasya vyaśnute tad evaitasya yo 'yam pavata iti /
ŚBM, 2, 2, 4, 17.6 tad ebhya idam apy etarhi tathaiva juhvaty agnaya eva sāyaṃ sūryāya prātaḥ /
ŚBM, 2, 2, 4, 17.7 atha yad eva hūyamānasya vyaśnute tad evaitasya yo 'yam pavate //
ŚBM, 2, 2, 4, 18.1 te hutvā devā imām prajātim prājāyanta yaiṣām iyam prajātir imāṃ vijitiṃ vyajayanta yeyam eṣāṃ vijitiḥ /
ŚBM, 2, 2, 4, 18.3 sa yo haivaṃ vidvān agnihotraṃ juhoty etāṃ haiva prajātim prajāyate yām eta etat prājāyantaitāṃ vijitiṃ vijayate yām eta etad vyajayanta /
ŚBM, 2, 2, 4, 18.4 etair u haiva saloko bhavati ya evaṃ vidvān agnihotraṃ juhoti /
ŚBM, 2, 2, 4, 18.5 tasmād vā agnihotraṃ hotavyam //
ŚBM, 2, 6, 2, 19.2 samārohyāgnā udavasāyeva hyetena yajate na hi tadavakalpate yaduttaravedāvagnihotraṃ juhuyāt tasmādudavasyati gṛhānitvā nirmathyāgnī paurṇamāsena yajata utsannayajña iva vā eṣa yaccāturmāsyānyathaiṣa kᄆptaḥ pratiṣṭhito yajño yatpaurṇamāsaṃ tat kᄆptenaivaitad yajñenāntataḥ pratitiṣṭhati tasmād udavasyati //
ŚBM, 3, 1, 1, 6.2 prācī hi devānāṃ dik purastādvai devāḥ pratyañco manuṣyān upāvṛttās tasmāt tebhyaḥ prāṅ tiṣṭhañjuhoti //
ŚBM, 3, 1, 3, 1.2 āgnāvaiṣṇavamekādaśakapālam puroḍāśaṃ nirvapaty agnirvai sarvā devatā agnau hi sarvābhyo devatābhyo juhvaty agnirvai yajñasyāvarārdhyo viṣṇuḥ parārdhyas tat sarvāś caivaitad devatāḥ parigṛhya sarvaṃ ca yajñam parigṛhya dīkṣā iti tasmād āgnāvaiṣṇava ekādaśakapālaḥ puroḍāśo bhavati //
ŚBM, 3, 1, 3, 6.2 upāṃśu devate yajati pañca prayājā bhavanti trayo 'nuyājāḥ saṃyājayanti patnīḥ sarvatvāyaiva samiṣṭayajureva na juhoti nedidaṃ dīkṣitavasanam paridhāya purā yajñasya saṃsthāyā antaṃ gacchānīty anto hi yajñasya samiṣṭayajuḥ //
ŚBM, 3, 1, 4, 2.1 tato yāni trīṇi sruveṇa juhoti /
ŚBM, 3, 1, 4, 2.2 tānyādhītayajūṃṣītyācakṣate sampada eva kāmāya caturthaṃ hūyate 'tha yat pañcamaṃ srucā juhoti tadeva pratyakṣamaudgrabhaṇam anuṣṭubhā hi tajjuhoti vāgghyanuṣṭubvāgghi yajñaḥ //
ŚBM, 3, 1, 4, 2.2 tānyādhītayajūṃṣītyācakṣate sampada eva kāmāya caturthaṃ hūyate 'tha yat pañcamaṃ srucā juhoti tadeva pratyakṣamaudgrabhaṇam anuṣṭubhā hi tajjuhoti vāgghyanuṣṭubvāgghi yajñaḥ //
ŚBM, 3, 1, 4, 2.2 tānyādhītayajūṃṣītyācakṣate sampada eva kāmāya caturthaṃ hūyate 'tha yat pañcamaṃ srucā juhoti tadeva pratyakṣamaudgrabhaṇam anuṣṭubhā hi tajjuhoti vāgghyanuṣṭubvāgghi yajñaḥ //
ŚBM, 3, 1, 4, 4.2 te yajñaṃ samabharanyathāyaṃ yajñaḥ saṃbhṛta evaṃ vā eṣa yajñaṃ saṃbharati yadetāni juhoti //
ŚBM, 3, 1, 4, 5.1 tāni vai pañca juhoti /
ŚBM, 3, 1, 4, 5.2 saṃvatsarasaṃmito vai yajñaḥ pañca vā ṛtavaḥ saṃvatsarasya tam pañcabhirāpnoti tasmātpañca juhoti //
ŚBM, 3, 1, 4, 8.2 anvevaitaducyate nettu hūyate //
ŚBM, 3, 1, 4, 10.2 anaddhevaitā āhutayo hūyante 'pratiṣṭhitā adevakāstatra nendro na somo nāgniriti //
ŚBM, 3, 1, 4, 11.2 nāta ekaṃ canāgnirvā addhevāgniḥ pratiṣṭhitaḥ sa yadagnau juhoti tenaivaitā addheva tena pratiṣṭhitās tasmād u sarvāsvevāgnaye svāheti juhoti tata etānyādhītayajūṃṣītyācakṣate //
ŚBM, 3, 1, 4, 11.2 nāta ekaṃ canāgnirvā addhevāgniḥ pratiṣṭhitaḥ sa yadagnau juhoti tenaivaitā addheva tena pratiṣṭhitās tasmād u sarvāsvevāgnaye svāheti juhoti tata etānyādhītayajūṃṣītyācakṣate //
ŚBM, 3, 1, 4, 15.1 atha caturthīṃ juhoti /
ŚBM, 3, 1, 4, 16.1 atha yāṃ pañcamīṃ srucā juhoti /
ŚBM, 3, 1, 4, 16.2 sā haiva pratyakṣaṃ yajño 'nuṣṭubhā hi tāṃ juhoti vāgghyanuṣṭubvāgghi yajñaḥ //
ŚBM, 3, 1, 4, 18.1 sa juhoti /
ŚBM, 3, 1, 4, 20.1 tāṃ vā anuṣṭubhā juhoti /
ŚBM, 3, 1, 4, 21.2 etāmevaikāṃ juhuyād yasmai kāmāyetarā hūyanta etayaiva taṃ kāmamāpnotīti tāṃ vai yadyekāṃ juhuyātpūrṇāṃ juhuyāt sarvaṃ vai pūrṇaṃ sarvamevainayaitadāpnotyatha yatsruvamabhipūrayati srucaṃ tadabhipūrayati tām pūrṇāṃ juhoty anvaivaitad ucyate sarvāstveva hūyante //
ŚBM, 3, 1, 4, 21.2 etāmevaikāṃ juhuyād yasmai kāmāyetarā hūyanta etayaiva taṃ kāmamāpnotīti tāṃ vai yadyekāṃ juhuyātpūrṇāṃ juhuyāt sarvaṃ vai pūrṇaṃ sarvamevainayaitadāpnotyatha yatsruvamabhipūrayati srucaṃ tadabhipūrayati tām pūrṇāṃ juhoty anvaivaitad ucyate sarvāstveva hūyante //
ŚBM, 3, 1, 4, 21.2 etāmevaikāṃ juhuyād yasmai kāmāyetarā hūyanta etayaiva taṃ kāmamāpnotīti tāṃ vai yadyekāṃ juhuyātpūrṇāṃ juhuyāt sarvaṃ vai pūrṇaṃ sarvamevainayaitadāpnotyatha yatsruvamabhipūrayati srucaṃ tadabhipūrayati tām pūrṇāṃ juhoty anvaivaitad ucyate sarvāstveva hūyante //
ŚBM, 3, 1, 4, 21.2 etāmevaikāṃ juhuyād yasmai kāmāyetarā hūyanta etayaiva taṃ kāmamāpnotīti tāṃ vai yadyekāṃ juhuyātpūrṇāṃ juhuyāt sarvaṃ vai pūrṇaṃ sarvamevainayaitadāpnotyatha yatsruvamabhipūrayati srucaṃ tadabhipūrayati tām pūrṇāṃ juhoty anvaivaitad ucyate sarvāstveva hūyante //
ŚBM, 3, 1, 4, 21.2 etāmevaikāṃ juhuyād yasmai kāmāyetarā hūyanta etayaiva taṃ kāmamāpnotīti tāṃ vai yadyekāṃ juhuyātpūrṇāṃ juhuyāt sarvaṃ vai pūrṇaṃ sarvamevainayaitadāpnotyatha yatsruvamabhipūrayati srucaṃ tadabhipūrayati tām pūrṇāṃ juhoty anvaivaitad ucyate sarvāstveva hūyante //
ŚBM, 3, 1, 4, 21.2 etāmevaikāṃ juhuyād yasmai kāmāyetarā hūyanta etayaiva taṃ kāmamāpnotīti tāṃ vai yadyekāṃ juhuyātpūrṇāṃ juhuyāt sarvaṃ vai pūrṇaṃ sarvamevainayaitadāpnotyatha yatsruvamabhipūrayati srucaṃ tadabhipūrayati tām pūrṇāṃ juhoty anvaivaitad ucyate sarvāstveva hūyante //
ŚBM, 3, 1, 4, 22.1 tāṃ vā anuṣṭubhā juhoti /
ŚBM, 3, 1, 4, 22.2 saiṣānuṣṭup satyekatriṃśadakṣarā bhavati daśa pāṇyā aṅgulayo daśa pādyā daśa prāṇā ātmaikatriṃśo yasminnete prāṇāḥ pratiṣṭhitā etāvānvai puruṣaḥ puruṣo yajñaḥ puruṣasaṃmito yajñaḥ sa yāvāneva yajño yāvatyasya mātrā tāvantamevainayaitadāpnoti yadanuṣṭubhaikatriṃśadakṣarayā juhoti //
ŚBM, 3, 2, 1, 21.2 upaiva bhagavo mantrayasva hvayiṣyate vai tveti tāmupāmantrayata sā hainaṃ juhuve tasmād u strī pumāṃsaṃ hvayata evottamaṃ sa hovācāhvata vai meti //
ŚBM, 3, 2, 1, 23.2 asurebhyo 'ntarāyaṃstāṃ svīkṛtyāgnāveva parigṛhya sarvahutamajuhavur āhutirhi devānāṃ sa yāmevāmūm anuṣṭubhājuhavus tadevaināṃ taddevāḥ svyakurvata te 'surā āttavacaso he 'lavo he 'lava iti vadantaḥ parābabhūvuḥ //
ŚBM, 3, 2, 1, 23.2 asurebhyo 'ntarāyaṃstāṃ svīkṛtyāgnāveva parigṛhya sarvahutamajuhavur āhutirhi devānāṃ sa yāmevāmūm anuṣṭubhājuhavus tadevaināṃ taddevāḥ svyakurvata te 'surā āttavacaso he 'lavo he 'lava iti vadantaḥ parābabhūvuḥ //
ŚBM, 3, 2, 1, 23.2 asurebhyo 'ntarāyaṃstāṃ svīkṛtyāgnāveva parigṛhya sarvahutamajuhavur āhutirhi devānāṃ sa yāmevāmūm anuṣṭubhājuhavus tadevaināṃ taddevāḥ svyakurvata te 'surā āttavacaso he 'lavo he 'lava iti vadantaḥ parābabhūvuḥ //
ŚBM, 3, 7, 1, 30.2 yūpaśakalameva juhudhi tadahaiṣa svagākṛto bhaviṣyati tatho rakṣāṃsi yajñaṃ nānūtpāsyante 'yaṃ vai vajra udyata iti //
ŚBM, 3, 7, 1, 31.2 yūpaśakalam evājuhot tad ahaiṣa svagākṛta āsīt tatho rakṣāṃsi yajñaṃ nānūdapibantāyaṃ vai vajra udyata iti //
ŚBM, 3, 7, 1, 32.2 yūpaśakalameva juhoti tadahaiṣa svagākṛto bhavati tatho rakṣāṃsi yajñaṃ nānūtpibante 'yaṃ vai vajra udyata iti sa juhoti divaṃ te dhūmo gacchatu svar jyotiḥ pṛthivīm bhasmanāpṛṇa svāheti //
ŚBM, 3, 7, 1, 32.2 yūpaśakalameva juhoti tadahaiṣa svagākṛto bhavati tatho rakṣāṃsi yajñaṃ nānūtpibante 'yaṃ vai vajra udyata iti sa juhoti divaṃ te dhūmo gacchatu svar jyotiḥ pṛthivīm bhasmanāpṛṇa svāheti //
ŚBM, 3, 7, 3, 3.2 agnim mathitvā niyunakti tadyattathā na ha vā etasmā agre paśavaś cakṣamire yaddhavir abhaviṣyan yathainānidaṃ havirbhūtān agnau juhvati tāndevā upanirurudhus ta upaniruddhā nopāveyuḥ //
ŚBM, 3, 7, 3, 4.2 na vā ime 'sya yāmaṃ viduryadagnau havirjuhvati naitām pratiṣṭhām uparudhyaiva paśūnagnim mathitvāgnāvagniṃ juhavāma te vediṣyantyeṣa vai kila haviṣo yāma eṣā pratiṣṭhāgnau vai kila havirjuhvatīti tato 'bhyavaiṣyanti tato rātamanasa ālambhāya bhaviṣyantīti //
ŚBM, 3, 7, 3, 4.2 na vā ime 'sya yāmaṃ viduryadagnau havirjuhvati naitām pratiṣṭhām uparudhyaiva paśūnagnim mathitvāgnāvagniṃ juhavāma te vediṣyantyeṣa vai kila haviṣo yāma eṣā pratiṣṭhāgnau vai kila havirjuhvatīti tato 'bhyavaiṣyanti tato rātamanasa ālambhāya bhaviṣyantīti //
ŚBM, 3, 7, 3, 4.2 na vā ime 'sya yāmaṃ viduryadagnau havirjuhvati naitām pratiṣṭhām uparudhyaiva paśūnagnim mathitvāgnāvagniṃ juhavāma te vediṣyantyeṣa vai kila haviṣo yāma eṣā pratiṣṭhāgnau vai kila havirjuhvatīti tato 'bhyavaiṣyanti tato rātamanasa ālambhāya bhaviṣyantīti //
ŚBM, 3, 7, 3, 5.2 agnim mathitvāgnāvagnim ajuhuvus te 'vidur eṣa vai kila haviṣo yāma eṣā pratiṣṭhāgnau vai kila havirjuhvatīti tato 'bhyavāyaṃs tato rātamanasa ālambhāyābhavan //
ŚBM, 3, 7, 3, 5.2 agnim mathitvāgnāvagnim ajuhuvus te 'vidur eṣa vai kila haviṣo yāma eṣā pratiṣṭhāgnau vai kila havirjuhvatīti tato 'bhyavāyaṃs tato rātamanasa ālambhāyābhavan //
ŚBM, 3, 7, 3, 6.2 uparudhyaiva paśumagnim mathitvāgnāvagniṃ juhoti sa vedaiṣa vai kila haviṣo yāma eṣā pratiṣṭhāgnau vai kila havirjuhvatīti tato 'bhyavaiti tato rātamanā ālambhāya bhavati tasmād upākṛtya paśum agnim mathitvā niyunakti //
ŚBM, 3, 7, 3, 6.2 uparudhyaiva paśumagnim mathitvāgnāvagniṃ juhoti sa vedaiṣa vai kila haviṣo yāma eṣā pratiṣṭhāgnau vai kila havirjuhvatīti tato 'bhyavaiti tato rātamanā ālambhāya bhavati tasmād upākṛtya paśum agnim mathitvā niyunakti //
ŚBM, 3, 7, 3, 12.2 yadā vā eta etasmā adhriyanta yaddhavir abhaviṣyaṃs tasmād āha havyā te svadantāmiti //
ŚBM, 3, 7, 4, 11.2 rādhāṃsyeva saṃpṛñcāthām nāpi tanūr ity evaitadāha tau ha yat tanūrapi saṃpṛñcīyātām prāgniryajamānaṃ dahet sa yadagnau juhoti tad eṣo 'gnaye prayacchaty atha yāmevātrartvijo yajamānāyāśiṣamāśāsate tām asmai sarvām agniḥ samardhayati tad rādhāṃsyeva saṃpṛñcāte nāpi tanūs tasmād āha rādhāṃsīt saṃpṛñcānāv asaṃpṛñcānau tanva iti //
ŚBM, 3, 8, 1, 7.2 punar etad ulmukaṃ hared athātrānyam evāgniṃ nirmathya tasminnenaṃ śrapayeyur āhavanīyo vā eṣa na vā eṣa tasmai yad asminn aśṛtaṃ śrapayeyus tasmai vā eṣa yad asmiñchṛtaṃ juhuyuriti //
ŚBM, 3, 8, 1, 16.2 tat purā saṃjñapanājjuhoti svāhā devebhya ity atha yadā prāha saṃjñaptaḥ paśur ity atha juhoti devebhyaḥ svāheti purastātsvāhākṛtayo vā anye devā upariṣṭātsvāhākṛtayo 'nye tān evaitat prīṇāti ta enam ubhaye devāḥ prītāḥ svargaṃ lokam abhivahanti te vā ete paripaśavya ity āhutī sa yadi kāmayeta juhuyād ete yady u kāmayetāpi nādriyeta //
ŚBM, 3, 8, 1, 16.2 tat purā saṃjñapanājjuhoti svāhā devebhya ity atha yadā prāha saṃjñaptaḥ paśur ity atha juhoti devebhyaḥ svāheti purastātsvāhākṛtayo vā anye devā upariṣṭātsvāhākṛtayo 'nye tān evaitat prīṇāti ta enam ubhaye devāḥ prītāḥ svargaṃ lokam abhivahanti te vā ete paripaśavya ity āhutī sa yadi kāmayeta juhuyād ete yady u kāmayetāpi nādriyeta //
ŚBM, 3, 8, 1, 16.2 tat purā saṃjñapanājjuhoti svāhā devebhya ity atha yadā prāha saṃjñaptaḥ paśur ity atha juhoti devebhyaḥ svāheti purastātsvāhākṛtayo vā anye devā upariṣṭātsvāhākṛtayo 'nye tān evaitat prīṇāti ta enam ubhaye devāḥ prītāḥ svargaṃ lokam abhivahanti te vā ete paripaśavya ity āhutī sa yadi kāmayeta juhuyād ete yady u kāmayetāpi nādriyeta //
ŚBM, 3, 8, 2, 23.2 srucāv ādāyādhvaryur atikramyāśrāvyāha svāhākṛtibhyaḥ preṣyeti vaṣaṭkṛte juhoti //
ŚBM, 3, 8, 2, 24.1 hutvā vapāmevāgre 'bhighārayati /
ŚBM, 3, 8, 2, 25.2 imau palitau bāhū kva svidbrāhmaṇasya vaco babhūveti na tad ādriyetottamo vā eṣa prayājo bhavatīdaṃ vai haviryajña uttame prayāje dhruvāmevāgre 'bhighārayati tasyai hi prathamāvājyabhāgau hoṣyanbhavati vapāṃ vā atra prathamāṃ hoṣyanbhavati tasmād vapām evāgre 'bhighārayed atha pṛṣadājyam atha yat paśuṃ nābhighārayati ned aśṛtam abhighārayāṇīty etad evāsya sarvaḥ paśur abhighārito bhavati yad vapām abhighārayati tasmād vapām evāgre 'bhighārayed atha pṛṣadājyam //
ŚBM, 3, 8, 2, 25.2 imau palitau bāhū kva svidbrāhmaṇasya vaco babhūveti na tad ādriyetottamo vā eṣa prayājo bhavatīdaṃ vai haviryajña uttame prayāje dhruvāmevāgre 'bhighārayati tasyai hi prathamāvājyabhāgau hoṣyanbhavati vapāṃ vā atra prathamāṃ hoṣyanbhavati tasmād vapām evāgre 'bhighārayed atha pṛṣadājyam atha yat paśuṃ nābhighārayati ned aśṛtam abhighārayāṇīty etad evāsya sarvaḥ paśur abhighārito bhavati yad vapām abhighārayati tasmād vapām evāgre 'bhighārayed atha pṛṣadājyam //
ŚBM, 3, 8, 2, 27.2 ghnanti vā etat paśuṃ yad agnau juhvaty amṛtam āyurhiraṇyaṃ tad amṛta āyuṣi pratitiṣṭhati tathāta udeti tathā saṃjīvati tasmāddhiraṇyaśakalāvabhito bhavata āśrāvyāhāgnīṣomābhyāṃ chāgasya vapām medaḥ preṣyeti na prasthitam ityāha prasute prasthitamiti vaṣaṭkṛte juhoti //
ŚBM, 3, 8, 2, 27.2 ghnanti vā etat paśuṃ yad agnau juhvaty amṛtam āyurhiraṇyaṃ tad amṛta āyuṣi pratitiṣṭhati tathāta udeti tathā saṃjīvati tasmāddhiraṇyaśakalāvabhito bhavata āśrāvyāhāgnīṣomābhyāṃ chāgasya vapām medaḥ preṣyeti na prasthitam ityāha prasute prasthitamiti vaṣaṭkṛte juhoti //
ŚBM, 3, 8, 2, 28.1 hutvā vapāṃ samīcyau /
ŚBM, 3, 8, 3, 26.2 ghnanti vā etat paśuṃ yadagnau juhvaty amṛtam āyur hiraṇyaṃ tad amṛta āyuṣi pratitiṣṭhati tathāta udeti tathā saṃjīvati tasmāddhiraṇyaśakalāv abhito bhavataḥ //
ŚBM, 3, 8, 3, 29.2 anyatarām evāhutim ahauṣur anyatarām paryaśiṣanniti sa yām paryaśiṃṣaṃs tānīmānyavadānāni tato devāḥ sviṣṭakṛte tryaṅgāṇy apābhajaṃs tasmāt tryaṅgāṇy athāsurā avādyañchīrṣṇo 'ṃsayor anūkasyāparasakthayos tasmāt teṣāṃ nāvadyed yan nveva tvaṣṭānūkam abhyavamat tasmād anūkasya nāvadyed athāhāgnīṣomābhyāṃ chāgasya haviṣo 'nubrūhīty āśrāvyāhāgnīṣomābhyāṃ chāgasya haviḥ preṣyeti na prasthitam ityāha prasute prasthitam iti //
ŚBM, 3, 8, 3, 30.1 antareṇārdharcau yājyāyai vasāhomaṃ juhoti /
ŚBM, 3, 8, 3, 31.2 ardharcau yājyāyai vasāhomaṃ juhotīyaṃ vā ardharco 'sau dyaur ardharco 'ntarā vai dyāvāpṛthivī antarikṣam antarikṣāya vai juhoti tasmād antareṇārdharcau yājyāyai vasāhomaṃ juhoti //
ŚBM, 3, 8, 3, 31.2 ardharcau yājyāyai vasāhomaṃ juhotīyaṃ vā ardharco 'sau dyaur ardharco 'ntarā vai dyāvāpṛthivī antarikṣam antarikṣāya vai juhoti tasmād antareṇārdharcau yājyāyai vasāhomaṃ juhoti //
ŚBM, 3, 8, 3, 31.2 ardharcau yājyāyai vasāhomaṃ juhotīyaṃ vā ardharco 'sau dyaur ardharco 'ntarā vai dyāvāpṛthivī antarikṣam antarikṣāya vai juhoti tasmād antareṇārdharcau yājyāyai vasāhomaṃ juhoti //
ŚBM, 3, 8, 3, 32.1 sa juhoti /
ŚBM, 3, 8, 3, 32.2 ghṛtaṃ ghṛtapāvānaḥ pibata vasāṃ vasāpāvānaḥ pibatāntarikṣasya havir asi svāhety etena vaiśvadevena yajuṣā juhoti vaiśvadevaṃ vā antarikṣaṃ tad yad enenemāḥ prajāḥ prāṇatyaś codānatyaś cāntarikṣam anucaranti tena vaiśvadevaṃ vaṣaṭkṛte juhoti yāni juhvām avadānāni bhavanti //
ŚBM, 3, 8, 3, 32.2 ghṛtaṃ ghṛtapāvānaḥ pibata vasāṃ vasāpāvānaḥ pibatāntarikṣasya havir asi svāhety etena vaiśvadevena yajuṣā juhoti vaiśvadevaṃ vā antarikṣaṃ tad yad enenemāḥ prajāḥ prāṇatyaś codānatyaś cāntarikṣam anucaranti tena vaiśvadevaṃ vaṣaṭkṛte juhoti yāni juhvām avadānāni bhavanti //
ŚBM, 3, 8, 3, 33.2 vanaspataye 'nubrūhīty āśrāvyāha vanaspataye preṣyeti vaṣaṭkṛte juhoti tad yad vanaspataye juhoty etam evaitad vajraṃ yūpam bhāginaṃ karoti somo vai vanaspatiḥ paśum evaitat somaṃ karoti tad yad antareṇobhe āhutī juhoti tayobhayaṃ vyāpnoti tasmād antareṇobhe āhutī juhoti //
ŚBM, 3, 8, 3, 33.2 vanaspataye 'nubrūhīty āśrāvyāha vanaspataye preṣyeti vaṣaṭkṛte juhoti tad yad vanaspataye juhoty etam evaitad vajraṃ yūpam bhāginaṃ karoti somo vai vanaspatiḥ paśum evaitat somaṃ karoti tad yad antareṇobhe āhutī juhoti tayobhayaṃ vyāpnoti tasmād antareṇobhe āhutī juhoti //
ŚBM, 3, 8, 3, 33.2 vanaspataye 'nubrūhīty āśrāvyāha vanaspataye preṣyeti vaṣaṭkṛte juhoti tad yad vanaspataye juhoty etam evaitad vajraṃ yūpam bhāginaṃ karoti somo vai vanaspatiḥ paśum evaitat somaṃ karoti tad yad antareṇobhe āhutī juhoti tayobhayaṃ vyāpnoti tasmād antareṇobhe āhutī juhoti //
ŚBM, 3, 8, 3, 33.2 vanaspataye 'nubrūhīty āśrāvyāha vanaspataye preṣyeti vaṣaṭkṛte juhoti tad yad vanaspataye juhoty etam evaitad vajraṃ yūpam bhāginaṃ karoti somo vai vanaspatiḥ paśum evaitat somaṃ karoti tad yad antareṇobhe āhutī juhoti tayobhayaṃ vyāpnoti tasmād antareṇobhe āhutī juhoti //
ŚBM, 3, 8, 3, 34.2 tāni samānayamāna āhāgnaye sviṣṭakṛte 'nubrūhīty āśrāvyāhāgnaye sviṣṭakṛte preṣyeti vaṣaṭkṛte juhoti //
ŚBM, 3, 8, 3, 37.2 aṅge aṅge nidīdhyad aindra udāno aṅge aṅge nidhīta iti yadaṅgaśo vikṛtto bhavati tatprāṇodānābhyāṃ saṃdadhāti deva tvaṣṭarbhūri te saṃ sametu salakṣmā yadviṣurūpam bhavātīti kṛtsnavṛtam evaitat karoti devatrā yantamavase sakhāyo 'nu tvā mātāpitaro madantviti tad yatrainam ahauṣīt tad enaṃ kṛtsnaṃ kṛtvānusamasyati so 'sya kṛtsno 'muṣmiṃlloka ātmā bhavati //
ŚBM, 4, 5, 1, 16.1 atho caturgṛhītam evājyaṃ gṛhītvā vaiṣṇavyarcā juhoty uru viṣṇo vikramasvoru kṣayāya nas kṛdhi ghṛtaṃ ghṛtayone piba pra pra yajñapatiṃ tira svāheti /
ŚBM, 4, 5, 1, 16.8 atha yad evaiṣodavasānīyeṣṭiḥ saṃtiṣṭhate 'tha sāyamāhutiṃ juhoti kāla eva prātarāhutim //
ŚBM, 4, 5, 2, 9.2 tasyām pratiprasthātā medhāyopastṛṇīte dviravadyati sakṛdabhighārayati pratyanaktyavadāne athānuvāca āhāśrāvyāha preṣyeti vaṣaṭkṛte 'dhvaryurjuhoty adhvaryoranu homaṃ juhoti pratiprasthātā //
ŚBM, 4, 5, 2, 9.2 tasyām pratiprasthātā medhāyopastṛṇīte dviravadyati sakṛdabhighārayati pratyanaktyavadāne athānuvāca āhāśrāvyāha preṣyeti vaṣaṭkṛte 'dhvaryurjuhoty adhvaryoranu homaṃ juhoti pratiprasthātā //
ŚBM, 4, 5, 2, 10.2 ayajñiyā vai garbhās tametadbrahmaṇaiva yajuṣā yajñiyaṃ karoti yasyai yonir hiraṇyayītyado vā etasyai yoniṃ vicchindanti yadado niṣkarṣanty amṛtamāyurhiraṇyaṃ tāmevāsyā etadamṛtāṃ yoniṃ karoty aṅgānyahrutā yasya tam mātrā samajīgamaṃ svāheti yadi pumānt syād yady u strī syād aṅgānyahrutā yasyai tāṃ mātrā samajīgamaṃ svāheti yadyvavijñāto garbho bhavati puṃskṛtyaiva juhuyāt pumāṃso hi garbhā aṅgānyahrutā yasya taṃ mātrā samajīgamaṃ svāhety ado vā etaṃ mātrā viṣvañcaṃ kurvanti yad ado niṣkarṣanti tam etad brahmaṇaiva yajuṣā samardhya madhyato yajñasya punarmātrā saṃgamayati //
ŚBM, 4, 5, 2, 11.2 vanaspatinādhvaryuścaritvā yānyupabhṛtyavadānāni bhavanti tāni samānayamāna āhāgnaye sviṣṭakṛte 'nubrūhīty atyākrāmati pratiprasthātā sa etaṃ sarvameva medhaṃ gṛhṇīte 'thopariṣṭād dvir ājyasyābhighārayaty āśrāvyāha preṣyeti vaṣaṭkṛte 'dhvaryurjuhoty adhvaryoranu homaṃ juhoti pratiprasthātā //
ŚBM, 4, 5, 2, 11.2 vanaspatinādhvaryuścaritvā yānyupabhṛtyavadānāni bhavanti tāni samānayamāna āhāgnaye sviṣṭakṛte 'nubrūhīty atyākrāmati pratiprasthātā sa etaṃ sarvameva medhaṃ gṛhṇīte 'thopariṣṭād dvir ājyasyābhighārayaty āśrāvyāha preṣyeti vaṣaṭkṛte 'dhvaryurjuhoty adhvaryoranu homaṃ juhoti pratiprasthātā //
ŚBM, 4, 5, 2, 16.1 paśuśrapaṇa evainam marudbhyo juhuyāt /
ŚBM, 4, 5, 2, 17.1 sa hutvaiva samiṣṭayajūṃṣi /
ŚBM, 4, 5, 2, 17.2 prathamāvaśānteṣv aṅgāreṣv etaṃ soṣṇīṣaṃ garbhamādatte taṃ prāṅ tiṣṭhañjuhoti mārutyarcā maruto yasya hi kṣaye pāthā divo vimahasaḥ sa sugopātamo jana iti na svāhākaroty ahutādo vai devānām maruto viḍ ahutamivaitad yad asvāhākṛtaṃ devānāṃ vai marutas tadenam marutsveva pratiṣṭhāpayati //
ŚBM, 4, 5, 4, 8.1 te māhendrasyaivānu homaṃ hūyante /
ŚBM, 4, 5, 4, 8.6 tasmān māhendrasyaivānu homaṃ hūyante //
ŚBM, 4, 5, 5, 4.1 atha yad etayor ubhayoḥ saha sator upāṃśuṃ pūrvaṃ juhoti tasmād u saha sato 'jāvikasyobhayasyaivājāḥ pūrvā yanty anūcyo 'vayaḥ //
ŚBM, 4, 5, 5, 5.1 atha yad upāṃśuṃ hutvordhvam unmārṣṭi tasmād imā ajā arā ḍītarā ākramamāṇā iva yanti //
ŚBM, 4, 5, 5, 6.1 atha yad antaryāmaṃ hutvāvāñcam avamārṣṭi tasmād imā avayo 'vācīnaśīrṣṇyaḥ khanantya iva yanti /
ŚBM, 4, 5, 7, 5.1 tad ye ete abhitaḥ pucchakāṇḍaṃ śikhaṇḍāsthe ucchayāte tayor yad dakṣiṇaṃ tasminn etāś catustriṃśatam ājyāhutīr juhoti /
ŚBM, 4, 5, 7, 6.1 atha yad yajñasya hvalet tat samanvīkṣya juhuyād dīkṣopasatsv āhavanīye prasuta āgnīdhre /
ŚBM, 4, 5, 8, 10.1 atha dakṣiṇe karṇa ājapatīḍe rante havye kāmye candre jyote 'diti sarasvati mahi viśruti etā te aghnye nāmāni devebhyo mā sukṛtam brūtād iti /
ŚBM, 4, 5, 8, 15.1 atha yadi rathaṃ vā yuktaṃ dāsyant syāt yad vā vaśāyai vā vapāyāṃ hutāyāṃ dadyād udavasānīyāyāṃ veṣṭau //
ŚBM, 4, 6, 1, 5.5 tūṣṇīm enam anavānañ juhoti /
ŚBM, 4, 6, 1, 7.4 yad vai tūṣṇīṃ juhoti tad evainam prajāpatiṃ karotīti //
ŚBM, 4, 6, 3, 2.3 agnau hi sarvābhyo devatābhyo juhvati /
ŚBM, 4, 6, 7, 6.3 yat kiṃ cāvaṣaṭkṛtaṃ svāhākāreṇa yajñe hūyate tat ta iti /
ŚBM, 4, 6, 7, 6.4 tasmād yat kiṃ cāvaṣaṭkṛtaṃ svāhākāreṇa yajñe hūyate tad vācaḥ /
ŚBM, 4, 6, 7, 21.5 grahaṃ hutvaitasyaivāvṛtam anvāvarteta /
ŚBM, 4, 6, 8, 4.2 teṣāṃ yadi tad ahar dīkṣā na samaity araṇiṣv evāgnīnt samārohya yathāyathaṃ viparetya juhvati //
ŚBM, 4, 6, 8, 6.4 huta eva vaisarjine //
ŚBM, 4, 6, 8, 9.2 teṣāṃ yadi tad ahar dīkṣā na samaity araṇiṣv evāgnīnt samārohya yathāyathaṃ viparetya juhvati //
ŚBM, 4, 6, 8, 11.4 huta eva vaisarjine //
ŚBM, 4, 6, 8, 14.2 teṣāṃ yadi tad ahar dīkṣā na samaity araṇiṣv evāgnīnt samārohya yathāyathaṃ viparetya juhvati //
ŚBM, 4, 6, 8, 16.4 huta eva vaisarjine //
ŚBM, 4, 6, 9, 2.1 ta ete gārhapatye dve āhutī ajuhavuḥ /
ŚBM, 4, 6, 9, 4.1 ta ete gārhapatye dve āhutī juhvati /
ŚBM, 4, 6, 9, 8.2 teṣu samanvārabdheṣv ete āhutī juhotīha ratir iha ramadhvam iha dhṛtir iha svadhṛtiḥ svāheti /
ŚBM, 4, 6, 9, 9.1 atha dvitīyāṃ juhoty upasṛjan dharuṇam mātra iti /
ŚBM, 5, 1, 1, 1.2 ubhaye prājāpatyāḥ paspṛdhire tato 'surā atimānenaiva kasminnu vayaṃ juhuyāmeti sveṣvevāsyeṣu juhvataścerus te 'timānenaiva parābabhūvus tasmānnātimanyeta parābhavasya haitan mukhaṃ yad atimānaḥ //
ŚBM, 5, 1, 1, 1.2 ubhaye prājāpatyāḥ paspṛdhire tato 'surā atimānenaiva kasminnu vayaṃ juhuyāmeti sveṣvevāsyeṣu juhvataścerus te 'timānenaiva parābabhūvus tasmānnātimanyeta parābhavasya haitan mukhaṃ yad atimānaḥ //
ŚBM, 5, 1, 1, 2.2 anyonyasminneva juhvataścerus tebhyaḥ prajāpatirātmānam pradadau yajño haiṣāmāsa yajño hi devānām annam //
ŚBM, 5, 1, 1, 14.2 sa idaṃ sarvaṃ saṃvṛṅkte sa karmaṇaḥ karmaṇaḥ purastādetāṃ sāvitrīmāhutiṃ juhoti deva savitaḥ prasuva yajñam prasuva yajñapatim bhagāyeti //
ŚBM, 5, 1, 1, 16.2 deva savitaḥ prasuva yajñam prasuva yajñapatim bhagāya divyo gandharvaḥ ketapūḥ ketaṃ naḥ punātu vācaspatir vājaṃ naḥ svadatu svāheti prajāpatirvai vācaspatir annaṃ vājaḥ prajāpatirna idamadyānnaṃ svadatv ity evaitad āha sa etāmevāhutiṃ juhoty ā śvaḥsutyāyā etaddhyasyaitat karmārabdham bhavati prasanna etaṃ yajñam bhavati //
ŚBM, 5, 1, 2, 19.2 hiraṇyapātreṇa madhugrahaṃ gṛhṇāti tam madhye somagrahāṇāṃ sādayaty athokthyaṃ gṛhṇātyatha dhruvam athaitānt somagrahān uttame stotra ṛtvijāṃ camaseṣu vyavanīya juhvati tānbhakṣayanty atha mādhyandine savane madhugrahasya ca surāgrahāṇāṃ codyate tasyātaḥ //
ŚBM, 5, 1, 3, 14.2 hvalati vā eṣa yo yajñapathād ety eti vā eṣa yajñapathād ya evaṃ karoti tasmād yatraivetareṣām paśūnāṃ vapābhiḥ pracaranti tadevaiteṣāṃ vapābhiḥ pracareyur yatraivetareṣām paśūnāṃ havirbhiḥ pracaranti tadevaiteṣāṃ haviṣā pracareyur ekānuvākyā ekā yājyaikadevatyā hi prajāpataya ity upāṃśūktvā chāgānāṃ haviṣo 'nubrūhīti prajāpataya ityupāṃśūktvā chāgānāṃ haviḥ prasthitam preṣyeti vaṣaṭkṛte juhoti //
ŚBM, 5, 1, 5, 18.2 juhoti vānu vā mantrayate yadi juhoti yady anumantrayate samāna eva bandhuḥ //
ŚBM, 5, 1, 5, 18.2 juhoti vānu vā mantrayate yadi juhoti yady anumantrayate samāna eva bandhuḥ //
ŚBM, 5, 1, 5, 19.1 sa juhoti /
ŚBM, 5, 1, 5, 21.2 juhoti vānu vā mantrayate dvayaṃ tad yasmājjuhoti vānu vā mantrayate yadi juhoti yadyanumantrayate samāna eva bandhur etān evaitad aśvān dhāvata upavājayaty eteṣu vīryaṃ dadhāti tisro vā imāḥ pṛthivya iyam ahaikā dve asyāḥ pare tā evaitadujjayati //
ŚBM, 5, 1, 5, 21.2 juhoti vānu vā mantrayate dvayaṃ tad yasmājjuhoti vānu vā mantrayate yadi juhoti yadyanumantrayate samāna eva bandhur etān evaitad aśvān dhāvata upavājayaty eteṣu vīryaṃ dadhāti tisro vā imāḥ pṛthivya iyam ahaikā dve asyāḥ pare tā evaitadujjayati //
ŚBM, 5, 1, 5, 21.2 juhoti vānu vā mantrayate dvayaṃ tad yasmājjuhoti vānu vā mantrayate yadi juhoti yadyanumantrayate samāna eva bandhur etān evaitad aśvān dhāvata upavājayaty eteṣu vīryaṃ dadhāti tisro vā imāḥ pṛthivya iyam ahaikā dve asyāḥ pare tā evaitadujjayati //
ŚBM, 5, 2, 1, 1.2 āhavanīyam abhyaiti sa etā dvādaśāptīrjuhoti vā vācayati vā yadi juhoti yadi vācayati samāna eva bandhuḥ //
ŚBM, 5, 2, 1, 1.2 āhavanīyam abhyaiti sa etā dvādaśāptīrjuhoti vā vācayati vā yadi juhoti yadi vācayati samāna eva bandhuḥ //
ŚBM, 5, 2, 1, 2.1 sa juhoti /
ŚBM, 5, 2, 1, 2.2 āpaye svāhā svāpaye svāhāpijāya svāhā kratave svāhā vasave svāhāharpataye svāhāhne mugdhāya svāhā mugdhāya vainaṃśināya svāhā vinaṃśina āntyāyanāya svāhāntyāya bhauvanāya svāhā bhuvanasya pataye svāhādhipataye svāhetyetā dvādaśāptīrjuhoti dvādaśa vai māsāḥ saṃvatsarasya saṃvatsaraḥ prajāpatiḥ prajāpatir yajñas tad yaivāsyāptir yā sampat tāmevaitadujjayati tām ātman kurute //
ŚBM, 5, 2, 1, 3.2 juhoti vā vācayati vā yadi juhoti yadi vācayati samāna eva bandhuḥ //
ŚBM, 5, 2, 1, 3.2 juhoti vā vācayati vā yadi juhoti yadi vācayati samāna eva bandhuḥ //
ŚBM, 5, 2, 2, 4.2 tasyodbruvīta tasya nāśnīyād yāvajjīvaṃ tathā nāntam eti tathā jyog jīvati sa etasya sarvasyānnādyasya saṃbhṛtasya sruveṇopaghātaṃ vājaprasavīyāni juhoti tad yābhya evaitad devatābhyo juhoti tā asmai prasuvanti tābhiḥ prasūta ujjayati tasmād vājaprasavīyāni juhoti //
ŚBM, 5, 2, 2, 4.2 tasyodbruvīta tasya nāśnīyād yāvajjīvaṃ tathā nāntam eti tathā jyog jīvati sa etasya sarvasyānnādyasya saṃbhṛtasya sruveṇopaghātaṃ vājaprasavīyāni juhoti tad yābhya evaitad devatābhyo juhoti tā asmai prasuvanti tābhiḥ prasūta ujjayati tasmād vājaprasavīyāni juhoti //
ŚBM, 5, 2, 2, 4.2 tasyodbruvīta tasya nāśnīyād yāvajjīvaṃ tathā nāntam eti tathā jyog jīvati sa etasya sarvasyānnādyasya saṃbhṛtasya sruveṇopaghātaṃ vājaprasavīyāni juhoti tad yābhya evaitad devatābhyo juhoti tā asmai prasuvanti tābhiḥ prasūta ujjayati tasmād vājaprasavīyāni juhoti //
ŚBM, 5, 2, 2, 5.1 sa juhoti /
