Occurrences

Śāṅkhāyanāraṇyaka

Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 3, 1, 7.0 sadasyeva vayaṃ svādhyāyam adhītya harāmahe yan naḥ pare dadati //
ŚāṅkhĀ, 7, 1, 10.0 anenādhītenāhorātrān saṃvasāmi //
ŚāṅkhĀ, 7, 19, 3.0 tad yatraitad adhīte vā bhāṣate vā vāci tadā prāṇo bhavati //
ŚāṅkhĀ, 8, 11, 7.0 tau vā etau ṇakāraṣakārau vidvān anusaṃhitam ṛco 'dhīyītāyuṣyam iti vidyād evam eva vidyāt //
ŚāṅkhĀ, 8, 11, 8.0 atha vāg itihāsapurāṇaṃ yaccānyat kiṃcid brāhmīkṛtyevādhīyīta tad apyevam eva vidyāt //
ŚāṅkhĀ, 8, 11, 9.0 te yad vayam anusaṃhitam ṛco 'dhīmahe yacca māṇḍūkeyīyam adhyāyaṃ prabrūmastena no ṇakāraṣakārā upāptāviti ha smāha hrasvo māṇḍūkeyaḥ //
ŚāṅkhĀ, 8, 11, 10.0 atha yad vayam anusaṃhitam ṛco 'dhīmahe yacca svādhyāyam adhīmahe tena no ṇakāraṣakārā upāptāv iti ha smāha sthaviraḥ śākalyaḥ //
ŚāṅkhĀ, 8, 11, 10.0 atha yad vayam anusaṃhitam ṛco 'dhīmahe yacca svādhyāyam adhīmahe tena no ṇakāraṣakārā upāptāv iti ha smāha sthaviraḥ śākalyaḥ //
ŚāṅkhĀ, 8, 11, 11.0 etaddha sma vai tad vidvāṃsa āhuḥ kāvaṣeyāḥ kimarthā vayaṃ yakṣyāmahe kimarthā vayam adhyeṣyāmahe vāci hi prāṇaṃ juhumaḥ prāṇe vācaṃ yo hy eva prabhavaḥ sa evāpyaya iti //
ŚāṅkhĀ, 14, 1, 2.1 nādhīte 'dhīte vedam āhus tam ajñam /
ŚāṅkhĀ, 14, 1, 2.1 nādhīte 'dhīte vedam āhus tam ajñam /
ŚāṅkhĀ, 14, 2, 2.0 adhītya vedaṃ na vijānāti yo 'rtham //
ŚāṅkhĀ, 15, 1, 3.0 guṇākhyācchāṅkhāyanād asmābhir adhītam //