Occurrences

Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Gobhilagṛhyasūtra
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Vaikhānasagṛhyasūtra
Vasiṣṭhadharmasūtra
Vārāhagṛhyasūtra
Āpastambadharmasūtra
Āśvalāyanagṛhyasūtra
Śāṅkhāyanagṛhyasūtra
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Harivaṃśa
Harṣacarita
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Nibandhasaṃgraha
Parāśarasmṛtiṭīkā
Rasendracintāmaṇi
Skandapurāṇa
Kaṭhāraṇyaka
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanadharmasūtra
BaudhDhS, 1, 21, 14.2 sa yad ūrdhvaṃ nābhes tena haitat prajāyate yad brāhmaṇān upanayati yad adhyāpayati yad yājayati yat sādhu karoti /
BaudhDhS, 4, 8, 14.2 idam adhyāpayen nityaṃ dhārayecchṛṇute 'pi vā /
Baudhāyanagṛhyasūtra
BaudhGS, 3, 2, 16.1 atha saṃvatsare paryavete 'dhyāpayate śrāvayate vā //
BaudhGS, 3, 2, 41.1 atha saṃvatsare paryavete 'dhyāpayate śrāvayate vā //
BaudhGS, 3, 4, 29.1 yady u vaitasmin saṃvatsare nādhīyīta yāvadadhyayanam etad vrataṃ caret saṃvatsare paryavete 'dhyāpayate śrāvayate vā //
BaudhGS, 3, 13, 6.1 nainān upanayeyur nādhyāpayeyur na vivaheyur na yājayeyuḥ //
Bhāradvājagṛhyasūtra
BhārGS, 3, 5, 8.1 pariṣecanāntaṃ kṛtvāthainaṃ vratānte 'dhyāpayate śrāvayate vā mahā hotāra upaniṣada iti //
Gobhilagṛhyasūtra
GobhGS, 2, 10, 6.0 nainān upanayeyur nādhyāpayeyur na yājayeyur naibhir vivaheyuḥ //
Pāraskaragṛhyasūtra
PārGS, 2, 5, 39.0 nainān upanayeyur nādhyāpayeyur na yājayeyur na caibhir vyavahareyuḥ //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 5, 10.1 anadhyāpyam adhyāpya saptarātram upavasan sadā gāvaḥ śucayo viśvadhāyasa ity etad gāyet //
SVidhB, 1, 5, 10.1 anadhyāpyam adhyāpya saptarātram upavasan sadā gāvaḥ śucayo viśvadhāyasa ity etad gāyet //
Vaikhānasagṛhyasūtra
VaikhGS, 2, 6, 10.0 gaṇānāṃ tveti gaṇamukhyamojo 'sīti sāvitrīṃ pāvakā naḥ sarasvatīti sarasvatīṃ ca praṇamya yathoktaṃ sāvitrīṃ paccho 'rdharcaśo vyastāṃ samastāmadhyāpayet //
VaikhGS, 2, 12, 5.0 atha prāṅmukham udaṅmukhaṃ vā brahmāñjaliṃ kārayitvā dakṣiṇam adhyāsīnaṃ vedānvedau vedaṃ vā sūtrasahitam adhyāpayati //
VaikhGS, 2, 12, 6.0 antarāpyevam adhyāpayitukāmo hutvādhyāpayet //
Vasiṣṭhadharmasūtra
VasDhS, 2, 5.2 dvayam u ha vai puruṣasya reto brāhmaṇasyordhvaṃ nābher adhastād avācīnam anyat tad yad ūrdhvaṃ nābhes tena haitat prajā jāyate yad brāhmaṇān upanayati yad adhyāpayati yad yājayati yat sādhu karoti /