ŚBM, 5, 2, 2, 16.2 juhoti vā vācayati vā yadi juhoti yadi vācayati samāna eva bandhuḥ //
ŚBM, 5, 2, 2, 16.2 juhoti vā vācayati vā yadi juhoti yadi vācayati samāna eva bandhuḥ //
ŚBM, 5, 2, 2, 18.2 tad yad antareṇāhutī etat karma kriyata eṣa vai prajāpatir ya eṣa yajñas tāyate yasmādimāḥ prajāḥ prajātā etam v evāpy etarhyanu prajāyante tanmadhyata evaitat prajāpatim ujjayati tasmād antareṇāhutī etat karma kriyata āśrāvyāhāgniṃ sviṣṭakṛtaṃ yajeti vaṣaṭkṛte juhoti //
ŚBM, 5, 2, 3, 1.1 pūrṇāhutiṃ juhoti /
ŚBM, 5, 2, 3, 1.2 sarvaṃ vai pūrṇaṃ sarvam parigṛhya sūyā iti tasyāṃ varaṃ dadāti sarvaṃ vai varaḥ sarvam parigṛhya sūyā iti sa yadi kāmayeta juhuyād etāṃ yady u kāmayetāpi nādriyeta //
ŚBM, 5, 2, 3, 3.1 tad agniṃ samādhāya juhoti /
ŚBM, 5, 2, 3, 3.2 eṣa te nirṛte bhāgas taṃ juṣasva svāhetīyaṃ vai nirṛtiḥ sā yam pāpmanā gṛhṇāti taṃ nirṛtyā gṛhṇāti tad yad evāsyā atra nairṛtaṃ rūpaṃ tad evaitacchamayati tatho hainaṃ sūyamānaṃ nirṛtirna gṛhṇāty atha yat svakṛte veriṇe juhoti śvabhrapradare vaitad u hyasyai nirṛtigṛhītam //
ŚBM, 5, 2, 3, 5.2 aṣṭākṣarā vai gāyatrī gāyatrī vā iyam pṛthivy atha yat samānasya haviṣa ubhayatra juhoty eṣā hyevaitad ubhayaṃ tasya vāso dakṣiṇā yad vai savāsā araṇyaṃ nodāśaṃsate nidhāya vai tad vāso 'timucyate tatho hainaṃ sūyamānam āsaṅgo na vindati //
ŚBM, 5, 2, 3, 6.2 āgnāvaiṣṇavam ekādaśakapālam puroḍāśaṃ nirvapati tena yatheṣṭyaivaṃ yajate tad yad evādaḥ prajātam āgnāvaiṣṇavaṃ dīkṣaṇīyaṃ havis tad evaitad agnir vai sarvā devatā agnau hi sarvābhyo devatābhyo juhvaty agnir vai yajñasyāvarārdhyo viṣṇuḥ parārdhyas tat sarvāś caivaitad devatāḥ parigṛhya sarvaṃ ca yajñam parigṛhya sūyā iti tasmād āgnāvaiṣṇava ekādaśakapālaḥ puroḍāśo bhavati tasya hiraṇyaṃ dakṣiṇāgneyo vā eṣa yajño bhavaty agne reto hiraṇyaṃ yo vai viṣṇuḥ sa yajño 'gnir u vai yajña eva tad u tad āgneyameva tasmāddhiraṇyaṃ dakṣiṇā //
ŚBM, 5, 2, 4, 4.2 ubhau rasau parigṛhya sūyā ityatha pañcavātīyaṃ sa pañcadhāhavanīyaṃ vyuhya sruveṇopaghātaṃ juhoti //
ŚBM, 5, 2, 4, 5.1 sa pūrvārdhye juhoti /
ŚBM, 5, 2, 4, 5.2 agninetrebhyo devebhyaḥ puraḥsadbhyaḥ svāhetyatha dakṣiṇārdhye juhoti yamanetrebhyo devebhyo dakṣiṇāsadbhyaḥ svāhety atha paścārdhye juhoti viśvadevanetrebhyo devebhyaḥ paścātsadbhyaḥ svāhety athottarārdhye juhoti mitrāvaruṇanetrebhyo vā marunnetrebhyo vā devebhya uttarāsadbhyaḥ svāhetyatha madhye juhoti somanetrebhyo devebhya uparisadbhyo duvasvadbhyaḥ svāheti //
ŚBM, 5, 2, 4, 5.2 agninetrebhyo devebhyaḥ puraḥsadbhyaḥ svāhetyatha dakṣiṇārdhye juhoti yamanetrebhyo devebhyo dakṣiṇāsadbhyaḥ svāhety atha paścārdhye juhoti viśvadevanetrebhyo devebhyaḥ paścātsadbhyaḥ svāhety athottarārdhye juhoti mitrāvaruṇanetrebhyo vā marunnetrebhyo vā devebhya uttarāsadbhyaḥ svāhetyatha madhye juhoti somanetrebhyo devebhya uparisadbhyo duvasvadbhyaḥ svāheti //
ŚBM, 5, 2, 4, 5.2 agninetrebhyo devebhyaḥ puraḥsadbhyaḥ svāhetyatha dakṣiṇārdhye juhoti yamanetrebhyo devebhyo dakṣiṇāsadbhyaḥ svāhety atha paścārdhye juhoti viśvadevanetrebhyo devebhyaḥ paścātsadbhyaḥ svāhety athottarārdhye juhoti mitrāvaruṇanetrebhyo vā marunnetrebhyo vā devebhya uttarāsadbhyaḥ svāhetyatha madhye juhoti somanetrebhyo devebhya uparisadbhyo duvasvadbhyaḥ svāheti //
ŚBM, 5, 2, 4, 5.2 agninetrebhyo devebhyaḥ puraḥsadbhyaḥ svāhetyatha dakṣiṇārdhye juhoti yamanetrebhyo devebhyo dakṣiṇāsadbhyaḥ svāhety atha paścārdhye juhoti viśvadevanetrebhyo devebhyaḥ paścātsadbhyaḥ svāhety athottarārdhye juhoti mitrāvaruṇanetrebhyo vā marunnetrebhyo vā devebhya uttarāsadbhyaḥ svāhetyatha madhye juhoti somanetrebhyo devebhya uparisadbhyo duvasvadbhyaḥ svāheti //
ŚBM, 5, 2, 4, 6.1 atha sārdhaṃ samuhya juhoti /
ŚBM, 5, 2, 4, 6.2 ye devā agninetrāḥ puraḥsadas tebhyaḥ svāhā ye devā yamanetrā dakṣiṇāsadas tebhyaḥ svāhā ye devā viśvadevanetrāḥ paścātsadas tebhyaḥ svāhā ye devā mitrāvaruṇanetrā vā marunnetrā vottarāsadas tebhyaḥ svāhā ye devāḥ somanetrā uparisado duvasvantas tebhyaḥ svāheti tad yad evaṃ juhoti //
ŚBM, 5, 2, 4, 8.1 atha yad etā aparāḥ pañcāhutīr juhoti /
ŚBM, 5, 2, 4, 8.2 kṣaṇvanti vā etad agner vivṛhanti yat pañcadhāhavanīyaṃ vyūhanti tad evāsyaitena saṃdadhāti tasmādetā aparāḥ pañcāhutīr juhoti //
ŚBM, 5, 2, 4, 10.2 ayaṃ vai prāṇo yo 'yam pavate yo vai prāṇaḥ sa āyuḥ so 'yam eka ivaiva pavate so 'yaṃ puruṣe 'ntaḥ praviṣṭo daśadhā vihito daśa vā etā āhutīr juhoti tad asmin daśa prāṇān kṛtsnameva sarvam āyur dadhāti sa yad ihāpi gatāsur iva bhavaty ā haivainena harati //
ŚBM, 5, 2, 4, 14.1 athāpāmārgahomaṃ juhoti /
ŚBM, 5, 2, 4, 15.2 apāmārgataṇḍulān ādatte 'nvāhāryapacanād ulmukam ādadate tena prāñco vodañco vā yanti tad agniṃ samādhāya juhoti //
ŚBM, 5, 2, 4, 17.1 tad agniṃ samādhāya juhoti /
ŚBM, 5, 2, 4, 17.2 devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyām upāṃśorvīryeṇa juhomīti yajñamukhaṃ vā upāṃśur yajñamukhenaivaitan nāṣṭrā rakṣāṃsi hanti hataṃ rakṣaḥ svāheti tannāṣṭrā rakṣāṃsi hanti //
ŚBM, 5, 2, 4, 19.1 sa yadi prāṅitvā juhoti /
ŚBM, 5, 2, 4, 19.2 prāñcaṃ sruvam asyati yady udaṅṅ itvā juhoty udañcaṃ sruvam asyaty avadhiṣma rakṣa iti tan nāṣṭrā rakṣāṃsi hanti //
ŚBM, 5, 2, 4, 20.2 sa haitenāpi pratisaraṃ kurvīta sa yasyāṃ tato diśi bhavati tat pratītya juhoti pratīcīnaphalo vā apāmārgaḥ sa yo hāsmai tatra kiṃcit karoti tameva tat pratyag dhūrvati tasya nāmādiśed avadhiṣmāmum asau hata iti tannāṣṭrā rakṣāṃsi hanti //
ŚBM, 5, 3, 1, 11.2 pālāgalasya gṛhānparetya caturgṛhītamājyaṃ gṛhītvādhvana ājyaṃ juhoti juṣāṇo 'dhvājyasya vetu svāheti praheyo vai pālāgalo 'dhvānaṃ vai prahita eti tasmādadhvana ājyaṃ juhotyetadvā asyaikaṃ ratnaṃ yat pālāgalastasmā evaitena sūyate taṃ svamanapakramiṇaṃ kurute tasya dakṣiṇā pyukṣṇaveṣṭitaṃ dhanuś carmamayā vāṇavanto lohita uṣṇīṣa etad u hi tasya bhavati //
ŚBM, 5, 3, 1, 11.2 pālāgalasya gṛhānparetya caturgṛhītamājyaṃ gṛhītvādhvana ājyaṃ juhoti juṣāṇo 'dhvājyasya vetu svāheti praheyo vai pālāgalo 'dhvānaṃ vai prahita eti tasmādadhvana ājyaṃ juhotyetadvā asyaikaṃ ratnaṃ yat pālāgalastasmā evaitena sūyate taṃ svamanapakramiṇaṃ kurute tasya dakṣiṇā pyukṣṇaveṣṭitaṃ dhanuś carmamayā vāṇavanto lohita uṣṇīṣa etad u hi tasya bhavati //
ŚBM, 5, 3, 1, 13.2 parivṛttyai gṛhānparetya nairṛtaṃ caruṃ nirvapati yā vā aputrā patnī sā parivṛttī sakṛṣṇānāṃ vrīhīṇāṃ nakhairnirbhidya taṇḍulānnairṛtaṃ caruṃ śrapayati sa juhotyeṣa te nirṛte bhāgastaṃ juṣasva svāheti yā vā aputrā patnī sā nirṛtigṛhītā tadyadevāsyā atra nairṛtaṃ rūpaṃ tad evaitacchamayati tatho hainaṃ sūyamānaṃ nirṛtirna gṛhṇāti tasya dakṣiṇā kṛṣṇā gauḥ parimūrṇī paryāriṇī sā hyapi nirṛtigṛhītā tāmāha mā me 'dyeśāyāṃ vātsīditi tatpāpmānamapādatte //
ŚBM, 5, 3, 2, 8.2 tam maitreṇa pātreṇāpidadhāti tadājyamānayati tattaṇḍulānāvapati sa eṣa ūṣmaṇaiva śrapyate varuṇyo vā eṣa yo 'gninā śṛto 'thaiṣa maitro ya ūṣmaṇā śṛtastasmādūṣmaṇā śṛto bhavati tayorubhayoravadyannāha mitrābṛhaspatibhyām anubrūhīty āśrāvyāha mitrābṛhaspatī yajeti vaṣaṭkṛte juhoti //
ŚBM, 5, 3, 3, 15.2 tadyadantareṇāhutī etatkarma kriyata eṣa vai prajāpatirya eṣa yajñas tāyate yasmādimāḥ prajāḥ prajātā etam v evāpyetarhyanu prajāyante tad enam madhyata evaitasya prajāpaterdadhāti madhyataḥ suvati tasmād antareṇāhutī etatkarma kriyata āśrāvyāhāgnaye sviṣṭakṛte preṣyeti vaṣaṭkṛte juhoti //
ŚBM, 5, 3, 4, 23.2 ṣoḍaśāhutīrjuhoti tā dvātriṃśad dvayīṣu na juhoti sārasvatīṣu ca marīciṣu ca tāścatustriṃśat trayastriṃśadvai devāḥ prajāpatiścatustriṃśas tad enam prajāpatiṃ karoti //
ŚBM, 5, 3, 4, 23.2 ṣoḍaśāhutīrjuhoti tā dvātriṃśad dvayīṣu na juhoti sārasvatīṣu ca marīciṣu ca tāścatustriṃśat trayastriṃśadvai devāḥ prajāpatiścatustriṃśas tad enam prajāpatiṃ karoti //
ŚBM, 5, 3, 4, 24.1 atha yaddhutvā hutvā gṛhṇāti /
ŚBM, 5, 3, 4, 24.1 atha yaddhutvā hutvā gṛhṇāti /
ŚBM, 5, 3, 4, 25.1 atha yatsārasvatīṣu na juhoti /
ŚBM, 5, 3, 4, 25.2 vāgvai sarasvatī vajra ājyaṃ nedvajreṇājyena vācaṃ hinasānīti tasmāt sārasvatīṣu na juhoti //
ŚBM, 5, 3, 4, 26.1 atha yanmarīciṣu na juhoti /
ŚBM, 5, 3, 4, 26.2 nedanaddhevaitāmāhutiṃ juhavānīti tasmānmarīciṣu na juhoti //
ŚBM, 5, 3, 4, 26.2 nedanaddhevaitāmāhutiṃ juhavānīti tasmānmarīciṣu na juhoti //
ŚBM, 5, 3, 5, 4.1 atha pārthāni juhoti /
ŚBM, 5, 3, 5, 4.2 pṛthī ha vai vainyo manuṣyāṇām prathamo 'bhiṣiṣice so 'kāmayata sarvamannādyamavarundhīyeti tasmā etānyajuhavuḥ sa idaṃ sarvamannādyam avarurudhe 'pi ha smāsmā āraṇyānpaśūn abhihvayantyasāvehi rājā tvā pakṣyata iti tathedaṃ sarvamannādyamavarurudhe sarvaṃ ha vā annādyamavarunddhe yasyaivaṃ viduṣa etāni hvayante //
ŚBM, 5, 3, 5, 6.1 ṣaṭ purastādabhiṣekasya juhoti /
ŚBM, 5, 3, 5, 7.1 sa yāni purastādabhiṣekasya juhoti /
ŚBM, 5, 3, 5, 7.2 bṛhaspatisteṣāmuttamo bhavatyatha yānyupariṣṭādabhiṣekasya juhotīndrasteṣām prathamo bhavati brahma vai bṛhaspatirindriyaṃ vīryamindra etābhyāmevainam etad vīryābhyāmubhayataḥ paribṛṃhati //
ŚBM, 5, 3, 5, 8.1 sa juhoti /
ŚBM, 5, 3, 5, 8.2 yāni purastādabhiṣekasya juhotyagnaye svāheti tejo vā agnistejasaivainametadabhiṣiñcati somāya svāheti kṣatraṃ vai somaḥ kṣatreṇaivainametadabhiṣiñcati savitre svāheti savitā vai devānām prasavitā savitṛprasūta evainametadabhiṣiñcati sarasvatyai svāheti vāgvai sarasvatī vācaivainametadabhiṣiñcati pūṣṇe svāheti paśavo vai pūṣā paśubhirevainametadabhiṣiñcati bṛhaspataye svāheti brahma vai bṛhaspatir brahmaṇaivainam etad abhiṣiñcaty etāni purastādabhiṣekasya juhoti tānyetānyagnināmānyācakṣate //
ŚBM, 5, 3, 5, 8.2 yāni purastādabhiṣekasya juhotyagnaye svāheti tejo vā agnistejasaivainametadabhiṣiñcati somāya svāheti kṣatraṃ vai somaḥ kṣatreṇaivainametadabhiṣiñcati savitre svāheti savitā vai devānām prasavitā savitṛprasūta evainametadabhiṣiñcati sarasvatyai svāheti vāgvai sarasvatī vācaivainametadabhiṣiñcati pūṣṇe svāheti paśavo vai pūṣā paśubhirevainametadabhiṣiñcati bṛhaspataye svāheti brahma vai bṛhaspatir brahmaṇaivainam etad abhiṣiñcaty etāni purastādabhiṣekasya juhoti tānyetānyagnināmānyācakṣate //
ŚBM, 5, 3, 5, 9.1 atha juhoti /
ŚBM, 5, 3, 5, 9.2 yānyupariṣṭādabhiṣekasya juhotīndrāya svāheti vīryaṃ vā indro vīryeṇaivainametadabhiṣiñcati ghoṣāya svāheti vīryaṃ vai ghoṣo vīryeṇaivainametadabhiṣiñcati ślokāya svāheti vīryaṃ vai śloko vīryeṇaivainametadabhiṣiñcatyaṃśāya svāheti vīryaṃ vā aṃśo vīryeṇaivainametadabhiṣiñcati bhagāya svāheti vīryaṃ vai bhago vīryeṇaivainametad abhiṣiñcaty aryamṇe svāheti tadenamasya sarvasyāryamaṇaṃ karotyetānyupariṣṭād abhiṣekasya juhoti tānyetāny ādityanāmānyācakṣate //
ŚBM, 5, 3, 5, 9.2 yānyupariṣṭādabhiṣekasya juhotīndrāya svāheti vīryaṃ vā indro vīryeṇaivainametadabhiṣiñcati ghoṣāya svāheti vīryaṃ vai ghoṣo vīryeṇaivainametadabhiṣiñcati ślokāya svāheti vīryaṃ vai śloko vīryeṇaivainametadabhiṣiñcatyaṃśāya svāheti vīryaṃ vā aṃśo vīryeṇaivainametadabhiṣiñcati bhagāya svāheti vīryaṃ vai bhago vīryeṇaivainametad abhiṣiñcaty aryamṇe svāheti tadenamasya sarvasyāryamaṇaṃ karotyetānyupariṣṭād abhiṣekasya juhoti tānyetāny ādityanāmānyācakṣate //
ŚBM, 5, 3, 5, 26.2 tadetadabhyavaharanti tatsaloma kriyate sa eteṣāmevaikaṃ vāsasām paridhāyodaiti tāni vaśāyai vā vapāyāṃ hutāyāṃ dadyādudavasānīyāyāṃ veṣṭau //
ŚBM, 5, 4, 2, 9.1 atha pratiparetya gārhapatyamanvārabdhe juhoti /
ŚBM, 5, 4, 2, 9.2 prajāpate na tvadetānyanyo viśvā rūpāṇi pari tā babhūva yatkāmāste juhumas tan no astv ayamamuṣya piteti tadyaḥ putrastam pitaraṃ karoti yaḥ pitā tam putraṃ tadenayorvīrye vyatiṣajaty asāvasya piteti tadyaḥ pitā tam pitaraṃ karoti yaḥ putrastam putraṃ tadenayor vīrye vyatiṣajya punareva yathāyathaṃ karoti vayaṃ syāma patayo rayīṇāṃ svāhety āśīrevaiṣaitasya karmaṇa āśiṣamevaitadāśāste //
ŚBM, 5, 4, 2, 10.0 atha ya eṣa saṃsravo 'tirikto bhavati tamāgnīdhrīye juhoty atirikto vā eṣa saṃsravo bhavatyatirikta āgnīdhrīyo gārhapatye havīṃṣi śrapayanty āhavanīye juhvaty athaiṣo 'tiriktas tad atirikta evaitadatiriktaṃ dadhātyuttarārdhe juhoty eṣa hyetasya devasya dik tasmāduttarārdhe juhoti sa juhoti rudra yatte krivi paraṃ nāma tasmin hutam asyameṣṭam asi svāheti //
ŚBM, 5, 4, 2, 10.0 atha ya eṣa saṃsravo 'tirikto bhavati tamāgnīdhrīye juhoty atirikto vā eṣa saṃsravo bhavatyatirikta āgnīdhrīyo gārhapatye havīṃṣi śrapayanty āhavanīye juhvaty athaiṣo 'tiriktas tad atirikta evaitadatiriktaṃ dadhātyuttarārdhe juhoty eṣa hyetasya devasya dik tasmāduttarārdhe juhoti sa juhoti rudra yatte krivi paraṃ nāma tasmin hutam asyameṣṭam asi svāheti //
ŚBM, 5, 4, 2, 10.0 atha ya eṣa saṃsravo 'tirikto bhavati tamāgnīdhrīye juhoty atirikto vā eṣa saṃsravo bhavatyatirikta āgnīdhrīyo gārhapatye havīṃṣi śrapayanty āhavanīye juhvaty athaiṣo 'tiriktas tad atirikta evaitadatiriktaṃ dadhātyuttarārdhe juhoty eṣa hyetasya devasya dik tasmāduttarārdhe juhoti sa juhoti rudra yatte krivi paraṃ nāma tasmin hutam asyameṣṭam asi svāheti //
ŚBM, 5, 4, 2, 10.0 atha ya eṣa saṃsravo 'tirikto bhavati tamāgnīdhrīye juhoty atirikto vā eṣa saṃsravo bhavatyatirikta āgnīdhrīyo gārhapatye havīṃṣi śrapayanty āhavanīye juhvaty athaiṣo 'tiriktas tad atirikta evaitadatiriktaṃ dadhātyuttarārdhe juhoty eṣa hyetasya devasya dik tasmāduttarārdhe juhoti sa juhoti rudra yatte krivi paraṃ nāma tasmin hutam asyameṣṭam asi svāheti //
ŚBM, 5, 4, 2, 10.0 atha ya eṣa saṃsravo 'tirikto bhavati tamāgnīdhrīye juhoty atirikto vā eṣa saṃsravo bhavatyatirikta āgnīdhrīyo gārhapatye havīṃṣi śrapayanty āhavanīye juhvaty athaiṣo 'tiriktas tad atirikta evaitadatiriktaṃ dadhātyuttarārdhe juhoty eṣa hyetasya devasya dik tasmāduttarārdhe juhoti sa juhoti rudra yatte krivi paraṃ nāma tasmin hutam asyameṣṭam asi svāheti //
ŚBM, 5, 4, 2, 10.0 atha ya eṣa saṃsravo 'tirikto bhavati tamāgnīdhrīye juhoty atirikto vā eṣa saṃsravo bhavatyatirikta āgnīdhrīyo gārhapatye havīṃṣi śrapayanty āhavanīye juhvaty athaiṣo 'tiriktas tad atirikta evaitadatiriktaṃ dadhātyuttarārdhe juhoty eṣa hyetasya devasya dik tasmāduttarārdhe juhoti sa juhoti rudra yatte krivi paraṃ nāma tasmin hutam asyameṣṭam asi svāheti //
ŚBM, 5, 4, 3, 14.3 tiṣṭhā rathamadhi yaṃ vajrahastā raśmīndeva yamase svaśvān ity udyacchaty evaitayābhīśavo vai raśmayastasmādāhā raśmīndeva yamase svaśvānityatha rathavimocanīyāni juhoti prīto ratho vimucyātā iti tasmādrathavimocanīyāni juhoti //
ŚBM, 5, 4, 3, 14.3 tiṣṭhā rathamadhi yaṃ vajrahastā raśmīndeva yamase svaśvān ity udyacchaty evaitayābhīśavo vai raśmayastasmādāhā raśmīndeva yamase svaśvānityatha rathavimocanīyāni juhoti prīto ratho vimucyātā iti tasmādrathavimocanīyāni juhoti //
ŚBM, 5, 4, 3, 15.1 sa juhoti /
ŚBM, 5, 4, 4, 22.2 caturgṛhītamājyaṃ gṛhītvādhidevane hiraṇyaṃ nidhāya juhoty agniḥ pṛthur dharmaṇaspatir juṣāṇo agniḥ pṛthurdharmaṇaspatirājyasya vetu svāheti //
ŚBM, 5, 4, 4, 24.2 tadyadantareṇāhutī etatkarma kriyata eṣa vai prajāpatirya eṣa yajñastāyate yasmādimāḥ prajāḥ prajātā etam v evāpyetarhyanu prajāyante tadenam madhyata evaitasya prajāpaterdadhāti madhyataḥ suvati tasmādantareṇāhutī etatkarma kriyata āśrāvyāhāgniṃ sviṣṭakṛtaṃ yajeti vaṣaṭkṛte juhoti //
ŚBM, 5, 5, 4, 21.2 uttaravedāvevottaramuddhate dakṣiṇaṃ net somāhutīśca surāhutīśca saha juhavāmeti tasmād dvāvagnī uddharantyuttaravedāvevottaramuddhate dakṣiṇam atha yadā vapābhiḥ pracaratyathaitayā parisrutā pracarati //
ŚBM, 5, 5, 4, 26.3 yatsurāmaṃ vyapibaḥ śacībhiḥ sarasvatī tvā maghavannabhiṣṇagiti dvirhotā vaṣaṭkaroti dvir adhvaryurjuhoty āharati bhakṣaṃ yady u trīn gṛhṇīyādetasyaivānu homamitarau hūyete //
ŚBM, 5, 5, 4, 26.3 yatsurāmaṃ vyapibaḥ śacībhiḥ sarasvatī tvā maghavannabhiṣṇagiti dvirhotā vaṣaṭkaroti dvir adhvaryurjuhoty āharati bhakṣaṃ yady u trīn gṛhṇīyādetasyaivānu homamitarau hūyete //
ŚBM, 6, 1, 1, 7.2 yaivaiteṣāṃ saptānām puruṣāṇāṃ śrīr yo rasas tametadūrdhvaṃ samudūhanti tad asyaitacchiras tasmint sarve devāḥ śritā atra hi sarvebhyo devebhyo juhvati tasmād v evaitacchiraḥ //
ŚBM, 6, 1, 2, 22.2 te yāṃ yām āhutim ajuhavuḥ sā sainam pakveṣṭakā bhūtvāpyapadyata tad yad iṣṭāt samabhavaṃs tasmād iṣṭakās tasmād agnineṣṭakāḥ pacanty āhutīr evainās tatkurvanti //
ŚBM, 6, 1, 2, 23.2 yāvadyāvadvai juhutha tāvat tāvan me kam bhavatīti tadyadasmā iṣṭe kamabhavat tasmād v eveṣṭakāḥ //
ŚBM, 6, 2, 2, 13.1 tad yad vapām purastājjuhoti /
ŚBM, 6, 2, 2, 38.2 naitasya paśoḥ samiṣṭayajūṃṣi juhuyānna hṛdayaśūlenāvabhṛtham abhyaveyād ārambho vā eṣo 'gneḥ paśur vyavasargo devatānāṃ samiṣṭayajūṃṣi saṃsthāvabhṛtho nedārambhe devatā vyavasṛjāni nedyajñaṃ saṃsthāpayānīti sa vai sameva sthāpayed etena paśuneṣṭvā tat prajāpatir apaśyad yathaitasyāgner antaṃ na paryait tasmāt saṃsthāpayed yad v eva saṃsthāpayati prāṇa eṣa paśus tasya yad antariyāt prāṇasya tad antariyād yad u vai prāṇasyāntariyāt tata evaṃ mriyeta tasmāt sameva sthāpayed athāto vratānām iva //
ŚBM, 6, 3, 1, 1.2 cetayadhvam iti citimicchateti vāva tadabruvaṃs teṣāṃ cetayamānānāṃ savitaitāni sāvitrāṇyapaśyad yat savitāpaśyat tasmāt sāvitrāṇi sa etām aṣṭāgṛhītām āhutim ajuhot tāṃ hutvemām aṣṭadhāvihitām aṣāḍhām apaśyat puraiva sṛṣṭāṃ satīm //
ŚBM, 6, 3, 1, 1.2 cetayadhvam iti citimicchateti vāva tadabruvaṃs teṣāṃ cetayamānānāṃ savitaitāni sāvitrāṇyapaśyad yat savitāpaśyat tasmāt sāvitrāṇi sa etām aṣṭāgṛhītām āhutim ajuhot tāṃ hutvemām aṣṭadhāvihitām aṣāḍhām apaśyat puraiva sṛṣṭāṃ satīm //
ŚBM, 6, 3, 1, 3.2 ekāṃ satīm aṣṭāgṛhītām aṣṭābhir yajurbhir juhoti tasmād iyamekā satyaṣṭadhāvihitā //
ŚBM, 6, 3, 1, 4.1 tāmūrdhvāmudgṛhṇanjuhoti /
ŚBM, 6, 3, 1, 5.1 tāṃ saṃtatāṃ juhoti /
ŚBM, 6, 3, 1, 5.2 etadvai devā abibhayuryadvai na iha rakṣāṃsi nāṣṭrā nānvaveyuriti ta etaṃ saṃtatahomam apaśyan rakṣasāṃ nāṣṭrāṇām ananvavāyanāya tasmātsaṃtatāṃ juhoti //
ŚBM, 6, 3, 1, 6.1 yad v evaitām āhutiṃ juhoti /
ŚBM, 6, 3, 1, 6.2 savitaiṣo 'gnis tametayāhutyā purastātprīṇāti tamiṣṭvā prītvāthainaṃ saṃbharati tadyadetayā savitāram prīṇāti tasmāt sāvitrāṇi tasmādvā etāmāhutiṃ juhoti //
ŚBM, 6, 3, 1, 7.1 yad v evaitāmāhutiṃ juhoti /
ŚBM, 6, 3, 1, 7.2 savitaiṣo 'gnis tam etayāhutyā purastād reto bhūtaṃ siñcati yādṛgvai yonau retaḥ sicyate tādṛg jāyate tad yad etayā savitāraṃ reto bhūtaṃ siñcati tasmātsāvitrāṇi tasmādvā etāmāhutiṃ juhoti //
ŚBM, 6, 3, 1, 9.2 yo vai sa prajāpatir āsīd eṣa sa sruvaḥ prāṇo vai sruvaḥ prāṇaḥ prajāpatir atha yā sā vāgāsīdeṣā sā srug yoṣā vai vāg yoṣā srug atha yāstā āpa āyan vāco lokād etāstā yām etām āhutiṃ juhoti //
ŚBM, 6, 3, 1, 10.1 tāṃ saṃtatāṃ juhoti /
ŚBM, 6, 3, 1, 10.2 saṃtatā hi tā āpa āyann atha yaḥ sa prajāpatis trayyā vidyayā sahāpaḥ prāviśad eṣa sa yair etad yajurbhir juhoti //
ŚBM, 6, 3, 1, 12.1 sa juhoti /
ŚBM, 6, 3, 1, 22.1 etasyāmāhutyāṃ hutāyām /
ŚBM, 6, 3, 3, 15.2 etadvai devā abruvaṃścetayadhvamiti citimicchateti vāva tadabruvaṃs te cetayamānā etāmāhutimapaśyaṃstāmajuhavus tāṃ hutvemāṃllokān ukhāmapaśyan //
ŚBM, 6, 3, 3, 15.2 etadvai devā abruvaṃścetayadhvamiti citimicchateti vāva tadabruvaṃs te cetayamānā etāmāhutimapaśyaṃstāmajuhavus tāṃ hutvemāṃllokān ukhāmapaśyan //
ŚBM, 6, 3, 3, 16.2 cetayadhvam eveti citimicchateti vāva tadabruvaṃs te cetayamānā etāṃ dvitīyām āhutim apaśyaṃs tāmajuhavus tāṃ hutvā viśvajyotiṣo 'paśyannetā devatā agniṃ vāyumādityam etā hyeva devatā viśvaṃ jyotis tathaivaitad yajamāna ete āhutī hutvemāṃśca lokānukhām paśyatyetāśca devatā viśvajyotiṣo vyatiṣaktābhyāṃ juhotīmāṃśca tallokān etāśca devatā vyatiṣajati //
ŚBM, 6, 3, 3, 16.2 cetayadhvam eveti citimicchateti vāva tadabruvaṃs te cetayamānā etāṃ dvitīyām āhutim apaśyaṃs tāmajuhavus tāṃ hutvā viśvajyotiṣo 'paśyannetā devatā agniṃ vāyumādityam etā hyeva devatā viśvaṃ jyotis tathaivaitad yajamāna ete āhutī hutvemāṃśca lokānukhām paśyatyetāśca devatā viśvajyotiṣo vyatiṣaktābhyāṃ juhotīmāṃśca tallokān etāśca devatā vyatiṣajati //
ŚBM, 6, 3, 3, 16.2 cetayadhvam eveti citimicchateti vāva tadabruvaṃs te cetayamānā etāṃ dvitīyām āhutim apaśyaṃs tāmajuhavus tāṃ hutvā viśvajyotiṣo 'paśyannetā devatā agniṃ vāyumādityam etā hyeva devatā viśvaṃ jyotis tathaivaitad yajamāna ete āhutī hutvemāṃśca lokānukhām paśyatyetāśca devatā viśvajyotiṣo vyatiṣaktābhyāṃ juhotīmāṃśca tallokān etāśca devatā vyatiṣajati //
ŚBM, 6, 3, 3, 16.2 cetayadhvam eveti citimicchateti vāva tadabruvaṃs te cetayamānā etāṃ dvitīyām āhutim apaśyaṃs tāmajuhavus tāṃ hutvā viśvajyotiṣo 'paśyannetā devatā agniṃ vāyumādityam etā hyeva devatā viśvaṃ jyotis tathaivaitad yajamāna ete āhutī hutvemāṃśca lokānukhām paśyatyetāśca devatā viśvajyotiṣo vyatiṣaktābhyāṃ juhotīmāṃśca tallokān etāśca devatā vyatiṣajati //
ŚBM, 6, 3, 3, 17.1 yad v evaite āhutī juhoti /
ŚBM, 6, 3, 3, 17.2 mṛdaṃ ca tadapaśca prīṇāti te iṣṭvā prītvāthaine saṃbharati vyatiṣaktābhyām juhoti mṛdaṃ ca tadapaśca vyatiṣajati //
ŚBM, 6, 3, 3, 18.1 ājyena juhoti /
ŚBM, 6, 3, 3, 19.2 ā tvā juhomi manasā ca ghṛtena cetyetat pratikṣiyantam bhuvanāni viśveti pratyaṅ hyeṣa sarvāṇi bhuvanāni kṣiyati pṛthuṃ tiraścā vayasā bṛhantamiti pṛthurvā eṣa tiryaṅvayaso bṛhandhūmena vyaciṣṭhamanne rabhasaṃ dṛśānamity avakāśavantam annair annādaṃ dīpyamānam ityetat //
ŚBM, 6, 3, 3, 20.2 ā sarvataḥ pratyañcaṃ juhomīty etad arakṣasā manasā tajjuṣetety ahīḍamānena manasā tajjoṣayetetyetan maryaśrī spṛhayadvarṇo agniriti maryaśrīrhyeṣa spṛhayadvarṇo 'gnirnābhimṛśe tanvā jarbhurāṇa iti na hyeṣo 'bhimṛśe tanvā dīpyamāno bhavati //
ŚBM, 6, 3, 3, 22.1 aśvasya pade juhoti /
ŚBM, 6, 3, 3, 22.2 agnireṣa yadaśvas tatho hāsyaite agnimatyevāhutī hute bhavataḥ //
ŚBM, 6, 6, 1, 12.1 athaudgrabhaṇāni juhoti /
ŚBM, 6, 6, 1, 14.1 pañcādhvarasya juhoti /
ŚBM, 6, 6, 1, 15.1 sa juhoti /
ŚBM, 6, 6, 1, 21.1 atha sāvitrīṃ juhoti /
ŚBM, 6, 6, 1, 22.2 ukhāyām evaitāny audgrabhaṇāni juhvati kāmebhyo vā etāni hūyanta ātmo eṣa yajamānasya yad ukhātman yajamānasya sarvān kāmān pratiṣṭhāpayāma iti na tathā kuryād etasya vai yajñasya saṃsthitasyaitāsāmāhutīnāṃ yo rasas tad etad arcir yad dīpyate tad yat saṃsthite yajñe huteṣvaudgrabhaṇeṣūkhām pravṛṇakti tad enām eṣa yajña ārohati taṃ yajñaṃ bibharti tasmāt saṃsthita eva yajñe huteṣvaudgrabhaṇeṣūkhāṃ pravṛñjyāt //
ŚBM, 6, 6, 1, 22.2 ukhāyām evaitāny audgrabhaṇāni juhvati kāmebhyo vā etāni hūyanta ātmo eṣa yajamānasya yad ukhātman yajamānasya sarvān kāmān pratiṣṭhāpayāma iti na tathā kuryād etasya vai yajñasya saṃsthitasyaitāsāmāhutīnāṃ yo rasas tad etad arcir yad dīpyate tad yat saṃsthite yajñe huteṣvaudgrabhaṇeṣūkhām pravṛṇakti tad enām eṣa yajña ārohati taṃ yajñaṃ bibharti tasmāt saṃsthita eva yajñe huteṣvaudgrabhaṇeṣūkhāṃ pravṛñjyāt //
ŚBM, 6, 6, 1, 22.2 ukhāyām evaitāny audgrabhaṇāni juhvati kāmebhyo vā etāni hūyanta ātmo eṣa yajamānasya yad ukhātman yajamānasya sarvān kāmān pratiṣṭhāpayāma iti na tathā kuryād etasya vai yajñasya saṃsthitasyaitāsāmāhutīnāṃ yo rasas tad etad arcir yad dīpyate tad yat saṃsthite yajñe huteṣvaudgrabhaṇeṣūkhām pravṛṇakti tad enām eṣa yajña ārohati taṃ yajñaṃ bibharti tasmāt saṃsthita eva yajñe huteṣvaudgrabhaṇeṣūkhāṃ pravṛñjyāt //
ŚBM, 6, 6, 1, 22.2 ukhāyām evaitāny audgrabhaṇāni juhvati kāmebhyo vā etāni hūyanta ātmo eṣa yajamānasya yad ukhātman yajamānasya sarvān kāmān pratiṣṭhāpayāma iti na tathā kuryād etasya vai yajñasya saṃsthitasyaitāsāmāhutīnāṃ yo rasas tad etad arcir yad dīpyate tad yat saṃsthite yajñe huteṣvaudgrabhaṇeṣūkhām pravṛṇakti tad enām eṣa yajña ārohati taṃ yajñaṃ bibharti tasmāt saṃsthita eva yajñe huteṣvaudgrabhaṇeṣūkhāṃ pravṛñjyāt //
ŚBM, 6, 6, 2, 4.2 etasyāṃ ha diśi svargasya lokasya dvāraṃ tasmād udaṅ prāṅ tiṣṭhann āhutīrjuhoty udaṅ prāṅ tiṣṭhandakṣiṇā nayati dvāraiva tatsvargasya lokasya vittam prapādayati //
ŚBM, 6, 6, 2, 6.2 yathaiva yajustathā bandhur āsurī māyā svadhayā kṛtāsīti prāṇo vā asus tasyaiṣā māyā svadhayā kṛtā juṣṭaṃ devebhya idam astu havyam iti yā evaitasminnagnāvāhutīrhoṣyanbhavati tā etad āhātho evaiva havyam ariṣṭā tvamudihi yajñe asminniti yathaivāriṣṭānārtaitasmin yajña udiyādevametadāha //
ŚBM, 6, 6, 3, 1.2 prajāpatir yām prathamām āhutimajuhot sa hutvā yatra nyamṛṣṭa tato vikaṅkataḥ samabhavat saiṣā prathamāhutir yad vikaṅkatas tām asminnetajjuhoti tayainam etat prīṇāti parasyā adhi saṃvato 'varāṃ abhyātara yatrāhamasmi tāṃ aveti yathaiva yajustathā bandhuḥ //
ŚBM, 6, 6, 3, 1.2 prajāpatir yām prathamām āhutimajuhot sa hutvā yatra nyamṛṣṭa tato vikaṅkataḥ samabhavat saiṣā prathamāhutir yad vikaṅkatas tām asminnetajjuhoti tayainam etat prīṇāti parasyā adhi saṃvato 'varāṃ abhyātara yatrāhamasmi tāṃ aveti yathaiva yajustathā bandhuḥ //
ŚBM, 6, 6, 3, 1.2 prajāpatir yām prathamām āhutimajuhot sa hutvā yatra nyamṛṣṭa tato vikaṅkataḥ samabhavat saiṣā prathamāhutir yad vikaṅkatas tām asminnetajjuhoti tayainam etat prīṇāti parasyā adhi saṃvato 'varāṃ abhyātara yatrāhamasmi tāṃ aveti yathaiva yajustathā bandhuḥ //
ŚBM, 6, 6, 3, 7.2 brahma vai palāśo brahmaṇaivainam etat saminddhe yad v eva pālāśyaḥ somo vai palāśa eṣo ha paramāhutir yat somāhutis tām asminn etajjuhoti tayainam etat prīṇāti //
ŚBM, 6, 6, 4, 4.2 atha vrate nyajya samidhamādadhāti na vrate nyañjyād ity u haika āhur āhutiṃ tajjuhuyād anavakᄆptaṃ vai tadyaddīkṣita āhutiṃ juhuyāditi //
ŚBM, 6, 6, 4, 4.2 atha vrate nyajya samidhamādadhāti na vrate nyañjyād ity u haika āhur āhutiṃ tajjuhuyād anavakᄆptaṃ vai tadyaddīkṣita āhutiṃ juhuyāditi //
ŚBM, 6, 6, 4, 12.2 āsīna āhutiṃ juhoti viśvakarmaṇe svāhety athopotthāya samidham ādadhāti punastvādityā rudrā vasavaḥ samindhatām punarbrahmāṇo vasunītha yajñair ity etāstvā devatāḥ punaḥ samindhatām ity etad ghṛtena tvaṃ tanvaṃ vardhayasva satyāḥ santu yajamānasya kāmā iti ghṛtenāha tvaṃ vardhayasva yebhya u tvāṃ kāmebhyo yajamāna ādhatta te 'sya sarve satyāḥ santvityetat //
ŚBM, 6, 8, 1, 6.2 etad ghṛtair bodhayatātithim āsmin havyā juhotaneti ghṛtair aha bodhayatātithim o asmin havyāni juhutety etat /
