Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 1, 51.2 tathoparicarādyanye viprāḥ samyag adhīyate //
MBh, 1, 1, 80.1 te 'pyadhītyākhilān vedāñśāstrāṇi vividhāni ca /
MBh, 1, 1, 111.2 adhīyānaṃ śaṃsitaṃ satyasaṃdhaṃ tadā nāśaṃse vijayāya saṃjaya /
MBh, 1, 1, 194.3 bhāratādhyayanāt puṇyād api pādam adhīyataḥ /
MBh, 1, 1, 210.2 adhītaṃ bhārataṃ tena kṛtsnaṃ syād iti me matiḥ //
MBh, 1, 1, 214.28 adhyeyo bhāratīyo 'yam itihāsasamuccayaḥ /
MBh, 1, 2, 236.8 bhāratādhyayanāt puṇyād api pādam adhīyataḥ /
MBh, 1, 2, 236.17 adhīyīta yathānyāyaṃ vedajño vedabhṛd dvijaḥ /
MBh, 1, 2, 236.24 yad adhītaṃ tadā samyag dvijaśreṣṭhair dvijottamāt /
MBh, 1, 5, 1.2 purāṇam akhilaṃ tāta pitā te 'dhītavān purā /
MBh, 1, 5, 1.4 kaccit tvam api tat sarvam adhīṣe lomaharṣaṇe //
MBh, 1, 5, 4.2 yad adhītaṃ purā samyag dvijaśreṣṭha mahātmabhiḥ /
MBh, 1, 5, 5.1 yad adhītaṃ ca pitrā me samyak caiva tato mayā /
MBh, 1, 56, 26.8 yo 'dhīte bhārataṃ puṇyaṃ brāhmaṇo niyatavrataḥ /
MBh, 1, 58, 17.2 sāṅgopaniṣadān vedān viprāścādhīyate tadā //
MBh, 1, 73, 1.3 kacād adhītya tāṃ vidyāṃ kṛtārthā bharatarṣabha //
MBh, 1, 84, 5.4 vedān adhītya tapasā yojya dehaṃ divaṃ samāyāt puruṣo vītamohaḥ /
MBh, 1, 84, 5.5 na jātu hṛṣyen mahatā dhanena vedān adhīyīta nāhaṃkṛtaḥ syāt //
MBh, 1, 85, 23.1 adhīyānaḥ paṇḍitaṃ manyamāno yo vidyayā hanti yaśaḥ pareṣām /
MBh, 1, 85, 24.2 mānāgnihotram uta mānamaunaṃ mānenādhītam uta mānayajñaḥ //
MBh, 1, 85, 26.1 iti dadyād iti yajed ityadhīyīta me vratam /
MBh, 1, 92, 3.1 adhīyānasya rājarṣer divyarūpā manasvinī /
MBh, 1, 98, 17.4 godharmaṃ saurabheyācca so 'dhītya nikhilaṃ muniḥ /
MBh, 1, 98, 27.1 kākṣīvadādīn putrāṃstān dṛṣṭvā sarvān adhīyataḥ /
MBh, 1, 123, 6.20 sasaṃhāraprayogaṃ ca tvam adhīṣva vrataṃ cara /
MBh, 1, 130, 1.9 arthaśāstraṃ mayādhītaṃ sāṅgā vedāśca putraka /
MBh, 1, 131, 6.3 adhītāni ca śāstrāṇi yuṣmābhir iha kṛtsnaśaḥ /
MBh, 1, 144, 5.1 brāhmaṃ vedam adhīyānā vedāṅgāni ca sarvaśaḥ /
MBh, 1, 153, 2.3 adhīyānāḥ paraṃ brahma brāhmaṇasya niveśane //
MBh, 1, 208, 16.2 rūpavantam adhīyānam ekam ekāntacāriṇam //
MBh, 2, 38, 26.1 iṣṭaṃ dattam adhītaṃ ca yajñāśca bahudakṣiṇāḥ /
MBh, 2, 46, 14.1 adhītavān kṛtī śāstre lālitaḥ satataṃ gṛhe /
MBh, 3, 13, 71.2 adhīyānān purā bālān vratasthān madhusūdana //
MBh, 3, 41, 17.3 upasaṃgṛhya viśveśam adhīṣveti ca so 'bravīt //
MBh, 3, 47, 12.2 pañcaiva varṣāṇi tadā vyatīyur adhīyatāṃ japatāṃ juhvatāṃ ca //