VasDhS, 2, 11.1 adhyāpitā ye guruṃ nādriyante viprā vācā manasā karmaṇā vā /
VasDhS, 3, 21.1 upanīya kṛtsnaṃ vedam adhyāpayet sa ācāryaḥ //
VasDhS, 11, 75.1 naitān upanayen nādhyāpayen na yājayen naibhir vivāhayeyuḥ //
Vārāhagṛhyasūtra
VārGS, 5, 3.3 nainān yājayeyur nādhyāpayeyur na vivaheyur na vivāhayeyuḥ //
Āpastambadharmasūtra
ĀpDhS, 1, 1, 31.0 athādhyāpyaḥ //
ĀpDhS, 1, 2, 4.0 athādhyāpyaḥ //
ĀpDhS, 1, 7, 28.0 tathā samādiṣṭe 'dhyāpayati //
ĀpDhS, 1, 10, 14.0 adhyāpayed vā //
ĀpDhS, 1, 10, 16.0 adhyāpayed vā //
ĀpDhS, 1, 11, 14.0 tāvantaṃ kālaṃ nādhīyītādhyāpayed vā //
ĀpDhS, 1, 13, 13.0 samādiṣṭam adhyāpayantaṃ yāvad adhyayanam upasaṃgṛhṇīyāt //
ĀpDhS, 1, 32, 4.0 na ca tasyāṃ śayyāyām adhyāpayed yasyāṃ śayīta //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 19, 9.0 nainān upanayen nādhyāpayen na yājayen na ebhir vyavahareyuḥ //
ĀśvGS, 3, 5, 10.0 adhyeṣyamāṇo 'dhyāpyair anvārabdha etābhyo devatābhyo hutvā sauviṣṭakṛtaṃ hutvā dadhisaktūn prāśya tato mārjanam //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 2, 1, 11.0 nādhyāpayeyuḥ //
Carakasaṃhitā
Ca, Vim., 8, 8.1 athādhyāpanavidhiḥ adhyāpane kṛtabuddhirācāryaḥ śiṣyamevāditaḥ parīkṣeta tad yathā praśāntam āryaprakṛtikam akṣudrakarmāṇam ṛjucakṣurmukhanāsāvaṃśaṃ tanuraktaviśadajihvam avikṛtadantauṣṭham aminminaṃ dhṛtimantam anahaṅkṛtaṃ medhāvinaṃ vitarkasmṛtisampannam udārasattvaṃ tadvidyakulajamathavā tadvidyavṛttaṃ tattvābhiniveśinam avyaṅgam avyāpannendriyaṃ nibhṛtam anuddhatam arthatattvabhāvakam akopanam avyasaninaṃ śīlaśaucācārānurāgadākṣyaprādakṣiṇyopapannam adhyayanābhikāmam arthavijñāne karmadarśane cānanyakāryam alubdham analasaṃ sarvabhūtahitaiṣiṇam ācāryasarvānuśiṣṭipratikaram anuraktaṃ ca evaṃguṇasamuditam adhyāpyam āhuḥ //
Ca, Vim., 8, 14.4 yathopadeśaṃ ca kurvannadhyāpyaḥ ato 'nyathā tvanadhyāpyaḥ /
Ca, Vim., 8, 14.5 adhyāpyamadhyāpayan hyācāryo yathoktaiś cādhyāpanaphalair yogam āpnotyanyaiścānuktaiḥ śreyaskarairguṇaiḥ śiṣyamātmānaṃ ca yunakti /
Ca, Vim., 8, 14.5 adhyāpyamadhyāpayan hyācāryo yathoktaiś cādhyāpanaphalair yogam āpnotyanyaiścānuktaiḥ śreyaskarairguṇaiḥ śiṣyamātmānaṃ ca yunakti /
Lalitavistara
LalVis, 3, 3.1 atha śuddhāvāsakāyikā devaputrā jambudvīpamāgatya divyaṃ varṇamantardhāpya brāhmaṇaveṣeṇa brāhmaṇān vedānadhyāpayanti sma /