ŚBM, 6, 8, 1, 6.2 etad ghṛtair bodhayatātithim āsmin havyā juhotaneti ghṛtair aha bodhayatātithim o asmin havyāni juhutety etat /
ŚBM, 10, 1, 1, 6.1 te yadā stuvate yadānuśaṃsati athāsminn etaṃ vaṣaṭkṛte juhoti /
ŚBM, 10, 1, 4, 12.3 tasmāt prāg devebhyo juhvati /
ŚBM, 10, 1, 5, 2.2 sāyaṃ prātar hy agnihotrāhutī juhvati /
ŚBM, 10, 1, 5, 2.4 samānena hi mantreṇāgnihotrāhutī juhvati /
ŚBM, 10, 2, 5, 15.1 atha trīṇy ahāny upātiyanti yad ahaḥ śatarudriyaṃ juhoti yad ahar upavasatho yad ahaḥ prasutaḥ /
ŚBM, 10, 4, 1, 14.1 te yadā stuvate yadānuśaṃsati athāsminn etaṃ vaṣaṭkṛte juhoti /
ŚBM, 10, 4, 1, 19.4 atha ya evātra raso yā āhutayo hūyante tad eva saptadaśam annam //
ŚBM, 10, 4, 1, 20.1 te yadā stuvate yadānuśaṃsati athāsminn etaṃ vaṣaṭkṛte juhoti /
ŚBM, 13, 1, 3, 1.0 yathā vai haviṣo 'hutasya skandet evam etat paśo skandati yaṃ niktam anālabdham utsṛjanti yatstokīyā juhoti sarvahutam evainaṃ juhotyaskandāyāskannaṃ hi tadyaddhutasya skandati sahasraṃ juhoti sahasrasaṃmito vai svargo lokaḥ svargasya lokasyābhijityai //
ŚBM, 13, 1, 3, 1.0 yathā vai haviṣo 'hutasya skandet evam etat paśo skandati yaṃ niktam anālabdham utsṛjanti yatstokīyā juhoti sarvahutam evainaṃ juhotyaskandāyāskannaṃ hi tadyaddhutasya skandati sahasraṃ juhoti sahasrasaṃmito vai svargo lokaḥ svargasya lokasyābhijityai //
ŚBM, 13, 1, 3, 1.0 yathā vai haviṣo 'hutasya skandet evam etat paśo skandati yaṃ niktam anālabdham utsṛjanti yatstokīyā juhoti sarvahutam evainaṃ juhotyaskandāyāskannaṃ hi tadyaddhutasya skandati sahasraṃ juhoti sahasrasaṃmito vai svargo lokaḥ svargasya lokasyābhijityai //
ŚBM, 13, 1, 3, 1.0 yathā vai haviṣo 'hutasya skandet evam etat paśo skandati yaṃ niktam anālabdham utsṛjanti yatstokīyā juhoti sarvahutam evainaṃ juhotyaskandāyāskannaṃ hi tadyaddhutasya skandati sahasraṃ juhoti sahasrasaṃmito vai svargo lokaḥ svargasya lokasyābhijityai //
ŚBM, 13, 1, 3, 1.0 yathā vai haviṣo 'hutasya skandet evam etat paśo skandati yaṃ niktam anālabdham utsṛjanti yatstokīyā juhoti sarvahutam evainaṃ juhotyaskandāyāskannaṃ hi tadyaddhutasya skandati sahasraṃ juhoti sahasrasaṃmito vai svargo lokaḥ svargasya lokasyābhijityai //
ŚBM, 13, 1, 3, 1.0 yathā vai haviṣo 'hutasya skandet evam etat paśo skandati yaṃ niktam anālabdham utsṛjanti yatstokīyā juhoti sarvahutam evainaṃ juhotyaskandāyāskannaṃ hi tadyaddhutasya skandati sahasraṃ juhoti sahasrasaṃmito vai svargo lokaḥ svargasya lokasyābhijityai //
ŚBM, 13, 1, 3, 2.2 yanmitā juhuyātparimitamavarundhītetyamitā juhotyaparimitasyaivāvaruddhyā uvāca ha prajāpati stokīyāsu vā ahamaśvamedhaṃ saṃsthāpayāmi tena saṃsthitenaivāta ūrdhvaṃ carāmīti //
ŚBM, 13, 1, 3, 2.2 yanmitā juhuyātparimitamavarundhītetyamitā juhotyaparimitasyaivāvaruddhyā uvāca ha prajāpati stokīyāsu vā ahamaśvamedhaṃ saṃsthāpayāmi tena saṃsthitenaivāta ūrdhvaṃ carāmīti //
ŚBM, 13, 1, 3, 3.2 agnaya evainaṃ juhoti somāya svāheti somāyaivainaṃ juhoty apāṃ modāya svāhety adbhya evainaṃ juhoti savitre svāheti savitra evainaṃ juhoti vāyave svāheti vāyava evainaṃ juhoti viṣṇave svāheti viṣṇava evainaṃ juhotīndrāya svāhetīndrāyaivainaṃ juhoti bṛhaspataye svāheti bṛhaspataya evainaṃ juhoti mitrāya svāheti mitrāyaivainaṃ juhoti varuṇāya svāheti varuṇāyaivainaṃ juhoty etāvanto vai sarve devās tebhya evainaṃ juhoti parācīr juhoti parāṅ iva vai svargo lokaḥ svargasya lokasyābhijityai //
ŚBM, 13, 1, 3, 3.2 agnaya evainaṃ juhoti somāya svāheti somāyaivainaṃ juhoty apāṃ modāya svāhety adbhya evainaṃ juhoti savitre svāheti savitra evainaṃ juhoti vāyave svāheti vāyava evainaṃ juhoti viṣṇave svāheti viṣṇava evainaṃ juhotīndrāya svāhetīndrāyaivainaṃ juhoti bṛhaspataye svāheti bṛhaspataya evainaṃ juhoti mitrāya svāheti mitrāyaivainaṃ juhoti varuṇāya svāheti varuṇāyaivainaṃ juhoty etāvanto vai sarve devās tebhya evainaṃ juhoti parācīr juhoti parāṅ iva vai svargo lokaḥ svargasya lokasyābhijityai //
ŚBM, 13, 1, 3, 3.2 agnaya evainaṃ juhoti somāya svāheti somāyaivainaṃ juhoty apāṃ modāya svāhety adbhya evainaṃ juhoti savitre svāheti savitra evainaṃ juhoti vāyave svāheti vāyava evainaṃ juhoti viṣṇave svāheti viṣṇava evainaṃ juhotīndrāya svāhetīndrāyaivainaṃ juhoti bṛhaspataye svāheti bṛhaspataya evainaṃ juhoti mitrāya svāheti mitrāyaivainaṃ juhoti varuṇāya svāheti varuṇāyaivainaṃ juhoty etāvanto vai sarve devās tebhya evainaṃ juhoti parācīr juhoti parāṅ iva vai svargo lokaḥ svargasya lokasyābhijityai //
ŚBM, 13, 1, 3, 3.2 agnaya evainaṃ juhoti somāya svāheti somāyaivainaṃ juhoty apāṃ modāya svāhety adbhya evainaṃ juhoti savitre svāheti savitra evainaṃ juhoti vāyave svāheti vāyava evainaṃ juhoti viṣṇave svāheti viṣṇava evainaṃ juhotīndrāya svāhetīndrāyaivainaṃ juhoti bṛhaspataye svāheti bṛhaspataya evainaṃ juhoti mitrāya svāheti mitrāyaivainaṃ juhoti varuṇāya svāheti varuṇāyaivainaṃ juhoty etāvanto vai sarve devās tebhya evainaṃ juhoti parācīr juhoti parāṅ iva vai svargo lokaḥ svargasya lokasyābhijityai //
ŚBM, 13, 1, 3, 3.2 agnaya evainaṃ juhoti somāya svāheti somāyaivainaṃ juhoty apāṃ modāya svāhety adbhya evainaṃ juhoti savitre svāheti savitra evainaṃ juhoti vāyave svāheti vāyava evainaṃ juhoti viṣṇave svāheti viṣṇava evainaṃ juhotīndrāya svāhetīndrāyaivainaṃ juhoti bṛhaspataye svāheti bṛhaspataya evainaṃ juhoti mitrāya svāheti mitrāyaivainaṃ juhoti varuṇāya svāheti varuṇāyaivainaṃ juhoty etāvanto vai sarve devās tebhya evainaṃ juhoti parācīr juhoti parāṅ iva vai svargo lokaḥ svargasya lokasyābhijityai //
ŚBM, 13, 1, 3, 3.2 agnaya evainaṃ juhoti somāya svāheti somāyaivainaṃ juhoty apāṃ modāya svāhety adbhya evainaṃ juhoti savitre svāheti savitra evainaṃ juhoti vāyave svāheti vāyava evainaṃ juhoti viṣṇave svāheti viṣṇava evainaṃ juhotīndrāya svāhetīndrāyaivainaṃ juhoti bṛhaspataye svāheti bṛhaspataya evainaṃ juhoti mitrāya svāheti mitrāyaivainaṃ juhoti varuṇāya svāheti varuṇāyaivainaṃ juhoty etāvanto vai sarve devās tebhya evainaṃ juhoti parācīr juhoti parāṅ iva vai svargo lokaḥ svargasya lokasyābhijityai //
ŚBM, 13, 1, 3, 3.2 agnaya evainaṃ juhoti somāya svāheti somāyaivainaṃ juhoty apāṃ modāya svāhety adbhya evainaṃ juhoti savitre svāheti savitra evainaṃ juhoti vāyave svāheti vāyava evainaṃ juhoti viṣṇave svāheti viṣṇava evainaṃ juhotīndrāya svāhetīndrāyaivainaṃ juhoti bṛhaspataye svāheti bṛhaspataya evainaṃ juhoti mitrāya svāheti mitrāyaivainaṃ juhoti varuṇāya svāheti varuṇāyaivainaṃ juhoty etāvanto vai sarve devās tebhya evainaṃ juhoti parācīr juhoti parāṅ iva vai svargo lokaḥ svargasya lokasyābhijityai //
ŚBM, 13, 1, 3, 3.2 agnaya evainaṃ juhoti somāya svāheti somāyaivainaṃ juhoty apāṃ modāya svāhety adbhya evainaṃ juhoti savitre svāheti savitra evainaṃ juhoti vāyave svāheti vāyava evainaṃ juhoti viṣṇave svāheti viṣṇava evainaṃ juhotīndrāya svāhetīndrāyaivainaṃ juhoti bṛhaspataye svāheti bṛhaspataya evainaṃ juhoti mitrāya svāheti mitrāyaivainaṃ juhoti varuṇāya svāheti varuṇāyaivainaṃ juhoty etāvanto vai sarve devās tebhya evainaṃ juhoti parācīr juhoti parāṅ iva vai svargo lokaḥ svargasya lokasyābhijityai //
ŚBM, 13, 1, 3, 3.2 agnaya evainaṃ juhoti somāya svāheti somāyaivainaṃ juhoty apāṃ modāya svāhety adbhya evainaṃ juhoti savitre svāheti savitra evainaṃ juhoti vāyave svāheti vāyava evainaṃ juhoti viṣṇave svāheti viṣṇava evainaṃ juhotīndrāya svāhetīndrāyaivainaṃ juhoti bṛhaspataye svāheti bṛhaspataya evainaṃ juhoti mitrāya svāheti mitrāyaivainaṃ juhoti varuṇāya svāheti varuṇāyaivainaṃ juhoty etāvanto vai sarve devās tebhya evainaṃ juhoti parācīr juhoti parāṅ iva vai svargo lokaḥ svargasya lokasyābhijityai //
ŚBM, 13, 1, 3, 3.2 agnaya evainaṃ juhoti somāya svāheti somāyaivainaṃ juhoty apāṃ modāya svāhety adbhya evainaṃ juhoti savitre svāheti savitra evainaṃ juhoti vāyave svāheti vāyava evainaṃ juhoti viṣṇave svāheti viṣṇava evainaṃ juhotīndrāya svāhetīndrāyaivainaṃ juhoti bṛhaspataye svāheti bṛhaspataya evainaṃ juhoti mitrāya svāheti mitrāyaivainaṃ juhoti varuṇāya svāheti varuṇāyaivainaṃ juhoty etāvanto vai sarve devās tebhya evainaṃ juhoti parācīr juhoti parāṅ iva vai svargo lokaḥ svargasya lokasyābhijityai //
ŚBM, 13, 1, 3, 3.2 agnaya evainaṃ juhoti somāya svāheti somāyaivainaṃ juhoty apāṃ modāya svāhety adbhya evainaṃ juhoti savitre svāheti savitra evainaṃ juhoti vāyave svāheti vāyava evainaṃ juhoti viṣṇave svāheti viṣṇava evainaṃ juhotīndrāya svāhetīndrāyaivainaṃ juhoti bṛhaspataye svāheti bṛhaspataya evainaṃ juhoti mitrāya svāheti mitrāyaivainaṃ juhoti varuṇāya svāheti varuṇāyaivainaṃ juhoty etāvanto vai sarve devās tebhya evainaṃ juhoti parācīr juhoti parāṅ iva vai svargo lokaḥ svargasya lokasyābhijityai //
ŚBM, 13, 1, 3, 3.2 agnaya evainaṃ juhoti somāya svāheti somāyaivainaṃ juhoty apāṃ modāya svāhety adbhya evainaṃ juhoti savitre svāheti savitra evainaṃ juhoti vāyave svāheti vāyava evainaṃ juhoti viṣṇave svāheti viṣṇava evainaṃ juhotīndrāya svāhetīndrāyaivainaṃ juhoti bṛhaspataye svāheti bṛhaspataya evainaṃ juhoti mitrāya svāheti mitrāyaivainaṃ juhoti varuṇāya svāheti varuṇāyaivainaṃ juhoty etāvanto vai sarve devās tebhya evainaṃ juhoti parācīr juhoti parāṅ iva vai svargo lokaḥ svargasya lokasyābhijityai //
ŚBM, 13, 1, 3, 4.2 parāṅ pradaghor yaḥ parācīrāhutīrjuhoti punarāvartate 'sminneva loke pratitiṣṭhaty etāṃ ha vāva sa yajñasya saṃsthitim uvācāskandāyāskannaṃ hi tadyaddhutasya skandati //
ŚBM, 13, 1, 3, 4.2 parāṅ pradaghor yaḥ parācīrāhutīrjuhoti punarāvartate 'sminneva loke pratitiṣṭhaty etāṃ ha vāva sa yajñasya saṃsthitim uvācāskandāyāskannaṃ hi tadyaddhutasya skandati //
ŚBM, 13, 1, 3, 5.1 yathā vai haviṣo 'hutasya skandet /
ŚBM, 13, 1, 3, 5.2 evam etat paśo skandati yam prokṣitam anālabdham utsṛjanti yad rūpāṇi juhoti sarvahutamevainaṃ juhotyaskandāyāskannaṃ hi tadyaddhutasya skandati hiṅkārāya svāhā hiṃkṛtāya svāhetyetāni vā aśvasya rūpāṇi tānyevāvarunddhe //
ŚBM, 13, 1, 3, 5.2 evam etat paśo skandati yam prokṣitam anālabdham utsṛjanti yad rūpāṇi juhoti sarvahutamevainaṃ juhotyaskandāyāskannaṃ hi tadyaddhutasya skandati hiṅkārāya svāhā hiṃkṛtāya svāhetyetāni vā aśvasya rūpāṇi tānyevāvarunddhe //
ŚBM, 13, 1, 3, 5.2 evam etat paśo skandati yam prokṣitam anālabdham utsṛjanti yad rūpāṇi juhoti sarvahutamevainaṃ juhotyaskandāyāskannaṃ hi tadyaddhutasya skandati hiṅkārāya svāhā hiṃkṛtāya svāhetyetāni vā aśvasya rūpāṇi tānyevāvarunddhe //
ŚBM, 13, 1, 3, 5.2 evam etat paśo skandati yam prokṣitam anālabdham utsṛjanti yad rūpāṇi juhoti sarvahutamevainaṃ juhotyaskandāyāskannaṃ hi tadyaddhutasya skandati hiṅkārāya svāhā hiṃkṛtāya svāhetyetāni vā aśvasya rūpāṇi tānyevāvarunddhe //
ŚBM, 13, 1, 3, 6.2 anāhutir vai rūpāṇi naitā hotavyā ity atho khalvāhuratra vā aśvamedhaḥ saṃtiṣṭhate yadrūpāṇi juhoti hotavyā eveti bahirdhā vā etamāyatanātkaroti bhrātṛvyamasmai janayati yasyānāyatane 'nyatrāgner āhutīrjuhoti //
ŚBM, 13, 1, 3, 6.2 anāhutir vai rūpāṇi naitā hotavyā ity atho khalvāhuratra vā aśvamedhaḥ saṃtiṣṭhate yadrūpāṇi juhoti hotavyā eveti bahirdhā vā etamāyatanātkaroti bhrātṛvyamasmai janayati yasyānāyatane 'nyatrāgner āhutīrjuhoti //
ŚBM, 13, 1, 3, 6.2 anāhutir vai rūpāṇi naitā hotavyā ity atho khalvāhuratra vā aśvamedhaḥ saṃtiṣṭhate yadrūpāṇi juhoti hotavyā eveti bahirdhā vā etamāyatanātkaroti bhrātṛvyamasmai janayati yasyānāyatane 'nyatrāgner āhutīrjuhoti //
ŚBM, 13, 1, 3, 6.2 anāhutir vai rūpāṇi naitā hotavyā ity atho khalvāhuratra vā aśvamedhaḥ saṃtiṣṭhate yadrūpāṇi juhoti hotavyā eveti bahirdhā vā etamāyatanātkaroti bhrātṛvyamasmai janayati yasyānāyatane 'nyatrāgner āhutīrjuhoti //
ŚBM, 13, 1, 3, 7.2 purastādanudrutya sakṛd eva rūpāṇyāhavanīye juhoty āyatana evāhutīrjuhoti nāsmai bhrātṛvyaṃ janayati yajñamukhe yajñamukhe juhoti yajñasya saṃtatyā avyavacchedāya //
ŚBM, 13, 1, 3, 7.2 purastādanudrutya sakṛd eva rūpāṇyāhavanīye juhoty āyatana evāhutīrjuhoti nāsmai bhrātṛvyaṃ janayati yajñamukhe yajñamukhe juhoti yajñasya saṃtatyā avyavacchedāya //
ŚBM, 13, 1, 3, 7.2 purastādanudrutya sakṛd eva rūpāṇyāhavanīye juhoty āyatana evāhutīrjuhoti nāsmai bhrātṛvyaṃ janayati yajñamukhe yajñamukhe juhoti yajñasya saṃtatyā avyavacchedāya //
ŚBM, 13, 1, 3, 8.2 yad yajñamukhe yajñamukhe juhuyāt paśubhirvyṛdhyeta pāpīyāntsyāt sakṛdeva hotavyā na paśubhir vyṛdhyate na pāpīyān bhavaty aṣṭācatvāriṃśataṃ juhoty aṣṭācatvāriṃśadakṣarā jagatī jāgatāḥ paśavo jagatyaivāsmai paśūn avarunddha ekamatiriktaṃ juhoti tasmādekaḥ prajāsvardhukaḥ //
ŚBM, 13, 1, 3, 8.2 yad yajñamukhe yajñamukhe juhuyāt paśubhirvyṛdhyeta pāpīyāntsyāt sakṛdeva hotavyā na paśubhir vyṛdhyate na pāpīyān bhavaty aṣṭācatvāriṃśataṃ juhoty aṣṭācatvāriṃśadakṣarā jagatī jāgatāḥ paśavo jagatyaivāsmai paśūn avarunddha ekamatiriktaṃ juhoti tasmādekaḥ prajāsvardhukaḥ //
ŚBM, 13, 1, 3, 8.2 yad yajñamukhe yajñamukhe juhuyāt paśubhirvyṛdhyeta pāpīyāntsyāt sakṛdeva hotavyā na paśubhir vyṛdhyate na pāpīyān bhavaty aṣṭācatvāriṃśataṃ juhoty aṣṭācatvāriṃśadakṣarā jagatī jāgatāḥ paśavo jagatyaivāsmai paśūn avarunddha ekamatiriktaṃ juhoti tasmādekaḥ prajāsvardhukaḥ //
ŚBM, 13, 1, 3, 8.2 yad yajñamukhe yajñamukhe juhuyāt paśubhirvyṛdhyeta pāpīyāntsyāt sakṛdeva hotavyā na paśubhir vyṛdhyate na pāpīyān bhavaty aṣṭācatvāriṃśataṃ juhoty aṣṭācatvāriṃśadakṣarā jagatī jāgatāḥ paśavo jagatyaivāsmai paśūn avarunddha ekamatiriktaṃ juhoti tasmādekaḥ prajāsvardhukaḥ //
ŚBM, 13, 1, 4, 3.0 tadāhuḥ pra vā etad aśvo mīyate yat parāṅeti na hyenam pratyāvartayantīti yat sāyaṃ dhṛtīrjuhoti kṣemo vai dhṛtiḥ kṣemo rātriḥ kṣemeṇaivainaṃ dādhāra tasmāt sāyam manuṣyāśca paśavaśca kṣemyā bhavanty atha yat prātariṣṭibhir yajata icchatyevainaṃ tat tasmād divā naṣṭaiṣa eti yad v eva sāyaṃ dhṛtīr juhoti prātariṣṭibhir yajate yogakṣemameva tad yajamānaḥ kalpayate tasmād yatraitena yajñena yajante kᄆptaḥ prajānāṃ yogakṣemo bhavati //
ŚBM, 13, 1, 4, 3.0 tadāhuḥ pra vā etad aśvo mīyate yat parāṅeti na hyenam pratyāvartayantīti yat sāyaṃ dhṛtīrjuhoti kṣemo vai dhṛtiḥ kṣemo rātriḥ kṣemeṇaivainaṃ dādhāra tasmāt sāyam manuṣyāśca paśavaśca kṣemyā bhavanty atha yat prātariṣṭibhir yajata icchatyevainaṃ tat tasmād divā naṣṭaiṣa eti yad v eva sāyaṃ dhṛtīr juhoti prātariṣṭibhir yajate yogakṣemameva tad yajamānaḥ kalpayate tasmād yatraitena yajñena yajante kᄆptaḥ prajānāṃ yogakṣemo bhavati //
ŚBM, 13, 1, 6, 2.2 ādityānevainaṃ gamayati devā āśāpālā etaṃ devebhyo'śvam medhāya prokṣitaṃ rakṣateti śataṃ vai talpyā rājaputrā āśāpālās tebhya evainam paridadātīha rantiriha ramatāmiha dhṛtiriha svadhṛtiḥ svāheti saṃvatsaramāhutīrjuhoti ṣoḍaśa navatīr etā vā aśvasya bandhanaṃ tābhirevainam badhnāti tasmādaśvaḥ pramukto bandhanam āgacchati ṣoḍaśa navatīr etā vā aśvasya bandhanaṃ tābhir evainaṃ badhnāti tasmād aśvaḥ pramukto bandhanaṃ na jahāti //
ŚBM, 13, 1, 7, 1.0 prajāpatirakāmayata aśvamedhena yajeyeti so'śrāmyat sa tapo'tapyata tasya śrāntasya taptasya saptadhātmano devatā apākrāmant sā dīkṣābhavat sa etāni vaiśvadevānyapaśyat tānyajuhot tairvai sa dīkṣāmavārunddha yad vaiśvadevāni juhoti dīkṣāmeva tair yajamāno 'varunddhe 'nvahaṃ juhoty anvahameva dīkṣāmavarunddhe sapta juhoti sapta vai tā devatā apākrāmaṃs tābhir evāsmai dīkṣām avarunddhe //
ŚBM, 13, 1, 7, 1.0 prajāpatirakāmayata aśvamedhena yajeyeti so'śrāmyat sa tapo'tapyata tasya śrāntasya taptasya saptadhātmano devatā apākrāmant sā dīkṣābhavat sa etāni vaiśvadevānyapaśyat tānyajuhot tairvai sa dīkṣāmavārunddha yad vaiśvadevāni juhoti dīkṣāmeva tair yajamāno 'varunddhe 'nvahaṃ juhoty anvahameva dīkṣāmavarunddhe sapta juhoti sapta vai tā devatā apākrāmaṃs tābhir evāsmai dīkṣām avarunddhe //
ŚBM, 13, 1, 7, 1.0 prajāpatirakāmayata aśvamedhena yajeyeti so'śrāmyat sa tapo'tapyata tasya śrāntasya taptasya saptadhātmano devatā apākrāmant sā dīkṣābhavat sa etāni vaiśvadevānyapaśyat tānyajuhot tairvai sa dīkṣāmavārunddha yad vaiśvadevāni juhoti dīkṣāmeva tair yajamāno 'varunddhe 'nvahaṃ juhoty anvahameva dīkṣāmavarunddhe sapta juhoti sapta vai tā devatā apākrāmaṃs tābhir evāsmai dīkṣām avarunddhe //
ŚBM, 13, 1, 7, 1.0 prajāpatirakāmayata aśvamedhena yajeyeti so'śrāmyat sa tapo'tapyata tasya śrāntasya taptasya saptadhātmano devatā apākrāmant sā dīkṣābhavat sa etāni vaiśvadevānyapaśyat tānyajuhot tairvai sa dīkṣāmavārunddha yad vaiśvadevāni juhoti dīkṣāmeva tair yajamāno 'varunddhe 'nvahaṃ juhoty anvahameva dīkṣāmavarunddhe sapta juhoti sapta vai tā devatā apākrāmaṃs tābhir evāsmai dīkṣām avarunddhe //
ŚBM, 13, 1, 7, 2.0 apa vā etebhyaḥ prāṇāḥ krāmanti ye dīkṣām atirecayanti saptāham pracaranti sapta vai śīrṣaṇyāḥ prāṇāḥ prāṇā dīkṣā prāṇairevāsmai prāṇāndīkṣāmavarunddhe tredhā vibhajya devatāṃ juhoti tryāvṛto vai devās tryāvṛta ime lokā ṛddhyām eva vīrya eṣu lokeṣu pratitiṣṭhati //
ŚBM, 13, 1, 7, 4.0 triṃśatamaudgrabhaṇāni juhoti triṃśadakṣarā virāḍ virāḍ u kṛtsnamannaṃ kṛtsnasyaivānnādyasyāvaruddhyai catvāry audgrabhaṇāni juhoti trīṇi vaiśvadevāni sapta sampadyante sapta vai śīrṣaṇyāḥ prāṇāḥ prāṇā dīkṣā prāṇair evāsmai prāṇāndīkṣāmavarunddhe pūrṇāhutimuttamāṃ juhoti pratyuttabdhyai sayuktvāya //
ŚBM, 13, 1, 7, 4.0 triṃśatamaudgrabhaṇāni juhoti triṃśadakṣarā virāḍ virāḍ u kṛtsnamannaṃ kṛtsnasyaivānnādyasyāvaruddhyai catvāry audgrabhaṇāni juhoti trīṇi vaiśvadevāni sapta sampadyante sapta vai śīrṣaṇyāḥ prāṇāḥ prāṇā dīkṣā prāṇair evāsmai prāṇāndīkṣāmavarunddhe pūrṇāhutimuttamāṃ juhoti pratyuttabdhyai sayuktvāya //
ŚBM, 13, 1, 7, 4.0 triṃśatamaudgrabhaṇāni juhoti triṃśadakṣarā virāḍ virāḍ u kṛtsnamannaṃ kṛtsnasyaivānnādyasyāvaruddhyai catvāry audgrabhaṇāni juhoti trīṇi vaiśvadevāni sapta sampadyante sapta vai śīrṣaṇyāḥ prāṇāḥ prāṇā dīkṣā prāṇair evāsmai prāṇāndīkṣāmavarunddhe pūrṇāhutimuttamāṃ juhoti pratyuttabdhyai sayuktvāya //
ŚBM, 13, 1, 8, 1.0 prajāpatiraśvamedhamasṛjata sa sṛṣṭaḥ prarcam avlīnāt pra sāma taṃ vaiśvadevānyudayacchan yad vaiśvadevāni juhotyaśvamedhasyaivodyatyai //
ŚBM, 13, 1, 8, 8.0 viṣṇave svāhā viṣṇave nibhūyapāya svāhā viṣṇave śipiviṣṭāya svāheti yajño vai viṣṇur yajñenaivainam udyacchati viśvo devasya neturiti pūrṇāhutimuttamāṃ juhotīyaṃ vai pūrṇāhutir asyāmevāntataḥ pratitiṣṭhati //
ŚBM, 13, 2, 1, 1.0 prajāpatirdevebhyo yajñān vyādiśat sa ātmannaśvamedhamadhatta te devāḥ prajāpatimabruvanneṣa vai yajño yad aśvamedho 'pi no'trāstu bhaga iti tebhya etānannahomānkalpayad yad annahomānjuhoti devāneva tatprīṇāti //
ŚBM, 13, 2, 1, 2.0 ājyena juhoti tejo vā ājyaṃ tejasaivāsmiṃstattejo dadhāty ājyena juhoty etadvai devānām priyaṃ dhāma yadājyam priyeṇaivainān dhāmnā samardhayati //
ŚBM, 13, 2, 1, 2.0 ājyena juhoti tejo vā ājyaṃ tejasaivāsmiṃstattejo dadhāty ājyena juhoty etadvai devānām priyaṃ dhāma yadājyam priyeṇaivainān dhāmnā samardhayati //
ŚBM, 13, 2, 1, 3.0 saktubhirjuhoti devānāṃ vā etadrūpaṃ yatsaktavo devāneva tatprīṇāti //
ŚBM, 13, 2, 1, 4.0 dhānābhirjuhoti ahorātrāṇāṃ vā etadrūpaṃ yaddhānā ahorātrāṇyeva tatprīṇāti //
ŚBM, 13, 2, 1, 5.0 lājairjuhoti nakṣatrāṇāṃ vā etadrūpaṃ yallājā nakṣatrāṇyeva tatprīṇāti prāṇāya svāhāpānāya svāheti nāmagrāhaṃ juhoti nāmagrāhamevaināṃstatprīṇāty ekasmai svāhā dvābhyāṃ svāhā śatāya svāhaikaśatāya svāhety anupūrvaṃ juhoty anupūrvamevaināṃstatprīṇāty ekottarā juhoty ekavṛdvai svargo loka ekadhaivainaṃ svargaṃ lokaṃ gamayati parācīr juhoti parāṅiva vai svargo lokaḥ svargasya lokasyābhijityai //
ŚBM, 13, 2, 1, 5.0 lājairjuhoti nakṣatrāṇāṃ vā etadrūpaṃ yallājā nakṣatrāṇyeva tatprīṇāti prāṇāya svāhāpānāya svāheti nāmagrāhaṃ juhoti nāmagrāhamevaināṃstatprīṇāty ekasmai svāhā dvābhyāṃ svāhā śatāya svāhaikaśatāya svāhety anupūrvaṃ juhoty anupūrvamevaināṃstatprīṇāty ekottarā juhoty ekavṛdvai svargo loka ekadhaivainaṃ svargaṃ lokaṃ gamayati parācīr juhoti parāṅiva vai svargo lokaḥ svargasya lokasyābhijityai //
ŚBM, 13, 2, 1, 5.0 lājairjuhoti nakṣatrāṇāṃ vā etadrūpaṃ yallājā nakṣatrāṇyeva tatprīṇāti prāṇāya svāhāpānāya svāheti nāmagrāhaṃ juhoti nāmagrāhamevaināṃstatprīṇāty ekasmai svāhā dvābhyāṃ svāhā śatāya svāhaikaśatāya svāhety anupūrvaṃ juhoty anupūrvamevaināṃstatprīṇāty ekottarā juhoty ekavṛdvai svargo loka ekadhaivainaṃ svargaṃ lokaṃ gamayati parācīr juhoti parāṅiva vai svargo lokaḥ svargasya lokasyābhijityai //
ŚBM, 13, 2, 1, 5.0 lājairjuhoti nakṣatrāṇāṃ vā etadrūpaṃ yallājā nakṣatrāṇyeva tatprīṇāti prāṇāya svāhāpānāya svāheti nāmagrāhaṃ juhoti nāmagrāhamevaināṃstatprīṇāty ekasmai svāhā dvābhyāṃ svāhā śatāya svāhaikaśatāya svāhety anupūrvaṃ juhoty anupūrvamevaināṃstatprīṇāty ekottarā juhoty ekavṛdvai svargo loka ekadhaivainaṃ svargaṃ lokaṃ gamayati parācīr juhoti parāṅiva vai svargo lokaḥ svargasya lokasyābhijityai //
ŚBM, 13, 2, 1, 5.0 lājairjuhoti nakṣatrāṇāṃ vā etadrūpaṃ yallājā nakṣatrāṇyeva tatprīṇāti prāṇāya svāhāpānāya svāheti nāmagrāhaṃ juhoti nāmagrāhamevaināṃstatprīṇāty ekasmai svāhā dvābhyāṃ svāhā śatāya svāhaikaśatāya svāhety anupūrvaṃ juhoty anupūrvamevaināṃstatprīṇāty ekottarā juhoty ekavṛdvai svargo loka ekadhaivainaṃ svargaṃ lokaṃ gamayati parācīr juhoti parāṅiva vai svargo lokaḥ svargasya lokasyābhijityai //
ŚBM, 13, 2, 1, 6.0 īśvaro vā eṣaḥ parāṅ pradaghor yaḥ parācīrāhutīrjuhoti naikaśatamatyeti yad ekaśatam atīyād āyuṣā yajamānaṃ vyardhayed ekaśataṃ juhoti śatāyurvai puruṣa ātmaikaśata āyuṣyevātmanpratitiṣṭhati vyuṣṭyai svāhā svargāya svāhetyuttame āhutī juhoti rātrirvai vyuṣṭirahaḥ svargo 'horātre eva tatprīṇāti //
ŚBM, 13, 2, 1, 6.0 īśvaro vā eṣaḥ parāṅ pradaghor yaḥ parācīrāhutīrjuhoti naikaśatamatyeti yad ekaśatam atīyād āyuṣā yajamānaṃ vyardhayed ekaśataṃ juhoti śatāyurvai puruṣa ātmaikaśata āyuṣyevātmanpratitiṣṭhati vyuṣṭyai svāhā svargāya svāhetyuttame āhutī juhoti rātrirvai vyuṣṭirahaḥ svargo 'horātre eva tatprīṇāti //
ŚBM, 13, 2, 1, 6.0 īśvaro vā eṣaḥ parāṅ pradaghor yaḥ parācīrāhutīrjuhoti naikaśatamatyeti yad ekaśatam atīyād āyuṣā yajamānaṃ vyardhayed ekaśataṃ juhoti śatāyurvai puruṣa ātmaikaśata āyuṣyevātmanpratitiṣṭhati vyuṣṭyai svāhā svargāya svāhetyuttame āhutī juhoti rātrirvai vyuṣṭirahaḥ svargo 'horātre eva tatprīṇāti //
ŚBM, 13, 2, 1, 7.0 tadāhuḥ yadubhe divā vā naktaṃ vā juhuyādahorātre mohayed vyuṣṭyai svāhety anudita āditye juhoti svargāya svāhety udite 'horātrayoravyatimohāya //
ŚBM, 13, 2, 1, 7.0 tadāhuḥ yadubhe divā vā naktaṃ vā juhuyādahorātre mohayed vyuṣṭyai svāhety anudita āditye juhoti svargāya svāhety udite 'horātrayoravyatimohāya //
ŚBM, 13, 2, 4, 3.0 tadāhuḥ apaśurvā eṣa yadāraṇyo naitasya hotavyaṃ yajjuhuyātkṣipraṃ yajamānamaraṇyam mṛtaṃ hareyur araṇyabhāgā hyāraṇyāḥ paśavo yanna juhuyād yajñaveśasaṃ syād iti paryagnikṛtān evotsṛjanti tan naiva hutaṃ nāhutaṃ na yajamānamaraṇyam mṛtaṃ haranti na yajñaveśasam bhavati //
ŚBM, 13, 2, 4, 3.0 tadāhuḥ apaśurvā eṣa yadāraṇyo naitasya hotavyaṃ yajjuhuyātkṣipraṃ yajamānamaraṇyam mṛtaṃ hareyur araṇyabhāgā hyāraṇyāḥ paśavo yanna juhuyād yajñaveśasaṃ syād iti paryagnikṛtān evotsṛjanti tan naiva hutaṃ nāhutaṃ na yajamānamaraṇyam mṛtaṃ haranti na yajñaveśasam bhavati //
ŚBM, 13, 2, 4, 3.0 tadāhuḥ apaśurvā eṣa yadāraṇyo naitasya hotavyaṃ yajjuhuyātkṣipraṃ yajamānamaraṇyam mṛtaṃ hareyur araṇyabhāgā hyāraṇyāḥ paśavo yanna juhuyād yajñaveśasaṃ syād iti paryagnikṛtān evotsṛjanti tan naiva hutaṃ nāhutaṃ na yajamānamaraṇyam mṛtaṃ haranti na yajñaveśasam bhavati //
ŚBM, 13, 2, 4, 3.0 tadāhuḥ apaśurvā eṣa yadāraṇyo naitasya hotavyaṃ yajjuhuyātkṣipraṃ yajamānamaraṇyam mṛtaṃ hareyur araṇyabhāgā hyāraṇyāḥ paśavo yanna juhuyād yajñaveśasaṃ syād iti paryagnikṛtān evotsṛjanti tan naiva hutaṃ nāhutaṃ na yajamānamaraṇyam mṛtaṃ haranti na yajñaveśasam bhavati //
ŚBM, 13, 2, 6, 8.0 yathā vai haviṣo'hutasya skandet evametat paśo skandati yasya niktasya lomāni śīyante yatkācānāvayanti lomānyevāsya saṃbharanti hiraṇmayā bhavanti tasyoktaṃ brāhmaṇam ekaśatam ekaśataṃ kācānāvayanti śatāyurvai puruṣa ātmaikaśata āyuṣyevātmanpratitiṣṭhati bhūrbhuvaḥ svariti prājāpatyābhirāvayanti prājāpatyo'śvaḥ svayaivainaṃ devatayā samardhayanti lājīñchācīnyavye gavya ity atiriktam annam aśvāyopāvaharanti prajām ivānnādīṃ kuruta etad annam atta devā etad annam addhi prajāpata iti prajām evānnādyena samardhayati //
ŚBM, 13, 2, 8, 2.0 ghnanti vā etatpaśum yadenaṃ saṃjñapayanti prāṇāya svāhāpānāya svāhā vyānāya svāheti saṃjñapyamāna āhutīrjuhoti prāṇānevāsminnetaddadhāti tatho hāsyaitena jīvataiva paśuneṣṭaṃ bhavati //
ŚBM, 13, 2, 11, 1.0 prajāpatirakāmayata mahānbhūyāntsyāmiti sa etāvaśvamedhe mahimānau grahāvapaśyat tāvajuhot tato vai sa mahān bhūyānabhavat sa yaḥ kāmayeta mahānbhūyāntsyāmiti sa etāvaśvamedhe mahimānau grahau juhuyān mahānhaiva bhūyānbhavati //
ŚBM, 13, 2, 11, 1.0 prajāpatirakāmayata mahānbhūyāntsyāmiti sa etāvaśvamedhe mahimānau grahāvapaśyat tāvajuhot tato vai sa mahān bhūyānabhavat sa yaḥ kāmayeta mahānbhūyāntsyāmiti sa etāvaśvamedhe mahimānau grahau juhuyān mahānhaiva bhūyānbhavati //
ŚBM, 13, 2, 11, 2.0 vapāmabhito juhoti yajamāno vā aśvamedho rājā mahimā rājyenaivainam ubhayataḥ parigṛhṇāti purastātsvāhākṛtayo vā anye devā upariṣṭātsvāhākṛtayo 'nye tānevaitat prīṇāti svāhā devebhyo devebhyaḥ svāheti rājñā vapām pariyajati ye caivāsmiṃlloke devā ya u cāmuṣmiṃstānevaitatprīṇāti ta enamubhaye devāḥ prītāḥ svargaṃ lokam abhivahanti //
ŚBM, 13, 3, 4, 1.0 sarvābhyo vai devatābhyo'śva ālabhyate yatprājāpatyaṃ kuryādyā devatā apibhāgāstā bhāgadheyena vyardhayecchādaṃ dadbhir avakāṃ dantamūlair ity ājyamavadānā kṛtvā pratyākhyāyaṃ devatābhya āhutīrjuhoti yā eva devatā apibhāgāstā bhāgadheyena samardhayaty araṇye 'nūcyān hutvā dyāvāpṛthivyāmuttamāmāhutiṃ juhoti dyāvāpṛthivyorvai sarvā devatāḥ pratiṣṭhitās tā evaitatprīṇāti devāsurāḥ saṃyattā āsan //