MBh, 3, 61, 16.2 svadhītā mānavaśreṣṭha satyam ekaṃ kilaikataḥ //
MBh, 3, 83, 86.2 adhītya dvijamadhye ca nirmalatvam avāpnuyāt //
MBh, 3, 89, 12.3 astrāṇyadhītavān pārtho divyānyamitavikramaḥ //
MBh, 3, 132, 8.1 tasyā garbhaḥ samabhavad agnikalpaḥ so 'dhīyānaṃ pitaram athābhyuvāca /
MBh, 3, 135, 22.3 kiṃ vighātena te vipra gacchādhīhi guror mukhāt //
MBh, 3, 139, 20.2 kathaṃ nu raibhyaḥ śakto mām adhīyānaṃ tapasvinam /
MBh, 3, 139, 21.3 ṛte gurum adhītā hi sukhaṃ vedās tvayā purā //
MBh, 3, 162, 15.2 śakreṇa ya imaṃ vidvān adhīyīta samāhitaḥ //
MBh, 3, 163, 9.1 vidyām adhītya tāṃ rājaṃs tvayoktām arimardana /
MBh, 3, 180, 17.1 adhītam agre caratā vratāni samyag dhanurvedam avāpya kṛtsnam /
MBh, 3, 181, 39.2 lokād amuṣmād avaniṃ prapannāḥ svadhītavidyāḥ surakāryahetoḥ //
MBh, 3, 187, 23.1 samyag vedam adhīyānā yajanto vividhair makhaiḥ /
MBh, 3, 197, 2.1 sāṅgopaniṣadān vedān adhīte dvijasattamaḥ /
MBh, 3, 197, 35.1 yo 'dhyāpayed adhīyīta yajed vā yājayīta vā /
MBh, 3, 197, 36.1 brahmacārī ca vedān yo 'dhīyīta dvijottamaḥ /
MBh, 3, 282, 11.2 vedāḥ sāṅgā mayādhītās tapo me saṃcitaṃ mahat /
MBh, 4, 1, 22.11 brāhmo vedo mayādhīto vedāṅgāni ca sarvaśaḥ /
MBh, 4, 45, 5.1 adhītya brāhmaṇo vedān yājayeta yajeta ca /
MBh, 5, 9, 5.1 vedān ekena so 'dhīte surām ekena cāpibat /
MBh, 5, 9, 36.1 yena vedān adhīte sma pibate somam eva ca /
MBh, 5, 27, 7.1 vedo 'dhītaścaritaṃ brahmacaryaṃ yajñair iṣṭaṃ brāhmaṇebhyaśca dattam /
MBh, 5, 29, 21.1 adhīyīta brāhmaṇo 'tho yajeta dadyād iyāt tīrthamukhyāni caiva /
MBh, 5, 29, 22.2 yajñair iṣṭvā sarvavedān adhītya dārān kṛtvā puṇyakṛd āvased gṛhān //
MBh, 5, 29, 23.1 vaiśyo 'dhītya kṛṣigorakṣapaṇyair vittaṃ cinvan pālayann apramattaḥ /
MBh, 5, 29, 24.1 paricaryā vandanaṃ brāhmaṇānāṃ nādhīyīta pratiṣiddho 'sya yajñaḥ /
MBh, 5, 30, 11.1 adhītavidyaścaraṇopapanno yo 'straṃ catuṣpāt punar eva cakre /
MBh, 5, 33, 67.2 apravaktāram ācāryam anadhīyānam ṛtvijam //
MBh, 5, 35, 37.1 mānāgnihotram uta mānamaunaṃ mānenādhītam uta mānayajñaḥ /
MBh, 5, 36, 52.1 svadhītasya suyuddhasya sukṛtasya ca karmaṇaḥ /
MBh, 5, 40, 24.1 adhītya vedān parisaṃstīrya cāgnīn iṣṭvā yajñaiḥ pālayitvā prajāśca /
MBh, 5, 40, 25.1 vaiśyo 'dhītya brāhmaṇān kṣatriyāṃśca dhanaiḥ kāle saṃvibhajyāśritāṃśca /
MBh, 5, 43, 1.2 ṛco yajūṃṣyadhīte yaḥ sāmavedaṃ ca yo dvijaḥ /
MBh, 5, 43, 30.2 chandovidaste ya u tān adhītya na vedyavedasya vidur na vedyam //
