Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 1, 63.5 katham adhyāpayānīha śiṣyān ittham acintayat /
MBh, 1, 1, 64.1 idaṃ dvaipāyanaḥ pūrvaṃ putram adhyāpayacchukam /
MBh, 1, 2, 236.12 kṛṣṇadvaipāyanaḥ putraṃ pūrvam adhyāpayacchukam /
MBh, 1, 57, 74.1 vedān adhyāpayāmāsa mahābhāratapañcamān /
MBh, 1, 70, 6.2 mokṣam adhyāpayāmāsa sāṃkhyajñānam anuttamam /
MBh, 1, 72, 20.2 adhyāpayiṣyāmi tu yaṃ tasya vidyā phaliṣyati //
MBh, 3, 38, 14.1 evam uktvā dharmarājas tam adhyāpayata prabhuḥ /
MBh, 3, 41, 18.1 tatas tvadhyāpayāmāsa sarahasyanivartanam /
MBh, 3, 83, 43.2 vedān adhyāpayat tatra ṛṣiḥ sārasvataḥ purā //
MBh, 3, 197, 35.1 yo 'dhyāpayed adhīyīta yajed vā yājayīta vā /
MBh, 5, 29, 21.2 adhyāpayed yājayeccāpi yājyān pratigrahān vā viditān pratīcchet //
MBh, 9, 50, 3.2 vedān adhyāpayāmāsa purā sārasvato muniḥ //
MBh, 9, 50, 4.3 vedān adhyāpayāmāsa purā sārasvato muniḥ //
MBh, 9, 50, 22.2 sārasvato mahābhāge vedān adhyāpayiṣyati //
MBh, 9, 50, 44.1 asmān adhyāpayasveti tān uvāca tato muniḥ /
MBh, 12, 60, 14.1 nādhyāpayed adhīyīta prajāśca paripālayet /
MBh, 12, 78, 11.1 adhīyate 'dhyāpayanti yajante yājayanti ca /
MBh, 12, 78, 13.2 nādhyāpayantyadhīyante yajante na ca yājakāḥ //
MBh, 12, 226, 11.1 adhyāpayed adhīyīta yājayeta yajeta ca /
MBh, 12, 309, 2.3 adhyāpya kṛtsnaṃ svādhyāyam anvaśād vai pitā sutam //
MBh, 12, 314, 23.3 vedān adhyāpayāmāsa vyāsaḥ śiṣyānmahātapāḥ //
MBh, 12, 314, 30.1 evam adhyāpayañ śiṣyān vyāsaḥ putraṃ ca vīryavān /
MBh, 12, 327, 18.1 vedān adhyāpayāmāsa mahābhāratapañcamān /
MBh, 12, 333, 8.2 vedaśrutiḥ praṇaṣṭā ca punar adhyāpitā sutaiḥ /
MBh, 12, 336, 33.2 adhyāpayāmāsa tadā lokānāṃ hitakāmyayā //
MBh, 12, 336, 34.2 adhyāpayat purāvyagraḥ sarvalokapatir vibhuḥ //
MBh, 12, 336, 35.2 diśāpālaṃ sudharmāṇam adhyāpayata bhārata /
MBh, 12, 336, 41.2 adhyāpitāśca munayo nāmnā barhiṣado nṛpa //
MBh, 13, 80, 42.1 adhyāpayerañśiṣyān vai gomatīṃ yajñasaṃmitām /
MBh, 13, 107, 38.1 nādhyāpayet tathocchiṣṭo nādhīyīta kadācana /
MBh, 18, 5, 46.2 ślokaiścaturbhirbhagavān putram adhyāpayacchukam //