ŚBM, 13, 3, 4, 1.0 sarvābhyo vai devatābhyo'śva ālabhyate yatprājāpatyaṃ kuryādyā devatā apibhāgāstā bhāgadheyena vyardhayecchādaṃ dadbhir avakāṃ dantamūlair ity ājyamavadānā kṛtvā pratyākhyāyaṃ devatābhya āhutīrjuhoti yā eva devatā apibhāgāstā bhāgadheyena samardhayaty araṇye 'nūcyān hutvā dyāvāpṛthivyāmuttamāmāhutiṃ juhoti dyāvāpṛthivyorvai sarvā devatāḥ pratiṣṭhitās tā evaitatprīṇāti devāsurāḥ saṃyattā āsan //
ŚBM, 13, 3, 4, 1.0 sarvābhyo vai devatābhyo'śva ālabhyate yatprājāpatyaṃ kuryādyā devatā apibhāgāstā bhāgadheyena vyardhayecchādaṃ dadbhir avakāṃ dantamūlair ity ājyamavadānā kṛtvā pratyākhyāyaṃ devatābhya āhutīrjuhoti yā eva devatā apibhāgāstā bhāgadheyena samardhayaty araṇye 'nūcyān hutvā dyāvāpṛthivyāmuttamāmāhutiṃ juhoti dyāvāpṛthivyorvai sarvā devatāḥ pratiṣṭhitās tā evaitatprīṇāti devāsurāḥ saṃyattā āsan //
ŚBM, 13, 3, 4, 2.0 te'bruvan agnayaḥ sviṣṭakṛto'śvasya vayam uddhāramuddharāmahai tenāsurānabhibhaviṣyāma iti te lohitamudaharanta bhrātṛvyābhibhūtyai yat sviṣṭakṛdbhyo lohitaṃ juhoti bhrātṛvyābhibhūtyai bhavaty ātmanā parāsya dviṣanbhrātṛvyo bhavati ya evaṃ veda //
ŚBM, 13, 3, 4, 3.0 gomṛgakaṇṭhena prathamāmāhutiṃ juhoti paśavo vai gomṛgā rudraḥ sviṣṭakṛt paśūneva rudrādantardadhāti tasmād yatraiṣāśvamedha āhutirhūyate na tatra rudraḥ paśūnabhimanyate //
ŚBM, 13, 3, 4, 3.0 gomṛgakaṇṭhena prathamāmāhutiṃ juhoti paśavo vai gomṛgā rudraḥ sviṣṭakṛt paśūneva rudrādantardadhāti tasmād yatraiṣāśvamedha āhutirhūyate na tatra rudraḥ paśūnabhimanyate //
ŚBM, 13, 3, 4, 4.0 aśvaśaphena dvitīyāmāhutiṃ juhoti paśavo vā ekaśaphā rudraḥ sviṣṭakṛt paśū... //
ŚBM, 13, 3, 4, 5.0 ayasmayena caruṇā tṛtīyāmāhutiṃ juhoti āyasyo vai prajā rudraḥ sviṣṭakṛt prajā eva rudrād antardadhāti tasmādyatraiṣāśvamedha āhutirhūyate na tatra rudraḥ prajā abhimanyate //
ŚBM, 13, 3, 4, 5.0 ayasmayena caruṇā tṛtīyāmāhutiṃ juhoti āyasyo vai prajā rudraḥ sviṣṭakṛt prajā eva rudrād antardadhāti tasmādyatraiṣāśvamedha āhutirhūyate na tatra rudraḥ prajā abhimanyate //
ŚBM, 13, 3, 5, 1.0 sarveṣu vai lokeṣu mṛtyavo'nvāyattās tebhyo yad āhutīrna juhuyālloke loka enam mṛtyurvinded yanmṛtyubhya āhutīrjuhoti loke loka eva mṛtyumapajayati //
ŚBM, 13, 3, 5, 1.0 sarveṣu vai lokeṣu mṛtyavo'nvāyattās tebhyo yad āhutīrna juhuyālloke loka enam mṛtyurvinded yanmṛtyubhya āhutīrjuhoti loke loka eva mṛtyumapajayati //
ŚBM, 13, 3, 5, 2.0 tad āhuḥ yad amuṣmai svāhāmuṣmai svāheti juhvat saṃcakṣīta bahum mṛtyumamitraṃ kurvīta mṛtyava ātmānam apidadhyāditi mṛtyave svāhetyekasmā evaikāmāhutiṃ juhoty eko ha vā amuṣmiṃlloke mṛtyuraśanāyaiva tamevāmuṣmiṃlloke 'pajayati //
ŚBM, 13, 3, 5, 2.0 tad āhuḥ yad amuṣmai svāhāmuṣmai svāheti juhvat saṃcakṣīta bahum mṛtyumamitraṃ kurvīta mṛtyava ātmānam apidadhyāditi mṛtyave svāhetyekasmā evaikāmāhutiṃ juhoty eko ha vā amuṣmiṃlloke mṛtyuraśanāyaiva tamevāmuṣmiṃlloke 'pajayati //
ŚBM, 13, 3, 5, 3.0 brahmahatyāyai svāheti dvitīyāmāhutiṃ juhoti amṛtyurha vā anyo brahmahatyāyai mṛtyur eṣa ha vai sākṣān mṛtyur yadbrahmahatyā sākṣādeva mṛtyumapajayati //
ŚBM, 13, 3, 5, 4.0 etāṃ ha vai muṇḍibha audanyaḥ brahmahatyāyai prāyaścittiṃ vidāṃcakāra yad brahmahatyāyā āhutiṃ juhoti mṛtyumevāhutyā tarpayitvā paripāṇaṃ kṛtvā brahmaghne bheṣajaṃ karoti tasmād yasyaiṣāśvamedha āhutir hūyate'pi yo 'syāparīṣu prajāyām brāhmaiṇaṃ hanti tasmai bheṣajaṃ karoti //
ŚBM, 13, 3, 5, 4.0 etāṃ ha vai muṇḍibha audanyaḥ brahmahatyāyai prāyaścittiṃ vidāṃcakāra yad brahmahatyāyā āhutiṃ juhoti mṛtyumevāhutyā tarpayitvā paripāṇaṃ kṛtvā brahmaghne bheṣajaṃ karoti tasmād yasyaiṣāśvamedha āhutir hūyate'pi yo 'syāparīṣu prajāyām brāhmaiṇaṃ hanti tasmai bheṣajaṃ karoti //
ŚBM, 13, 3, 6, 1.0 aśvasya vā ālabdhasya medha udakrāmat tad aśvastomīyamabhavad yad aśvastomīyaṃ juhotyaśvameva medhasā samardhayati //
ŚBM, 13, 3, 6, 2.0 ājyena juhoti medho vā ājyam medho'śvastomīyam medhasaivāsmiṃstanmedho dadhāty ājyena juhoty etadvai devānām priyaṃ dhāma yadājyam priyeṇaivaināndhāmnā samardhayati //
ŚBM, 13, 3, 6, 2.0 ājyena juhoti medho vā ājyam medho'śvastomīyam medhasaivāsmiṃstanmedho dadhāty ājyena juhoty etadvai devānām priyaṃ dhāma yadājyam priyeṇaivaināndhāmnā samardhayati //
ŚBM, 13, 3, 6, 3.0 aśvastomīyaṃ hutvā dvipadā juhoti aśvo vā aśvastomīyam puruṣo dvipadā dvipādvai puruṣo dvipratiṣṭhas tad enam pratiṣṭhayā samardhayati //
ŚBM, 13, 3, 6, 3.0 aśvastomīyaṃ hutvā dvipadā juhoti aśvo vā aśvastomīyam puruṣo dvipadā dvipādvai puruṣo dvipratiṣṭhas tad enam pratiṣṭhayā samardhayati //
ŚBM, 13, 3, 6, 4.0 tadāhuḥ aśvastomīyam pūrvaṃ hotavyāṃ3 dvipadā3 iti paśavo vā aśvastomīyam puruṣo dvipadā yad aśvastomīyaṃ hutvā dvipadā juhoti tasmātpuruṣa upariṣṭātpaśūnadhitiṣṭhati //
ŚBM, 13, 3, 6, 4.0 tadāhuḥ aśvastomīyam pūrvaṃ hotavyāṃ3 dvipadā3 iti paśavo vā aśvastomīyam puruṣo dvipadā yad aśvastomīyaṃ hutvā dvipadā juhoti tasmātpuruṣa upariṣṭātpaśūnadhitiṣṭhati //
ŚBM, 13, 3, 6, 4.0 tadāhuḥ aśvastomīyam pūrvaṃ hotavyāṃ3 dvipadā3 iti paśavo vā aśvastomīyam puruṣo dvipadā yad aśvastomīyaṃ hutvā dvipadā juhoti tasmātpuruṣa upariṣṭātpaśūnadhitiṣṭhati //
ŚBM, 13, 3, 6, 5.0 ṣoḍaśāśvastomīyā juhoti ṣoḍaśakalā vai paśavaḥ sā paśūnām mātrā paśūneva mātrayā samardhayati yat kanīyasīrvā bhūyasīrvā juhuyātpaśūnmātrayā vyardhayet ṣoḍaśa juhoti ṣoḍaśakalā vai paśavaḥ sā paśūnām mātrā paśūneva mātrayā samardhayati nānyāmuttamāmāhutiṃ juhoti yad anyām uttamāmāhutiṃ juhuyāt pratiṣṭhāyai cyaveta dvipadā uttamā juhoti pratiṣṭhā vai dvipadāḥ pratyeva tiṣṭhati jumbakāya svāhetyavabhṛtha uttamāmāhutiṃ juhoti varuṇo vai jumbakaḥ sākṣādeva varuṇamavayajate śuklasya khalaterviklidhasya piṅgākṣasya mūrdhani juhoty etadvai varuṇasya rūpaṃ rūpeṇaiva varuṇamavayajate //
ŚBM, 13, 3, 6, 5.0 ṣoḍaśāśvastomīyā juhoti ṣoḍaśakalā vai paśavaḥ sā paśūnām mātrā paśūneva mātrayā samardhayati yat kanīyasīrvā bhūyasīrvā juhuyātpaśūnmātrayā vyardhayet ṣoḍaśa juhoti ṣoḍaśakalā vai paśavaḥ sā paśūnām mātrā paśūneva mātrayā samardhayati nānyāmuttamāmāhutiṃ juhoti yad anyām uttamāmāhutiṃ juhuyāt pratiṣṭhāyai cyaveta dvipadā uttamā juhoti pratiṣṭhā vai dvipadāḥ pratyeva tiṣṭhati jumbakāya svāhetyavabhṛtha uttamāmāhutiṃ juhoti varuṇo vai jumbakaḥ sākṣādeva varuṇamavayajate śuklasya khalaterviklidhasya piṅgākṣasya mūrdhani juhoty etadvai varuṇasya rūpaṃ rūpeṇaiva varuṇamavayajate //
ŚBM, 13, 3, 6, 5.0 ṣoḍaśāśvastomīyā juhoti ṣoḍaśakalā vai paśavaḥ sā paśūnām mātrā paśūneva mātrayā samardhayati yat kanīyasīrvā bhūyasīrvā juhuyātpaśūnmātrayā vyardhayet ṣoḍaśa juhoti ṣoḍaśakalā vai paśavaḥ sā paśūnām mātrā paśūneva mātrayā samardhayati nānyāmuttamāmāhutiṃ juhoti yad anyām uttamāmāhutiṃ juhuyāt pratiṣṭhāyai cyaveta dvipadā uttamā juhoti pratiṣṭhā vai dvipadāḥ pratyeva tiṣṭhati jumbakāya svāhetyavabhṛtha uttamāmāhutiṃ juhoti varuṇo vai jumbakaḥ sākṣādeva varuṇamavayajate śuklasya khalaterviklidhasya piṅgākṣasya mūrdhani juhoty etadvai varuṇasya rūpaṃ rūpeṇaiva varuṇamavayajate //
ŚBM, 13, 3, 6, 5.0 ṣoḍaśāśvastomīyā juhoti ṣoḍaśakalā vai paśavaḥ sā paśūnām mātrā paśūneva mātrayā samardhayati yat kanīyasīrvā bhūyasīrvā juhuyātpaśūnmātrayā vyardhayet ṣoḍaśa juhoti ṣoḍaśakalā vai paśavaḥ sā paśūnām mātrā paśūneva mātrayā samardhayati nānyāmuttamāmāhutiṃ juhoti yad anyām uttamāmāhutiṃ juhuyāt pratiṣṭhāyai cyaveta dvipadā uttamā juhoti pratiṣṭhā vai dvipadāḥ pratyeva tiṣṭhati jumbakāya svāhetyavabhṛtha uttamāmāhutiṃ juhoti varuṇo vai jumbakaḥ sākṣādeva varuṇamavayajate śuklasya khalaterviklidhasya piṅgākṣasya mūrdhani juhoty etadvai varuṇasya rūpaṃ rūpeṇaiva varuṇamavayajate //
ŚBM, 13, 3, 6, 5.0 ṣoḍaśāśvastomīyā juhoti ṣoḍaśakalā vai paśavaḥ sā paśūnām mātrā paśūneva mātrayā samardhayati yat kanīyasīrvā bhūyasīrvā juhuyātpaśūnmātrayā vyardhayet ṣoḍaśa juhoti ṣoḍaśakalā vai paśavaḥ sā paśūnām mātrā paśūneva mātrayā samardhayati nānyāmuttamāmāhutiṃ juhoti yad anyām uttamāmāhutiṃ juhuyāt pratiṣṭhāyai cyaveta dvipadā uttamā juhoti pratiṣṭhā vai dvipadāḥ pratyeva tiṣṭhati jumbakāya svāhetyavabhṛtha uttamāmāhutiṃ juhoti varuṇo vai jumbakaḥ sākṣādeva varuṇamavayajate śuklasya khalaterviklidhasya piṅgākṣasya mūrdhani juhoty etadvai varuṇasya rūpaṃ rūpeṇaiva varuṇamavayajate //
ŚBM, 13, 3, 6, 5.0 ṣoḍaśāśvastomīyā juhoti ṣoḍaśakalā vai paśavaḥ sā paśūnām mātrā paśūneva mātrayā samardhayati yat kanīyasīrvā bhūyasīrvā juhuyātpaśūnmātrayā vyardhayet ṣoḍaśa juhoti ṣoḍaśakalā vai paśavaḥ sā paśūnām mātrā paśūneva mātrayā samardhayati nānyāmuttamāmāhutiṃ juhoti yad anyām uttamāmāhutiṃ juhuyāt pratiṣṭhāyai cyaveta dvipadā uttamā juhoti pratiṣṭhā vai dvipadāḥ pratyeva tiṣṭhati jumbakāya svāhetyavabhṛtha uttamāmāhutiṃ juhoti varuṇo vai jumbakaḥ sākṣādeva varuṇamavayajate śuklasya khalaterviklidhasya piṅgākṣasya mūrdhani juhoty etadvai varuṇasya rūpaṃ rūpeṇaiva varuṇamavayajate //
ŚBM, 13, 3, 6, 5.0 ṣoḍaśāśvastomīyā juhoti ṣoḍaśakalā vai paśavaḥ sā paśūnām mātrā paśūneva mātrayā samardhayati yat kanīyasīrvā bhūyasīrvā juhuyātpaśūnmātrayā vyardhayet ṣoḍaśa juhoti ṣoḍaśakalā vai paśavaḥ sā paśūnām mātrā paśūneva mātrayā samardhayati nānyāmuttamāmāhutiṃ juhoti yad anyām uttamāmāhutiṃ juhuyāt pratiṣṭhāyai cyaveta dvipadā uttamā juhoti pratiṣṭhā vai dvipadāḥ pratyeva tiṣṭhati jumbakāya svāhetyavabhṛtha uttamāmāhutiṃ juhoti varuṇo vai jumbakaḥ sākṣādeva varuṇamavayajate śuklasya khalaterviklidhasya piṅgākṣasya mūrdhani juhoty etadvai varuṇasya rūpaṃ rūpeṇaiva varuṇamavayajate //
ŚBM, 13, 3, 6, 5.0 ṣoḍaśāśvastomīyā juhoti ṣoḍaśakalā vai paśavaḥ sā paśūnām mātrā paśūneva mātrayā samardhayati yat kanīyasīrvā bhūyasīrvā juhuyātpaśūnmātrayā vyardhayet ṣoḍaśa juhoti ṣoḍaśakalā vai paśavaḥ sā paśūnām mātrā paśūneva mātrayā samardhayati nānyāmuttamāmāhutiṃ juhoti yad anyām uttamāmāhutiṃ juhuyāt pratiṣṭhāyai cyaveta dvipadā uttamā juhoti pratiṣṭhā vai dvipadāḥ pratyeva tiṣṭhati jumbakāya svāhetyavabhṛtha uttamāmāhutiṃ juhoti varuṇo vai jumbakaḥ sākṣādeva varuṇamavayajate śuklasya khalaterviklidhasya piṅgākṣasya mūrdhani juhoty etadvai varuṇasya rūpaṃ rūpeṇaiva varuṇamavayajate //
ŚBM, 13, 4, 1, 9.0 sāyamāhutyāṃ hutāyām jaghanena gārhapatyam udaṅ vāvātayā saha saṃviśati tad evāpītarāḥ saṃviśanti so'ntarorū asaṃvartamānaḥ śete 'nena tapasā svasti saṃvatsarasyodṛcaṃ samaśnavā iti //
ŚBM, 13, 4, 1, 10.0 prātarāhutyāṃ hutāyāṃ adhvaryuḥ pūrṇāhutiṃ juhoti sarvaṃ vai pūrṇaṃ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai tasyāṃ vareṇa vācaṃ visṛjate varaṃ dadāmi brahmaṇa iti sarvaṃ vai varaḥ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 4, 1, 10.0 prātarāhutyāṃ hutāyāṃ adhvaryuḥ pūrṇāhutiṃ juhoti sarvaṃ vai pūrṇaṃ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai tasyāṃ vareṇa vācaṃ visṛjate varaṃ dadāmi brahmaṇa iti sarvaṃ vai varaḥ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 4, 3, 4.0 saṃpreṣyādhvaryuḥ prakramān juhoti anvāhāryapacane vāśvasya vā padam parilikhya yatarathāsya tatrāvṛdbhavati pūrvā tveva sthitiḥ //
ŚBM, 13, 4, 3, 5.0 sāvitryā eveṣṭeḥ purastād anudrutya sakṛd eva rūpāṇyāhavanīye juhoty atha sāyaṃ dhṛtiṣu hūyamānāsu rājanyo vīṇāgāthī dakṣiṇata uttaramandrām udāghnaṃs tisraḥ svayaṃsambhṛtā gāthā gāyatīty ayudhyatety amuṃ saṃgrāmam ajayad iti tasyoktam brāhmaṇam //
ŚBM, 13, 4, 3, 5.0 sāvitryā eveṣṭeḥ purastād anudrutya sakṛd eva rūpāṇyāhavanīye juhoty atha sāyaṃ dhṛtiṣu hūyamānāsu rājanyo vīṇāgāthī dakṣiṇata uttaramandrām udāghnaṃs tisraḥ svayaṃsambhṛtā gāthā gāyatīty ayudhyatety amuṃ saṃgrāmam ajayad iti tasyoktam brāhmaṇam //
ŚBM, 13, 4, 3, 6.0 atha śvo bhūte dvitīye 'han evam evaitāsu sāvitrīṣviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryav iti havai hotar ity evādhvaryur yamo vaivasvato rājety āha tasya pitaro viśas ta ima āsata iti sthavirā upasametā bhavanti tān upadiśati yajūṃṣi vedaḥ so'yamiti yajuṣāmanuvākaṃ vyācakṣāṇa ivānudraved evam evādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
ŚBM, 13, 4, 3, 7.0 atha tṛtīye 'han evam evaitāsviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryav iti havai hotarityevādhvaryurvaruṇa ādityo rājetyāha tasya gandharvā viśas ta ima āsata iti yuvānaḥ śobhanā upasametā bhavanti tān upadiśaty atharvāṇo vedaḥ so 'yam ity atharvaṇām ekam parva vyācakṣāṇa ivānudravedevamevādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
ŚBM, 13, 4, 3, 8.0 atha caturthe'han evam evaitāsviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryav iti havai hotarityevādhvaryuḥ somo vaiṣṇavo rājetyāha tasyāpsaraso viśas tā imā āsata iti yuvatayaḥ śobhanāḥ upasametā bhavanti tā upadiśaty aṅgiraso vedaḥ so 'yam ity aṅgirasām ekam parva vyācakṣāṇa ivānudraved evamevādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
ŚBM, 13, 4, 3, 9.0 atha pañcame 'han evamevaitāsviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryav iti havai hotar ity evādhvaryur arbudaḥ kādraveyo rājetyāha tasya sarpā viśas ta ima āsata iti sarpāśca sarpavidaścopasametā bhavanti tān upadiśati sarpavidyā vedaḥ so'yamiti sarpavidyāyā ekam parva vyācakṣāṇa ivānudraved evamevādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
ŚBM, 13, 4, 3, 10.0 atha ṣaṣṭhe 'han evamevaitāsviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryaviti havai hotarityevādhvaryuḥ kubero vaiśravaṇo rājety āha tasya rakṣāṃsi viśas tānīmānyāsata iti selagāḥ pāpakṛta upasametā bhavanti tān upadiśati devajanavidyā vedaḥ so'yamiti devajanavidyāyā ekam parva vyācakṣāṇa ivānudraved evamevādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
ŚBM, 13, 4, 3, 11.0 atha saptame'han evamevaitāsviṣṭiṣu saṃsthitāsveṣaivāvṛd adhvaryav iti havai hotar ity evādhvaryur asito dhānvo rājetyāha tasyāsurā viśas ta ima āsata iti kusīdina upasametā bhavanti tān upadiśati māyā vedaḥ so'yamiti kāṃcin māyāṃ kuryād evam evādhvaryuḥ saṃpreṣyati na prakramān juhoti //
ŚBM, 13, 4, 3, 12.0 athāṣṭame 'han evamevaitāsviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryav iti havai hotar ity evādhvaryur matsyaḥ sāmmado rājetyāha tasyodakecarā viśas ta ima āsata iti matsyāśca matsyahanaś copasametā bhavanti tān upadiśatītihāso vedaḥ so 'yamiti kaṃcid itihāsam ācakṣītaivam evādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
ŚBM, 13, 4, 3, 13.0 atha navame 'han evam evaitāsviṣṭiṣu saṃsthitāsveṣaivāvṛd adhvaryav iti havai hotar ityevādhvaryus tārkṣyo vaipaśyato rājetyāha tasya vayāṃsi viśas tānīmānyāsata iti vayāṃsi ca vāyovidyikāś copasametā bhavanti tān upadiśati purāṇaṃ vedaḥ so'yamiti kiṃcit purāṇam ācakṣītaivam evādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
ŚBM, 13, 4, 3, 14.0 atha daśame 'han evamevaitāsviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryav iti havai hotar ityevādhvaryur dharma indro rājetyāha tasya devā viśas ta ima āsata iti śrotriyā apratigrāhakā upasametā bhavanti tānupadiśati sāmāni vedaḥ so 'yamiti sāmnāṃ daśatam brūyād evam evādhvaryuḥ saṃpreṣyati na prakramān juhotīti //
ŚBM, 13, 5, 1, 4.0 saṃsthite'gniṣṭome parihṛtāsu vasatīvarīṣv adhvaryur annahomān juhoti teṣāmuktam brāhmaṇaṃ prāṇāya svāhāpānāya svāheti dvādaśabhir anuvākair dvādaśa māsāḥ saṃvatsaraḥ sarvaṃ saṃvatsaraḥ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 5, 2, 23.0 udite brahmodye prapadyādhvaryur hiraṇmayena pātreṇa prājāpatyam mahimānaṃ grahaṃ gṛhṇāti tasya purorugghiraṇyagarbhaḥ samavartatāgra ity athāsya puronuvākyā subhūḥ svayaṃbhūḥ prathama iti hotā yakṣat prajāpatimiti praiṣaḥ prajāpate na tvad etānyanya iti hotā yajati vaṣaṭkṛte juhoti yas te 'hant saṃvatsare mahimā saṃbabhūveti nānuvaṣaṭkaroti sarvahutaṃ hi juhoti //
ŚBM, 13, 5, 2, 23.0 udite brahmodye prapadyādhvaryur hiraṇmayena pātreṇa prājāpatyam mahimānaṃ grahaṃ gṛhṇāti tasya purorugghiraṇyagarbhaḥ samavartatāgra ity athāsya puronuvākyā subhūḥ svayaṃbhūḥ prathama iti hotā yakṣat prajāpatimiti praiṣaḥ prajāpate na tvad etānyanya iti hotā yajati vaṣaṭkṛte juhoti yas te 'hant saṃvatsare mahimā saṃbabhūveti nānuvaṣaṭkaroti sarvahutaṃ hi juhoti //
ŚBM, 13, 5, 2, 23.0 udite brahmodye prapadyādhvaryur hiraṇmayena pātreṇa prājāpatyam mahimānaṃ grahaṃ gṛhṇāti tasya purorugghiraṇyagarbhaḥ samavartatāgra ity athāsya puronuvākyā subhūḥ svayaṃbhūḥ prathama iti hotā yakṣat prajāpatimiti praiṣaḥ prajāpate na tvad etānyanya iti hotā yajati vaṣaṭkṛte juhoti yas te 'hant saṃvatsare mahimā saṃbabhūveti nānuvaṣaṭkaroti sarvahutaṃ hi juhoti //
ŚBM, 13, 5, 3, 1.0 athāto vapānāṃ homaḥ nānaiva careyur ā vaiśvadevasya vapāyai vaiśvadevasya vapāyāṃ hutāyāṃ tad anv itarā juhuyur iti ha smāha satyakāmo jābālo viśve vai sarve devās tad enān yathādevatam prīṇātīti //
ŚBM, 13, 5, 3, 1.0 athāto vapānāṃ homaḥ nānaiva careyur ā vaiśvadevasya vapāyai vaiśvadevasya vapāyāṃ hutāyāṃ tad anv itarā juhuyur iti ha smāha satyakāmo jābālo viśve vai sarve devās tad enān yathādevatam prīṇātīti //
ŚBM, 13, 5, 3, 2.0 aindrāgnasya vapāyāṃ hutāyām tadanvitarā juhuyuriti ha smāhatuḥ saumāpau mānutantavyāvindrāgnī vai sarve devās tad evainān yathādevatam prīṇātīti //
ŚBM, 13, 5, 3, 2.0 aindrāgnasya vapāyāṃ hutāyām tadanvitarā juhuyuriti ha smāhatuḥ saumāpau mānutantavyāvindrāgnī vai sarve devās tad evainān yathādevatam prīṇātīti //
ŚBM, 13, 5, 3, 3.0 kāyasya vapāyāṃ hutāyām tadanvitarā juhuyuriti ha smāha śailāliḥ prajāpatir vai kaḥ prajāpatim u vā anu sarve devās tad evainān yathādevatam prīṇātīti //
ŚBM, 13, 5, 3, 3.0 kāyasya vapāyāṃ hutāyām tadanvitarā juhuyuriti ha smāha śailāliḥ prajāpatir vai kaḥ prajāpatim u vā anu sarve devās tad evainān yathādevatam prīṇātīti //
ŚBM, 13, 5, 3, 7.0 hutāsu vapāsu prapadyādhvaryū rajatena pātreṇa prājāpatyam mahimānamuttaraṃ grahaṃ gṛhṇāti tasya purorug yaḥ prāṇato nimiṣato mahitveti viparyaste yājyānuvākye ayātayāmatāyā eṣa eva praiṣo vaṣaṭkṛte juhoti yaste rātrau saṃvatsare mahimā saṃbabhūveti nānuvaṣaṭkaroti tasyoktam brāhmaṇam //
ŚBM, 13, 5, 3, 7.0 hutāsu vapāsu prapadyādhvaryū rajatena pātreṇa prājāpatyam mahimānamuttaraṃ grahaṃ gṛhṇāti tasya purorug yaḥ prāṇato nimiṣato mahitveti viparyaste yājyānuvākye ayātayāmatāyā eṣa eva praiṣo vaṣaṭkṛte juhoti yaste rātrau saṃvatsare mahimā saṃbabhūveti nānuvaṣaṭkaroti tasyoktam brāhmaṇam //
ŚBM, 13, 6, 2, 9.0 sa vai paśūn upākariṣyan etās tisraḥ sāvitrīr āhutīr juhoti deva savitas tat savitur vareṇyam viśvāni deva savitar iti savitāram prīṇāti so 'smai prīta etān puruṣān prasauti tena prasūtān ālabhate //
ŚBM, 13, 6, 2, 11.0 ājyena juhoti tejo vā ājyam tejasaivāsmiṃs tat tejo dadhāty ājyena juhoty etad vai devānām priyaṃ dhāma yad ājyam priyeṇaivainān dhāmnā samardhayati ta enaṃ samṛddhāḥ samardhayanti sarvaiḥ kāmaiḥ //
ŚBM, 13, 6, 2, 11.0 ājyena juhoti tejo vā ājyam tejasaivāsmiṃs tat tejo dadhāty ājyena juhoty etad vai devānām priyaṃ dhāma yad ājyam priyeṇaivainān dhāmnā samardhayati ta enaṃ samṛddhāḥ samardhayanti sarvaiḥ kāmaiḥ //
ŚBM, 13, 6, 2, 13.0 atha hainam vāg abhyuvāda puruṣa mā saṃtiṣṭhipo yadi saṃsthāpayiṣyasi puruṣa eva puruṣam atsyatīti tān paryagnikṛtān evodasṛjat taddevatyā āhutīr ajuhot tābhis tā devatā aprīṇāt tā enam prītā aprīṇant sarvaiḥ kāmaiḥ //
ŚBM, 13, 6, 2, 14.0 ājyena juhoti tejo vā ājyaṃ tejasaivāsmiṃs tat tejo dadhāti //
ŚBM, 13, 7, 1, 1.3 hantāham bhūteṣv ātmānaṃ juhavāni bhūtāni cātmanīti /
ŚBM, 13, 7, 1, 1.4 tat sarveṣu bhūteṣv ātmānaṃ hutvā bhūtāni cātmani sarveṣām bhūtānāṃ śraiṣṭhyaṃ svārājyam ādhipatyam paryait /
ŚBM, 13, 7, 1, 1.5 tathaivaitad yajamānaḥ sarvamedhe sarvān medhān hutvā sarvāṇi bhūtāni śraiṣṭhyaṃ svārājyam ādhipatyam paryeti //
ŚBM, 13, 7, 1, 9.3 vapā vapāvatāṃ juhoti tvaca utkartam avapākānāṃ /
ŚBM, 13, 7, 1, 9.5 śuṣkāṇāṃ cārdrāṇām cānnam annaṃ juhoty annasyānnasyāptyai /
ŚBM, 13, 7, 1, 9.6 sarvam juhoti /
ŚBM, 13, 7, 1, 9.7 sarvasmai juhoti sarvasyāptyai sarvasyāvaruddhyai /
ŚBM, 13, 7, 1, 9.8 prātaḥsavane hutāsu vapāsv evam eva tṛtīyasavane huteṣu haviḥṣu //
ŚBM, 13, 7, 1, 9.8 prātaḥsavane hutāsu vapāsv evam eva tṛtīyasavane huteṣu haviḥṣu //
ŚBM, 13, 8, 4, 8.1 atha gṛheṣv agniṃ samādhāya vāraṇān paridhīn paridhāya vāraṇena sruveṇāgnaya āyuṣmata āhutiṃ juhoti /
ŚBM, 13, 8, 4, 9.1 atha juhoty āyuṣmān agne haviṣā vṛdhāno ghṛtapratīko ghṛtayonir edhi ghṛtam pītvā madhu cāru gavyam piteva putram abhirakṣatād imānt svāheti /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 1, 11.1 prātaḥ pūrṇāhutiṃ juhuyād vaiṣṇavyarcā tūṣṇīṃ vā //
ŚāṅkhGS, 1, 3, 3.0 sumanāḥ śuciḥ śucau varūthyadeśe pūrṇavighanaṃ caruṃ śrapayitvā darśapūrṇamāsadevatābhyo yathāvibhāgaṃ sthālīpākasya juhoti //
ŚāṅkhGS, 1, 3, 6.0 pūrvaṃ tu darśapūrṇamāsābhyām anvārambhaṇīyadevatābhyo juhuyāt //
ŚāṅkhGS, 1, 5, 1.1 catvāraḥ pākayajñā huto 'hutaḥ prahutaḥ prāśita iti //
ŚāṅkhGS, 1, 5, 1.1 catvāraḥ pākayajñā huto 'hutaḥ prahutaḥ prāśita iti //
ŚāṅkhGS, 1, 7, 1.1 pratiśrute juhoti //
ŚāṅkhGS, 1, 8, 23.1 nāsaṃskṛtena juhuyāt //
ŚāṅkhGS, 1, 9, 4.1 sruveṇājyāhutīr juhoti //
ŚāṅkhGS, 1, 9, 5.1 uttarapaścārdhād agner ārabhyāvicchinnaṃ dakṣiṇato juhoti tvam agne pramatir iti //
ŚāṅkhGS, 1, 9, 6.1 dakṣiṇapaścārdhād agner ārabhyāvicchinnam uttarato juhoti yasyeme himavanta iti //
ŚāṅkhGS, 1, 9, 18.1 anāmnātamantrāsv ādiṣṭadevatāsv amuṣyai svāhāmuṣyai svāheti juhuyāt svāhākāreṇa śuddhena //
ŚāṅkhGS, 1, 10, 7.1 huto 'gnihotrahomenāhuto balikarmaṇā /
ŚāṅkhGS, 1, 10, 7.1 huto 'gnihotrahomenāhuto balikarmaṇā /
ŚāṅkhGS, 1, 10, 7.2 prahutaḥ pitṛkarmaṇā prāśito brāhmaṇe hutaḥ //
ŚāṅkhGS, 1, 10, 8.1 anūrdhvajñur vyūḍhajānur juhuyāt sarvadā haviḥ /
ŚāṅkhGS, 1, 10, 8.2 na hi bāhyahutaṃ devāḥ pratigṛhṇanti karhicit //
ŚāṅkhGS, 1, 11, 4.1 paścād agneḥ kanyām upaveśyānvārabdhāyāṃ mahāvyāhṛtibhir hutvājyāhutīr juhoti /
ŚāṅkhGS, 1, 11, 4.1 paścād agneḥ kanyām upaveśyānvārabdhāyāṃ mahāvyāhṛtibhir hutvājyāhutīr juhoti /
ŚāṅkhGS, 1, 12, 11.1 paścād agneḥ kanyām upaveśyānvārabdhāyāṃ mahāvyāhṛtibhis tisro juhoti //
ŚāṅkhGS, 1, 12, 13.1 evam anādeśe sarveṣu bhūtikarmasu purastāccopariṣṭāc caitābhir eva juhuyāt //
ŚāṅkhGS, 1, 13, 1.0 samrājñī śvaśure bhaveti pitā bhrātā vāsyagreṇa mūrdhani juhoti sruveṇa vā tiṣṭhann āsīnāyāḥ prāṅmukhyāḥ pratyaṅmukhaḥ //
ŚāṅkhGS, 1, 13, 17.0 tān juhoti //
ŚāṅkhGS, 1, 14, 1.0 iyaṃ nāry upabrūte lājān āvapantikā śivā jñātibhyo bhūyāsaṃ ciraṃ jīvatu me patiḥ svāheti tiṣṭhantī juhoti patir mantraṃ japati //
ŚāṅkhGS, 1, 16, 2.0 tasminn upaveśyānvārabdhāyāṃ patiś catasro juhoti //
ŚāṅkhGS, 1, 18, 2.0 trirātre nivṛtte sthālīpākasya juhoti //
ŚāṅkhGS, 1, 21, 2.0 brahmaṇāgniḥ saṃvidāna iti ṣaṭ sthālīpākasya hutvā //
ŚāṅkhGS, 1, 22, 3.1 anvārabdhāyāṃ mahāvyāhṛtibhir hutvā //
ŚāṅkhGS, 1, 22, 7.4 dhātā putraṃ yajamānāya dātā tasmā u havyaṃ ghṛtavaj juhoteti nejameṣa parāpateti tisraḥ prajāpata iti ṣaṣṭhī //
ŚāṅkhGS, 1, 25, 5.0 janmatithiṃ hutvā trīṇi ca bhāni sadaivatāni //
ŚāṅkhGS, 1, 25, 6.0 tanmadhye juhuyād yasmin jātaḥ syāt pūrvaṃ tu daivataṃ sarvatra //
ŚāṅkhGS, 1, 25, 10.0 evam eva māsi māsi janmatithiṃ hutvā //
ŚāṅkhGS, 1, 25, 11.0 ūrdhvaṃ saṃvatsarād gṛhye 'gnau juhoti //
ŚāṅkhGS, 1, 27, 7.0 annapate 'nnasya no dehy anamīvasya śuṣmiṇaḥ pra pradātāraṃ tāriṣa ūrjaṃ no dhehi dvipade catuṣpade yacciddhi mahaś cid imam agna āyuṣe varcase tigmam ojo varuṇa soma rājan mātevāsmā aditiḥ śarma yaṃsad viśve devā jaradaṣṭir yathāsad iti hutvā //
ŚāṅkhGS, 2, 1, 28.0 hutvā jaghanena agniṃ tiṣṭhataḥ prāṅmukha ācāryaḥ pratyaṅmukha itaraḥ //
ŚāṅkhGS, 2, 8, 1.0 aparāhṇe 'kṣatadhānā bhikṣitvājyāhutidharmeṇāgnau pāṇinā juhuyāt sadasaspatim adbhutam iti pratyṛcaṃ sūktaśeṣeṇa //
ŚāṅkhGS, 2, 10, 8.0 sa eteṣāṃ vedānām ekaṃ dvau trīn sarvān vādhīte ya evaṃ hutvāgnim upatiṣṭhate //
ŚāṅkhGS, 2, 12, 2.0 hutvācāryo 'thainaṃ yāsv eva devatāsu parītto bhavati tāsv evainaṃ pṛcchaty agnāv indra āditye viśveṣu ca deveṣu caritaṃ te brahmacaryam //
ŚāṅkhGS, 2, 13, 8.2 juhuyād apsu vrate pūrṇe vāruṇyarcā rasena vā //
ŚāṅkhGS, 2, 14, 3.0 vaiśvadevasya siddhasya sāyaṃ prātar gṛhye 'gnau juhuyāt //
ŚāṅkhGS, 2, 14, 4.0 agnaye svāhā somāya svāhendrāgnibhyāṃ svāhā viṣṇave svāhā bharadvājadhanvantaraye svāhā viśvebhyo devebhyaḥ svāhā prajāpataye svāhāditaye svāhānumataye svāhāgnaye sviṣṭakṛte svāheti hutvaitāsāṃ devatānām //
ŚāṅkhGS, 2, 17, 1.1 tṛṇāny apy uñchato nityam agnihotraṃ ca juhvataḥ /
ŚāṅkhGS, 2, 17, 2.1 odapātrāt tu dātavyam ā kāṣṭhāj juhuyād api /
ŚāṅkhGS, 3, 2, 1.0 agāraṃ kārayiṣyann ihānnādyāya viśaḥ parigṛhṇāmīty udumbaraśākhayā triḥ parilikhya madhye sthaṇḍile juhoti //
ŚāṅkhGS, 3, 2, 2.0 ko 'si kasyāsi kāya te grāmakāmo juhomi svāhā asyāṃ devānām asi bhāgadheyam itaḥ prajātāḥ pitaraḥ paretāḥ virāᄆ ajuhvad grāmakāmo na devānāṃ kiṃcanāntareṇa svāheti //
ŚāṅkhGS, 3, 2, 2.0 ko 'si kasyāsi kāya te grāmakāmo juhomi svāhā asyāṃ devānām asi bhāgadheyam itaḥ prajātāḥ pitaraḥ paretāḥ virāᄆ ajuhvad grāmakāmo na devānāṃ kiṃcanāntareṇa svāheti //
ŚāṅkhGS, 3, 4, 5.0 rathantarasya stotriyeṇa punarādāyaṃ kakupkāraṃ tisraḥ pūrvāhṇe juhoti //
ŚāṅkhGS, 3, 8, 1.0 anāhitāgnir navaṃ prāśiṣyann āgrayaṇadevatābhyaḥ sviṣṭakṛccaturthībhyaḥ svāhākāreṇa gṛhye 'gnau juhuyāt //
ŚāṅkhGS, 3, 10, 3.0 yā prathamā prajāyeta tasyāḥ pīyūṣaṃ juhuyāt saṃvatsarīṇaṃ paya usriyāyā ity etābhyām ṛgbhyām //
ŚāṅkhGS, 3, 10, 4.0 yadi yamau prajāyeta mahāvyāhṛtibhir hutvā yamasūṃ dadyāt //
ŚāṅkhGS, 3, 11, 3.0 gavāṃ madhye susamiddham agniṃ kṛtvājyāhutīr juhoti //
ŚāṅkhGS, 3, 11, 5.0 pūṣā gā anvetu na iti pauṣṇasya juhoti //
ŚāṅkhGS, 3, 12, 2.0 tāsāṃ prathamāyāṃ śākaṃ juhoti //
ŚāṅkhGS, 3, 13, 2.0 mahāvyāhṛtayaś catasro ye tātṛṣur iti catasro 'nudrutya vapāṃ juhuyāt //
ŚāṅkhGS, 3, 14, 1.0 uttamāyām apūpān juhoti //
ŚāṅkhGS, 4, 5, 3.0 akṣatasaktūnāṃ dhānānāṃ ca dadhighṛtamiśrāṇāṃ pratyṛcaṃ vedena juhuyād iti haika āhuḥ //
ŚāṅkhGS, 4, 5, 10.0 hutaśeṣāddhaviḥ prāśnanti dadhikrāvṇo akāriṣam ity etayā //