MBh, 5, 107, 18.2 adhītya sakhilān vedān ālabhante yamakṣayam //
MBh, 5, 137, 16.1 dattaṃ hutam adhītaṃ ca brāhmaṇāstarpitā dhanaiḥ /
MBh, 5, 171, 7.1 kathaṃ mām anyakāmāṃ tvaṃ rājañ śāstram adhītya vai /
MBh, 6, BhaGī 18, 70.1 adhyeṣyate ca ya imaṃ dharmyaṃ saṃvādamāvayoḥ /
MBh, 7, 8, 29.1 yo 'dhītya caturo vedān sarvān ākhyānapañcamān /
MBh, 7, 52, 28.1 adhītya vidhivad vedān agnayaḥ suhutāstvayā /
MBh, 7, 160, 36.1 dattaṃ bhuktam adhītaṃ ca prāptam aiśvaryam īpsitam /
MBh, 7, 169, 1.2 sāṅgā vedā yathānyāyaṃ yenādhītā mahātmanā /
MBh, 9, 37, 2.1 kasya vaṃśe samutpannaḥ kiṃ cādhītaṃ dvijottama /
MBh, 9, 41, 30.2 sarvāścāpastvam eveti tvatto vayam adhīmahe //
MBh, 9, 60, 46.4 adhītaṃ vidhivad dattaṃ bhūḥ praśāstā sasāgarā /
MBh, 9, 63, 23.1 adhītaṃ vidhivad dattaṃ prāptam āyur nirāmayam /
MBh, 11, 12, 2.1 rājann adhītā vedāste śāstrāṇi vividhāni ca /
MBh, 12, 8, 27.1 adhyetavyā trayī vidyā bhavitavyaṃ vipaścitā /
MBh, 12, 8, 29.1 adhīyante tapasyanti yajante yājayanti ca /
MBh, 12, 12, 10.2 vipro vedān adhīte yaḥ sa tyāgī gurupūjakaḥ //
MBh, 12, 15, 37.1 na brahmacāryadhīyīta kalyāṇī gaur na duhyate /
MBh, 12, 25, 31.1 samyag vedān prāpya śāstrāṇyadhītya samyag rāṣṭraṃ pālayitvā mahātmā /
MBh, 12, 26, 35.1 samyag vedān prāpya śāstrāṇyadhītya samyag rāṣṭraṃ pālayitvā ca rājā /
MBh, 12, 28, 44.1 āyurvedam adhīyānāḥ kevalaṃ saparigraham /
MBh, 12, 36, 33.1 sāvitrīm apyadhīyānaḥ śucau deśe mitāśanaḥ /
MBh, 12, 37, 39.2 brāhmaṇaś cānadhīyānas trayas te nāmadhārakāḥ //
MBh, 12, 38, 9.2 toṣayitvopacāreṇa rājanītim adhītavān //
MBh, 12, 57, 44.2 apravaktāram ācāryam anadhīyānam ṛtvijam //
MBh, 12, 60, 14.1 nādhyāpayed adhīyīta prajāśca paripālayet /
MBh, 12, 61, 3.2 ādhānādīni karmāṇi prāpya vedam adhītya ca //
MBh, 12, 61, 10.1 adhītya vedān kṛtasarvakṛtyaḥ saṃtānam utpādya sukhāni bhuktvā /
MBh, 12, 63, 16.1 vedān adhītya dharmeṇa rājaśāstrāṇi cānagha /
MBh, 12, 68, 26.1 brāhmaṇāścaturo vedān nādhīyeraṃs tapasvinaḥ /
MBh, 12, 68, 34.2 yuktāścādhīyate śāstraṃ yadā rakṣati bhūmipaḥ //
MBh, 12, 74, 9.2 naiṣāṃ putrā vedam adhīyate ca yadā brahma kṣatriyāḥ saṃtyajanti //
MBh, 12, 74, 10.1 naiṣām ukṣā vardhate jātu gehe nādhīyate saprajā no yajante /
MBh, 12, 76, 7.1 yad adhīte yad yajate yad dadāti yad arcati /
MBh, 12, 78, 10.2 adhīte nāvratī kaścinmāmakāntaram āviśaḥ //
MBh, 12, 78, 11.1 adhīyate 'dhyāpayanti yajante yājayanti ca /
MBh, 12, 78, 13.2 nādhyāpayantyadhīyante yajante na ca yājakāḥ //
