Occurrences

Kūrmapurāṇa

Kūrmapurāṇa
KūPur, 1, 2, 75.1 yo 'dhītya vidhivad vedān gṛhasthāśramamāvrajet /
KūPur, 1, 13, 23.1 so 'dhītya vidhivad vedān dharmeṇa tapasi sthitaḥ /
KūPur, 1, 13, 40.1 mayā pravartitāṃ śākhāmadhītyaiveha yoginaḥ /
KūPur, 1, 13, 52.2 adhītavantaḥ svaṃ vedaṃ nārāyaṇaparāyaṇāḥ //
KūPur, 1, 14, 31.1 mithyādhītasamācārā mithyājñānapralāpinaḥ /
KūPur, 1, 16, 44.1 kṛtopanayano vedān adhyaiṣṭa bhagavān hariḥ /
KūPur, 1, 19, 34.2 adhītya vedān vidhivat putrānutpādya dharmataḥ /
KūPur, 1, 23, 57.1 kṛtopanayano vedānadhītya vidhivad guroḥ /
KūPur, 1, 28, 5.1 nādhīyate kalau vedān na yajanti dvijātayaḥ /
KūPur, 1, 28, 24.1 nāśayanti hyadhītāni nādhigacchanti cānagha /
KūPur, 1, 37, 12.2 atrādhītya dvijo 'dhyāyaṃ nirmalatvamavāpnuyāt //
KūPur, 2, 12, 4.1 kṛtopanayano vedānadhīyīta dvijottamāḥ /
KūPur, 2, 14, 12.1 yathākālamadhīyīta yāvanna vimanā guruḥ /
KūPur, 2, 14, 41.1 ācamya saṃyato nityamadhīyīta udaṅmukhaḥ /
KūPur, 2, 14, 41.3 adhīṣva bho iti brūyād virāmo 'stviti cāramet //
KūPur, 2, 14, 44.2 adhīyītāpyayaṃ nityaṃ brāhmaṇyāccyavate 'nyathā //
KūPur, 2, 14, 45.1 yo 'dhīyīta ṛco nityaṃ kṣīrāhutyā sa devatāḥ /
KūPur, 2, 14, 46.1 yajūṃṣyadhīte niyataṃ dadhnā prīṇāti devatāḥ /
KūPur, 2, 14, 46.2 sāmānyadhīte prīṇāti ghṛtāhutibhiranvaham //
KūPur, 2, 14, 48.2 gāyatrīmapyadhīyīta gatvāraṇyaṃ samāhitaḥ //
KūPur, 2, 14, 51.2 tato 'dhīyīta sāvitrīmekāgraḥ śraddhayānvitaḥ //
KūPur, 2, 14, 55.1 yo 'dhīte 'hanyahanyetāṃ gāyatrīṃ vedamātaram /
KūPur, 2, 14, 58.2 adhīyīta śucau deśe brahmacārī samāhitaḥ //
KūPur, 2, 14, 61.1 imān nityam anadhyāyānadhīyāno vivarjayet /
KūPur, 2, 14, 71.2 nādhīyītāmiṣaṃ jagdhvā sūtakānnādyameva ca //
KūPur, 2, 14, 75.2 kadācidapi nādhyeyaṃ kovidārakapitthayoḥ //
KūPur, 2, 14, 79.2 aṣṭakādyāsvadhīyīta mārute cātivāyati //
KūPur, 2, 14, 82.1 yo 'nyatra kurute yatnamanadhītya śrutiṃ dvijaḥ /
KūPur, 2, 14, 84.1 yo 'dhītya vidhivad vedaṃ vedārthaṃ na vicārayet /
KūPur, 2, 14, 86.2 adhīyīta sadā nityaṃ brahmaniṣṭhaḥ samāhitaḥ //
KūPur, 2, 15, 1.3 adhītya cādhigamyārthaṃ tataḥ snāyād dvijottamaḥ //
KūPur, 2, 15, 33.1 adhītya vidhivad vidyāmarthaṃ caivopalabhya tu /
KūPur, 2, 19, 18.2 vṛttyarthaṃ yasya cādhītaṃ niṣphalaṃ tasya jīvitam //
KūPur, 2, 21, 4.1 pañcāgnirapyadhīyāno yajurvedavideva ca /
KūPur, 2, 21, 25.1 brāhmaṇo hy anadhīyānas tṛṇāgnir iva śāmyati /
KūPur, 2, 21, 33.2 adhīyate tathā vedān patitāste prakīrtitāḥ //
KūPur, 2, 21, 48.1 adhītanāśanaścaiva snānahomavivarjitaḥ /
KūPur, 2, 23, 6.1 adhīyānastathā yajvā vedavicca pitā bhavet /
KūPur, 2, 23, 8.1 daśāhāt tu paraṃ samyagadhīyīta juhoti ca /
KūPur, 2, 23, 27.1 vedāntaviccādhīyāno yo 'gnimān vṛttikarṣitaḥ /
KūPur, 2, 26, 72.1 vedānadhītya sakalān yajñāṃścāvāpya sarvaśaḥ /
KūPur, 2, 28, 13.2 nādhyetavyaṃ na vaktavyaṃ śrotavyaṃ na kadācana /
KūPur, 2, 41, 27.1 adhītavedo bhagavān nandī matimanuttamām /
KūPur, 2, 44, 128.1 adhyetavyamidaṃ nityaṃ vipraiḥ parvaṇi parvaṇi /
KūPur, 2, 44, 134.1 nādhyetavyamidaṃ śāstraṃ vṛṣalasya ca sannidhau /
KūPur, 2, 44, 134.2 yo 'dhīte sa tu mohātmā sa yāti narakān bahūn //
KūPur, 2, 44, 136.1 mumukṣūṇāmidaṃ śāstramadhyetavyaṃ viśeṣataḥ /
KūPur, 2, 44, 139.2 adhyetavyamidaṃ śāstraṃ kṛṣṇadvaipāyanaṃ tathā //