ŚāṅkhGS, 4, 14, 2.0 udakāñjalīṃs trīn apsu juhoti samudrāya vaiṇave namo varuṇāya dharmapataye namo namaḥ sarvābhyo nadībhyaḥ //
ŚāṅkhGS, 4, 15, 1.0 śravaṇaṃ śraviṣṭhīyāyāṃ paurṇamāsyām akṣatasaktūnāṃ sthālīpākasya vā juhoti //
ŚāṅkhGS, 4, 15, 3.0 gṛhyam agniṃ bāhyata upasamādhāya lājān akṣatasaktūṃś ca sarpiṣā saṃninīya juhoti //
ŚāṅkhGS, 4, 16, 2.0 aśvibhyāṃ svāhāśvayugbhyāṃ svāhāśvayujyai paurṇamāsyai svāhā śarade svāhā paśupataye svāhā piṅgalāya svāhety ājyasya hutvā //
ŚāṅkhGS, 4, 16, 3.0 atha pṛṣātakasyā gāvo agmann ity etena sūktena pratyṛcaṃ juhuyāt //
ŚāṅkhGS, 4, 18, 1.5 śvetāya vaidārvāya svāhā vidārvāya svāhā hutvā //
ŚāṅkhGS, 5, 1, 8.0 anugate 'gnau sarvaprāyaścittāhutī hutvā pāhi no agna edhase svāhā pāhi no viśvavedase svāhā yajñaṃ pāhi vibhāvaso svāhā sarvaṃ pāhi śatakrato svāheti //
ŚāṅkhGS, 5, 1, 9.0 vratahānā upoṣyājyasya hutvā tvaṃ agne vratapā iti //
ŚāṅkhGS, 5, 2, 5.0 gṛhyo 'pagṛhyo mayobhūr ākharo nikharo niḥsaro nikāmaḥ sapatnadūṣaṇa iti vāruṇyā dikprabhṛti pradakṣiṇaṃ juhuyāt //
ŚāṅkhGS, 5, 2, 6.0 madhye payasā juhoti viśvataścakṣur idaṃ viṣṇur iti //
ŚāṅkhGS, 5, 3, 3.0 viṣṇave svāhendrāgnibhyāṃ svāhā viśvakarmaṇe svāheti yān vo nara iti pratyṛcaṃ juhuyāt //
ŚāṅkhGS, 5, 4, 6.0 yāvanto homās tāvatīr hutvā pūrvavaddhomaḥ //
ŚāṅkhGS, 5, 5, 2.0 devāḥ kapota iti pratyṛcaṃ juhuyāt //
ŚāṅkhGS, 5, 5, 9.0 rātrīsūktena pratyṛcaṃ juhuyāt //
ŚāṅkhGS, 5, 6, 2.0 imā rudrāya tavase kapardina iti pratyṛcaṃ gāvedhukaṃ caruṃ juhuyāt //
ŚāṅkhGS, 5, 7, 4.0 mahāvyāhṛtibhir hutvā pūrvavaddhomaḥ //
ŚāṅkhGS, 5, 8, 2.0 sthālīpākaṃ śrapayitvāyā viṣṭhā janayan karvarāṇi piśaṅgarūpaḥ subharo vayodhā iti dvābhyāṃ caruṃ juhuyāt //
ŚāṅkhGS, 5, 8, 4.0 sarvaprāyaścittāhutī hutvā ya ṛte cid iti tṛcena bhinnam anumantrayate //
ŚāṅkhGS, 5, 8, 6.0 sarvaprāyaścittaṃ hutvāpsv agna iti punar utpādayet //
ŚāṅkhGS, 5, 10, 2.0 upoṣyaudumbarīḥ samidho 'ṣṭaśataṃ dadhimadhughṛtāktā mā nas toka iti dvābhyāṃ juhuyāt //
ŚāṅkhGS, 5, 10, 4.0 prādeśamātrīḥ pālāśīḥ samidhaḥ saptadaśa hutvā paścāt sruvagrahaṇam //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 1, 4, 1.0 athaitā ājyāhutīr juhoti //
ŚāṅkhĀ, 2, 4, 14.0 sa eka iddhavyaś carṣaṇīnām iti sūktaṃ tat pacchaḥ //
ŚāṅkhĀ, 4, 3, 2.0 ya ekadhanam abhidhyāyāt paurṇamāsyāṃ vāmāvāsyāyāṃ vā śuddhapakṣe vā puṇye nakṣatra eteṣām ekasmin parvaṇyagnim upasamādhāya parisamuhya paristīrya paryukṣya dakṣiṇaṃ jānvācya sruveṇājyāhutīr juhoti //
ŚāṅkhĀ, 4, 4, 2.0 yasya priyo bubhūṣed yasyai yeṣāṃ vā yāsāṃ vaiteṣām evaikasmin parvaṇyetayaivāvṛtaitā ājyāhutīr juhoti //
ŚāṅkhĀ, 4, 4, 3.0 vācaṃ te mayi juhomyasau svāhā //
ŚāṅkhĀ, 4, 4, 4.0 prāṇaṃ te mayi juhomyasau svāhā //
ŚāṅkhĀ, 4, 4, 5.0 mayi cakṣus te juhomyasau svāhā //
ŚāṅkhĀ, 4, 4, 6.0 śrotraṃ te mayi juhomyasau svāhā //
ŚāṅkhĀ, 4, 4, 7.0 manas te mayi juhomyasau svāhā //
ŚāṅkhĀ, 4, 4, 8.0 prajñāṃ te mayi juhomyasau svāheti //
ŚāṅkhĀ, 4, 5, 4.0 prāṇaṃ tadā vāci juhoti //
ŚāṅkhĀ, 4, 5, 6.0 vācaṃ tadā prāṇe juhoti //
ŚāṅkhĀ, 4, 5, 7.0 ete anante amṛte āhutī jāgracca svapaṃśca saṃtataṃ juhoti //
ŚāṅkhĀ, 4, 5, 9.0 taddha smaitat pūrve vidvāṃso 'gnihotraṃ na juhavāṃcakruḥ //
ŚāṅkhĀ, 8, 11, 11.0 etaddha sma vai tad vidvāṃsa āhuḥ kāvaṣeyāḥ kimarthā vayaṃ yakṣyāmahe kimarthā vayam adhyeṣyāmahe vāci hi prāṇaṃ juhumaḥ prāṇe vācaṃ yo hy eva prabhavaḥ sa evāpyaya iti //
ŚāṅkhĀ, 9, 8, 1.0 atha yadi mahajjigamiṣet trirātraṃ dīkṣitvāmāvāsyāyāṃ sarvauṣadhasya manthaṃ dadhimadhubhyām upamanthyāgnim upasamādhāya parisamuhya paristīrya paryukṣya dakṣiṇaṃ jānv ācyottarato 'gneḥ kaṃse manthaṃ kṛtvā hutvā homān manthe saṃpātaṃ ānayet //
ŚāṅkhĀ, 9, 8, 2.0 jyeṣṭhāya śreṣṭhāya svāhety agnau hutvā manthe saṃpātam ānayet //
ŚāṅkhĀ, 9, 8, 3.0 pratiṣṭhāyai svāhety agnau hutvā manthe saṃpātam ānayet //
ŚāṅkhĀ, 9, 8, 4.0 saṃpade svāhety agnau hutvā manthe saṃpātam ānayet //
ŚāṅkhĀ, 10, 1, 4.0 etāsu ha vai sarvāsu hutaṃ bhavati ya evaṃ vidvān aśnāti ca pibati cāśayati ca pāyayati ca //
ŚāṅkhĀ, 10, 8, 6.0 atha ya idam avidvān agnihotraṃ juhoti yathāṅgārān apohya bhasmani hutaṃ tādṛk tatyās tādṛk tat syāt //
ŚāṅkhĀ, 10, 8, 6.0 atha ya idam avidvān agnihotraṃ juhoti yathāṅgārān apohya bhasmani hutaṃ tādṛk tatyās tādṛk tat syāt //
ŚāṅkhĀ, 11, 4, 3.0 sa yady eteṣāṃ kiṃcit paśyet pāṇḍuradarśanāṃ kālīṃ strīṃ muktakeśāṃ muṇḍāṃ tailābhyaṅgaṃ kausumbhaparidhānaṃ gītāny uṣṭrārohaṇaṃ dakṣiṇāśāgamanādīni vīkṣyopoṣya pāyasaṃ sthālīpākaṃ śrapayitvā sarūpavatsāyā goḥ payasi na tv eva tu kṛṣṇāyā agnim upasamādhāya parisamuhya paristīrya paryukṣya dakṣiṇaṃ jānv ācya sruveṇājyāhutīr juhoti //
ŚāṅkhĀ, 11, 5, 14.0 athaitad ājyāvaśeṣaṃ sthālīpāke samavaninīya sthālīpākasyopaghātaṃ juhoti //
ŚāṅkhĀ, 11, 6, 13.0 athaitat sthālīpākaśeṣam ātmani samavaninīya juhoti //
ŚāṅkhĀ, 12, 2, 3.2 yatkāmās te juhumas tan no astu vayaṃ syāma patayo rayīṇām //
ŚāṅkhĀ, 12, 7, 5.2 yatkāmas te juhumas tan no astu vayaṃ syāma patayo rayīṇām //
ŚāṅkhĀ, 12, 8, 2.0 bhūtikāmaḥ puṣpeṇa trirātropoṣito jīvato hastino dantān mātrām uddhṛtyāgnim upasamādhāya parisamuhya paristīrya paryukṣya dakṣiṇaṃ jānv ācyottarato 'gneḥ kaṃse maṇiṃ kṛtvā hutvā homān maṇau saṃpātam ānayet //
ŚāṅkhĀ, 12, 8, 8.0 ata evottaraṃ pañcabhir mahāvarāsyodohaṃ mudgaudane vāsayitvā trirātram ekāṃ vā badhnīyācchaktau sati prathamaṃ hastichāyāyāṃ vaiyāghre vāpi carmaṇy āsīno vāpi juhuyād āsīno vāpi juhuyāt //
ŚāṅkhĀ, 12, 8, 8.0 ata evottaraṃ pañcabhir mahāvarāsyodohaṃ mudgaudane vāsayitvā trirātram ekāṃ vā badhnīyācchaktau sati prathamaṃ hastichāyāyāṃ vaiyāghre vāpi carmaṇy āsīno vāpi juhuyād āsīno vāpi juhuyāt //
Ṛgveda
ṚV, 1, 15, 9.1 draviṇodāḥ pipīṣati juhota pra ca tiṣṭhata /
ṚV, 1, 26, 6.2 tve iddhūyate haviḥ //
ṚV, 1, 34, 10.1 ā nāsatyā gacchataṃ hūyate havir madhvaḥ pibatam madhupebhir āsabhiḥ /
ṚV, 1, 36, 6.1 tve id agne subhage yaviṣṭhya viśvam ā hūyate haviḥ /
ṚV, 1, 51, 5.1 tvam māyābhir apa māyino 'dhamaḥ svadhābhir ye adhi śuptāv ajuhvata /
ṚV, 1, 74, 5.1 tam it suhavyam aṅgiraḥ sudevaṃ sahaso yaho /
ṚV, 1, 75, 1.2 havyā juhvāna āsani //
ṚV, 1, 100, 1.2 satīnasatvā havyo bhareṣu marutvān no bhavatv indra ūtī //
ṚV, 1, 110, 6.1 ā manīṣām antarikṣasya nṛbhyaḥ sruceva ghṛtaṃ juhavāma vidmanā /
ṚV, 1, 114, 3.2 sumnāyann id viśo asmākam ā carāriṣṭavīrā juhavāma te haviḥ //
ṚV, 1, 127, 2.1 yajiṣṭhaṃ tvā yajamānā huvema jyeṣṭham aṅgirasāṃ vipra manmabhir viprebhiḥ śukra manmabhiḥ /
ṚV, 1, 135, 2.2 tavāyam bhāga āyuṣu somo deveṣu hūyate /
ṚV, 1, 162, 19.2 yā te gātrāṇām ṛtuthā kṛṇomi tā tā piṇḍānām pra juhomy agnau //
ṚV, 1, 180, 10.1 taṃ vāṃ rathaṃ vayam adyā huvema stomair aśvinā suvitāya navyam /
ṚV, 1, 184, 1.1 tā vām adya tāv aparaṃ huvemocchantyām uṣasi vahnir ukthaiḥ /
ṚV, 2, 9, 3.2 yasmād yoner udārithā yaje tam pra tve havīṃṣi juhure samiddhe //
ṚV, 2, 14, 1.2 kāmī hi vīraḥ sadam asya pītiṃ juhota vṛṣṇe tad id eṣa vaṣṭi //
ṚV, 2, 14, 5.2 yaḥ pipruṃ namuciṃ yo rudhikrāṃ tasmā indrāyāndhaso juhota //
ṚV, 2, 14, 8.2 gabhastipūtam bharata śrutāyendrāya somaṃ yajyavo juhota //
ṚV, 2, 14, 9.2 juṣāṇo hastyam abhi vāvaśe va indrāya somam madiraṃ juhota //
ṚV, 2, 23, 13.1 bhareṣu havyo namasopasadyo gantā vājeṣu sanitā dhanaṃ dhanam /
ṚV, 2, 27, 1.1 imā gira ādityebhyo ghṛtasnūḥ sanād rājabhyo juhvā juhomi /
ṚV, 2, 32, 7.2 tasyai viśpatnyai haviḥ sinīvālyai juhotana //
ṚV, 2, 39, 1.2 brahmāṇeva vidatha ukthaśāsā dūteva havyā janyā purutrā //
ṚV, 2, 41, 18.2 yā te manma gṛtsamadā ṛtāvari priyā deveṣu juhvati //
ṚV, 3, 5, 3.2 ā haryato yajataḥ sānv asthād abhūd u vipro havyo matīnām //
ṚV, 3, 9, 8.1 ā juhotā svadhvaraṃ śīram pāvakaśociṣam /
ṚV, 3, 18, 3.1 idhmenāgna icchamāno ghṛtena juhomi havyaṃ tarase balāya /
ṚV, 3, 36, 11.1 śunaṃ huvema maghavānam indram asmin bhare nṛtamaṃ vājasātau /
ṚV, 3, 38, 10.1 śunaṃ huvema maghavānam indram asmin bhare nṛtamaṃ vājasātau /
ṚV, 3, 48, 5.1 śunaṃ huvema maghavānam indram asmin bhare nṛtamaṃ vājasātau /
ṚV, 3, 49, 3.2 bhago na kāre havyo matīnām piteva cāruḥ suhavo vayodhāḥ //
ṚV, 3, 49, 5.1 śunaṃ huvema maghavānam indram asmin bhare nṛtamaṃ vājasātau /
ṚV, 3, 50, 5.1 śunaṃ huvema maghavānam indram asmin bhare nṛtamaṃ vājasātau /
ṚV, 3, 59, 1.2 mitraḥ kṛṣṭīr animiṣābhi caṣṭe mitrāya havyaṃ ghṛtavaj juhota //
ṚV, 3, 59, 5.2 tasmā etat panyatamāya juṣṭam agnau mitrāya havir ā juhota //
ṚV, 4, 34, 6.1 ā napātaḥ śavaso yātanopemaṃ yajñaṃ namasā hūyamānāḥ /
ṚV, 4, 37, 3.2 juhve manuṣvad uparāsu vikṣu yuṣme sacā bṛhaddiveṣu somam //
ṚV, 4, 43, 4.1 kā vām bhūd upamātiḥ kayā na āśvinā gamatho hūyamānā /
ṚV, 4, 44, 1.1 taṃ vāṃ rathaṃ vayam adyā huvema pṛthujrayam aśvinā saṃgatiṃ goḥ /
ṚV, 5, 5, 1.1 susamiddhāya śociṣe ghṛtaṃ tīvraṃ juhotana /
ṚV, 5, 6, 5.2 suścandra dasma viśpate havyavāṭ tubhyaṃ hūyata iṣaṃ stotṛbhya ā bhara //
ṚV, 5, 7, 5.1 ava sma yasya veṣaṇe svedam pathiṣu juhvati /
ṚV, 5, 17, 4.2 adhā viśvāsu havyo 'gnir vikṣu pra śasyate //
ṚV, 5, 19, 2.1 juhure vi citayanto 'nimiṣaṃ nṛmṇam pānti /
ṚV, 5, 28, 6.1 ā juhotā duvasyatāgnim prayaty adhvare /
ṚV, 5, 72, 1.1 ā mitre varuṇe vayaṃ gīrbhir juhumo atrivat /
ṚV, 5, 86, 6.1 evendrāgnibhyām ahāvi havyaṃ śūṣyaṃ ghṛtaṃ na pūtam adribhiḥ /
ṚV, 6, 2, 3.2 yad dha sya mānuṣo janaḥ sumnāyur juhve adhvare //
ṚV, 6, 10, 6.1 imaṃ yajñaṃ cano dhā agna uśan yaṃ ta āsāno juhute haviṣmān /
ṚV, 6, 18, 6.1 sa hi dhībhir havyo asty ugra īśānakṛn mahati vṛtratūrye /
ṚV, 6, 21, 1.1 imā u tvā purutamasya kāror havyaṃ vīra havyā havante /
ṚV, 6, 21, 1.1 imā u tvā purutamasya kāror havyaṃ vīra havyā havante /
ṚV, 6, 22, 1.1 ya eka iddhavyaś carṣaṇīnām indraṃ taṃ gīrbhir abhy arca ābhiḥ /
ṚV, 6, 44, 14.2 tam u pra hoṣi madhumantam asmai somaṃ vīrāya śipriṇe pibadhyai //
ṚV, 6, 45, 11.2 havyaḥ sa śrudhī havam //
ṚV, 6, 49, 10.2 bṛhantam ṛṣvam ajaraṃ suṣumnam ṛdhagghuvema kavineṣitāsaḥ //
ṚV, 6, 50, 15.2 gnā hutāso vasavo 'dhṛṣṭā viśve stutāso bhūtā yajatrāḥ //
ṚV, 6, 57, 1.2 huvema vājasātaye //
ṚV, 6, 61, 12.2 vāje vāje havyā bhūt //
ṚV, 6, 67, 3.1 ā yātam mitrāvaruṇā suśasty upa priyā namasā hūyamānā /
ṚV, 7, 1, 17.1 tve agna āhavanāni bhūrīśānāsa ā juhuyāma nityā /
ṚV, 7, 15, 1.1 upasadyāya mīᄆhuṣa āsye juhutā haviḥ /
ṚV, 7, 41, 1.2 prātar bhagam pūṣaṇam brahmaṇas patim prātaḥ somam uta rudraṃ huvema //
ṚV, 7, 47, 3.2 tā indrasya na minanti vratāni sindhubhyo havyaṃ ghṛtavaj juhota //
ṚV, 7, 85, 1.1 punīṣe vām arakṣasam manīṣāṃ somam indrāya varuṇāya juhvat /
ṚV, 7, 95, 5.1 imā juhvānā yuṣmad ā namobhiḥ prati stomaṃ sarasvati juṣasva /
ṚV, 7, 98, 1.1 adhvaryavo 'ruṇaṃ dugdham aṃśuṃ juhotana vṛṣabhāya kṣitīnām /
ṚV, 7, 102, 3.1 tasmā id āsye havir juhotā madhumattamam /
ṚV, 8, 1, 28.2 tvam bhā anu caro adha dvitā yad indra havyo bhuvaḥ //
ṚV, 8, 23, 6.1 agne yāhi suśastibhir havyā juhvāna ānuṣak /
ṚV, 8, 27, 21.2 vāmaṃ dhattha manave viśvavedaso juhvānāya pracetase //
ṚV, 8, 27, 22.2 aśyāma tad ādityā juhvato havir yena vasyo 'naśāmahai //
ṚV, 8, 39, 3.1 agne manmāni tubhyaṃ kaṃ ghṛtaṃ na juhva āsani /
ṚV, 8, 44, 1.2 āsmin havyā juhotana //
ṚV, 8, 60, 14.2 sa tvaṃ no hotaḥ suhutaṃ haviṣ kṛdhi vaṃsvā no vāryā puru //
ṚV, 8, 60, 17.1 agnim agniṃ vo adhriguṃ huvema vṛktabarhiṣaḥ /
ṚV, 8, 74, 6.2 juhvānāso yatasrucaḥ //
ṚV, 8, 76, 8.2 hṛdā hūyanta ukthinaḥ //
ṚV, 8, 82, 5.2 pra soma indra hūyate //
ṚV, 8, 90, 1.1 ā no viśvāsu havya indraḥ samatsu bhūṣatu /
ṚV, 8, 96, 20.1 sa vṛtrahendraś carṣaṇīdhṛt taṃ suṣṭutyā havyaṃ huvema /
ṚV, 10, 6, 7.1 adhā hy agne mahnā niṣadyā sadyo jajñāno havyo babhūtha /
ṚV, 10, 14, 13.1 yamāya somaṃ sunuta yamāya juhutā haviḥ /
ṚV, 10, 14, 14.1 yamāya ghṛtavaddhavir juhota pra ca tiṣṭhata /
ṚV, 10, 14, 15.1 yamāya madhumattamaṃ rājñe havyaṃ juhotana /
ṚV, 10, 17, 11.2 samānaṃ yonim anu saṃcarantaṃ drapsaṃ juhomy anu sapta hotrāḥ //
ṚV, 10, 17, 12.2 adhvaryor vā pari vā yaḥ pavitrāt taṃ te juhomi manasā vaṣaṭkṛtam //
ṚV, 10, 28, 3.2 pacanti te vṛṣabhāṁ atsi teṣām pṛkṣeṇa yan maghavan hūyamānaḥ //
ṚV, 10, 40, 4.2 yuvaṃ hotrām ṛtuthā juhvate nareṣaṃ janāya vahathaḥ śubhas patī //
ṚV, 10, 76, 7.2 duhanty ūdhar upasecanāya kaṃ naro havyā na marjayanta āsabhiḥ //
ṚV, 10, 79, 5.1 yo asmā annaṃ tṛṣv ādadhāty ājyair ghṛtair juhoti puṣyati /
ṚV, 10, 81, 1.1 ya imā viśvā bhuvanāni juhvad ṛṣir hotā ny asīdat pitā naḥ /
ṚV, 10, 81, 7.1 vācas patiṃ viśvakarmāṇam ūtaye manojuvaṃ vāje adyā huvema /
ṚV, 10, 83, 7.2 juhomi te dharuṇam madhvo agram ubhā upāṃśu prathamā pibāva //
ṚV, 10, 89, 10.2 indro vṛdhām indra in medhirāṇām indraḥ kṣeme yoge havya indraḥ //
ṚV, 10, 89, 18.1 śunaṃ huvema maghavānam indram asmin bhare nṛtamaṃ vājasātau /
ṚV, 10, 90, 8.1 tasmād yajñāt sarvahutaḥ saṃbhṛtam pṛṣadājyam /
ṚV, 10, 90, 9.1 tasmād yajñāt sarvahuta ṛcaḥ sāmāni jajñire /
ṚV, 10, 91, 15.1 ahāvy agne havir āsye te srucīva ghṛtaṃ camvīva somaḥ /
ṚV, 10, 99, 4.1 sa yahvyo 'vanīr goṣv arvā juhoti pradhanyāsu sasriḥ /
ṚV, 10, 104, 11.1 śunaṃ huvema maghavānam indram asmin bhare nṛtamaṃ vājasātau /
ṚV, 10, 121, 10.2 yatkāmās te juhumas tan no astu vayaṃ syāma patayo rayīṇām //
ṚV, 10, 122, 5.1 tvaṃ dūtaḥ prathamo vareṇyaḥ sa hūyamāno amṛtāya matsva /
ṚV, 10, 126, 5.2 ugram marudbhī rudraṃ huvemendram agniṃ svastaye 'ti dviṣaḥ //
ṚV, 10, 147, 2.2 tvām in naro vṛṇate gaviṣṭiṣu tvāṃ viśvāsu havyāsv iṣṭiṣu //
ṚV, 10, 151, 1.1 śraddhayāgniḥ sam idhyate śraddhayā hūyate haviḥ /
ṚV, 10, 160, 5.2 ābhūṣantas te sumatau navāyāṃ vayam indra tvā śunaṃ huvema //
ṚV, 10, 179, 1.2 yadi śrāto juhotana yady aśrāto mamattana //
ṚV, 10, 191, 3.2 samānam mantram abhi mantraye vaḥ samānena vo haviṣā juhomi //
Ṛgvedakhilāni
ṚVKh, 1, 10, 1.2 svādiṣṭho havyān madhuno ghṛtād vā nūtno vāṃ stomo aśvināham emi //
ṚVKh, 2, 3, 1.2 idaṃ haviḥ śraddadhāno juhomi tena pāsi guhyaṃ nāma gonām /
ṚVKh, 2, 9, 1.2 saṃ dhānyasya yā sphātiḥ saṃsrāvyeṇa haviṣā juhomi //
ṚVKh, 3, 10, 13.1 amantram annam yat kiṃciddhūyate ca hutāśane /
ṚVKh, 3, 15, 29.2 teṣām aham bhāgadheyaṃ juhomi tāṃ mā devāḥ sarvaiḥ kāmais tarpayantām //
ṚVKh, 4, 9, 3.1 yadi te mātrā ... havyavāḍ agnir no dūto rodasī utottareṇa duhitā juhota madhumattamam agnaye jātavedase /
Ṛgvidhāna
ṚgVidh, 1, 5, 2.1 vaiśvadevīṃ ca raudrīṃ ca juhuyād uttare tataḥ /
ṚgVidh, 1, 5, 4.2 ājyāhutaya eva ādau sthālīpāke hute punaḥ //
ṚgVidh, 1, 5, 5.1 hutvāgniṃ tarpayed viprāñ śucir bhuñjīta vāgyataḥ /
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 5, 8.1 tad yad ṛkta ulbaṇaṃ kriyeta gārhapatyaṃ paretya bhūḥ svāheti juhuyāt /
ṢB, 1, 5, 9.1 atha yadi yajuṣṭa ulbaṇaṃ kriyetānvāhāryapacanaṃ paretya bhuvaḥ svāheti juhuyāt /
ṢB, 1, 5, 10.1 atha yadi sāmata ulbaṇaṃ kriyetāhavanīyaṃ paretya svaḥ svāheti juhuyāt /
ṢB, 1, 5, 11.1 ato vāva yatamasminn eva katamasmiṃścolbaṇaṃ kriyeta sarveṣv evānuparyāyaṃ juhuyāt /
ṢB, 1, 6, 11.1 sa hovāca kiṃ hoṣyasīti //
ṢB, 1, 6, 19.1 tasmād etām eva juhuyāt //
ṢB, 1, 6, 20.4 yatkāmās te juhumas tan no astu vayaṃ syāma patayo rayīṇāṃ svāheti /
Arthaśāstra
ArthaŚ, 14, 1, 35.1 karmārād agnim āhṛtya kṣaudreṇa juhuyāt pṛthak /
ArthaŚ, 14, 1, 39.1 juhuyād agnimantreṇa rājavṛkṣasya dārubhiḥ /
Buddhacarita
BCar, 2, 36.2 juhāva havyānyakṛśe kṛśānau dadau dvijebhyaḥ kṛśanaṃ ca gāśca //
BCar, 4, 75.1 bṛhaspatermahiṣyāṃ ca juhvatyāṃ juhvatāṃ varaḥ /
BCar, 4, 75.1 bṛhaspatermahiṣyāṃ ca juhvatyāṃ juhvatāṃ varaḥ /
BCar, 7, 17.1 kecijjalaklinnajaṭākalāpā dviḥ pāvakaṃ juhvati mantrapūrvam /
Carakasaṃhitā
Ca, Sū., 1, 14.2 tapasastejasā dīptā hūyamānā ivāgnayaḥ //
Ca, Sū., 8, 20.1 nāratnapāṇir nāsnāto nopahatavāsā nājapitvā nāhutvā devatābhyo nānirūpya pitṛbhyo nādattvā gurubhyo nātithibhyo nopāśritebhyo nāpuṇyagandho nāmālī nāprakṣālitapāṇipādavadano nāśuddhamukho nodaṅmukho na vimanā nābhaktāśiṣṭāśucikṣudhitaparicaro na pātrīṣvamedhyāsu nādeśe nākāle nākīrṇe nādattvāgramagnaye nāprokṣitaṃ prokṣaṇodakairna mantrair anabhimantritaṃ na kutsayanna kutsitaṃ na pratikūlopahitamannamādadīta na paryuṣitamanyatra māṃsaharitakaśuṣkaśākaphalabhakṣyebhyaḥ nāśeṣabhuk syādanyatra dadhimadhulavaṇasaktusarpirbhyaḥ na naktaṃ dadhi bhuñjīta na saktūn ekān aśnīyānna niśi na bhuktvā na bahūnna dvirnodakāntaritānna chittvā dvijairbhakṣayet //
Ca, Sū., 8, 28.1 nāśuciruttamājyākṣatatilakuśasarṣapairagniṃ juhuyād ātmānam āśīrbhir āśāsānaḥ agnirme nāpagaccheccharīrādvāyurme prāṇānādadhātu viṣṇurme balamādadhātu indro me vīryaṃ śivā māṃ praviśantvāpa āpohiṣṭhetyapaḥ spṛśet dviḥ parimṛjyoṣṭhau pādau cābhyukṣya mūrdhani khāni copaspṛśed adbhir ātmānaṃ hṛdayaṃ śiraśca //
Ca, Sū., 9, 15.2 varamātmā huto 'jñena na cikitsā pravartitā //
Ca, Vim., 8, 11.1 tamupasthitamājñāya same śucau deśe prākpravaṇe udakpravaṇe vā catuṣkiṣkumātraṃ caturasraṃ sthaṇḍilaṃ gomayodakenopaliptaṃ kuśāstīrṇaṃ suparihitaṃ paridhibhiścaturdiśaṃ yathoktacandanodakumbhakṣaumahemahiraṇyarajatamaṇimuktāvidrumālaṃkṛtaṃ medhyabhakṣyagandhaśuklapuṣpalājasarṣapākṣatopaśobhitaṃ kṛtvā tatra pālāśībhir aiṅgudībhir audumbarībhir mādhukībhir vā samidbhiragnimupasamādhāya prāṅmukhaḥ śuciradhyayanavidhimanuvidhāya madhusarpirbhyāṃ tristrir juhuyād agnim āśīḥsamprayuktair mantrair brahmāṇamagniṃ dhanvantariṃ prajāpatimaśvināvindramṛṣīṃśca sūtrakārānabhimantrayamāṇaḥ pūrvaṃ svāheti //
Ca, Vim., 8, 12.2 hutvā ca pradakṣiṇamagnimanuparikrāmet /
Ca, Śār., 8, 11.3 tataścaivājyena sthālīpākam abhighārya trir juhuyādyathāmnāyam /
Ca, Śār., 8, 35.1 tataḥ pravṛtte navame māse puṇye'hani praśastanakṣatrayogamupagate praśaste bhagavati śaśini kalyāṇe kalyāṇe ca karaṇe maitre muhūrte śāntiṃ hutvā gobrāhmaṇam agnimudakaṃ cādau praveśya gobhyas tṛṇodakaṃ madhulājāṃśca pradāya brāhmaṇebhyo'kṣatān sumanaso nāndīmukhāni ca phalānīṣṭāni dattvodakapūrvam āsanasthebhyo 'bhivādya punarācamya svasti vācayet /
Ca, Śār., 8, 47.9 brāhmaṇaścātharvavedavit satatam ubhayakālaṃ śāntiṃ juhuyāt svastyayanārthaṃ kumārasya tathā sūtikāyāḥ /
Ca, Indr., 5, 15.1 nagnasyājyāvasiktasya juhvato 'gnim anarciṣam /
Ca, Indr., 12, 12.1 juhvatyagniṃ tathā piṇḍān pitṛbhyo nirvapatyapi /
Mahābhārata
MBh, 1, 1, 14.2 kṛtābhiṣekāḥ śucayaḥ kṛtajapyā hutāgnayaḥ /
MBh, 1, 7, 7.1 vedoktena vidhānena mayi yaddhūyate haviḥ /
MBh, 1, 7, 10.1 devatāḥ pitaraścaiva juhvate mayi yat sadā /
MBh, 1, 7, 11.2 manmukhenaiva hūyante bhuñjate ca hutaṃ haviḥ /
MBh, 1, 7, 11.2 manmukhenaiva hūyante bhuñjate ca hutaṃ haviḥ /
MBh, 1, 7, 22.3 devānāṃ cātmano bhāgaṃ gṛhāṇa tvaṃ mukhe hutam //
MBh, 1, 27, 12.1 juhuvuste sutapaso vidhivajjātavedasam /
MBh, 1, 47, 18.2 juhuvur mantravaccaiva samiddhaṃ jātavedasam //
MBh, 1, 48, 11.1 juhvatsvṛtvikṣvatha tadā sarpasatre mahākratau /
MBh, 1, 51, 8.3 hotā ca yattaḥ sa juhāva mantrair atho indraḥ svayam evājagāma /
MBh, 1, 51, 8.5 jambhasya hanteti juhāva hotā tadājagāmāhidattābhayaḥ prabhuḥ //
MBh, 1, 51, 11.6 hotā juhāva tatrasthaṃ takṣakaṃ pannagaṃ tathā /
MBh, 1, 51, 11.7 hūyamāne tathā caiva takṣakaḥ sapuraṃdaraḥ /
MBh, 1, 52, 3.2 ucyamānāni mukhyānāṃ hutānāṃ jātavedasi //
MBh, 1, 52, 4.3 avaśān mātṛvāgdaṇḍapīḍitān kṛpaṇān hutān //
MBh, 1, 52, 6.4 pradīptāgnau hutāḥ sarve ghorarūpā mahābalāḥ //
MBh, 1, 52, 20.4 kālānalaviṣā ghorā hutāḥ śatasahasraśaḥ //
MBh, 1, 53, 3.1 hūyamāne bhṛśaṃ dīpte vidhivat pāvake tadā /
MBh, 1, 57, 68.101 prabhūtājyena haviṣā hutvā mantrair hutāśanam /
MBh, 1, 68, 11.29 tatra saṃgamam āsādya snātvā hutahutāśanāḥ /
MBh, 1, 79, 21.3 na juhoti ca kāle 'gniṃ tāṃ jarāṃ nābhikāmaye //
MBh, 1, 79, 23.9 na juhoti ca kāle 'gniṃ na budhyati ca kālataḥ /
MBh, 1, 81, 12.2 agnīṃśca vidhivajjuhvan vānaprasthavidhānataḥ //
MBh, 1, 109, 15.2 agastyasyābhicāreṇa yuṣmākaṃ vai vapā hutā //
MBh, 1, 110, 31.1 agniṃ juhvann ubhau kālāvubhau kālāvupaspṛśan /
MBh, 1, 111, 34.3 varayitvā dvijaṃ siddhaṃ hutvā puṃsavane 'nalam //
MBh, 1, 117, 28.1 taṃ citāgatam ājñāya vaiśvānaramukhe hutam /
MBh, 1, 118, 14.1 yājakaiḥ śuklavāsobhir hūyamānā hutāśanāḥ /
MBh, 1, 151, 25.71 yājena putrakāmīyaṃ hutvā cotpāditāvubhau /
MBh, 1, 155, 27.1 brāhmam uccārayaṃstejo hutāhutir ivānalaḥ /
MBh, 1, 165, 19.5 atra havyaṃ ca kavyaṃ ca prāṇayātrā tathaiva ca /
MBh, 1, 172, 6.1 tena yajñena śubhreṇa hūyamānena yuktitaḥ /
MBh, 1, 176, 31.2 paristīrya juhāvāgnim ājyena vidhinā tadā //
MBh, 1, 182, 7.2 prajvālyatāṃ hūyatāṃ cāpi vahnir gṛhāṇa pāṇiṃ vidhivat tvam asyāḥ //
MBh, 1, 190, 11.1 tataḥ samādhāya sa vedapārago juhāva mantrair jvalitaṃ hutāśanam /
MBh, 1, 190, 12.3 jagrāha pāṇiṃ naradevaputryā dhaumyena mantrair vidhivaddhute 'gnau /
MBh, 1, 199, 20.1 yadi dattaṃ yadi hutaṃ vidyate yadi nastapaḥ /
MBh, 1, 201, 8.1 ātmamāṃsāni juhvantau pādāṅguṣṭhāgradhiṣṭhitau /
MBh, 1, 206, 9.1 teṣu prabodhyamāneṣu jvaliteṣu huteṣu ca /
MBh, 1, 206, 15.2 aśaṅkamānena hutastenātuṣyaddhutāśanaḥ //
MBh, 1, 215, 11.108 tvayā dvādaśa varṣāṇi vasor dhārāhutaṃ haviḥ /
MBh, 1, 217, 1.10 nirantarājyadhāraughair hūyamāno vibhāvasuḥ /
MBh, 2, 5, 30.2 hutaṃ ca hoṣyamāṇaṃ ca kāle vedayate sadā //
MBh, 2, 5, 30.2 hutaṃ ca hoṣyamāṇaṃ ca kāle vedayate sadā //
MBh, 2, 17, 7.2 pramāṇabalasampanno hutāhutir ivānalaḥ /
MBh, 3, 38, 16.2 hutvāgniṃ brāhmaṇān niṣkaiḥ svasti vācya mahābhujaḥ //
MBh, 3, 47, 12.2 pañcaiva varṣāṇi tadā vyatīyur adhīyatāṃ japatāṃ juhvatāṃ ca //
MBh, 3, 111, 21.1 na kalpyante samidhaḥ kiṃ nu tāta kacciddhutaṃ cāgnihotraṃ tvayādya /
MBh, 3, 124, 18.1 saṃstambhayitvā cyavano juhuve mantrato 'nalam /
MBh, 3, 127, 20.1 vapāyāṃ hūyamānāyāṃ dhūmam āghrāya mātaraḥ /
MBh, 3, 128, 4.2 viśasya cainaṃ vidhinā vapām asya juhāva saḥ //
MBh, 3, 128, 5.1 vapāyāṃ hūyamānāyāṃ gandham āghrāya mātaraḥ /
MBh, 3, 135, 28.1 samiddhe 'gnāvupakṛtyāṅgam aṅgaṃ hoṣyāmi vā maghavaṃs tannibodha /
MBh, 3, 137, 9.2 avalupya jaṭām ekāṃ juhāvāgnau susaṃskṛte //
MBh, 3, 137, 10.2 avalupyāparāṃ cātha juhāvāgnau jaṭāṃ punaḥ //
MBh, 3, 184, 3.1 kathaṃ cāgniṃ juhuyāṃ pūjaye vā kasmin kāle kena dharmo na naśyet /
MBh, 3, 184, 11.1 yaḥ sapta varṣāṇi juhoti tārkṣya havyaṃ tvagnau suvrataḥ sādhuśīlaḥ /
MBh, 3, 184, 13.2 na cāśucir nāpyanirṇiktapāṇir nābrahmavijjuhuyān nāvipaścit /
MBh, 3, 184, 14.2 apūrṇam aśrotriyam āha tārkṣya na vai tādṛg juhuyād agnihotram //
MBh, 3, 184, 15.1 kṛśānuṃ ye juhvati śraddadhānāḥ satyavratā hutaśiṣṭāśinaś ca /
MBh, 3, 188, 26.2 na yakṣyanti na hoṣyanti hetuvādavilobhitāḥ //
MBh, 3, 203, 43.2 tyāge yasya hutaṃ sarvaṃ sa tyāgī sa ca buddhimān //
MBh, 3, 210, 18.2 agnihotre hūyamāne pṛthivyāṃ sadbhir ijyate //
MBh, 3, 211, 29.1 ārto na juhuyād agniṃ trirātraṃ yas tu brāhmaṇaḥ /
MBh, 3, 212, 4.2 hutaṃ vahati yo havyam asya lokasya pāvakaḥ //
MBh, 3, 213, 29.1 bhṛgubhiś cāṅgirobhiś ca hutaṃ mantraiḥ pṛthagvidhaiḥ /
MBh, 3, 213, 39.2 juhuvus te mahātmāno havyaṃ sarvadivaukasām //
MBh, 3, 213, 40.3 āgamyāhavanīyaṃ vai tair dvijair mantrato hutam //
MBh, 3, 218, 46.2 bṛhaspatir mantravidhiṃ jajāpa ca juhāva ca //
MBh, 3, 220, 5.3 hoṣyantyagnau sadā devi svāhetyuktvā samudyatam //
MBh, 3, 239, 21.1 juhvatyagnau haviḥ kṣīraṃ mantravat susamāhitāḥ /
MBh, 3, 249, 6.2 asau tu yastiṣṭhati kāñcanāṅge rathe huto 'gniścayane yathaiva /
MBh, 3, 253, 19.1 purā tuṣāgnāviva hūyate haviḥ purā śmaśāne srag ivāpavidhyate /
MBh, 3, 259, 20.2 juhotyagnau durādharṣas tenātuṣyajjagatprabhuḥ //
MBh, 3, 259, 23.1 yad yad agnau hutaṃ sarvaṃ śiras te mahad īpsayā /
MBh, 3, 277, 9.1 hutvā śatasahasraṃ sa sāvitryā rājasattama /
MBh, 3, 277, 24.1 sāvitryā prītayā dattā sāvitryā hutayā hyapi /
MBh, 3, 277, 28.2 hutvāgniṃ vidhivad viprān vācayāmāsa parvaṇi //
MBh, 3, 280, 10.1 adya tad divasaṃ ceti hutvā dīptaṃ hutāśanam /
MBh, 3, 284, 36.1 hutvā śarīraṃ saṃgrāme kṛtvā karma suduṣkaram /
MBh, 4, 4, 48.1 teṣāṃ samidhya tān agnīnmantravacca juhāva saḥ /
MBh, 5, 9, 43.2 agniṃ hutvā samutpādya ghoraṃ vṛtram uvāca ha /
MBh, 5, 13, 22.1 yadi dattaṃ yadi hutaṃ guravastoṣitā yadi /
MBh, 5, 15, 26.1 tataḥ prajvālya vidhivajjuhāva paramaṃ haviḥ /
MBh, 5, 81, 26.1 mantrāhutimahāhomair hūyamānaśca pāvakaḥ /
MBh, 5, 92, 6.1 kṛtodakāryajapyaḥ sa hutāgniḥ samalaṃkṛtaḥ /
MBh, 5, 106, 5.1 hutaṃ yatomukhair havyaṃ sarpate sarvatodiśam /
MBh, 5, 119, 14.1 caturṣu hutakalpeṣu rājasiṃhamahāgniṣu /
MBh, 5, 121, 21.1 dadāti yat pārthiva yat karoti yad vā tapastapyati yajjuhoti /
MBh, 5, 124, 2.2 yāvad dhaumyo na senāgnau juhotīha dviṣadbalam //
MBh, 5, 137, 16.1 dattaṃ hutam adhītaṃ ca brāhmaṇāstarpitā dhanaiḥ /
MBh, 5, 177, 22.2 hutāgnayo japtajapyāḥ pratasthur majjighāṃsayā //
MBh, 5, 192, 12.2 agnayaścāpi hūyantāṃ dāśārṇapratiṣedhane //
MBh, 5, 196, 2.2 gṛhītaśastrā dhvajinaḥ svasti vācya hutāgnayaḥ //
MBh, 6, 3, 38.1 pītalohitanīlaśca jvalatyagnir huto dvijaiḥ /
MBh, 6, BhaGī 4, 24.1 brahmārpaṇaṃ brahmahavirbrahmāgnau brahmaṇā hutam /
MBh, 6, BhaGī 4, 26.1 śrotrādīnīndriyāṇyanye saṃyamāgniṣu juhvati /
MBh, 6, BhaGī 4, 26.2 śabdādīnviṣayānanya indriyāgniṣu juhvati //
MBh, 6, BhaGī 4, 27.2 ātmasaṃyamayogāgnau juhvati jñānadīpite //
MBh, 6, BhaGī 4, 29.1 apāne juhvati prāṇaṃ prāṇe 'pānaṃ tathāpare /
MBh, 6, BhaGī 4, 30.1 apare niyatāhārāḥ prāṇānprāṇeṣu juhvati /
MBh, 6, BhaGī 9, 27.1 yatkaroṣi yadaśnāsi yajjuhoṣi dadāsi yat /
MBh, 6, BhaGī 17, 28.1 aśraddhayā hutaṃ dattaṃ tapastaptaṃ kṛtaṃ ca yat /
MBh, 6, 56, 24.2 babhau mahāmantrahutārcimālī sadogataḥ san bhagavān ivāgniḥ //
MBh, 6, 69, 38.2 juhvantaḥ samare prāṇānnijaghnur itaretaram //
MBh, 6, 86, 76.2 juhvataḥ samare prāṇānnijaghnur itaretaram //
MBh, 6, 94, 4.3 juhvānaṃ samare prāṇāṃstavaiva hitakāmyayā //
MBh, 7, 16, 22.1 tato jvalanam ādāya hutvā sarve pṛthak pṛthak /
MBh, 7, 41, 10.1 kiṃ dattaṃ hutam iṣṭaṃ vā sutaptam athavā tapaḥ /
MBh, 7, 52, 28.1 adhītya vidhivad vedān agnayaḥ suhutāstvayā /