MBh, 12, 79, 28.1 ati sviṣṭasvadhītānāṃ lokān ati tapasvinām /
MBh, 12, 79, 42.1 evaṃ brahmānadhīyānaṃ rājā yaśca na rakṣitā /
MBh, 12, 83, 8.1 adhīye vāyasīṃ vidyāṃ śaṃsanti mama vāyasāḥ /
MBh, 12, 99, 7.2 vedān adhītya dharmeṇa rājaśāstraṃ ca kevalam //
MBh, 12, 122, 11.1 bṛhaspater mataṃ rājann adhītaṃ sakalaṃ tvayā /
MBh, 12, 154, 8.2 damo dānaṃ tathā yajñān adhītaṃ cātivartate //
MBh, 12, 169, 6.2 vedān adhītya brahmacaryeṇa putra putrān icchet pāvanārthaṃ pitṝṇām /
MBh, 12, 194, 8.2 adhītya ca vyākaraṇaṃ sakalpaṃ śikṣāṃ ca bhūtaprakṛtiṃ na vedmi //
MBh, 12, 221, 71.1 adhīyante 'vratāḥ kecid vṛthāvratam athāpare /
MBh, 12, 224, 7.1 adhītya vedān akhilān sāṅgopaniṣadastathā /
MBh, 12, 226, 3.1 adhītya vedān akhilān guruśuśrūṣaṇe rataḥ /
MBh, 12, 226, 11.1 adhyāpayed adhīyīta yājayeta yajeta ca /
MBh, 12, 234, 17.1 karmātirekeṇa guror adhyetavyaṃ bubhūṣatā /
MBh, 12, 234, 23.1 abhivādya guruṃ brūyād adhīṣva bhagavann iti /
MBh, 12, 243, 2.1 sarvān vedān adhīyīta śuśrūṣur brahmacaryavān /
MBh, 12, 255, 18.2 brāhmaṃ vedam adhīyantastoṣayantyamarān api //
MBh, 12, 261, 41.3 etad bravītu bhagavān upapanno 'smyadhīhi bhoḥ //
MBh, 12, 261, 61.1 tathyaṃ vadasva me brahmann upasanno 'smyadhīhi bhoḥ /
MBh, 12, 262, 31.2 ye bhuñjate ye dadate yajante 'dhīyate ca ye /
MBh, 12, 276, 11.2 bravītu bhagavāṃstanme upasanno 'smyadhīhi bhoḥ //
MBh, 12, 282, 14.2 adhīte cāpi yo vipro vaiśyo yaścārjane rataḥ //
MBh, 12, 286, 30.1 adhītya vedāṃstapasā brahmacārī yajñāñ śaktyā saṃnisṛjyeha pañca /
MBh, 12, 306, 48.1 sāṅgopāṅgān api yadi pañca vedān adhīyate /
MBh, 12, 306, 95.1 sāṃkhyajñānam adhīyāno yogaśāstraṃ ca kṛtsnaśaḥ /
MBh, 12, 311, 24.1 so 'dhītya vedān akhilān sarahasyān sasaṃgrahān /
MBh, 12, 312, 3.2 adhīṣva putra mokṣaṃ vai dharmāṃśca vividhān api //
MBh, 12, 313, 16.1 vedān adhītya niyato dakṣiṇām apavarjya ca /
MBh, 12, 315, 56.1 tasmād brahmavido brahma nādhīyante 'tivāyati /
MBh, 12, 315, 57.2 uktvā putram adhīṣveti vyomagaṅgām ayāt tadā //
MBh, 12, 322, 3.1 vedāḥ svadhītā mama lokanātha taptaṃ tapo nānṛtam uktapūrvam /
MBh, 12, 323, 3.2 adhītavāṃstadā śāstraṃ samyak citraśikhaṇḍijam //
MBh, 12, 336, 37.3 kṛtādau kuruśārdūla dharmam etam adhītavān //
MBh, 12, 336, 38.1 vīraṇaścāpyadhītyainaṃ raucyāya manave dadau /
MBh, 13, 7, 20.1 adhītya sarvavedān vai sadyo duḥkhāt pramucyate /
MBh, 13, 15, 35.1 iṣṭaṃ dattam adhītaṃ ca vratāni niyamāśca ye /