Mahābhārata
MBh, 1, 1, 63.5 katham adhyāpayānīha śiṣyān ittham acintayat /
MBh, 1, 1, 64.1 idaṃ dvaipāyanaḥ pūrvaṃ putram adhyāpayacchukam /
MBh, 1, 2, 236.12 kṛṣṇadvaipāyanaḥ putraṃ pūrvam adhyāpayacchukam /
MBh, 1, 57, 74.1 vedān adhyāpayāmāsa mahābhāratapañcamān /
MBh, 1, 70, 6.2 mokṣam adhyāpayāmāsa sāṃkhyajñānam anuttamam /
MBh, 1, 72, 20.2 adhyāpayiṣyāmi tu yaṃ tasya vidyā phaliṣyati //
MBh, 3, 38, 14.1 evam uktvā dharmarājas tam adhyāpayata prabhuḥ /
MBh, 3, 41, 18.1 tatas tvadhyāpayāmāsa sarahasyanivartanam /
MBh, 3, 83, 43.2 vedān adhyāpayat tatra ṛṣiḥ sārasvataḥ purā //
MBh, 3, 197, 35.1 yo 'dhyāpayed adhīyīta yajed vā yājayīta vā /
MBh, 5, 29, 21.2 adhyāpayed yājayeccāpi yājyān pratigrahān vā viditān pratīcchet //
MBh, 9, 50, 3.2 vedān adhyāpayāmāsa purā sārasvato muniḥ //
MBh, 9, 50, 4.3 vedān adhyāpayāmāsa purā sārasvato muniḥ //
MBh, 9, 50, 22.2 sārasvato mahābhāge vedān adhyāpayiṣyati //
MBh, 9, 50, 44.1 asmān adhyāpayasveti tān uvāca tato muniḥ /
MBh, 12, 60, 14.1 nādhyāpayed adhīyīta prajāśca paripālayet /
MBh, 12, 78, 11.1 adhīyate 'dhyāpayanti yajante yājayanti ca /
MBh, 12, 78, 13.2 nādhyāpayantyadhīyante yajante na ca yājakāḥ //
MBh, 12, 226, 11.1 adhyāpayed adhīyīta yājayeta yajeta ca /
MBh, 12, 309, 2.3 adhyāpya kṛtsnaṃ svādhyāyam anvaśād vai pitā sutam //
MBh, 12, 314, 23.3 vedān adhyāpayāmāsa vyāsaḥ śiṣyānmahātapāḥ //
MBh, 12, 314, 30.1 evam adhyāpayañ śiṣyān vyāsaḥ putraṃ ca vīryavān /
MBh, 12, 327, 18.1 vedān adhyāpayāmāsa mahābhāratapañcamān /
MBh, 12, 333, 8.2 vedaśrutiḥ praṇaṣṭā ca punar adhyāpitā sutaiḥ /
MBh, 12, 336, 33.2 adhyāpayāmāsa tadā lokānāṃ hitakāmyayā //
MBh, 12, 336, 34.2 adhyāpayat purāvyagraḥ sarvalokapatir vibhuḥ //
MBh, 12, 336, 35.2 diśāpālaṃ sudharmāṇam adhyāpayata bhārata /
MBh, 12, 336, 41.2 adhyāpitāśca munayo nāmnā barhiṣado nṛpa //
MBh, 13, 80, 42.1 adhyāpayerañśiṣyān vai gomatīṃ yajñasaṃmitām /
MBh, 13, 107, 38.1 nādhyāpayet tathocchiṣṭo nādhīyīta kadācana /
MBh, 18, 5, 46.2 ślokaiścaturbhirbhagavān putram adhyāpayacchukam //
Manusmṛti
ManuS, 2, 70.2 brahmāñjalikṛto 'dhyāpyo laghuvāsā jitendriyaḥ //
ManuS, 2, 109.2 āptaḥ śakto 'rthadaḥ sādhuḥ svo 'dhyāpyā daśa dharmataḥ //
ManuS, 2, 140.1 upanīya tu yaḥ śiṣyaṃ vedam adhyāpayed dvijaḥ /