MBh, 7, 56, 15.1 yadi naḥ sukṛtaṃ kiṃcid yadi dattaṃ hutaṃ yadi /
MBh, 7, 61, 13.1 vitaṇḍālāpasaṃlāpair hutayācitavanditaiḥ /
MBh, 7, 77, 32.2 amanyanta ca putraṃ te vaiśvānaramukhe hutam //
MBh, 7, 107, 3.2 bhīmasenam amanyanta vaivasvatamukhe hutam //
MBh, 7, 118, 17.2 yiyāsur brahmalokāya prāṇān prāṇeṣvathājuhot //
MBh, 8, 26, 13.2 ṛtviksadasyair indrāgnī hūyamānāv ivādhvare //
MBh, 8, 43, 10.2 hutam agnau ca bhadraṃ te duryodhanavaśaṃ gatam //
MBh, 8, 62, 54.2 parākramajñās tu dhanaṃjayasya te huto 'yam agnāv iti taṃ tu menire //
MBh, 9, 16, 48.2 pratigrahāyābhinanarda śalyaḥ samyagghutām agnir ivājyadhārām //
MBh, 9, 16, 55.2 samyagghuta iva sviṣṭaḥ praśānto 'gnir ivādhvare //
MBh, 9, 36, 43.1 juhvatāṃ tatra teṣāṃ tu munīnāṃ bhāvitātmanām /
MBh, 9, 36, 44.1 agnihotraistatasteṣāṃ hūyamānair mahātmanām /
MBh, 9, 36, 49.2 juhuvuścāgnihotrāṇi cakruśca vividhāḥ kriyāḥ //
MBh, 9, 40, 1.4 juhāva dhṛtarāṣṭrasya rāṣṭraṃ vaicitravīryiṇaḥ //
MBh, 9, 40, 11.2 juhāva dhṛtarāṣṭrasya rāṣṭraṃ narapateḥ purā //
MBh, 9, 40, 12.3 sa tair eva juhāvāsya rāṣṭraṃ māṃsair mahātapāḥ //
MBh, 9, 40, 19.1 tena te hūyamānasya rāṣṭrasyāsya kṣayo mahān /
MBh, 9, 40, 23.2 mokṣārthaṃ tasya rāṣṭrasya juhāva punar āhutim //
MBh, 9, 40, 27.1 māṃsair api juhāveṣṭim akṣīyanta tato 'surāḥ /
MBh, 9, 41, 26.2 juhvānaṃ kauśikaṃ prekṣya sarasvatyabhyacintayat //
MBh, 9, 44, 1.3 bṛhaspatiḥ samiddhe 'gnau juhāvājyaṃ yathāvidhi //
MBh, 9, 59, 25.2 hutvātmānam amitrāgnau prāpa cāvabhṛthaṃ yaśaḥ //
MBh, 10, 5, 37.2 hūyamānā yathā yajñe samiddhā havyavāhanāḥ //
MBh, 10, 7, 54.2 agnau juhomi bhagavan pratigṛhṇīṣva māṃ balim //
MBh, 11, 18, 18.2 paśya dīptāni govinda pāvakān suhutān iva //
MBh, 11, 23, 41.2 agnāvagnim ivādhāya droṇaṃ hutvā hutāśane //
MBh, 11, 26, 12.2 yair hutāni śarīrāṇi hṛṣṭaiḥ paramasaṃyuge /
MBh, 11, 26, 38.2 ghṛtadhārāhutair dīptaiḥ pāvakaiḥ samadāhayan //
MBh, 12, 8, 36.2 juhāva sarvabhūtāni tathaivātmānam ātmanā //
MBh, 12, 9, 5.1 juhvāno 'gniṃ yathākālam ubhau kālāvupaspṛśan /
MBh, 12, 14, 39.1 yajasva vividhair yajñair juhvann agnīn prayaccha ca /
MBh, 12, 20, 12.1 mahādevaḥ sarvamedhe mahātmā hutvātmānaṃ devadevo vibhūtaḥ /
MBh, 12, 25, 27.1 hutvā tasmin yajñavahnāvathārīn pāpānmukto rājasiṃhastarasvī /
MBh, 12, 25, 27.2 prāṇān hutvā cāvabhṛthe raṇe sa vājigrīvo modate devaloke //
MBh, 12, 37, 41.2 yathā hutam anagnau ca tathaiva syānnirākṛtau //
MBh, 12, 40, 14.2 juhāva pāvakaṃ dhīmān vidhimantrapuraskṛtam //
MBh, 12, 60, 47.2 vahniṃ juhoti dharmeṇa śraddhā vai kāraṇaṃ mahat //
MBh, 12, 65, 28.2 na tasya dattaṃ na hutaṃ na śrāddhaṃ phalati kvacit //
MBh, 12, 79, 29.1 tebhyo namaśca bhadraṃ ca ye śarīrāṇi juhvati /
MBh, 12, 115, 12.1 tādṛg janaśatasyāpi yad dadāti juhoti ca /
MBh, 12, 159, 20.3 narake nipatantyete juhvānāḥ sa ca yasya tat //
MBh, 12, 159, 37.1 annaṃ tiryaṅ na hotavyaṃ pretakarmaṇyapātite /
MBh, 12, 159, 44.2 ātmānaṃ juhuyād vahnau samiddhe tena śudhyati //
MBh, 12, 182, 11.2 tyāge yasya hutaṃ sarvaṃ sa tyāgī sa ca buddhimān //
MBh, 12, 185, 3.1 kṛtvāgnihotraṃ svaśarīrasaṃsthaṃ śārīram agniṃ svamukhe juhoti /
MBh, 12, 186, 11.1 homakāle tathā juhvann ṛtukāle tathā vrajan /
MBh, 12, 221, 30.1 susaṃmṛṣṭagṛhāścāsañ jitastrīkā hutāgnayaḥ /
MBh, 12, 237, 27.1 uttāna āsyena havir juhoti lokasya nābhir jagataḥ pratiṣṭhā /
MBh, 12, 237, 28.1 prādeśamātre hṛdi niśritaṃ yat tasmin prāṇān ātmayājī juhoti /
MBh, 12, 237, 28.2 tasyāgnihotraṃ hutam ātmasaṃsthaṃ sarveṣu lokeṣu sadaivateṣu //
MBh, 12, 237, 33.2 tasmin hutaṃ tarpayatīha devāṃs te vai tṛptāstarpayantyāsyam asya //
MBh, 12, 254, 47.3 bhrūṇahaṃ nahuṣaṃ tvāhur na te hoṣyāmahe haviḥ //
MBh, 12, 281, 12.2 samyagghutvā hutavahaṃ munayaḥ siddhim āgatāḥ //
MBh, 12, 288, 27.1 yat krodhano yajate yad dadāti yad vā tapastapyati yajjuhoti /
MBh, 12, 308, 142.1 snāhyālabha piba prāśa juhudhyagnīn yajeti ca /
MBh, 12, 321, 2.2 vidhinā kena juhuyād daivaṃ pitryaṃ tathaiva ca //
MBh, 12, 324, 23.3 yajñeṣu suhutāṃ viprair vasor dhārāṃ mahātmabhiḥ //
MBh, 12, 326, 56.2 pibāmi suhutaṃ havyaṃ kavyaṃ ca śraddhayānvitam //
MBh, 12, 329, 5.7 dīpyamāne 'gnau juhotīti kṛtvā bravīmi /
MBh, 12, 329, 8.2 agnau samiddhe sa juhoti yo vidvān brāhmaṇamukhe dānāhutiṃ juhoti /
MBh, 12, 329, 8.2 agnau samiddhe sa juhoti yo vidvān brāhmaṇamukhe dānāhutiṃ juhoti /
MBh, 12, 329, 23.4 ekenāsyena sarvalokeṣu dvijaiḥ kriyāvadbhir yajñeṣu suhutaṃ somaṃ papāvekenāpa ekena sendrān devān /
MBh, 12, 329, 24.2 viśvarūpeṇa sarvayajñeṣu suhutaḥ somaḥ pīyate /
MBh, 12, 330, 52.1 nāgṛhṇāt pāvakaḥ śubhraṃ makheṣu suhutaṃ haviḥ /
MBh, 12, 350, 11.1 hutāhutir iva jyotir vyāpya tejomarīcibhiḥ /
MBh, 13, 1, 41.2 yathā havīṃṣi juhvānā makhe vai lubdhakartvijaḥ /
MBh, 13, 9, 4.3 yacca tasya hutaṃ kiṃcit sarvaṃ tasyopahanyate //
MBh, 13, 10, 18.2 baliṃ ca kṛtvā hutvā ca devatāṃ cāpyapūjayat //
MBh, 13, 11, 17.1 yasmin gṛhe hūyate havyavāho gobrāhmaṇaścārcyate devatāśca /
MBh, 13, 14, 58.2 yena varṣaśataṃ sāgram ātmamāṃsair huto 'nalaḥ /
MBh, 13, 16, 48.2 yajurbhir yaṃ tridhā vedyaṃ juhvatyadhvaryavo 'dhvare //
MBh, 13, 20, 5.2 snātvā prāduścakārāgniṃ hutvā caiva vidhānataḥ //
MBh, 13, 35, 9.1 hutvā cāhavanīyasthaṃ mahābhāgye pratiṣṭhitāḥ /
MBh, 13, 58, 19.1 yathāgnihotraṃ suhutaṃ sāyaṃ prātar dvijātinā /
MBh, 13, 59, 10.1 yad agnihotre suhute sāyaṃ prātar bhavet phalam /
MBh, 13, 61, 33.2 śrāddhasya hūyamānasya brahmabhūyaṃ sa gacchati //
MBh, 13, 65, 14.2 tilair agnitrayaṃ hutvā prāptavān gatim uttamām //
MBh, 13, 74, 18.2 vidhivat pāvakaṃ hutvā brahmaloke narādhipa //
MBh, 13, 77, 20.1 ghṛtena juhuyād agniṃ ghṛtena svasti vācayet /
MBh, 13, 80, 35.1 ghṛtena juhuyād agniṃ ghṛtena svasti vācayet /
MBh, 13, 85, 6.3 juhvaccātmanyathātmānaṃ svayam eva tadā prabho //
MBh, 13, 85, 10.2 brahmaṇo juhvatastatra prādurbhāvo babhūva ha //
MBh, 13, 85, 11.2 ājyavanmantravaccāpi so 'juhod bhṛgunandana //
MBh, 13, 85, 14.2 śukre hute 'gnau tasmiṃstu prādurāsaṃstrayaḥ prabho //
MBh, 13, 85, 28.2 mamaiva tānyapatyāni mama śukraṃ hutaṃ hi tat //
MBh, 13, 85, 56.1 kuśastambe juhotyagniṃ suvarṇaṃ tatra saṃsthitam /
MBh, 13, 85, 56.2 hute prītikarīm ṛddhiṃ bhagavāṃstatra manyate //
MBh, 13, 90, 38.2 tasmai śrāddhaṃ na dātavyaṃ na hi bhasmani hūyate //
MBh, 13, 94, 39.2 juhāva saṃskṛtāṃ mantrair ekaikām āhutiṃ nṛpaḥ //
MBh, 13, 95, 4.3 sāyaṃ prātaśca hotavyaṃ tena pīvāñśunaḥsakhaḥ //
MBh, 13, 95, 62.2 juhotu ca sa kakṣāgnau bisastainyaṃ karoti yaḥ //
MBh, 13, 104, 27.2 hutvā prāṇān pramokṣaste nānyathā mokṣam arhasi //
MBh, 13, 104, 28.3 hutvā raṇamukhe prāṇān gatim iṣṭām avāpa ha //
MBh, 13, 105, 21.3 ye 'dhīyante setihāsaṃ purāṇaṃ madhvāhutyā juhvati ca dvijebhyaḥ //
MBh, 13, 105, 36.3 ye cāgnihotraṃ juhvati śraddadhānā yathānyāyaṃ trīṇi varṣāṇi viprāḥ //
MBh, 13, 109, 34.2 ahiṃsānirato nityaṃ juhvāno jātavedasam //
MBh, 13, 110, 6.2 ahiṃsānirato nityaṃ juhvāno jātavedasam //
MBh, 13, 110, 10.2 sadā dvādaśamāsāṃstu juhvāno jātavedasam /
MBh, 13, 110, 13.2 sadā dvādaśamāsāṃstu juhvāno jātavedasam //
MBh, 13, 110, 16.2 sadā dvādaśamāsān vai juhvāno jātavedasam //
MBh, 13, 110, 19.2 sadā dvādaśamāsāṃstu juhvāno jātavedasam //
MBh, 13, 110, 23.2 sadā dvādaśamāsān vai juhvāno jātavedasam //
MBh, 13, 110, 29.2 sadā dvādaśamāsān vai juhvāno jātavedasam //
MBh, 13, 110, 33.2 devakāryaparo nityaṃ juhvāno jātavedasam //
MBh, 13, 110, 36.2 sadā dvādaśamāsān vai juhvāno jātavedasam //
MBh, 13, 110, 40.2 sadā dvādaśamāsān vai juhvāno jātavedasam //
MBh, 13, 110, 45.2 sadā dvādaśamāsān vai juhvāno jātavedasam //
MBh, 13, 110, 64.2 sadā dvādaśa māsāṃstu juhvāno jātavedasam /
MBh, 13, 110, 72.2 sadā dvādaśa māsān vai juhvāno jātavedasam //
MBh, 13, 110, 87.2 sadā dvādaśa māsān vai juhvāno jātavedasam //
MBh, 13, 110, 90.2 sadā dvādaśa māsān vai juhvāno jātavedasam //
MBh, 13, 110, 96.2 sadā dvādaśa māsān vai juhvāno jātavedasam //
MBh, 13, 110, 104.1 jitendriyo vītarāgo juhvāno jātavedasam /
MBh, 13, 110, 107.2 sadā dvādaśa māsāṃstu juhvāno jātavedasam //
MBh, 13, 110, 131.2 juhvann agnīṃśca niyataḥ saṃdhyopāsanasevitā //
MBh, 13, 119, 21.2 gobrāhmaṇakṛte prāṇān hutvātmīyān raṇājire //
MBh, 13, 128, 39.1 āhitāgnir adhīyāno juhvānaḥ saṃyatendriyaḥ /
MBh, 13, 130, 51.2 hutvāgnau deham utsṛjya vahniloke mahīyate //
MBh, 13, 131, 32.2 agnihotram upāsaṃśca juhvānaśca yathāvidhi //
MBh, 13, 131, 42.2 trikālam agnihotraṃ ca juhvāno vai yathāvidhi //
MBh, 13, 142, 11.1 dīptam agniṃ juhvati ca gurūṇāṃ vacane sthitāḥ /
MBh, 13, 143, 23.2 sa rākṣasān uragāṃścāvajitya sarvatragaḥ sarvam agnau juhoti //
MBh, 13, 154, 12.2 yājakā juhuvuś cāgniṃ jaguḥ sāmāni sāmagāḥ //
MBh, 14, 10, 31.2 havīṃṣyuccair āhvayan devasaṃghāñ juhāvāgnau mantravat supratītaḥ //
MBh, 14, 37, 16.3 dadati pratigṛhṇanti japantyatha ca juhvati //
MBh, 14, 46, 4.1 dvikālam agniṃ juhvānaḥ śucir bhūtvā samāhitaḥ /
MBh, 14, 46, 15.2 juhvan svādhyāyaśīlaśca satyadharmaparāyaṇaḥ //
MBh, 14, 91, 5.2 tānyagnau juhuvur dhīrāḥ samastāḥ ṣoḍaśartvijaḥ //
MBh, 14, 92, 12.2 mantrapūtaṃ hutaścāgnir dattaṃ deyam amatsaram //
MBh, 14, 93, 10.1 kṛtajapyāhvikāste tu hutvā vahniṃ yathāvidhi /
MBh, 14, 94, 9.1 hūyamāne tathā vahnau hotre bahuguṇānvite /
MBh, 15, 3, 9.1 brāhmaṇān vācayitvā ca hutvā caiva hutāśanam /
MBh, 15, 24, 18.1 sa rājāgnīn paryupāsya hutvā ca vidhivat tadā /
MBh, 15, 24, 23.2 hutvāgniṃ vidhivat sarve prayayuste yathākramam /
MBh, 15, 25, 7.2 juhāva tatra vahniṃ sa nṛpatiḥ satyasaṃgaraḥ //
MBh, 15, 34, 7.2 kṛtābhiṣekair munibhir hutāgnibhir upasthitāḥ //
MBh, 15, 45, 15.1 agnīṃstu yājakāstatra juhuvur vidhivat prabho /
MBh, 17, 3, 12.2 śunā dṛṣṭaṃ krodhavaśā haranti yad dattam iṣṭaṃ vivṛtam atho hutaṃ ca /
MBh, 18, 1, 14.1 vīralokagatiṃ prāpto yuddhe hutvātmanastanum /
MBh, 18, 2, 2.1 juhuvur ye śarīrāṇi raṇavahnau mahārathāḥ /
Manusmṛti
ManuS, 2, 84.1 kṣaranti sarvā vaidikyo juhoti yajati kriyāḥ /
ManuS, 2, 106.2 brahmāhutihutaṃ puṇyam anadhyāyavaṣaṭkṛtam //
ManuS, 2, 186.2 sāyaṃprātaś ca juhuyāt tābhir agnim atandritaḥ //
ManuS, 3, 73.1 ahutaṃ ca hutaṃ caiva tathā prahutam eva ca /
ManuS, 3, 74.1 japo 'huto huto homaḥ prahuto bhautiko baliḥ /
ManuS, 3, 87.1 evaṃ samyagghavir hutvā sarvadikṣu pradakṣiṇam /
ManuS, 3, 98.1 vidyātapaḥsamṛddheṣu hutaṃ vipramukhāgniṣu /
ManuS, 3, 100.1 śilān apy uñchato nityaṃ pañcāgnīn api juhvataḥ /
ManuS, 3, 168.2 tasmai havyaṃ na dātavyaṃ na hi bhasmani hūyate //
ManuS, 3, 181.2 bhasmanīva hutaṃ dravyaṃ tathā paunarbhave dvije //
ManuS, 4, 22.2 anīhamānāḥ satatam indriyeṣv eva juhvati //
ManuS, 4, 23.1 vācy eke juhvati prāṇaṃ prāṇe vācaṃ ca sarvadā /
ManuS, 4, 25.1 agnihotraṃ ca juhuyād ādyante dyuniśoḥ sadā /
ManuS, 4, 145.2 japec ca juhuyāc caiva nityam agnim atandritaḥ //
ManuS, 4, 146.2 japatāṃ juhvatāṃ caiva vinipāto na vidyate //
ManuS, 4, 205.2 striyā klībena ca hute bhuñjīta brāhmaṇaḥ kvacit //
ManuS, 4, 206.1 aślīkam etat sādhūnāṃ yatra juhvaty amī haviḥ /
ManuS, 6, 9.1 vaitānikaṃ ca juhuyād agnihotraṃ yathāvidhi /
ManuS, 6, 12.1 devatābhyas tu taddhutvā vanyaṃ medhyataraṃ haviḥ /
ManuS, 6, 34.1 āśramād āśramaṃ gatvā hutahomo jitendriyaḥ /
ManuS, 7, 84.2 variṣṭham agnihotrebhyo brāhmaṇasya mukhe hutam //
ManuS, 7, 145.2 hutāgnir brāhmaṇāṃś cārcya praviśet sa śubhāṃ sabhām //
ManuS, 8, 106.1 kūṣmāṇḍair vāpi juhuyād ghṛtam agnau yathāvidhi /
ManuS, 9, 315.2 hūyamānaś ca yajñeṣu bhūya evābhivardhate //
ManuS, 11, 37.1 narake hi patanty ete juhvantaḥ sa ca yasya tat /
ManuS, 11, 120.1 hutvāgnau vidhivaddhomān antataś ca samaity ṛcā /
ManuS, 11, 120.2 vātendraguruvahnīnāṃ juhuyāt sarpiṣāhutīḥ //
ManuS, 11, 257.1 mantraiḥ śākalahomīyair abdaṃ hutvā ghṛtaṃ dvijaḥ /
Rāmāyaṇa
Rām, Bā, 14, 3.2 juhāva cāgnau tejasvī mantradṛṣṭena karmaṇā //
Rām, Bā, 30, 19.1 te 'staṃ gate dinakare snātvā hutahutāśanāḥ /
Rām, Bā, 34, 8.2 hutvā caivāgnihotrāṇi prāśya cāmṛtavaddhaviḥ //
Rām, Ay, 6, 2.2 mahate daivatāyājyaṃ juhāva jvalite 'nale //
Rām, Ay, 17, 7.2 agniṃ juhoti sma tadā mantravat kṛtamaṅgalā //
Rām, Ay, 48, 11.1 hutāgnihotraṃ dṛṣṭvaiva mahābhāgaṃ kṛtāñjaliḥ /
Rām, Ay, 58, 28.1 ko māṃ saṃdhyām upāsyaiva snātvā hutahutāśanaḥ /
Rām, Ay, 70, 18.1 tathā hutāśanaṃ hutvā jepus tasya tadartvijaḥ /
Rām, Ay, 86, 2.2 hutāgnihotro bharataṃ bharadvājo 'bhyabhāṣata //
Rām, Ay, 94, 8.2 hutaṃ ca hoṣyamāṇaṃ ca kāle vedayate sadā //
Rām, Ay, 101, 14.1 dattam iṣṭaṃ hutaṃ caiva taptāni ca tapāṃsi ca /
Rām, Ay, 111, 6.1 ṛṣīṇām agnihotreṣu huteṣu vidhipūrvakam /
Rām, Ār, 4, 32.1 tato 'gniṃ sa samādhāya hutvā cājyena mantravit /
Rām, Ār, 11, 24.1 agniṃ hutvā pradāyārghyam atithiṃ pratipūjya ca /
Rām, Ār, 70, 18.2 juhavāṃścakrire tīrthaṃ mantravan mantrapūjitam //
Rām, Ār, 70, 26.1 anujñātā tu rāmeṇa hutvātmānaṃ hutāśane /
Rām, Ki, 25, 27.2 mantrapūtena haviṣā hutvā mantravido janāḥ //
Rām, Su, 5, 12.1 nityārcitaṃ parvahutaṃ pūjitaṃ rākṣasaiḥ sadā /
Rām, Su, 35, 23.2 prāpayiṣyāmi śakrāya havyaṃ hutam ivānalaḥ //
Rām, Su, 40, 22.2 hutāgnir iva jajvāla kopasaṃvartitekṣaṇaḥ //
Rām, Yu, 26, 18.1 juhvatyagnīṃśca vidhivad vedāṃścoccair adhīyate /
Rām, Yu, 47, 103.1 tām āpatantīṃ bharatānujo 'strair jaghāna bāṇaiśca hutāgnikalpaiḥ /
Rām, Yu, 53, 22.2 kumbhakarṇo bṛhatkarṇaḥ suhuto 'gnir ivābabhau //
Rām, Yu, 60, 20.2 juhuve rākṣasaśreṣṭho mantravad vidhivat tadā //
Rām, Yu, 60, 21.2 juhuve pāvakaṃ tatra rākṣasendraḥ pratāpavān //
Rām, Yu, 60, 27.1 tasminn āhūyamāne 'stre hūyamāne ca pāvake /
Rām, Yu, 60, 28.1 sa pāvakaṃ pāvakadīptatejā hutvā mahendrapratimaprabhāvaḥ /
Rām, Yu, 63, 45.2 agner ājyahutasyeva tejastasyābhyavardhata //
Rām, Yu, 67, 5.1 juhvataścāpi tatrāgniṃ raktoṣṇīṣadharāḥ striyaḥ /
Rām, Yu, 67, 10.1 hutvāgniṃ tarpayitvātha devadānavarākṣasān /
Rām, Yu, 67, 15.2 hutvāgniṃ rākṣasair mantrair antardhānagato 'bravīt //
Rām, Yu, 69, 23.2 nikumbhilām adhiṣṭhāya pāvakaṃ juhuve indrajit //
Rām, Yu, 69, 24.2 hūyamānaḥ prajajvāla homaśoṇitabhuk tadā //
Rām, Yu, 69, 26.1 athendrajid rākṣasabhūtaye tu juhāva havyaṃ vidhinā vidhānavat /
Rām, Yu, 71, 14.1 hutavān upayāto hi devair api savāsavaiḥ /
Rām, Utt, 3, 8.2 avardhata mahātejā hutāhutir ivānalaḥ //
Rām, Utt, 10, 10.2 pūrṇe varṣasahasre tu śiraścāgnau juhāva saḥ //
Rām, Utt, 10, 21.1 hutāni yāni śīrṣāṇi pūrvam agnau tvayānagha /
Rām, Utt, 10, 22.2 agnau hutāni śīrṣāṇi yāni tānyutthitāni vai //
Rām, Utt, 17, 27.1 yadi tvasti mayā kiṃcit kṛtaṃ dattaṃ hutaṃ tathā /
Rām, Utt, 19, 11.2 prāṇaśyata tadā rājan havyaṃ hutam ivānale //
Rām, Utt, 19, 23.1 yadi dattaṃ yadi hutaṃ yadi me sukṛtaṃ tapaḥ /
Rām, Utt, 74, 5.2 suhutena suyajñena varuṇatvam upāgamat //
Rām, Utt, 85, 1.1 tau rajanyāṃ prabhātāyāṃ snātau hutahutāśanau /
Rām, Utt, 92, 17.2 trayaḥ samiddhā iva dīptatejasā hutāgnayaḥ sādhu mahādhvare trayaḥ //
Saundarānanda
SaundĀ, 1, 11.1 agnīnāṃ hūyamānānāṃ śikhināṃ kūjatāmapi /
Saṅghabhedavastu
SBhedaV, 1, 183.0 upasaṃkramya pādayor nipatya vijñāpayati tātānujānīhi māṃ pravrajāmi śraddhayā agārād anagārikām iti sa kathayati putra yasyārthe yajñā ijyante homā hūyante tapāṃsi tapyante tat tava karatalagataṃ rājyaṃ mamātyayād rājā bhaviṣyasi //
Amarakośa
AKośa, 2, 432.2 sāṃnāyyaṃ haviragnau tu hutaṃ triṣu vaṣaṭ kṛtam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 6, 6.1 juhvāne pāvakaṃ piṇḍān pitṛbhyo nirvapatyapi /
AHS, Śār., 6, 44.1 juhvato ghṛtasiktasya nagnasyorasi jāyate /
AHS, Nidānasthāna, 2, 44.2 tatrābhicārikair mantrair hūyamānasya tapyate //
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 26.2 na tubhyaṃ sthalamaṇḍūka na hi bhasmani hūyate //
BKŚS, 17, 163.1 agnihotrāṇi hūyantāṃ dvijāḥ saṃdhyām upāsatām /
BKŚS, 20, 98.2 haṃkārāntena mantreṇa juhvatī naraśoṇitam //
Daśakumāracarita
DKCar, 2, 3, 140.1 tayedamālekhyarūpaṃ puraskṛtyāhamuktā so 'sti tādṛśo mantro yena tvamupoṣitā parvaṇi viviktāyāṃ bhūmau purohitairhutamukte saptārciṣi naktamekākinī śataṃ candanasamidhaḥ śatamagurusamidhaḥ karpūramuṣṭhiḥ paṭṭavastrāṇi ca prabhūtāni hutvā bhaviṣyasyevamākṛtiḥ //
DKCar, 2, 3, 140.1 tayedamālekhyarūpaṃ puraskṛtyāhamuktā so 'sti tādṛśo mantro yena tvamupoṣitā parvaṇi viviktāyāṃ bhūmau purohitairhutamukte saptārciṣi naktamekākinī śataṃ candanasamidhaḥ śatamagurusamidhaḥ karpūramuṣṭhiḥ paṭṭavastrāṇi ca prabhūtāni hutvā bhaviṣyasyevamākṛtiḥ //
DKCar, 2, 3, 179.1 prāvartiṣi cāhamagurucandanapramukhāni hotum //
DKCar, 2, 3, 196.1 upapadyasva svakarmocitāṃ gatim iti churikayā dvidhākṛtya kṛttamātraṃ tasmineva pravṛttasphītasarpiṣi hiraṇyaretasy ajūhavam //
Harivaṃśa
HV, 3, 95.2 juhvānasya brahmaṇo vai prajāsarga ihocyate //
HV, 5, 5.2 prāvartan na papuḥ somaṃ hutaṃ yajñeṣu devatāḥ //
HV, 5, 6.1 na yaṣṭavyaṃ na hotavyam iti tasya prajāpateḥ /
HV, 5, 7.2 mayi yajño vidhātavyo mayi hotavyam ity api //
HV, 15, 50.1 kṛtasvastyayano viprair hutvāgnīn vācya ca dvijān /
HV, 23, 105.1 hutvāgniṃ vidhivat sā tu pavitramitabhojanā /
Harṣacarita
Harṣacarita, 1, 251.1 yasmād ajāyanta vātsyāyanā nāma gṛhamunayaḥ āśritaśrautā apy anālambitālīkabakakākavaḥ kṛtakukkuṭavratā apy abaiḍālavṛttayaḥ vivarjitajanapaṅktayaḥ parihṛtakapaṭakīrakucīkūrcākūtāḥ agṛhītagahvarāḥ nyakkṛtanikṛtayaḥ prasannaprakṛtayaḥ vihatavikṛtayaḥ paraparīvādaparācīnacetovṛttayaḥ varṇatrayavyāvṛttiviśuddhāndhasaḥ dhīradhiṣaṇāḥ vidhūtādhyeṣaṇāḥ asaṃkasukasvabhāvāḥ praṇatapraṇayinaḥ śamitasamastaśākhāntarasaṃśītayaḥ udghāṭitasamagragranthārthagranthayaḥ kavayaḥ vāgminaḥ vimatsarāḥ parasubhāṣitavyasaninaḥ vidagdhaparihāsavedinaḥ paricayapeśalāḥ sarvātithayaḥ sarvasādhusaṃmatāḥ sarvasattvasādhāraṇasauhārdadravārdrīkṛtahṛdayāḥ tathā sarvaguṇopetā rājasenānabhibhūtāḥ kṣamābhāja āśritanandanāḥ anistriṃśā vidyādharāḥ ajaḍāḥ kalāvantaḥ adoṣāstārakāḥ aparopatāpino bhāsvantaḥ anuṣmāṇo hutabhujaḥ akusṛtayo bhoginaḥ astambhāḥ puṇyālayāḥ aluptakratukriyā dakṣāḥ avyālāḥ kāmajitaḥ asādhāraṇā dvijātayaḥ //
Harṣacarita, 2, 14.1 sarvataśca bhūribhastrāsahasrasaṃdhukṣaṇakṣubhitā iva jaraṭhājagaragambhīragalaguhāvāhivāyavaḥ kvacitsvacchandatṛṇacāriṇo hariṇāḥ kvacit tarutalavivaravivartino babhravaḥ kvacijjaṭāvalambinaḥ kapilāḥ kvacicchakunikulakulāyapātinaḥ śyenāḥ kvacid vilīnalākṣārasalohitacchavayo 'dharāḥ kvacid āsāditaśakunipakṣakṛtapaṭugatayo viśikhāḥ kvacid dagdhaniḥśeṣajanmahetavo nirvāṇāḥ kvacit kusumavāsitāmbarasurabhayo rāgiṇaḥ kvacitsadhūmodgārā mandarucayaḥ kvacitsakalajagadgrāsaghasmarāḥ sabhasmakāḥ kvacidveṇuśikharalagnamūrtayo 'tyantavṛddhāḥ kvacidacalopayuktaśilājatavaḥ kṣayiṇaḥ kvacitsarvarasabhujaḥ pīvānaḥ kvaciddagdhaguggulavo raudrāḥ kvacijjvalitanetradahanadagdhasakusumaśaramadanāḥ kṛtasthāṇusthitayaḥ caṭulaśikhānartanārambhārabhaṭīnaṭāḥ kvacicchuṣkakāsārasṛtibhiḥ sphuṭannīrasanīvārabījalājavarṣibhir jvālāñjalibhir arcayanta iva gharmaghṛṇim aghṛṇā iva haṭhahūyamānakaṭhorasthalakamaṭhavasāvisragandhagṛdhnavaḥ svamapi dhūmamambhodasamudbhūtibhiyeva bhakṣayantaḥ satilāhutaya iva sphuṭadbahalabālakīṭapaṭalāḥ kakṣeṣu śvitriṇa iva ploṣavicaṭadvalkaladhavalaśambūkaśuktayaḥ śuṣkeṣu saraḥsu svedina iva vilīyamānamadhupaṭalagolagalitamadhūcchiṣṭavṛṣṭayaḥ kānaneṣu khalataya iva pariśīryamāṇaśikhāsaṃhatayo mahoṣareṣu gṛhītaśilākavalā iva jvalitasūryamaṇiśakaleṣu śiloccayeṣu pratyadṛśyanta dāruṇā dāvāgnayaḥ //
Kirātārjunīya
Kir, 1, 44.2 vihāya lakṣmīpatilakṣma kārmukaṃ jaṭādharaḥ sañ juhudhīha pāvakam //
Kumārasaṃbhava
KumSaṃ, 5, 16.1 kṛtābhiṣekāṃ hutajātavedasaṃ tvaguttarāsaṅgavatīm adhītinīm /
KumSaṃ, 6, 16.1 yad brahma samyag āmnātaṃ yad agnau vidhinā hutam /
Kāmasūtra
KāSū, 3, 5, 3.1 pratipannām abhipretāvakāśavartinīṃ nāyakaḥ śrotriyāgārād agnim ānāyya kuśān āstīrya yathāsmṛti hutvā ca triḥ parikramet /
Kūrmapurāṇa
KūPur, 1, 2, 78.1 tapastapyati yo 'raṇye yajed devān juhoti ca /
KūPur, 1, 2, 107.1 yajeta juhuyādagnau japed dadyājjitendriyaḥ /
KūPur, 1, 11, 332.1 pratyekaṃ cātha nāmāni juhuyāt savanatrayam /
KūPur, 1, 29, 29.1 dattaṃ japtaṃ hutaṃ ceṣṭaṃ tapastaptaṃ kṛtaṃ ca yat /
KūPur, 1, 29, 50.1 yajeta juhuyānnityaṃ dadātyarcayate 'marān /
KūPur, 2, 14, 86.1 gatvā vanaṃ vā vidhivajjuhuyājjātavedasam /
KūPur, 2, 15, 13.1 ādadhītāvasathyāgniṃ juhuyājjātavedasam /
KūPur, 2, 18, 48.2 prajvālya vahniṃ vidhivajjuhuyājjātavedasam //
KūPur, 2, 18, 49.2 prāpyānujñāṃ viśeṣeṇa juhuyurvā yathāvidhi //
KūPur, 2, 18, 50.2 ananyamānaso vahniṃ juhuyāt saṃyatendriyaḥ //
KūPur, 2, 18, 106.1 yadi syāllaukike pakvaṃ tato 'nnaṃ tatra hūyate /
KūPur, 2, 18, 107.1 devebhyastu hutādannāccheṣād bhūtabaliṃ haret /
KūPur, 2, 19, 6.2 apānāya tato hutvā vyānāya tadanantaram //
KūPur, 2, 19, 7.2 vijñāya tattvameteṣāṃ juhuyādātmani dvijaḥ //
KūPur, 2, 19, 12.1 hutānumantraṇaṃ kuryāt śraddhāyāmiti mantrataḥ /
KūPur, 2, 19, 27.1 hutvāgniṃ vidhivanmantrairbhuktvā yajñāvaśiṣṭakam /
KūPur, 2, 21, 25.2 tasmai havyaṃ na dātavyaṃ na hi bhasmani hūyate //
KūPur, 2, 22, 44.2 kuruṣvetyabhyanujñāto juhuyādupavītavān //
KūPur, 2, 22, 47.2 agnaye kavyavāhanāya svadheti juhuyāt tataḥ //
KūPur, 2, 23, 3.2 śuṣkānnena phalairvāpi vaitānaṃ juhuyāt tathā //
KūPur, 2, 23, 8.1 daśāhāt tu paraṃ samyagadhīyīta juhoti ca /
KūPur, 2, 24, 1.2 agnihotraṃ tu juhuyādādyante 'harniśoḥ sadā /
KūPur, 2, 25, 21.2 tasmādarthaṃ samāsādya dadyād vai juhuyād yajet //
KūPur, 2, 26, 25.2 śuklāmbaradharaḥ kṛṣṇaistilairhutvā hutāśanam //
KūPur, 2, 27, 7.1 agnihotraṃ ca juhuyāt pañcayajñān samācaret /
KūPur, 2, 27, 11.1 devatābhyaśca taddhutvā vanyaṃ medhyataraṃ haviḥ /
KūPur, 2, 29, 8.1 hutvā prāṇāhutīḥ pañca grāsānaṣṭau samāhitaḥ /
KūPur, 2, 33, 9.3 upoṣya dvādaśāhaṃ tu kūṣmāṇḍairjuhuyād ghṛtam //
KūPur, 2, 33, 26.1 yasyāgnau hūyate nityaṃ na yasyāgraṃ na dīyate /
KūPur, 2, 33, 69.2 kṛtvā śaucaṃ tataḥ snāyādupoṣya juhuyād ghṛtam //
Liṅgapurāṇa
LiPur, 1, 15, 23.1 japellakṣamaghorākhyaṃ hutvā caiva ghṛtādibhiḥ /
LiPur, 1, 15, 24.1 yavaiś ca vrīhibhiścaiva juhuyādvai pṛthakpṛthak /
LiPur, 1, 15, 25.1 hutvāghoreṇa deveśaṃ snātvāghoreṇa vai dvijāḥ /
LiPur, 1, 21, 31.2 hutāya upahūtāya prahutaprāśitāya ca //
LiPur, 1, 26, 16.2 agnau juhoti yaccānnaṃ devayajña iti smṛtaḥ //
LiPur, 1, 26, 35.2 jyotiḥ sūrya iti prātarjuhuyādudite yataḥ //
LiPur, 1, 29, 75.1 iṣṭvaivaṃ juhuyādagnau yajñapātrāṇi mantrataḥ /
LiPur, 1, 29, 77.2 pañcabhir juhuyād apsu bhūḥ svāheti vicakṣaṇaḥ //
LiPur, 1, 43, 14.1 hutvā triyaṃbakenaiva madhunaiva ca saṃplutām /
LiPur, 1, 65, 102.2 prāsādastu balo darpo darpaṇo havya indrajit //
LiPur, 1, 77, 46.1 svadehapiṇḍaṃ juhuyādyaḥ sa yāti parāṃ gatim /
LiPur, 1, 79, 35.2 vahnau hutvā yathānyāyaṃ pañcabhiḥ praṇavena ca //
LiPur, 1, 85, 192.1 arkairaṣṭaśataṃ japtvā juhvanvyādhervimucyate /
LiPur, 1, 85, 193.1 hutvā daśasahasraṃ tu nirogī manujo bhavet /
LiPur, 1, 85, 195.2 japel lakṣaṃ tu pūrvāhṇe hutvā cāṣṭaśatena vai //
LiPur, 1, 85, 198.1 hutvā ca tāvatpālāśair evaṃ vārogyam aśnute /
LiPur, 1, 85, 202.1 hutvā cāṣṭasahasraṃ tu grahapīḍāṃ vyapohati /
LiPur, 1, 85, 203.1 ghṛtenāṣṭaśataṃ hutvā sadyaḥ śāntirbhaviṣyati /
LiPur, 1, 85, 206.1 vyādhyāgame śucirbhūtvā juhuyātsamidhāhutim /
LiPur, 1, 85, 207.2 utpāte śatrubādhāyāṃ juhuyādayutaṃ śuciḥ //
LiPur, 1, 85, 209.2 vidveṣaṇārthaṃ juhuyādvaibhītasamidhāṣṭakam //
LiPur, 1, 88, 81.1 hutvā pañcāhutīḥ samyak taccintāgatamānasaḥ /
LiPur, 1, 88, 82.1 āpaḥ pūtāḥ sakṛtprāśya tūṣṇīṃ hutvā hyupāviśan /
LiPur, 1, 88, 84.1 svāhākāraiḥ pṛthagghutvā śeṣaṃ bhuñjīta kāmataḥ /
LiPur, 1, 88, 86.2 prāṇāya caiva rudrāya juhotyamṛtamuttamam //
LiPur, 1, 88, 90.1 mṛdustvamannamasmabhyametadastu hutaṃ tava /
LiPur, 1, 98, 26.2 svāhāntairvidhivaddhutvā pratyekamayutaṃ prabhum //
LiPur, 1, 103, 56.1 havirjuhomi vahnau tu upādhyāyapade sthitaḥ /
LiPur, 1, 103, 60.2 yathoktavidhinā hutvā lājānapi yathākramam //
LiPur, 2, 3, 18.1 yaddattaṃ yaddhutaṃ caiva yathā vā śrutameva ca /
LiPur, 2, 6, 43.2 ahutvā vidhivadyatra tatra nityaṃ samāviśa //
LiPur, 2, 12, 36.1 kavyaṃ pitṛgaṇānāṃ ca hūyamānaṃ dvijātibhiḥ /
LiPur, 2, 18, 5.2 śāntiśca tvaṃ tathā puṣṭistuṣṭiścāpyahutaṃ hutam //
LiPur, 2, 18, 47.1 juhuyād virajo vidvān virajāśca bhaviṣyati /
LiPur, 2, 18, 51.2 hutvājyena samidbhiśca caruṇā ca yathākramam //
LiPur, 2, 18, 62.2 niṣphalaṃ jāyate sarvaṃ yathā bhasmani vai hutam //
LiPur, 2, 19, 35.1 hutvā tilādyair vividhais tathāgnau punaḥ samāpyaiva tathaiva sarvam /
LiPur, 2, 21, 38.2 ghṛtena hutvā duḥsvapnaṃ prabhāte śodhayenmalam //
LiPur, 2, 21, 53.1 dravyāṇi sapta hotavyaṃ svāhāntaṃ praṇavādikam /
LiPur, 2, 23, 28.1 samidājyāhutīrhutvā manasā candramaṇḍalāt /
LiPur, 2, 25, 53.2 śāntikaṃ pauṣṭikaṃ caiva śivāgnau juhuyātsadā //
LiPur, 2, 25, 74.1 avayavavyāptir vaktrodghāṭanaṃ vaktraniṣkṛtiriti tṛtīyena garbhajātakarmapuruṣeṇa pūjanaṃ turīyeṇa ṣaṣṭhena prokṣaṇaṃ sūtakaśuddhaye cāgnisūnurakṣākuśāstreṇa vaktreṇāgnau mūlam īśāgraṃ nairṛtimūlaṃ vāyavyāgraṃ vāyavyamūlamīśāgramiti kuśāstaraṇam iti pūrvoktam idhmam agramūlaghṛtāktaṃ lālāpanodāya ṣaṣṭhena juhuyāt //
LiPur, 2, 25, 98.2 juhuyādagnimadhye tu jvalite 'tha mahāmune //
LiPur, 2, 25, 99.2 ājyabhāgau tu juhuyādvidhinaiva ghṛtena ca //
LiPur, 2, 28, 55.1 svāhāntaṃ praṇavenaiva hotavyaṃ vidhipūrvakam /
LiPur, 2, 28, 59.8 yatkāmāste juhumastanno astu vayaṃ syāma patayo rayīṇām /
LiPur, 2, 28, 60.1 vajrādīnāṃ ca hotavyaṃ sahasrārdhaṃ tataḥ kramāt /
LiPur, 2, 29, 11.2 alaṃkṛtya tathā hutvā śivāya vinivedayet //
LiPur, 2, 36, 6.1 samiddhutvā vidhānena ājyāhutimathācaret /
LiPur, 2, 43, 7.2 samidghṛtābhyāṃ hotavyamagnikāryaṃ krameṇa vā //
LiPur, 2, 43, 8.1 evaṃ hutvā vidhānena ācāryaḥ śivavatsalaḥ /
LiPur, 2, 44, 5.2 sarvadravyaṃ hi hotavyaṃ dvābhyāṃ kuṇḍavidhānataḥ //