MBh, 13, 23, 13.2 adhīyānaḥ paṇḍitaṃ manyamāno yo vidyayā hanti yaśaḥ pareṣām /
MBh, 13, 23, 36.1 sāṅgāṃśca caturo vedān yo 'dhīyīta dvijarṣabhaḥ /
MBh, 13, 36, 14.1 pravasan vāpyadhīyīta bahvīr durvasatīr vasan /
MBh, 13, 36, 15.2 ślāghamāna ivādhīyed grāmya ityeva taṃ viduḥ //
MBh, 13, 74, 2.2 niyamānāṃ phalaṃ kiṃ ca svadhītasya ca kiṃ phalam //
MBh, 13, 74, 10.1 svadhītasyāpi ca phalaṃ dṛśyate 'mutra ceha ca /
MBh, 13, 74, 19.1 adhītyāpi hi yo vedānnyāyavidbhyaḥ prayacchati /
MBh, 13, 90, 27.1 adhīyate purāṇaṃ ye dharmaśāstrāṇyathāpi ca /
MBh, 13, 90, 27.2 adhītya ca yathānyāyaṃ vidhivat tasya kāriṇaḥ //
MBh, 13, 90, 38.1 brāhmaṇo hy anadhīyānas tṛṇāgnir iva śāmyati /
MBh, 13, 95, 5.3 kṛcchrādhītaṃ pranaṣṭaṃ ca tena pīvāñśunaḥsakhaḥ //
MBh, 13, 95, 25.1 arātrir atreḥ sā rātrir yāṃ nādhīte trir adya vai /
MBh, 13, 95, 56.3 anadhyāyeṣvadhīyīta bisastainyaṃ karoti yaḥ //
MBh, 13, 95, 62.1 upādhyāyam adhaḥ kṛtvā ṛco 'dhyetu yajūṃṣi ca /
MBh, 13, 95, 65.2 adhītya vedāṃstyajatu trīn agnīn apavidhyatu /
MBh, 13, 95, 75.3 ātharvaṇaṃ vedam adhītya vipraḥ snāyīta yo vai harate bisāni //
MBh, 13, 96, 25.2 anadhyāyeṣvadhīyīta mitraṃ śrāddhe ca bhojayet /
MBh, 13, 96, 44.3 ātharvaṇaṃ vedam adhītya vipraḥ snāyīta yaḥ puṣkaram ādadāti //
MBh, 13, 96, 45.1 sarvān vedān adhīyīta puṇyaśīlo 'stu dhārmikaḥ /
MBh, 13, 105, 21.3 ye 'dhīyante setihāsaṃ purāṇaṃ madhvāhutyā juhvati ca dvijebhyaḥ //
MBh, 13, 107, 38.1 nādhyāpayet tathocchiṣṭo nādhīyīta kadācana /
MBh, 13, 107, 40.3 tasmād yukto 'pyanadhyāye nādhīyīta kadācana //
MBh, 13, 112, 40.1 adhītya caturo vedān dvijo mohasamanvitaḥ /
MBh, 13, 121, 17.1 yathā vedāḥ svadhītāśca yathā cendriyasaṃyamaḥ /
MBh, 13, 128, 39.1 āhitāgnir adhīyāno juhvānaḥ saṃyatendriyaḥ /
MBh, 13, 129, 8.2 adhyāpanam adhītaṃ ca ṣaṭkarmā dharmabhāg dvijaḥ //
MBh, 13, 131, 35.2 adhīte svargam anvicchaṃstretāgniśaraṇaḥ sadā //
MBh, 13, 131, 56.2 āhitāgnir adhīyāno brahmabhūyāya kalpate //
MBh, 13, 145, 4.1 prayataḥ prātar utthāya yad adhīye viśāṃ pate /
MBh, 13, 149, 6.1 adhītya nītiṃ yasmācca nītiyukto na dṛśyate /
MBh, 14, 38, 9.1 mudhā dānaṃ mudhā yajño mudhādhītaṃ mudhā vratam /
MBh, 14, 44, 20.1 iṣṭaṃ dattaṃ tapo 'dhītaṃ vratāni niyamāśca ye /
MBh, 14, 45, 21.1 adhītyādhyāpanaṃ kuryāt tathā yajanayājane /
MBh, 14, 46, 1.3 adhītavān yathāśakti tathaiva brahmacaryavān //
MBh, 18, 5, 45.1 bhāratādhyayanāt puṇyād api pādam adhīyataḥ /