LiPur, 2, 45, 13.2 juhuyādātmanoddhṛtya tattvabhūtāni sarvataḥ //
LiPur, 2, 45, 64.1 evaṃ śivāya hotavyaṃ viriñcyādyaṃ ca pūrvavat /
LiPur, 2, 45, 65.2 sampūjya pūrvavanmantrair hotavyaṃ ca krameṇa vai //
LiPur, 2, 45, 71.1 evaṃ pṛthakpṛthagghutvā kevalena ghṛtena vā /
LiPur, 2, 45, 72.2 prāṇādibhiśca juhuyād ghṛtenaiva tu kevalam //
LiPur, 2, 45, 73.1 oṃ prāṇe niviṣṭo 'mṛtaṃ juhomi śivo mā viśā pradāhāya prāṇāya svāhā //
LiPur, 2, 45, 79.1 evaṃ krameṇa juhuyācchrāddhoktaṃ ca yathākramam /
LiPur, 2, 47, 41.2 vaktrakrameṇa hotavyaṃ gāyatryaṅgakrameṇa ca //
LiPur, 2, 48, 41.2 hutvā navāgnibhāgena navakuṇḍe yathāvidhi //
LiPur, 2, 49, 8.1 sahasreṇa jvaro yāti kṣīreṇa ca juhoti yam /
LiPur, 2, 49, 8.2 trikālaṃ māsamekaṃ tu sahasraṃ juhuyātpayaḥ //
LiPur, 2, 49, 11.2 ṣaṇmāsaṃ tu ghṛtaṃ hutvā sarvavyādhivināśanam //
LiPur, 2, 49, 13.2 juhuyādayutaṃ nityaṃ ṣaṇmāsānniyataḥ sadā //
LiPur, 2, 50, 13.2 daśāṃśaṃ vidhinā hutvā tilena dvijasattamāḥ //
LiPur, 2, 51, 4.2 vajrīdaśāṃśaṃ juhuyādvajrakuṇḍe ghṛtādibhiḥ //
LiPur, 2, 51, 12.1 indrasya śatror vardhasva svāhetyagnau juhāva ha /
LiPur, 2, 52, 8.2 jātīpuṣpaiśca vaśyārthī juhuyādayutatrayam //
LiPur, 2, 53, 4.2 juhuyāt kālamṛtyorvā pratīkāraḥ prakīrtitaḥ //
LiPur, 2, 54, 28.2 hutvā liṅge yathānyāyaṃ bhaktyā devaṃ yajāmahe //
Matsyapurāṇa
MPur, 7, 35.1 indraśatrur bhavasveti juhāva ca savistaram /
MPur, 19, 2.1 yadi martyo dvijo bhuṅkte hūyate yadi vānale /
MPur, 25, 34.1 hutaṃ caivāgnihotraṃ te sūryaścāstaṃ gataḥ prabho /
MPur, 33, 22.3 na juhoti ca kāle'gniṃ tāṃ jarāṃ nābhikāmaye //
MPur, 35, 13.2 agnīṃśca vidhivajjuhvanvānaprasthavidhānataḥ //
MPur, 44, 4.3 kīdṛśaṃ bhojanaṃ dadmi hutvā tu vidadhāmyaham //
MPur, 50, 18.1 hutvāgniṃ vidhivat samyakpavitrīkṛtabhojanā /
MPur, 51, 34.2 pākayajñeṣvabhīmānī hutaṃ havyaṃ bhunakti //
MPur, 58, 31.1 juhuyādvāruṇairmantrairājyaṃ ca samidhastathā /
MPur, 58, 31.2 ṛtvigbhiścātha hotavyaṃ vāruṇaireva sarvataḥ //
MPur, 58, 32.1 grahebhyo vidhivaddhutvā tathendrāyeśvarāya ca /
MPur, 58, 47.2 punardināni hotavyaṃ catvāri munisattamāḥ //
MPur, 68, 17.2 juhuyādrudrasūktena tadvadrudrāya nārada //
MPur, 68, 18.1 hotavyāḥ samidhaścātra tathaivārkapalāśayoḥ /
MPur, 68, 19.2 hutvā snānaṃ ca kartavyaṃ maṅgalaṃ yena dhīmatā //
MPur, 69, 32.1 sarpiṣā cāpi dahanaṃ hutvā brāhmaṇapuṃgavaiḥ /
MPur, 69, 41.1 hutvā ca vaiṣṇavaṃ samyakcaruṃ gokṣīrasaṃyutam /
MPur, 93, 28.2 hotavyā madhusarpirbhyāṃ dadhnā caiva samanvitāḥ //
MPur, 93, 30.2 svena svenaiva mantreṇa hotavyāḥ samidhaḥ pṛthak //
MPur, 93, 31.1 hotavyaṃ ca ghṛtābhyaktaṃ carubhakṣādikaṃ punaḥ /
MPur, 93, 31.2 mantrairdaśāhutīrhutvā homaṃ vyāhṛtibhistataḥ //
MPur, 93, 33.1 hutvā ca tāṃścarūnsamyaktato homaṃ samācaret /
MPur, 93, 34.1 āpyāyasveti somāya mantreṇa juhuyātpunaḥ /
MPur, 93, 39.2 indram iddevatāteti indrāya juhuyāttataḥ //
MPur, 93, 100.2 sahasrāṇāṃ śataṃ hutvā samitsaṃkhyādhikaṃ punaḥ /
MPur, 93, 151.3 hotavyā muktakeśaistu dhyāyadbhiraśivaṃ ripau //
MPur, 111, 11.1 yasmiñjuhvansvakaṃ pāpaṃ narakaṃ ca na paśyati /
MPur, 112, 7.3 nityaṃ japasva juhvasva prayāge vigatajvaraḥ //
MPur, 120, 48.1 kṛtadevārcano rājā tathā hutahutāśanaḥ /
MPur, 136, 17.2 uttasthāvindhanairiddhaḥ sadyo huta ivānalaḥ //
MPur, 143, 7.2 hūyamāne devahotre agnau bahuvidhaṃ haviḥ //
MPur, 148, 12.2 māṃsasyāgnau juhāvāsau tato nirmāṃsatāṃ gataḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 207.2 yat krodhano japati yac ca juhoti yadvā yadvā tapastapyati yad dadāti tatsarvam /
PABh zu PāśupSūtra, 4, 11, 3.0 iṣṭaṃ ca pūrtaṃ ceṣṭāpūrtam tatra yan mantrapūrvakeṇa vidhinā dattaṃ hutaṃ stutyādiniṣpannaṃ sukṛtaṃ tad iṣṭam //
Suśrutasaṃhitā
Su, Sū., 2, 4.1 upanayanīyaṃ tu brāhmaṇaṃ praśasteṣu tithikaraṇamuhūrtanakṣatreṣu praśastāyāṃ diśi śucau same deśe caturhastaṃ caturasraṃ sthaṇḍilam upalipya gomayena darbhaiḥ saṃstīrya puṣpair lājabhaktai ratnaiś ca devatāḥ pūjayitvā viprān bhiṣajaś ca tatrollikhyābhyukṣya ca dakṣiṇato brahmāṇaṃ sthāpayitvāgnim upasamādhāya khadirapalāśadevadārubilvānāṃ samidbhiś caturṇāṃ vā kṣīravṛkṣāṇāṃ dadhimadhughṛtāktābhir dārvīhaumikena vidhinā sruveṇājyāhutīr juhuyāt sapraṇavābhir mahāvyāhṛtibhiḥ tataḥ pratidaivatam ṛṣīṃś ca svāhākāraṃ kuryāt śiṣyam api kārayet //
Su, Cik., 28, 10.1 bilvasya cūrṇaṃ puṣye tu hutaṃ vārān sahasraśaḥ /
Su, Cik., 28, 12.1 prāśnīyāt payasā sārdhaṃ snātvā hutvā samāhitaḥ /
Su, Cik., 28, 13.1 hutvā bisānāṃ kvāthaṃ tu madhulājaiś ca saṃyutam /
Su, Cik., 28, 18.2 hutvā sahasram aśnīyān medhyam āyuṣyam ucyate //
Su, Ka., 4, 6.1 mahīdharāśca nāgendrā hutāgnisamatejasaḥ /
Su, Utt., 27, 19.2 sadā saṃnihitaṃ cāpi juhuyāddhavyavāhanam //
Su, Utt., 60, 32.2 devagrahe devagṛhe hutvāgniṃ prāpayed balim //
Vaikhānasadharmasūtra
VaikhDhS, 1, 5.6 nārāyaṇaparāyaṇaḥ sāyaṃ prātar agnihotraṃ hutvā mārgaśīrṣajyeṣṭhamāsayor asidhārāvrataṃ vanauṣadhibhir agniparicaraṇaṃ karoti //
VaikhDhS, 1, 6.1 gṛhasthaḥ sapatnīkaḥ pañcāgnibhis tretāgnibhirvā gṛhād vanāśramaṃ yāsyann āhitāgnir anāhitāgniś caupāsanam araṇyāmāropya gṛhe mathitvā śrāmaṇakīyavidhānenādhāyāghāraṃ hutvāśrāmaṇakāgnim ādāya tṛtīyam āśramaṃ gacchet /
VaikhDhS, 1, 6.4 śrāmaṇakayajñaṃ yajñadaivataviśvān devānityantam āvāhyājyaṃ nirūpya śrāmaṇakāya svāhā śrāmaṇakayajñāya svāhā yajñadaivataviśvebhyo devebhyaḥ svāhety antaṃ hutvā caruṃ juhuyād ity ādhāraviśeṣaḥ /
VaikhDhS, 1, 6.4 śrāmaṇakayajñaṃ yajñadaivataviśvān devānityantam āvāhyājyaṃ nirūpya śrāmaṇakāya svāhā śrāmaṇakayajñāya svāhā yajñadaivataviśvebhyo devebhyaḥ svāhety antaṃ hutvā caruṃ juhuyād ity ādhāraviśeṣaḥ /
VaikhDhS, 1, 6.8 dvādaśāṅgulaṃ madhye nimnaṃ trivedisahitaṃ kuṇḍaṃ kṛtvādhāya vanastho nityam aupāsanavat sāyaṃ prātar āhutīr hutvā mahāvyāhṛtibhiḥ śrāmaṇakāgniṃ juhuyāt /
VaikhDhS, 1, 6.8 dvādaśāṅgulaṃ madhye nimnaṃ trivedisahitaṃ kuṇḍaṃ kṛtvādhāya vanastho nityam aupāsanavat sāyaṃ prātar āhutīr hutvā mahāvyāhṛtibhiḥ śrāmaṇakāgniṃ juhuyāt /
VaikhDhS, 1, 7.3 audumbaro 'kṛṣṭaphalāvāpyauṣadhibhojī mūlaphalāśī vāṇahiṅgulaśunamadhumatsyamāṃsapūtyannadhānyāmlaparasparśanaparapākavarjī devarṣipitṛmanuṣyapūjī vanacaro grāmabahiṣkṛtaḥ sāyaṃ prātar agnihotraṃ hutvā śrāmaṇakāgnihomaṃ vaiśvadevahomaṃ kurvaṃs tapaḥ samācarati /
VaikhDhS, 1, 7.4 śrāmaṇakāgnim ekam evādhāya juhotīty eke /
VaikhDhS, 2, 1.0 atha vanasthasya śrāmaṇakavidhānaṃ gṛhasthaḥ somayājī putraṃ pautraṃ ca dṛṣṭvā tatputrādīn gṛhe saṃsthāpya mauṇḍyaṃ kṛtvā prājāpatyaṃ kṛcchraṃ cared vasante śuklapakṣe puṇyakṣetre patnyā sārdhaṃ vanāśramaṃ yāti pūrvasmin divase kṛtasnānaḥ saṃkalpya kuśodakaṃ pītvopavāsaṃ kuryād aupāsanahomaṃ hutvāgnimayaṃ te yonir ityaraṇyām āropayed darśapūrṇamāsavidhānena darbhādīn saṃgṛhya pūrvavat paristaraṇakūrcān paridhīn samidho veṇudaṇḍopavītakamaṇḍaluvalkalādīn saṃbharati pūrvoktavidhināgnikuṇḍaṃ kuryād aparasmin divase vaiśvānarasūktenāgniṃ mathitvā prajvālyāgna āyāhy upāvarohety agniṃ nidhāya pūrvavac chrāmaṇakāgnyāghāraṃ juhoti praṇamyāgniṃ pariṣicyāgne prāyaścitte tvam iti pañcaprāyaścittaṃ hutvāpo hiraṇyāvamānair ātmānaṃ prokṣya brahmadaivatyaṃ vaiṣṇavaṃ pañcavāruṇaṃ ca pradhānān vyāhṛtyantaṃ yajet //
VaikhDhS, 2, 1.0 atha vanasthasya śrāmaṇakavidhānaṃ gṛhasthaḥ somayājī putraṃ pautraṃ ca dṛṣṭvā tatputrādīn gṛhe saṃsthāpya mauṇḍyaṃ kṛtvā prājāpatyaṃ kṛcchraṃ cared vasante śuklapakṣe puṇyakṣetre patnyā sārdhaṃ vanāśramaṃ yāti pūrvasmin divase kṛtasnānaḥ saṃkalpya kuśodakaṃ pītvopavāsaṃ kuryād aupāsanahomaṃ hutvāgnimayaṃ te yonir ityaraṇyām āropayed darśapūrṇamāsavidhānena darbhādīn saṃgṛhya pūrvavat paristaraṇakūrcān paridhīn samidho veṇudaṇḍopavītakamaṇḍaluvalkalādīn saṃbharati pūrvoktavidhināgnikuṇḍaṃ kuryād aparasmin divase vaiśvānarasūktenāgniṃ mathitvā prajvālyāgna āyāhy upāvarohety agniṃ nidhāya pūrvavac chrāmaṇakāgnyāghāraṃ juhoti praṇamyāgniṃ pariṣicyāgne prāyaścitte tvam iti pañcaprāyaścittaṃ hutvāpo hiraṇyāvamānair ātmānaṃ prokṣya brahmadaivatyaṃ vaiṣṇavaṃ pañcavāruṇaṃ ca pradhānān vyāhṛtyantaṃ yajet //
VaikhDhS, 2, 1.0 atha vanasthasya śrāmaṇakavidhānaṃ gṛhasthaḥ somayājī putraṃ pautraṃ ca dṛṣṭvā tatputrādīn gṛhe saṃsthāpya mauṇḍyaṃ kṛtvā prājāpatyaṃ kṛcchraṃ cared vasante śuklapakṣe puṇyakṣetre patnyā sārdhaṃ vanāśramaṃ yāti pūrvasmin divase kṛtasnānaḥ saṃkalpya kuśodakaṃ pītvopavāsaṃ kuryād aupāsanahomaṃ hutvāgnimayaṃ te yonir ityaraṇyām āropayed darśapūrṇamāsavidhānena darbhādīn saṃgṛhya pūrvavat paristaraṇakūrcān paridhīn samidho veṇudaṇḍopavītakamaṇḍaluvalkalādīn saṃbharati pūrvoktavidhināgnikuṇḍaṃ kuryād aparasmin divase vaiśvānarasūktenāgniṃ mathitvā prajvālyāgna āyāhy upāvarohety agniṃ nidhāya pūrvavac chrāmaṇakāgnyāghāraṃ juhoti praṇamyāgniṃ pariṣicyāgne prāyaścitte tvam iti pañcaprāyaścittaṃ hutvāpo hiraṇyāvamānair ātmānaṃ prokṣya brahmadaivatyaṃ vaiṣṇavaṃ pañcavāruṇaṃ ca pradhānān vyāhṛtyantaṃ yajet //
VaikhDhS, 2, 2.0 agneḥ pratīcyāṃ dvau kuśau pūrvāgronyasyordhve 'śmānaṃ nidhāya tat savitur vareṇyam iti dakṣiṇapādāṅguṣṭhāgreṇāśmānam adhitiṣṭhet tejovatsava iti valkalam ajinaṃ cīraṃ vā paridhāya pūrvavan mekhalādīṃs trīṇy upavītāny uttarīyaṃ kṛṣṇājinaṃ cādadāty ācamya svasti devety agniṃ pradakṣiṇaṃ praṇāmaṃ ca kṛtvāsīta śaṃ no vedīr iti svamūrdhni prokṣya jayān abhyātānān rāṣṭrabhṛto vyāhṛtīś ca hutvājyaśeṣaṃ prāṇāyāmena prāśnīyād yoge yoga iti dvir ācamya śatam in nu śarada itipraṇāmam āgantrā samagan mahīti pradakṣiṇaṃ cādityasya kurvīta rāṣṭrabhṛd asīty ūrdhvāgraṃ kūrcaṃ gṛhṇīyāt oṃ bhūs tat savitur oṃ bhuvo bhargo devasyauṃ suvardhiyo yo na iti paccho vyastām oṃ bhūr bhuvas tat savitur oṃ suvardhiyo yo na ity ardharcām oṃ bhūr bhuvaḥ suvas tat savitur iti samastāṃ ca sāvitrīṃ japtvā vanāśramaṃ praviśya brahmacaryavrataṃ saṃkalpayet //
VaikhDhS, 2, 3.1 tatpatnī ca tathā brahmacāriṇī syāt svayam evāgniṃ pradakṣiṇīkṛtyājyena prājāpatyaṃ dhātādīn mindāhutī vicchinnam aindraṃ vaiśvadevaṃ vaiṣṇavaṃ bāhyaṃ viṣṇor nukādīn prājāpatyasūktaṃ tadvratabandhaṃ ca punaḥ pradhānān hutvāprājāpatyavrataṃ badhnāti sthitvā devasya tvā yo me daṇḍa iti dvābhyāṃ pañcasaptanavānyatamaiḥ parvabhir yuktaṃ keśāntāyataṃ vāpy avakraṃ vaiṣṇavaṃ dvidaṇḍam ādadāti /
VaikhDhS, 2, 3.2 yena devā iti kamaṇḍalumṛdgrahiṇyau pūrvavad upānaṭchatre ca gṛhṇāty agnīn gārhapatyādīn copajvālyāgnihotraṃ hutvāhavanīye prājāpatyaṃ viṣṇusūktaṃ ca sarvatrāgnaye svāhā somāya viṣṇave svāheti hutvāgnīn araṇyām āropayati vane 'drau vivikte nadītīre vanāśramaṃ prakᄆpya yathoktam agnikuṇḍāni kuryāt patnyā sahāgnīn ādāya pātrādisambhārayukto vanāśramaṃ samāśrayaty agnyāyatane prokṣya khanitvā lekhāḥ ṣaḍ ullikhya suvarṇaśakalaṃ vrīhīṃś ca nidhāya śrāmaṇakāgniṃ nidadhyāt //
VaikhDhS, 2, 3.2 yena devā iti kamaṇḍalumṛdgrahiṇyau pūrvavad upānaṭchatre ca gṛhṇāty agnīn gārhapatyādīn copajvālyāgnihotraṃ hutvāhavanīye prājāpatyaṃ viṣṇusūktaṃ ca sarvatrāgnaye svāhā somāya viṣṇave svāheti hutvāgnīn araṇyām āropayati vane 'drau vivikte nadītīre vanāśramaṃ prakᄆpya yathoktam agnikuṇḍāni kuryāt patnyā sahāgnīn ādāya pātrādisambhārayukto vanāśramaṃ samāśrayaty agnyāyatane prokṣya khanitvā lekhāḥ ṣaḍ ullikhya suvarṇaśakalaṃ vrīhīṃś ca nidhāya śrāmaṇakāgniṃ nidadhyāt //
VaikhDhS, 2, 4.0 vanyān eva pārthivān vānaspatyān kulīrodghātāñchaṇān purāṇān kuśadarbhān ūrṇāstukāṃ plakṣāgraṃ sugandhitejanaṃ gugguluṃ hiraṇyaśakalān sūryakāntaṃ ca saṃbharati vānaprasthān ṛtvijo vṛtvāgniṃ mathitvā gārhapatyādīṃs tretāgnīn pañcāgnīn vāgnyādheyakrameṇādhāyāhutī dve dve hutvā nityaṃ dvikālaṃ vanyair eva juhoti vanāśramī muniḥ snānaśaucasvādhyāyatapodānejyāpavāsopasthanigrahavratamaunānīti niyamān daśaitān satyānṛśaṃsyārjavakṣamādamaprītiprasādamārdavāhiṃsāmādhuryāṇīti yamān daśāmūṃś ca samācarati bhaktyā viṣṇuṃ dhyāyann agnihotraśrāmaṇakāgnihomau dvikālaṃ notsṛjan grāmyāśanaṃ tyaktvā vanyauṣadhīḥ phalaṃ mūlaṃ śākaṃ vā nityāśanaṃ saṃkalpya tirodhā bhūr ityāhṛtyāparāhṇe svayaṃ patnī vā haviṣyam āsrāvitaṃ pacati vaiśvadevānte 'tithīn abhyāgatān prāśayitvā mitaṃ prāśnāti //
VaikhDhS, 2, 4.0 vanyān eva pārthivān vānaspatyān kulīrodghātāñchaṇān purāṇān kuśadarbhān ūrṇāstukāṃ plakṣāgraṃ sugandhitejanaṃ gugguluṃ hiraṇyaśakalān sūryakāntaṃ ca saṃbharati vānaprasthān ṛtvijo vṛtvāgniṃ mathitvā gārhapatyādīṃs tretāgnīn pañcāgnīn vāgnyādheyakrameṇādhāyāhutī dve dve hutvā nityaṃ dvikālaṃ vanyair eva juhoti vanāśramī muniḥ snānaśaucasvādhyāyatapodānejyāpavāsopasthanigrahavratamaunānīti niyamān daśaitān satyānṛśaṃsyārjavakṣamādamaprītiprasādamārdavāhiṃsāmādhuryāṇīti yamān daśāmūṃś ca samācarati bhaktyā viṣṇuṃ dhyāyann agnihotraśrāmaṇakāgnihomau dvikālaṃ notsṛjan grāmyāśanaṃ tyaktvā vanyauṣadhīḥ phalaṃ mūlaṃ śākaṃ vā nityāśanaṃ saṃkalpya tirodhā bhūr ityāhṛtyāparāhṇe svayaṃ patnī vā haviṣyam āsrāvitaṃ pacati vaiśvadevānte 'tithīn abhyāgatān prāśayitvā mitaṃ prāśnāti //
VaikhDhS, 2, 5.0 rātrau nāśnīyād adhastād darbhāṃs tṛṇāni parṇāni vāstīrya suvrataḥ suvratāṃ patnīṃ vinaikaḥ śayīta sāsya śuśrūṣāṃ karoty enāṃ nopagacchet mātṛvan niṣkāmaḥ prekṣetordhvaretā jitendriyo darśapūrṇamāsau cāturmāsyaṃ nakṣatreṣṭim āgrayaṇeṣṭiṃ ca vanyauṣadhībhiḥ pūrvavad yajed anukramān mūlaiḥ phalaiḥ pattraiḥ puṣpair vā tattatkālena pakvaiḥ svayam eva saṃśīrṇaiḥ prāṇaṃ pravartayann uttarottare 'py adhikaṃ tapaḥsaṃyogaṃ phalādiviśiṣṭam ācared atha vāhitāgniḥ sarvān agnīn araṇyām āropya sarvaiḥ saṃvāpamantraiḥ pārthivān vānaspatyāṃś ca sarvān samūhya nirmanthyaitena vidhināgnim agnyādheyavidhānena ca mantraiḥ sarvaiḥ sabhyāgnyāyatane śrāmaṇakāgnim ādhāyāharet sabhyasya bhedaḥ śrāmaṇakāgnir ity āhuḥ apatnīkaś ca bhikṣuvad agnau homaṃ hutvāraṇyādipātrāṇi ca prakṣipya putre bhāryāṃ nidhāya tathāgnīn ātmany āropya valkalopavītādīn bhikṣāpātraṃ ca saṃgṛhyānagnir adāro gatvā vane nivaset tapasāṃ śramaṇam etan mūlaṃ tasmād etadvidhānam enam agniṃ ca śrāmaṇakam ity āha vikhanāḥ //
VaikhDhS, 2, 6.0 saṃnyāsakramaṃ saptatyūrdhvaṃ vṛddho 'napatyo vidhuro vā janmamṛtyujarādīn vicintya yogārthī yadā syāt tad athavā putre bhāryāṃ nikṣipya paramātmanibuddhiṃ niveśya vanāt saṃnyāsaṃ kuryāt muṇḍito vidhinā snātvā grāmād bāhye prājāpatyaṃ caritvā pūrvāhṇe tridaṇḍaṃ śikyaṃ kāṣāyaṃ kamaṇḍalum appavitraṃ mṛdgrahaṇīṃ bhikṣāpātraṃ ca saṃbhṛtya trivṛtaṃ prāśyopavāsaṃ kṛtvā dine 'pare prātaḥ snātvāgnihotraṃ vaiśvadevaṃ ca hutvā vaiśvānaraṃ dvādaśakapālaṃ nirvapet gārhapatyāgnāv ājyaṃ saṃskṛtyāhavanīye pūrṇāhutī puruṣasūktaṃ ca hutvāgnaye somāya dhruvāya dhruvakaraṇāya paramātmane nārāyaṇāya svāheti juhoti //
VaikhDhS, 2, 6.0 saṃnyāsakramaṃ saptatyūrdhvaṃ vṛddho 'napatyo vidhuro vā janmamṛtyujarādīn vicintya yogārthī yadā syāt tad athavā putre bhāryāṃ nikṣipya paramātmanibuddhiṃ niveśya vanāt saṃnyāsaṃ kuryāt muṇḍito vidhinā snātvā grāmād bāhye prājāpatyaṃ caritvā pūrvāhṇe tridaṇḍaṃ śikyaṃ kāṣāyaṃ kamaṇḍalum appavitraṃ mṛdgrahaṇīṃ bhikṣāpātraṃ ca saṃbhṛtya trivṛtaṃ prāśyopavāsaṃ kṛtvā dine 'pare prātaḥ snātvāgnihotraṃ vaiśvadevaṃ ca hutvā vaiśvānaraṃ dvādaśakapālaṃ nirvapet gārhapatyāgnāv ājyaṃ saṃskṛtyāhavanīye pūrṇāhutī puruṣasūktaṃ ca hutvāgnaye somāya dhruvāya dhruvakaraṇāya paramātmane nārāyaṇāya svāheti juhoti //
VaikhDhS, 2, 6.0 saṃnyāsakramaṃ saptatyūrdhvaṃ vṛddho 'napatyo vidhuro vā janmamṛtyujarādīn vicintya yogārthī yadā syāt tad athavā putre bhāryāṃ nikṣipya paramātmanibuddhiṃ niveśya vanāt saṃnyāsaṃ kuryāt muṇḍito vidhinā snātvā grāmād bāhye prājāpatyaṃ caritvā pūrvāhṇe tridaṇḍaṃ śikyaṃ kāṣāyaṃ kamaṇḍalum appavitraṃ mṛdgrahaṇīṃ bhikṣāpātraṃ ca saṃbhṛtya trivṛtaṃ prāśyopavāsaṃ kṛtvā dine 'pare prātaḥ snātvāgnihotraṃ vaiśvadevaṃ ca hutvā vaiśvānaraṃ dvādaśakapālaṃ nirvapet gārhapatyāgnāv ājyaṃ saṃskṛtyāhavanīye pūrṇāhutī puruṣasūktaṃ ca hutvāgnaye somāya dhruvāya dhruvakaraṇāya paramātmane nārāyaṇāya svāheti juhoti //
VaikhDhS, 2, 7.0 sruci sruveṇa catur gṛhītaṃ gṛhītvā sarvāgniṣv oṃ svāheti juhuyād agnihotrahavaṇīm āhavanīye mṛcchilāmayebhyo 'nyāni pātrāṇi gārhapatye prakṣipati gṛhastho 'nāhitāgnir aupāsane vanasthaś ca śrāmaṇakāgnau homaṃ hutvā pātrāṇi prakṣipet paccho 'rdharcaśo vyastāṃ samastāṃ ca sāvitrīṃ japtvā bhikṣāśramaṃ praviśāmīti taṃ praviśati antar vedyāṃ sthitvā gārhapatyādīn yā te 'gne yajñiyeti pratyekaṃ trir āghrāya bhavataṃ naḥ samanasāv ity ātmany āropayet bhūr bhuvaḥ svaḥ saṃnyastaṃ mayeti trir upāṃśūccaiś ca praiṣam uktvā dakṣiṇahastena sakṛj jalaṃ pītvācamya tathaivoktvā trir jalāñjaliṃ visṛjen mekhalāṃ catvāry upavītāny ekaṃ vopavītaṃ kṛṣṇājinam uttarīyaṃ ca pūrvavad dadāti //
VaikhDhS, 2, 7.0 sruci sruveṇa catur gṛhītaṃ gṛhītvā sarvāgniṣv oṃ svāheti juhuyād agnihotrahavaṇīm āhavanīye mṛcchilāmayebhyo 'nyāni pātrāṇi gārhapatye prakṣipati gṛhastho 'nāhitāgnir aupāsane vanasthaś ca śrāmaṇakāgnau homaṃ hutvā pātrāṇi prakṣipet paccho 'rdharcaśo vyastāṃ samastāṃ ca sāvitrīṃ japtvā bhikṣāśramaṃ praviśāmīti taṃ praviśati antar vedyāṃ sthitvā gārhapatyādīn yā te 'gne yajñiyeti pratyekaṃ trir āghrāya bhavataṃ naḥ samanasāv ity ātmany āropayet bhūr bhuvaḥ svaḥ saṃnyastaṃ mayeti trir upāṃśūccaiś ca praiṣam uktvā dakṣiṇahastena sakṛj jalaṃ pītvācamya tathaivoktvā trir jalāñjaliṃ visṛjen mekhalāṃ catvāry upavītāny ekaṃ vopavītaṃ kṛṣṇājinam uttarīyaṃ ca pūrvavad dadāti //
VaikhDhS, 2, 12.0 tadbhāryāputrayoḥ svaśiṣyasya coparame manuṣyayajñe śrāddhabhojane caikāham anadhyāyaḥ syāt āpadārtyor aprāyatye vṛkṣaṇau yānaśayaneṣv ārūḍhaḥ prasāritapādo mūtrapurīṣaretovisarge grāme 'ntaḥśave saty abhakṣyānnabhojane chardane śmaśānadeśe saṃdhyāstanite bhūkampe digdāhe 'śanyulkānipāte rudhiropalapāṃsuvarṣe sūryendurāhugrahaṇe ca tat tat kāle nādhīyīta paratreha śreyaskaro vedas tad adhyetavyo 'nte visṛjya praṇavaṃ bravīti laukikāgnau samidhau hutvā bhikṣānnaṃ medhāpradaṃ śuddhaṃ maunī bhuñjīta pauṣe māghe vā māse grāmād bahir jalānte pūrvavad vratavisargahomaṃ hutvā svādhyāyam utsṛjya pakṣe śukle vedaṃ kṛṣṇe vedāṅgaṃ ca yāvad antaṃ samadhītya guror dakṣiṇāṃ dattvā samāvartīṣyāt //
VaikhDhS, 2, 12.0 tadbhāryāputrayoḥ svaśiṣyasya coparame manuṣyayajñe śrāddhabhojane caikāham anadhyāyaḥ syāt āpadārtyor aprāyatye vṛkṣaṇau yānaśayaneṣv ārūḍhaḥ prasāritapādo mūtrapurīṣaretovisarge grāme 'ntaḥśave saty abhakṣyānnabhojane chardane śmaśānadeśe saṃdhyāstanite bhūkampe digdāhe 'śanyulkānipāte rudhiropalapāṃsuvarṣe sūryendurāhugrahaṇe ca tat tat kāle nādhīyīta paratreha śreyaskaro vedas tad adhyetavyo 'nte visṛjya praṇavaṃ bravīti laukikāgnau samidhau hutvā bhikṣānnaṃ medhāpradaṃ śuddhaṃ maunī bhuñjīta pauṣe māghe vā māse grāmād bahir jalānte pūrvavad vratavisargahomaṃ hutvā svādhyāyam utsṛjya pakṣe śukle vedaṃ kṛṣṇe vedāṅgaṃ ca yāvad antaṃ samadhītya guror dakṣiṇāṃ dattvā samāvartīṣyāt //
VaikhDhS, 2, 14.0 parasyodake mṛtpiṇḍān pañcoddhṛtya snāyāt kūpe tattīre triḥ kumbhenābhiṣiñced ucchiṣṭo nagno vā na snāyāt tathā na śayīta āturo 'psu nāvagāheta āturasya snāne naimittike daśakṛtvo dvādaśakṛtvo vā tam anāturo jale avagāhyācamya spṛśet tataḥ sa pūto bhavati dvikālaṃ homānte pādau prakṣālyācamyāsane prāṅmukhaḥ pratyaṅmukhaḥ vā sthitvā caturaśraupalipte maṇḍale śuddhaṃ pātraṃ nyaset tatrānnaṃ prakṣipya tat pūjayati dvau pādāv ekaṃ vā bhūmau nidhāya prasannartaṃ tvā satyena pariṣiñcāmīti sāyaṃ pariṣiñcati satyaṃ tvartena pariṣiñcāmīti prātar amṛtopastaraṇam asīty ādhāvaṃ pītvā vidhinā prāṇāhutīr hutvānnam anindann aśnāti bhuktvāmṛtāpidhānam asīty apaḥ pītvācamyācāmed ekavāsāḥ śayānas tiṣṭhann asnānajapahomīśuṣkapāda udaṅmukho vā nāśnāti bhinnapātre 'nnaṃ paryuṣitaṃ śayanāsanotsaṅgasthaṃ vā na bhuñjīta añjalināpo na pibed ucchiṣṭāśucyāśaucipatitaiḥ spṛṣṭaṃ sūtakapretake cānnaṃ nāśnīyāt //
VaikhDhS, 3, 9.0 nārāyaṇabaliṃ nārāyaṇād eva sarvārthasiddhir iti brahmaṇādyair narair hatasyātmaghātino rajjuśastrodakāśanidaṃṣṭripaśusarpādibhiḥ sarvapāpamṛtasyādāhyānām anyeṣāṃ bhikṣoś caikādaśadinād ūrdhvaṃ mahāpātakināṃ pañcānāṃ dvādaśasaṃvatsarād ūrdhvaṃ sa piṇḍīkaraṇasthāne mṛtakārtham aparapakṣe dvādaśyāṃ śravaṇe vā karoti pūrve 'hani dvādaśa brāhmaṇān nimantrayed apare 'hani viṣṇor ālayapārśve nadītīre gṛhe vāgnyāyatanaṃ kṛtvāghāraṃ juhuyād agniṃ paristīryāgner vāyavyāṃ viṣṭare darbheṣu tadrūpaṃ suvarṇaṃ vā saṃsthāpya puruṣaṃ dhyāyann oṃ bhūḥ puruṣam ity ādyaiḥ prāṅmukhaṃ devaṃ nārāyaṇam āvāhyāsanapādyācamanāni dadyāt puruṣasūktena snāpayitvā nārāyaṇāya vidmaha ity aṣṭākṣaramantreṇa vā vastrottarīyābharaṇapādyācamanapuṣpagandhadhūpadīpākṣatācamanair arcayati //
VaikhDhS, 3, 10.0 keśavādyair dvādaśanāmabhir adbhis tarpayet pariṣicya sahasraśīrṣādyair viṣṇor nukādyair dvādaśanāmabhiś cājyaṃ caruṃ juhuyāt guḍājyaphalayuktaṃ pāyasaṃ havir viṣṇugāyatryā deveśāya nivedya pādyācamanamukhavāsaṃ dadyāt agner dakṣiṇe darbheṣūttarāgreṣu dakṣiṇādy arcayitvā brāhmaṇān pādau prakṣālya navānivastrottarīyābharaṇāni dattvā puṣpādyaiḥ pūjayitvā dvādaśamūrtiṃ dhyāyann upadaṃśaghṛtaguḍadadhiphalayuktaṃ śvetam annaṃ bhojayitvā yathāśakti suvarṇaṃ dakṣiṇāṃ dadāti sahasraśīrṣādyaiḥ stutvā dvādaśanāmabhiḥ praṇamed antahomaṃ juhoty abhīṣṭāṃ parāṃ gatiṃ sa gatvā viṣṇor loke mahīyate //
VaikhDhS, 3, 10.0 keśavādyair dvādaśanāmabhir adbhis tarpayet pariṣicya sahasraśīrṣādyair viṣṇor nukādyair dvādaśanāmabhiś cājyaṃ caruṃ juhuyāt guḍājyaphalayuktaṃ pāyasaṃ havir viṣṇugāyatryā deveśāya nivedya pādyācamanamukhavāsaṃ dadyāt agner dakṣiṇe darbheṣūttarāgreṣu dakṣiṇādy arcayitvā brāhmaṇān pādau prakṣālya navānivastrottarīyābharaṇāni dattvā puṣpādyaiḥ pūjayitvā dvādaśamūrtiṃ dhyāyann upadaṃśaghṛtaguḍadadhiphalayuktaṃ śvetam annaṃ bhojayitvā yathāśakti suvarṇaṃ dakṣiṇāṃ dadāti sahasraśīrṣādyaiḥ stutvā dvādaśanāmabhiḥ praṇamed antahomaṃ juhoty abhīṣṭāṃ parāṃ gatiṃ sa gatvā viṣṇor loke mahīyate //
VaikhDhS, 3, 14.0 vaiśyān nṛpāyām āyogavas tantuvāyaḥ paṭakartā vastrakāṃsyopajīvī gūḍhācārāt pulindo 'raṇyavṛttir duṣṭamṛgasattvaghātī śūdrāt kṣatriyāyāṃ pulkasaḥ kṛtakāṃ vārkṣāṃ vā surāṃ hutvā pācako vikrīṇīta coravṛttād velavo janbhananartanagānakṛtyaḥ śūdrād vaiśyāyāṃ vaidehakaḥ śūdrāspṛśyas tair apy abhojyānno vanyavṛttir ajamahiṣagopālas tadrasān vikrayī cauryāc cakriko lavaṇatailapiṇyākajīvī śūdrād brāhmaṇyāṃ caṇḍālaḥ sīsakālāyasābharaṇo vardhrābandhakaṇṭhaḥ kakṣerīyukto yatas tataś caran sarvakarmabahiṣkṛtaḥ pūrvāhṇe grāmādau vīthyām anyatrāpi malāny apakṛṣya bahir apohayati grāmād bahir dūre svajātīyair nivaset madhyāhnāt paraṃ grāme na viśati viśec ced rājñā vadhyo 'nyathā bhrūṇahatyām avāpnoty antarālavratyāś ca cūcukād viprāyāṃ takṣako 'spṛśyo jhallarīhasto dārukāraḥ suvarṇakāro 'yaskāraḥ kāṃsyakāro vā kṣatriyāyāṃ matsyabandhur matsyabandhī vaiśyāyāṃ sāmudraḥ samudrapaṇyajīvī matsyaghātī ca syāt //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 6, 1, 1, 1.0 agnihotraṃ juhuyāt svargakāmaḥ ityevaṃbhūtā racanā bhagavato maheśvarasya buddhipūrvā sā tataḥ pramāṇam āptapraṇītatvasya satyatāvyāpteḥ //
Viṣṇupurāṇa
ViPur, 1, 12, 61.2 tvatto yajñaḥ sarvahutaḥ pṛṣadājyaṃ paśur dvidhā //
ViPur, 1, 13, 14.1 na yaṣṭavyaṃ na hotavyaṃ na dātavyaṃ kathaṃcana /
ViPur, 1, 13, 23.2 na dātavyaṃ na hotavyaṃ na yaṣṭavyaṃ ca bho dvijāḥ //
ViPur, 1, 21, 28.1 juhvānasya brahmaṇo vai prajāsarga ihocyate /
ViPur, 2, 3, 20.1 tapas tapyanti yatayo juhvate cātra yajvinaḥ /
ViPur, 2, 8, 53.1 agnihotre hūyate yā samantrā prathamāhutiḥ /
ViPur, 3, 9, 32.1 kṛtvāgnihotraṃ svaśarīrasaṃsthaṃ śārīramagniṃ svamukhe juhoti /
ViPur, 3, 11, 46.2 prācyādiṣu budho dadyāddhutaśeṣātmakaṃ balim //
ViPur, 3, 11, 77.1 kṛte jape hute vahnau śuddhavastradharo nṛpa /
ViPur, 3, 15, 25.1 juhuyādvyañjanakṣāravarjamannaṃ tato 'nale /
ViPur, 3, 15, 27.2 hutāvaśiṣṭamalpālpaṃ viprapātreṣu nirvapet //
ViPur, 3, 15, 37.1 yajñeśvaro havyasamastakavyabhoktāvyayātmā harirīśvaro 'tra /
ViPur, 4, 6, 91.1 tatrāgniṃ nirmathyāgnitrayam āmnāyānusārī bhūtvā juhāva //
ViPur, 4, 9, 19.1 yady evaṃ tvayāhaṃ pūrvam eva coditaḥ syāṃ tan mayā tvadarthaṃ kim akartavyam ity alpair evāhobhis tvāṃ nijaṃ padaṃ prāpayiṣyāmīty abhidhāya teṣām anudinam abhicārakaṃ buddhimohāya śakrasya tejo'bhivṛddhaye juhāva //
ViPur, 6, 1, 32.2 gṛhasthāś ca na hoṣyanti na dāsyanty ucitānyapi //
ViPur, 6, 8, 30.1 yad agnihotre suhute varṣeṇāpnoti vai phalam /
ViPur, 6, 8, 58.1 kavyaṃ yaḥ pitṛrūpadhṛg vidhihutaṃ havyaṃ ca bhuṅkte vibhur devatve bhagavān anādinidhanaḥ svāhāsvadhāsaṃjñitaḥ /
Viṣṇusmṛti
ViSmṛ, 8, 16.1 tatpāvanāya kūśmāṇḍībhir dvijo 'gniṃ ghṛtena juhuyāt //
ViSmṛ, 21, 5.1 karṣūsamīpe cāgnitrayam upasamādhāya paristīrya tatraikaikasmin āhutitrayaṃ juhuyāt //
ViSmṛ, 46, 25.2 pavitrāṇi japen nityaṃ juhuyāc caiva śaktitaḥ //
ViSmṛ, 48, 2.1 na tato 'gnau juhuyāt //
ViSmṛ, 48, 9.1 ye devā manojātā manojuṣaḥ sudakṣā dakṣapitaras te naḥ pāntu te no 'vantu tebhyo namas tebhyaḥ svāhety ātmani juhuyāt //
ViSmṛ, 59, 3.1 devatābhyo juhuyāt //
ViSmṛ, 59, 13.1 sāyaṃ prātar vaiśvadevaṃ juhuyāt //
ViSmṛ, 65, 15.2 tenaiva cājyaṃ juhuyād yadīcchecchāśvataṃ padam //
ViSmṛ, 67, 1.1 athāgniṃ parisamuhya paryukṣya paristīrya pariṣicya sarvataḥ pākād agram uddhṛtya juhuyāt //
ViSmṛ, 68, 33.1 nāhutvā //
ViSmṛ, 73, 5.1 āmaśrāddheṣu kāmyeṣu ca prathamapañcakenāgniṃ hutvā //
ViSmṛ, 74, 1.1 aṣṭakāsu daivapūrvaṃ śākamāṃsāpūpaiḥ śrāddhaṃ kṛtvānvaṣṭakāsv aṣṭakāvad vahnau hutvā daivapūrvam eva mātre pitāmahyai prapitāmahyai ca pūrvavad brāhmaṇān bhojayitvā dakṣiṇābhiścābhyarcyānuvrajya visarjayet //
ViSmṛ, 86, 9.1 tato gavāṃ madhye susamiddham agniṃ paristīrya pauṣṇaṃ caruṃ payasā śrapayitvā pūṣā gā anvetu na iha ratir iti ca hutvā vṛṣam ayaskāras tv aṅkayet //
ViSmṛ, 90, 3.1 pauṣī cet puṣyayuktā syāt tasyāṃ gaurasarṣapakalkodvartitaśarīro gavyaghṛtapūrṇakumbhenābhiṣiktaḥ sarvauṣadhibhiḥ sarvagandhaiḥ sarvabījaiśca snāto ghṛtena bhagavantaṃ vāsudevaṃ snāpayitvā gandhapuṣpadhūpadīpanaivedyādibhir abhyarcya vaiṣṇavaiḥ śākrair bārhaspatyaiśca mantraiḥ pāvake hutvā sasuvarṇena ghṛtena brāhmaṇān svasti vācayet //
ViSmṛ, 90, 17.1 vaiśākhaśuklatṛtīyāyām upoṣito 'kṣataiḥ śrīvāsudevam abhyarcya tān eva hutvā dattvā ca sarvapāpebhyaḥ pūto bhavati //
ViSmṛ, 90, 19.1 pauṣyāṃ samatītāyāṃ kṛṣṇapakṣadvādaśyāṃ sopavāsas tilaiḥ snātas tilodakaṃ dattvā tilair vāsudevam abhyarcya tān eva hutvā dattvā bhuktvā ca pāpebhyaḥ pūto bhavati //
ViSmṛ, 90, 27.1 māghe māsyagniṃ pratyahaṃ tilair hutvā saghṛtaṃ kulmāṣaṃ brāhmaṇān bhojayitvā dīptāgnir bhavati //
Yājñavalkyasmṛti
YāSmṛ, 1, 99.1 hutvāgnīn sūryadaivatyān japen mantrān samāhitaḥ /
YāSmṛ, 1, 103.1 devebhyaś ca hutād annāc cheṣād bhūtabaliṃ haret /
YāSmṛ, 1, 114.1 upāsya paścimāṃ saṃdhyāṃ hutvāgnīṃs tān upāsya ca /
YāSmṛ, 1, 236.2 kuruṣvety abhyanujñāto hutvāgnau pitṛyajñavat //
YāSmṛ, 1, 284.2 juhuyān mūrdhani kuśān savyena parigṛhya ca //
YāSmṛ, 1, 303.2 hotavyā madhusarpirbhyāṃ dadhnā kṣīreṇa vā yutāḥ //
YāSmṛ, 1, 317.2 agneḥ sakāśād viprāgnau hutaṃ śreṣṭham ihocyate //
YāSmṛ, 3, 247.2 majjāntāṃ juhuyād vāpi mantrair ebhir yathākramam //
YāSmṛ, 3, 281.2 kāmāvakīrṇa ity ābhyāṃ juhuyād āhutidvayam //
YāSmṛ, 3, 304.1 trirātropoṣito hutvā kūṣmāṇḍībhir ghṛtaṃ śuciḥ /
Śatakatraya
ŚTr, 1, 57.2 hotāram api juhvānaṃ spṛṣṭo vahati pāvakaḥ //
ŚTr, 1, 76.1 kṣīreṇātmagatodakāya hi guṇā dattā purā te 'khilā kṣīrottāpam avekṣya tena payasā svātmā kṛśānau hutaḥ /
ŚTr, 2, 61.2 kāmibhir yatra hūyante yauvanāni dhanāni ca //
ŚTr, 3, 24.1 puṇye grāme vane vā mahati sitapaṭacchannapālī kapāliṃ hy ādāya nyāyagarbhadvijahutahutabhug dhūmadhūmropakaṇṭhe /
Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 16.1 hutāgnikalpaiḥ saviturgabhastibhiḥ kalāpinaḥ klāntaśarīracetasaḥ /
Ṭikanikayātrā
Ṭikanikayātrā, 9, 2.1 hutvānalaṃ namaskṛtya devatāḥ svasti vācya viprāṃś ca /
Bhāgavatapurāṇa
BhāgPur, 1, 1, 5.1 ta ekadā tu munayaḥ prātarhutahutāgnayaḥ /
BhāgPur, 1, 15, 21.2 sarvaṃ kṣaṇena tadabhūdasadīśariktaṃ bhasman hutaṃ kuhakarāddham ivoptam ūṣyām //
BhāgPur, 1, 15, 41.1 vācaṃ juhāva manasi tat prāṇa itare ca tam /
BhāgPur, 1, 15, 42.1 tritve hutvā ca pañcatvaṃ tac caikatve 'juhonmuniḥ /
BhāgPur, 1, 15, 42.1 tritve hutvā ca pañcatvaṃ tac caikatve 'juhonmuniḥ /
BhāgPur, 3, 21, 45.2 dadarśa munim āsīnaṃ tasmin hutahutāśanam //
BhāgPur, 3, 29, 22.2 hitvārcāṃ bhajate mauḍhyād bhasmany eva juhoti saḥ //
BhāgPur, 3, 33, 7.2 tepus tapas te juhuvuḥ sasnur āryā brahmānūcur nāma gṛṇanti ye te //
BhāgPur, 4, 4, 32.2 yajñaghnaghnena yajuṣā dakṣiṇāgnau juhāva ha //
BhāgPur, 4, 4, 33.1 adhvaryuṇā hūyamāne devā utpetur ojasā /
BhāgPur, 4, 5, 19.1 juhvataḥ sruvahastasya śmaśrūṇi bhagavān bhavaḥ /
BhāgPur, 4, 5, 26.1 juhāvaitacchirastasmin dakṣiṇāgnāv amarṣitaḥ /
BhāgPur, 4, 13, 26.2 havīṃṣi hūyamānāni na te gṛhṇanti devatāḥ //
BhāgPur, 4, 14, 6.1 na yaṣṭavyaṃ na dātavyaṃ na hotavyaṃ dvijāḥ kvacit /
BhāgPur, 4, 14, 36.2 hutvāgnīnsatkathāścakrurupaviṣṭāḥ sarittaṭe //
BhāgPur, 4, 19, 28.2 ayātayāmopahavairanantaraṃ prasahya rājanjuhavāma te 'hitam //
BhāgPur, 4, 19, 29.2 srugghastānjuhvato 'bhyetya svayambhūḥ pratyaṣedhata //
BhāgPur, 4, 21, 41.1 aśnātyanantaḥ khalu tattvakovidaiḥ śraddhāhutaṃ yanmukha ijyanāmabhiḥ /
BhāgPur, 11, 19, 23.2 iṣṭaṃ dattaṃ hutaṃ japtaṃ madarthaṃ yad vrataṃ tapaḥ //
Bhāratamañjarī
BhāMañj, 1, 1008.2 parāśaro juhāvāgnau rakṣaḥsatreṇa rākṣasān //
BhāMañj, 1, 1146.2 dhaumyena vidhivadvahnau hute mantrapuraskṛte //
BhāMañj, 6, 78.1 brahmārpaṇena brahmāgnau hutvā brahmamayaṃ haviḥ /
BhāMañj, 6, 79.2 tatkarmāṇyātmayogāgnau hutvā yānti parāṃ gatim //
BhāMañj, 7, 268.1 atha snātāḥ kṛtāvaśyakaraṇīyā hutāgnayaḥ /
BhāMañj, 7, 379.1 dātā hutānalo hṛṣṭo nṛpamāmantrya sānujam /
BhāMañj, 7, 522.1 hutvā prāṇānalaṃ bāṇairbhrūmadhye nihitekṣaṇaḥ /
BhāMañj, 10, 96.1 bhuktaṃ suhṛdbhirvihṛtaṃ kāntābhirhutamagryajaiḥ /
BhāMañj, 13, 173.1 punaḥ punarimāṃ hutvā vahnau pātakinīṃ tanum /
BhāMañj, 13, 376.2 kabandhayūpe kṛtinā hutānena nijā tanuḥ //
BhāMañj, 13, 911.2 snātā hutāgnayaścāsan ajitāḥ strībhirarcitāḥ //
BhāMañj, 13, 1594.1 tatprakopādvṛṣādarbhirhutvā sapadi pāvakam /
BhāMañj, 13, 1638.2 hutvā śarīraṃ caṇḍālaḥ prāpa puṇyaṃ punargatim //
BhāMañj, 13, 1690.1 prāṇāḥ priyatarāḥ puṃsāṃ yairhutāste raṇānale /
Garuḍapurāṇa
GarPur, 1, 10, 4.1 kṣetrapālamathāgnyādau homāñjuhāva kāmabhāk /
GarPur, 1, 12, 9.1 vāsudevākhyatattvena hutvā cāṣṭottaraṃ śatam /
GarPur, 1, 37, 6.1 svarevaṃ juhuyād agnau samidājyaṃ haviṣyakam /
GarPur, 1, 37, 7.1 dharmakāmādisiddhyarthaṃ juhuyātsarvakarmasu /
GarPur, 1, 42, 22.1 kṛtaṃ kliṣṭaṃ samutsṛṣṭaṃ hutaṃ guptaṃ ca yatkṛtam /
GarPur, 1, 48, 74.1 pañcapañcāhutīrhutvā ājyena tadanantaram /
GarPur, 1, 48, 83.1 hutvā sahasramekaikaṃ devaṃ śirasi kalpayet /
GarPur, 1, 48, 84.1 śiraḥsthāneṣu juhuyādāviśeccāpyanukramāt /
GarPur, 1, 48, 98.1 caturthau juhuyātpaścādyajamānaḥ samāhitaḥ /
GarPur, 1, 48, 98.2 āhutīnāṃ śataṃ hutvā tataḥ pūrṇāṃ pradāpayet //
GarPur, 1, 49, 12.1 tapastapyati yo 'raṇye yajeddevāñjuhoti ca /
GarPur, 1, 50, 32.1 prajvālya vahniṃ vidhivajjuhuyājjātavedasam /
GarPur, 1, 50, 33.1 prāpyānujñāṃ viśeṣeṇa juhuyādvā yathāvidhi /
GarPur, 1, 89, 32.1 yeṣāṃ hute 'gnau haviṣā ca tṛptirye bhuñjate vipraśarīrasaṃsthāḥ /
GarPur, 1, 96, 9.2 hutvāgnau sarvadevatyāñ japen mantrān samāhitaḥ //
GarPur, 1, 96, 13.2 devebhyastu hutaṃ cāgnau kṣipedbhūtabaliṃ haret //
GarPur, 1, 96, 24.2 upāsya paścimāṃ sandhyāṃ hutvāgnau bhojanaṃ tataḥ //
GarPur, 1, 99, 17.1 kuruṣveti tathokto 'sau hutvāgnau pitṛyajñavat /
GarPur, 1, 100, 10.1 juhuyānmūrdhani kuśānsavyena parigṛhya ca /
GarPur, 1, 101, 7.2 udbudhyasveti juhuyādebhireva yathākramam //
GarPur, 1, 101, 10.1 hotavyā madhusarpirbhyāṃ dadhnā caiva samanvitaḥ /
GarPur, 1, 105, 20.1 majjāntāṃ juhuyādvāpi svasvamantrairyathākramam /
GarPur, 1, 105, 52.1 jale japtvā tu juhuyāc catvāriṃśadghṛtāhutīḥ /
GarPur, 1, 105, 52.2 trirātropoṣaṇo hutvā kūṣmāṇḍībhirghṛtaṃ śuciḥ //
GarPur, 1, 124, 15.1 tilataṇḍulavrīhīṃśca juhuyātsaghṛtaṃ carum /
GarPur, 1, 124, 15.2 hutvā pūrṇāhutiṃ dattvā śṛṇuyādgītasatkathām //
GarPur, 1, 128, 3.2 pavitrāṇi ca pañcaiva juhuyāccaiva śaktitaḥ //
GarPur, 1, 129, 20.2 japañjuhvatsmaranvidyā svargaṃ nirvāṇatāṃ vrajet //
GarPur, 1, 129, 23.1 māse tu yasminkasmiṃścijjuhuyādvā japetsmaret /
Kathāsaritsāgara
KSS, 2, 2, 12.2 hutamagnau tvayā yasmād amarṣakaluṣātmanā //
KSS, 2, 5, 63.2 hatvaitaṃ tvatsutaṃ vahnau tanmāṃsaṃ hūyate 'khilam //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 45.2 te bhinnadehāḥ praviśanti viṣṇuṃ havir yathā mantrahutaṃ hutāśe //
KAM, 1, 126.1 japtaṃ dattaṃ hutaṃ snātaṃ tathā pūjā kṛtā hareḥ /
Mātṛkābhedatantra
MBhT, 3, 8.1 mūlamantraṃ samuccārya juhomi kuṇḍalīmukhe /
MBhT, 9, 10.2 diksahasraṃ japen mantraṃ taddaśāṃśaṃ hunet priye //
MBhT, 12, 57.1 taddaśāṃśaṃ hunet paścāt tarpaṇādi samācaret //
MBhT, 12, 61.1 taddaśāṃśaṃ hunet paścāt tarpaṇādi samācaret /
MBhT, 13, 19.2 tato huned bilvapattrair aṣṭottaraśatāhutim //
MBhT, 13, 24.1 sahasraikaṃ hunet paścāt sarvavighnasya śāntaye /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 198.1 eteṣāmeva devānāṃ nāmnā tu juhuyāt ghṛtam /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 297.3 sāyaṃ prātaśca juhuyāt tābhiragnimatandritaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 423.2 yadi gṛhameva kāmayettadā yāvajjīvam agnihotraṃ juhuyāt //
Rasaratnasamuccaya
RRS, 6, 39.1 daśāṃśaṃ juhuyātkuṇḍe trikoṇe hastamātrake /
Rasaratnākara
RRĀ, V.kh., 1, 51.2 daśāṃśena hunet kuṇḍe trikoṇe hastamātrake //
Skandapurāṇa
SkPur, 4, 12.1 sa juhvañchramasaṃyuktaḥ pratighātasamanvitaḥ /
SkPur, 13, 129.2 havirjuhomi vahnau tu upādhyāyapade sthitaḥ /
SkPur, 13, 133.1 yathoktavidhinā hutvā sarpistadamṛtaṃ ca hi /
SkPur, 18, 26.2 juhāvāgnau mahātejās tato brahmābhyagāddrutam //
SkPur, 18, 32.2 ta evāgnau ca hotavyā viśvāmitrasya paśyataḥ /
SkPur, 18, 39.1 huteṣu ca tatasteṣu rākṣaseṣu durātmasu /
SkPur, 19, 20.2 gādheyasya tataḥ sā tu juhvato 'gniṃ divākare /
Tantrasāra
TantraS, 17, 2.0 tataḥ sādhāraṇamantreṇa śivīkṛte agnau vrataśuddhiṃ kuryāt tanmantrasampuṭaṃ nāma kṛtvā prāyaścittaṃ śodhayāmi iti svāhāntaṃ śataṃ juhuyāt //
Tantrāloka
TĀ, 5, 67.1 visṛṣṭaṃ cedbhavetsarvaṃ hutaṃ ṣoḍhādhvamaṇḍalam /
TĀ, 5, 69.2 arcayejjuhuyāddhyāyeditthaṃ saṃjīvanīṃ kalām //
TĀ, 16, 248.2 tattanmantreṇa juhuyājjanmayogaviyogayoḥ //
TĀ, 16, 305.1 karmāsya śodhayāmīti juhuyāddaiśikottamaḥ /
TĀ, 17, 60.1 juhomi punarastreṇa vauṣaḍanta iti kṣipet /
TĀ, 17, 69.1 karmapāśe 'tra hotavye pūrṇayāsya śubhāśubham /
Ānandakanda
ĀK, 1, 2, 268.1 aṣṭāviṃśati vā kuryāt mūlātpūrvāhutiṃ hunet /
ĀK, 1, 3, 21.2 taddaśāṃśaṃ hunetkuṇḍe trikoṇe lakṣaṇānvite //
ĀK, 1, 3, 23.1 svāhāntaṃ praṇavādiṃ ca samuccārya huneddhaviḥ /
ĀK, 1, 3, 36.1 daśāṃśaṃ tarpaṇaṃ homaṃ saguḍaṃ satilaṃ hunet /
ĀK, 1, 3, 40.1 hunediti samādiśya sāmayācārikaṃ bhajet /
ĀK, 1, 3, 68.1 huneddaśāṃśamājyena satilavrīhibhiḥ priye /
ĀK, 1, 15, 628.2 juhuyācchāradāmantraistadrasaiśca sahasrakam //
Āryāsaptaśatī
Āsapt, 2, 403.2 dhiṅ mānaṃ tava kuñjara jīvaṃ na juhoṣi jaṭharāgnau //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 2, 8.1, 5.0 hūyamānaṃ haviḥ proktaṃ tanmātṛtvanimajjanāt //
Gokarṇapurāṇasāraḥ
GokPurS, 2, 29.1 yad yad dattaṃ hutaṃ japtaṃ kṛtaṃ karma surottamāḥ /
GokPurS, 5, 17.2 atra dattaṃ hutaṃ vāpi japtaṃ taptaṃ ca nandini //
GokPurS, 5, 32.2 atra dattaṃ hutaṃ cāpi pitṝn uddiśya bhaktitaḥ //
GokPurS, 9, 75.1 śirāṃsi svāni saṃchidya juhāva daśakandharaḥ /
Haribhaktivilāsa
HBhVil, 2, 98.2 hutvā ca vyāhṛtīḥ paścāt trīn vārān juhuyāt punaḥ //
HBhVil, 2, 98.2 hutvā ca vyāhṛtīḥ paścāt trīn vārān juhuyāt punaḥ //
HBhVil, 2, 101.2 sahasraṃ juhuyāt sarpiḥśarkarāpāyasair yutaiḥ //
HBhVil, 2, 102.1 hutvājyenātha mahatīvyāhṛtīr vidhinā kṛtī /
HBhVil, 2, 109.2 hutvā dattvā baliṃ karmānyat kuryāt svārpaṇāvadhi //
HBhVil, 5, 369.1 agnihotraṃ hutaṃ tena dattā pṛthvī sasāgarā /
Kauśikasūtradārilabhāṣya
KauśSDār, 5, 8, 15, 2.0 saṃjñaptāyāṃ juhoti iti vacanāt //
Kauśikasūtrakeśavapaddhati
KauśSKeśava, 5, 8, 7, 1.0 ya īśe paśupatiḥ iti sūktenājyaṃ hutvā tato vaśāyāḥ śirasi anakti kakude skandhe jaghanadeśe //
KauśSKeśava, 5, 8, 17, 1.0 yad vaśā māyum ityṛcā kalpajayājyaṃ juhoti saṃjñaptāyām //
Kaṭhāraṇyaka
KaṭhĀ, 2, 1, 1.0 yuñjate mana ity āhavanīye juhoti //
KaṭhĀ, 2, 5-7, 51.0 tā abrūtām āvayor agre duhyatām āvayor agre hūyatām iti //
KaṭhĀ, 2, 5-7, 52.0 tasmād etayor evāgre duhyate 'gre hūyate //
KaṭhĀ, 2, 5-7, 91.0 [... au1 letterausjhjh] samudrāya tvā vātāya svāheti juhoti //
KaṭhĀ, 2, 5-7, 92.0 yathāyajuḥ yaj juhuyād rudrāya paśūn apidadhyād apaśus syāt //
KaṭhĀ, 2, 5-7, 95.0 sarvā vā etarhy etasmin devatā āśaṃsante mahyaṃ hoṣyati mahyaṃ hoṣyatīti //
KaṭhĀ, 2, 5-7, 95.0 sarvā vā etarhy etasmin devatā āśaṃsante mahyaṃ hoṣyati mahyaṃ hoṣyatīti //
KaṭhĀ, 2, 5-7, 105.0 devebhyas tvā gharmapebhyas svāhety upayāmena mahāvīre juhoti //
KaṭhĀ, 2, 5-7, 114.0 [... au1 letterausjhjh] dvitīyāṃ tad evāsyātmane hutaṃ vaṣaṭkṛtam bhavati //
KaṭhĀ, 2, 5-7, 117.0 viśvā āśā dakṣiṇāsad iti brahmā hutam anumantrayate //
KaṭhĀ, 2, 5-7, 118.0 tad evāsyātmane hutam bhavati //
KaṭhĀ, 2, 5-7, 130.0 bhūr bhuvas svar hutaṃ havir madhu havir indratame 'gnau svāhety agnihotravidhiṃ juhoti //
KaṭhĀ, 2, 5-7, 130.0 bhūr bhuvas svar hutaṃ havir madhu havir indratame 'gnau svāhety agnihotravidhiṃ juhoti //
KaṭhĀ, 2, 5-7, 132.0 atho anantarhityai manasā prājāpatyā juhoti //
KaṭhĀ, 3, 2, 1.0 ahaḥ ketunā juṣatāṃ sujyotir jyotiṣām svāheti rauhiṇaṃ juhoti //
KaṭhĀ, 3, 2, 3.0 rātrī ketunā juṣatām sujyotir jyotiṣāṃ svāheti rauhiṇaṃ juhoti //
KaṭhĀ, 3, 3, 1.0 pūṣṇa āghṛṇaye svāheti pañcāhutīr juhoti //
KaṭhĀ, 3, 3, 13.0 anv adya no anumata iti pratiṣṭhite juhoti //
KaṭhĀ, 3, 4, 64.0 asṛṅmukho vi gā iveti dvābhyāṃ juhuyāt //
KaṭhĀ, 3, 4, 84.0 ud u tyaṃ jātavedasam iti daśāhutīr juhoti //
KaṭhĀ, 3, 4, 295.0 auttaravedike juhoti //
KaṭhĀ, 3, 4, 335.0 te hute gāyati //
KaṭhĀ, 3, 4, 356.0 askān dyauḥ pṛthivīm iti dvābhyāṃ juhuyād anabhihomāya //
KaṭhĀ, 3, 4, 361.0 yad akrando 'krandad agnir iti dvābhyāṃ juhuyāt //
KaṭhĀ, 3, 4, 368.0 parjanyāya pragāyatedaṃ vacaḥ parjanyāyeti dvābhyāṃ juhuyāt //
KaṭhĀ, 3, 4, 375.0 ud u tyaṃ jātavedasaṃ citraṃ devānām udagād iti dvābhyāṃ juhuyāt //
KaṭhĀ, 3, 4, 382.0 [... au1 letterausjhjh] yasmād bhīṣā niṣīdasi tato no abhayaṃ kṛdhi abhayaṃ naḥ paśubhyo namo rudrāya mīḍhuṣa iti dvābhyāṃ juhuyāt //
KaṭhĀ, 3, 4, 388.0 asṛṅmukhaḥ vi gā iveti dvābhyāṃ juhuyāt //
KaṭhĀ, 3, 4, 411.0 gārhapatye hutaṃ svargaṃ lokaṃ gamayati //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 1, 34.1 sadguruḥ kramaṃ pravartya sāṅgaṃ hutvā taruṇollāsavān śiṣyam āhūya vāsasā mukhaṃ baddhvā gaṇapatilalitāśyāmāvārtālīparāpātrabindubhis tam avokṣya siddhāntaṃ śrāvayitvā //
Paraśurāmakalpasūtra, 2, 11.1 yady agnikāryasaṃpattiḥ baleḥ pūrvaṃ vidhivat saṃskṛte 'gnau svāhāntaiḥ śrīśrīpatyādivighnakartṛparyantaiḥ mantrair hutvā punar āgatya devaṃ trivāraṃ saṃtarpya yogyaiḥ saha mapañcakam urarīkṛtya mahāgaṇapatim ātmany udvāsya siddhasaṅkalpaḥ sukhī viharet iti śivam //
Parāśaradharmasaṃhitā
ParDhSmṛti, 3, 19.1 brahmacārī gṛhe yeṣāṃ hūyate ca hutāśanaḥ /
ParDhSmṛti, 11, 35.1 etair uddhṛtya hotavyaṃ pañcagavyaṃ yathāvidhi /
ParDhSmṛti, 11, 36.1 etābhiś caiva hotavyaṃ hutaśeṣaṃ pibed dvijaḥ /
ParDhSmṛti, 12, 34.2 japato juhvato vāpi gatir ūrdhvā na vidyate //
ParDhSmṛti, 12, 39.1 dakṣiṇārtham tu yo vipraḥ śūdrasya juhuyāddhaviḥ /
Rasakāmadhenu
RKDh, 1, 2, 60.4 vedikavidhinā vahniṃ nidhāya hutvāhutīstatra /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 6.2 āsīneṣu dvijāgryeṣu hūyamāne hutāśane //
SkPur (Rkh), Revākhaṇḍa, 28, 31.2 agnikuṇḍeṣu viprāṇāṃ hutaḥ samyagghutāśanaḥ //
SkPur (Rkh), Revākhaṇḍa, 35, 21.1 tatrāyatanāvāsena snāto hutahutāśanaḥ /
SkPur (Rkh), Revākhaṇḍa, 38, 44.1 yad idaṃ ca hutaṃ kiṃcid guravas toṣitā yadi /
SkPur (Rkh), Revākhaṇḍa, 42, 38.2 kṛtyāmantrairjuhāvāgnau kṛtyā vai saṃbhavatviti //
SkPur (Rkh), Revākhaṇḍa, 54, 2.1 brahmahatyāsamāviṣṭo juhomyagnau kalevaram /
SkPur (Rkh), Revākhaṇḍa, 97, 132.1 śrīphalairbilvapatraiśca juhuvurjātavedasam /
SkPur (Rkh), Revākhaṇḍa, 97, 137.1 evamādisahasrāṇi juhvate jātavedasam /
SkPur (Rkh), Revākhaṇḍa, 103, 96.1 sarve te hyupajīvanti hutaṃ dattaṃ śaśisthitam /
SkPur (Rkh), Revākhaṇḍa, 104, 4.1 natvā tu bhāskaraṃ devaṃ hotavyaṃ ca hutāśane /
SkPur (Rkh), Revākhaṇḍa, 115, 9.2 hutahomo jitakrodhaḥ so 'śvamedhaphalaṃ labhet //
SkPur (Rkh), Revākhaṇḍa, 125, 20.1 tena taptaṃ hutaṃ tena tena sarvamanuṣṭhitam /
SkPur (Rkh), Revākhaṇḍa, 125, 27.1 bhasmahutaṃ pārtha yathā toyavivarjitam /
SkPur (Rkh), Revākhaṇḍa, 133, 34.1 gateṣu vipramukhyeṣu snātvā hutahutāśanāḥ /
SkPur (Rkh), Revākhaṇḍa, 153, 9.1 yena yena yadā dattaṃ yena yena yadā hutam /
SkPur (Rkh), Revākhaṇḍa, 160, 7.1 tatra dattaṃ hutaṃ japtaṃ tīrthasevārjitaṃ phalam /
SkPur (Rkh), Revākhaṇḍa, 181, 28.1 bhṛguḥ krodhena jajvāla hutāhutirivānalaḥ /
SkPur (Rkh), Revākhaṇḍa, 190, 21.2 caturdaśyām upoṣyaiva kṣīrasya juhuyāccarum //
SkPur (Rkh), Revākhaṇḍa, 194, 46.2 agnīñjuhuvire rājanvedirdhātrī sasāgarā //
SkPur (Rkh), Revākhaṇḍa, 194, 56.2 brahmaṇo juhvato vahniṃ yāvaddeśasthitaiḥ suraiḥ //
SkPur (Rkh), Revākhaṇḍa, 198, 53.1 juhāvāgnau tu sā devī hyātmānaṃ prāṇasaṃjñikam /
SkPur (Rkh), Revākhaṇḍa, 208, 9.1 tatra tīrthe hutaṃ dattaṃ guravastoṣitā yadi /
SkPur (Rkh), Revākhaṇḍa, 209, 34.2 ṣaḍrasena nṛpaśreṣṭha bhuktvā hutvā pṛthakpṛthak //
SkPur (Rkh), Revākhaṇḍa, 227, 12.1 devakāryaṃ kṛtaṃ tena agnayo vidhivaddhutāḥ /
SkPur (Rkh), Revākhaṇḍa, 227, 21.1 aśraddhayā hutaṃ dattaṃ tapastaptaṃ kṛtaṃ ca yat /
Uḍḍāmareśvaratantra
UḍḍT, 2, 24.2 hutvā cāhutisāhasraṃ tato bhasma samāharet //
UḍḍT, 4, 2.3 tataḥ sahasraṃ juhuyāt kaṅkālī varadā bhavati suvarṇamāṣacatuṣṭayaṃ pratyahaṃ dadāti /
UḍḍT, 12, 40.3 ekaikaṃ samidhaṃ ghṛtāktāṃ juhuyāt siddho bhavati gaṅgāgoloke na te meghāḥ praṇaśyanti na ca varṣanti vāsavo nadasamudraṃ śoṣayati meghastambho bhavati /
UḍḍT, 12, 40.8 anena mantreṇa siddhārthakaṃ ghṛtamiśritaṃ hunet aṣṭottaraśate na annapānavimiśritaṃ sahasreṇa hunet manasaḥ prārthitaṃ labhet ayutaṃ hunecchrīsumanā bhavet lakṣaṃ huned grāmaśataṃ labhet //
UḍḍT, 12, 40.8 anena mantreṇa siddhārthakaṃ ghṛtamiśritaṃ hunet aṣṭottaraśate na annapānavimiśritaṃ sahasreṇa hunet manasaḥ prārthitaṃ labhet ayutaṃ hunecchrīsumanā bhavet lakṣaṃ huned grāmaśataṃ labhet //
UḍḍT, 12, 40.8 anena mantreṇa siddhārthakaṃ ghṛtamiśritaṃ hunet aṣṭottaraśate na annapānavimiśritaṃ sahasreṇa hunet manasaḥ prārthitaṃ labhet ayutaṃ hunecchrīsumanā bhavet lakṣaṃ huned grāmaśataṃ labhet //
UḍḍT, 12, 40.8 anena mantreṇa siddhārthakaṃ ghṛtamiśritaṃ hunet aṣṭottaraśate na annapānavimiśritaṃ sahasreṇa hunet manasaḥ prārthitaṃ labhet ayutaṃ hunecchrīsumanā bhavet lakṣaṃ huned grāmaśataṃ labhet //
UḍḍT, 12, 43.2 anena mantreṇa rājikālavaṇatuṣakaṇṭakaśivanirmālyaṃ tailena yutaṃ hunet samastaśrībhājanaṃ bhavati //
UḍḍT, 12, 46.10 gorocanāviṣarājikāpippalīnīcayavair mahātailena saha devadattaiś ca lakṣitān ālikhet nimbakāṣṭhena pratikṛtiṃ hutvā pṛṣṭhato likhet sadyo jvaravilopo bhavati śāntir bhavati //
UḍḍT, 13, 8.3 imaṃ mantraṃ pūrvam ayutaṃ japtvā taddaśāṃśaṃ palāśasamidbhir havanaṃ kuryāt ghṛtaṃ hunet tataḥ sārvakālikaṃ phalaṃ labhet /
UḍḍT, 13, 8.5 imaṃ mantraṃ pūrvam ayutaṃ japtvā khādirasamidho rudhireṇa liptvā taddaśāṃśaṃ hunet yasya nāmnā sa sahasraikena mahendrajvareṇa gṛhyate ayutahavanena nipātanaṃ tathānenaiva mantreṇāpāmārgasamidho hunet ayutasaṃkhyakāḥ trimadhuyutāḥ tato vibhīṣaṇādayo rākṣasā varadā bhavanti //
UḍḍT, 13, 8.5 imaṃ mantraṃ pūrvam ayutaṃ japtvā khādirasamidho rudhireṇa liptvā taddaśāṃśaṃ hunet yasya nāmnā sa sahasraikena mahendrajvareṇa gṛhyate ayutahavanena nipātanaṃ tathānenaiva mantreṇāpāmārgasamidho hunet ayutasaṃkhyakāḥ trimadhuyutāḥ tato vibhīṣaṇādayo rākṣasā varadā bhavanti //
UḍḍT, 13, 10.4 imaṃ mantraṃ pūrvam ayutaṃ japtvā trimadhuyutā bilvasamidho hunet tataḥ samastajanapadāḥ kiṃkarā bhavanti //
UḍḍT, 13, 11.2 imaṃ mantraṃ pūrvam ayutaṃ japtvā taddaśāṃśaṃ darbhasamidho ghṛtakṣīrayutā huned ayutahomataḥ sarvarogapraśāntir bhavati /
UḍḍT, 13, 11.4 imaṃ mantraṃ pūrvam ayutaṃ tu juhuyāt taddaśāṃśaṃ nyagrodhasamidho madhuyuktā hunet sahasramātrahomena mahārājapatnī vaśagā bhavati anyalokastrīṇāṃ tu kā kathā //
UḍḍT, 13, 11.4 imaṃ mantraṃ pūrvam ayutaṃ tu juhuyāt taddaśāṃśaṃ nyagrodhasamidho madhuyuktā hunet sahasramātrahomena mahārājapatnī vaśagā bhavati anyalokastrīṇāṃ tu kā kathā //
UḍḍT, 13, 13.0 anena mantreṇa raktakaravīraṃ kṣaudreṇa saṃyuktaṃ hunet vaśakāmo lavaṇaṃ hunet striyam ākarṣayati pūrvasaṃyuktaṃ premakāmaḥ sindūraṃ hunet purakṣobho bhavati tuṣakaraṭaṃ huned abhicārakarma bhavati mahāmāṃsaṃ ghṛtasaṃyuktaṃ hunet mahādhanapatir bhavet //
UḍḍT, 13, 13.0 anena mantreṇa raktakaravīraṃ kṣaudreṇa saṃyuktaṃ hunet vaśakāmo lavaṇaṃ hunet striyam ākarṣayati pūrvasaṃyuktaṃ premakāmaḥ sindūraṃ hunet purakṣobho bhavati tuṣakaraṭaṃ huned abhicārakarma bhavati mahāmāṃsaṃ ghṛtasaṃyuktaṃ hunet mahādhanapatir bhavet //
UḍḍT, 13, 13.0 anena mantreṇa raktakaravīraṃ kṣaudreṇa saṃyuktaṃ hunet vaśakāmo lavaṇaṃ hunet striyam ākarṣayati pūrvasaṃyuktaṃ premakāmaḥ sindūraṃ hunet purakṣobho bhavati tuṣakaraṭaṃ huned abhicārakarma bhavati mahāmāṃsaṃ ghṛtasaṃyuktaṃ hunet mahādhanapatir bhavet //
UḍḍT, 13, 13.0 anena mantreṇa raktakaravīraṃ kṣaudreṇa saṃyuktaṃ hunet vaśakāmo lavaṇaṃ hunet striyam ākarṣayati pūrvasaṃyuktaṃ premakāmaḥ sindūraṃ hunet purakṣobho bhavati tuṣakaraṭaṃ huned abhicārakarma bhavati mahāmāṃsaṃ ghṛtasaṃyuktaṃ hunet mahādhanapatir bhavet //
UḍḍT, 13, 13.0 anena mantreṇa raktakaravīraṃ kṣaudreṇa saṃyuktaṃ hunet vaśakāmo lavaṇaṃ hunet striyam ākarṣayati pūrvasaṃyuktaṃ premakāmaḥ sindūraṃ hunet purakṣobho bhavati tuṣakaraṭaṃ huned abhicārakarma bhavati mahāmāṃsaṃ ghṛtasaṃyuktaṃ hunet mahādhanapatir bhavet //
UḍḍT, 13, 14.2 anena mantreṇa śrīphalasaṃyuktaṃ ghṛtaṃ hunet śatahomena prajñā bhavati sahasreṇa golābho bhavati lakṣeṇa grāmasahasralābho bhavati sapādalakṣeṇa bhraṣṭarājyaṃ rājā prāpnoti //
UḍḍT, 13, 15.2 anena mantreṇa kākamāṃsaṃ kukkuṭabījaṃ kaṭutailena hunet sahasraikena drīṃkārāntaṃ nāma saṃjapya yasya nāmnā japet sa conmatto bhavati sahasraikena taṇḍulahomena sustho bhavati //
UḍḍT, 13, 16.3 punar apy amṛtakṣepaṇavidhinā japet sakṛd api naraḥ śvetakaravīrakusumatrimadhuyuktām āhutiṃ dadyāt sarvajanapriyo bhavati aśokapuṣpāṇi saghṛtaṃ hunet śokarahito bhavati bhraṣṭarājyaprāptikāmaḥ śrīphalahomaṃ kuryāt bhraṣṭarājyaṃ prāpnoti ājyayuktapadmapuṣpāṇi athavā kumudinīpuṣpāṇi homayet /
UḍḍT, 13, 16.4 nipātakāmaḥ kaṭutailayuktaṃ mayūramāṃsaṃ hunet kūṭena maraṇaṃ bhavati /
UḍḍT, 13, 16.5 pūgīphalaṃ kaṭutailaṃ lohacūrṇaṃ ca hunet samastadehe visphoṭakā bhavanti /
UḍḍT, 13, 16.7 tilasamidhaḥ sakaṭutailā hunet tena vidveṣaṇaṃ bhavati /
UḍḍT, 13, 16.8 dhattūracūrṇe sāsthicūrṇe sakaṭutailalohacūrṇe ca hute śīghraṃ śatrunāśo bhavati /
UḍḍT, 13, 16.9 mahāmāṃsaṃ saghṛtaṃ hunet mano'bhīṣṭaṃ sarvaṃ bhavati //
UḍḍT, 14, 2.2 anena mantreṇa pūrvam evāyutaṃ japtvā kevalam ājyaṃ hunet asmād ākarṣaṇaṃ bhavati //
UḍḍT, 14, 14.2 anena mantreṇa kākapakṣaṃ sahasraikaṃ hunet yasya nāmnā tam uccāṭayati //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 2, 21.0 juhotīty ukte sarpiḥ pratīyeta //
ŚāṅkhŚS, 1, 10, 2.1 vācaspatinā te hutasya prāśnāmīṣe prāṇāyeti pūrvam añjanam adhara oṣṭhe nilipyati /
ŚāṅkhŚS, 1, 10, 2.2 manasaspatinā te hutasya prāśnāmy ūrja udānāyety uttarauṣṭha uttaram //
ŚāṅkhŚS, 2, 6, 1.0 agnihotraṃ juhoti sāyaṃ ca prātaś ca //
ŚāṅkhŚS, 2, 6, 7.1 amṛtāhutim amṛtāyāṃ juhomyagniṃ pṛthivyām amṛtasya jityai /
ŚāṅkhŚS, 2, 6, 9.0 parisamuhya hoṣyan //
ŚāṅkhŚS, 2, 6, 10.0 ṛtaṃ tvā satyena pariṣiñcāmīti tris trir ekaikaṃ paryukṣya hutvā ca //
ŚāṅkhŚS, 2, 7, 1.0 prathamāstamite juhoti //
ŚāṅkhŚS, 2, 7, 7.0 unnīyābhyuditam ā tamanād āsitvā hutvā varaṃ dattvā bhūr ity anumantrayeta //
ŚāṅkhŚS, 2, 7, 8.0 ahutvā voduhyāhavanīyam anyaṃ praṇīya juhuyāt //
ŚāṅkhŚS, 2, 7, 8.0 ahutvā voduhyāhavanīyam anyaṃ praṇīya juhuyāt //
ŚāṅkhŚS, 2, 9, 10.0 hutayor uttarataḥ pratīcīṃ sāyaṃ dvir upamārṣṭi //
ŚāṅkhŚS, 2, 9, 16.0 sarveṣu tu juhvaty ūrṇāṃ srucam uttareṇa gārhapatyaṃ nidhāya //
ŚāṅkhŚS, 2, 12, 8.0 sarveṣu tu juhvan mahāvyāhṛtibhis tisras tisraḥ samidho 'bhyādadhāty āhavanīye vaikahāvī //
ŚāṅkhŚS, 2, 16, 3.0 hute cānāhitaṃ tyajet //
ŚāṅkhŚS, 4, 3, 7.0 yathādho bilaśritaḥ sa syāt patnyā sakṛt phalīkṛtān dakṣiṇāgnau śrapayitvābhighārya pratyañcam udvāsya avasavi parisamuhya paristīrya paryukṣya dakṣiṇaṃ jānvācya yajñopavītī prāṅ āsīno mekṣaṇena juhoti //
ŚāṅkhŚS, 4, 9, 7.0 aniṣṭe gṛhapatau gārhapatye sruveṇa juhoti //
ŚāṅkhŚS, 4, 11, 2.0 samiṣṭayajur hūyamānam anvārabhate //
ŚāṅkhŚS, 4, 13, 4.0 samiṣṭayajuṣā saha pravasati juhoti //
ŚāṅkhŚS, 4, 16, 3.4 vāraṇena sruveṇa kāṃsyena vā juhoti //
ŚāṅkhŚS, 4, 16, 6.1 dvādaśa hutvā /
ŚāṅkhŚS, 4, 17, 12.3 svāheti ravamāṇe juhoti //
ŚāṅkhŚS, 4, 17, 13.0 vapām uddhṛtya prakṣālya pūrve 'gnau śrapayitvābhighāryodvāsya śivaṃ śivam iti triḥ paryukṣyājyāhutīr juhoti //
ŚāṅkhŚS, 4, 18, 5.6 tasmai te deva bhavāya śarvāya paśupataya ugrāya devāya mahate devāya rudrāyeśānāyāśanaye svāheti vapāṃ hutvā /
ŚāṅkhŚS, 4, 18, 7.0 darśāya te pratidarśāya svāhety uttarām ājyāhutiṃ hutvā tathaiva paryukṣati //
ŚāṅkhŚS, 4, 18, 10.0 sthālīpākaṃ yūṣaṃ māṃsam ājyam iti saṃninīya śaṃyoḥ śaṃyor iti triḥ paryukṣya juhoti //
ŚāṅkhŚS, 5, 4, 1.0 adhvaryum anvārabhyaudgrabhaṇāni juhvataṃ yajamānaṃ mano me manasā dīkṣatāṃ vāṅ me vācā dīkṣatāṃ prāṇo me prāṇena dīkṣatāṃ cakṣur me cakṣuṣā dīkṣatāṃ śrotraṃ me śrotreṇa dīkṣatām iti //
ŚāṅkhŚS, 5, 4, 2.0 āhutīr vā juhuyāt //
ŚāṅkhŚS, 5, 10, 31.0 hutaṃ havir madhu havir indratame 'gnāv aśyāma te deva gharma madhumato vājavataḥ pitumata iti bhakṣamantraḥ //
ŚāṅkhŚS, 5, 14, 14.0 agne juṣasvety āhutau hūyamānāyām //
ŚāṅkhŚS, 5, 14, 16.0 upa priyam ity āhavanīye hūyamānāyām //
ŚāṅkhŚS, 5, 19, 17.0 hute vaṣaṭkaroti //
ŚāṅkhŚS, 6, 3, 8.0 bṛhadrathantare ma ūrū vāmadevyam ātmā yajñāyajñīyaṃ pratiṣṭhā bhūr ahaṃ bhuvar ahaṃ svar aham aśmāham aśmākhaṇaḥ sutrāmāṇam iti japitvā dakṣiṇāvṛd āgnīdhrīye bhūr bhuvaḥ svaḥ svāhā agnaye svāhoṣase svāhāśvibhyāṃ svāhā sarasvatyai svāhā juṣāṇāni mahāṃsi savanānyājyasya vyantu svāheti sruveṇa hutvā savyāvṛddhavirdhānayoḥ pūrvasyāṃ dvāry upaviśati //
ŚāṅkhŚS, 16, 1, 7.0 sāyamāhutau hutāyāṃ jaghanena gārhapatyam udaṅ vāvātayā saha saṃviśati //
ŚāṅkhŚS, 16, 1, 10.0 taṃ prātarāhutau hutāyāṃ dadāti //
ŚāṅkhŚS, 16, 7, 4.1 prājāpatyasya vapayā caritvā tad anv anyā vapā juhuyur iti haika āhuḥ /
ŚāṅkhŚS, 16, 15, 1.3 na vai tapasy ānantyam asti hanta sarveṣu bhūteṣv ātmānaṃ juhavānīti /
ŚāṅkhŚS, 16, 15, 1.4 tat sarveṣu bhūteṣvātmānaṃ hutvā sarvāṇi bhūtāni sarvamedhe juhavāṃcakāra /
ŚāṅkhŚS, 16, 15, 1.4 tat sarveṣu bhūteṣvātmānaṃ hutvā sarvāṇi bhūtāni sarvamedhe juhavāṃcakāra /
ŚāṅkhŚS, 16, 15, 1.6 tatho eva etad yajamāno yat sarvamedhena yajate sarveṣu bhūteṣvātmānaṃ hutvā sarvāṇi bhūtāni sarvamedhe juhavāṃkaroti /
ŚāṅkhŚS, 16, 15, 1.6 tatho eva etad yajamāno yat sarvamedhena yajate sarveṣu bhūteṣvātmānaṃ hutvā sarvāṇi bhūtāni sarvamedhe juhavāṃkaroti /
ŚāṅkhŚS, 16, 15, 9.0 vapā vapāvatāṃ juhvati //
ŚāṅkhŚS, 16, 18, 15.0 sarvauṣadhim ṛtvijo rātrīṃ juhvati //
ŚāṅkhŚS, 16, 18, 17.2 te juhvaty odayāt //
ŚāṅkhŚS, 16, 18, 19.0 athainam udake 'bhipragāhya yadāsyodakaṃ mukham āsyandetāthāsmā adhvaryur mūrdhany aśvatedaniṃ juhoti bhrūṇahatyāyai svāheti //