ManuS, 2, 141.2 yo 'dhyāpayati vṛttyartham upādhyāyaḥ sa ucyate //
ManuS, 2, 151.1 adhyāpayāmāsa pitṝn śiśur āṅgirasaḥ kaviḥ /
ManuS, 2, 208.2 adhyāpayan gurusuto guruvan mānam arhati //
ManuS, 3, 156.1 bhṛtakādhyāpako yaś ca bhṛtakādhyāpitas tathā /
ManuS, 4, 17.2 yathā tathādhyāpayaṃs tu sā hy asya kṛtakṛtyatā //
Harivaṃśa
HV, 10, 36.2 adhyāpya vedaśāstrāṇi tato 'straṃ pratyapādayat /
Harṣacarita
Harṣacarita, 1, 235.1 āgatya ca hṛdayagatadayitānūpuraravamiśrayeva haṃsagadgadayā girā kṛtasaṃbhāṣaṇo yathā manmathaḥ samājñāpayati yathā yauvanamupadiśati yathā vidagdhatādhyāpayati yathānurāgaḥ śikṣayati tathā tāmabhirāmāṃ rāmāmaramayat //
Kumārasaṃbhava
KumSaṃ, 3, 6.1 adhyāpitasyośanasāpi nītiṃ prayuktarāgapraṇidhir dviṣas te /
Kūrmapurāṇa
KūPur, 1, 15, 117.2 śiṣyānadhyāpayāmāsurdarśayitvā phalāni tu //
KūPur, 1, 28, 22.1 adhyāpayanti vai vedāñ śūdrāñ śūdropajīvinaḥ /
KūPur, 2, 14, 28.2 adhyāpayan gurusuto guruvanmānamarhati //
KūPur, 2, 14, 37.2 vedamadhyāpayed dharmaṃ purāṇāṅgāni nityaśaḥ //
KūPur, 2, 14, 39.2 śakto 'nnado'rtho svaḥsādhuradhyāpyā daśa dharmataḥ //
KūPur, 2, 14, 40.2 āptaḥ priyo 'tha vidhivat ṣaḍadhyāpyā dvijātayaḥ /
KūPur, 2, 15, 42.2 adhyāpayet śrāvayed vā brahmaloke mahīyate //
KūPur, 2, 18, 54.1 japedadhyāpayecchiṣyān dhārayecca vicārayet /
KūPur, 2, 21, 33.1 asaṃskṛtādhyāpakā ye bhṛtyā vādhyāpayanti ye /
KūPur, 2, 41, 26.2 upanīya yathāśāstraṃ vedamadhyāpayat sutam //
Liṅgapurāṇa
LiPur, 1, 95, 11.1 adhyāpayāmāsa ca tāṃ brahmavidyāṃ suśobhanām /
LiPur, 2, 7, 18.1 adhyāpayāmāsa tadā sa ca novāca kiṃcana /
LiPur, 2, 8, 20.2 adhyāpayāmāsa ca taṃ vidhinaiva dvijottamāḥ //
Matsyapurāṇa
MPur, 26, 21.2 adhyāpayiṣyāmi ca yaṃ tasya vidyā phaliṣyati //
MPur, 47, 67.2 sādhu gacchāmahe tūrṇaṃ yāvannādhyāpayiṣyati //
MPur, 47, 184.1 ahaṃ vo 'dhyāpayiṣyāmi vidyāḥ prāptāstu yā mayā /
Nāṭyaśāstra
NāṭŚ, 1, 25.2 putrānadhyāpayāmāsa prayogaṃ cāpi tattvataḥ //
Suśrutasaṃhitā
Su, Sū., 1, 5.1 tān uvāca bhagavān svāgataṃ vaḥ sarva evāmīmāṃsyā adhyāpyāś ca bhavanto vatsāḥ //
Su, Sū., 2, 5.1 brāhmaṇas trayāṇāṃ varṇānām upanayanaṃ kartum arhati rājanyo dvayasya vaiśyo vaiśyasyaiveti śūdram api kulaguṇasampannaṃ mantravarjam anupanītam adhyāpayed ity eke //
Vaikhānasadharmasūtra
VaikhDhS, 1, 5.4 yāyāvaro haviryajñaiḥ somayajñaiś ca yajate yājayaty adhīte 'dhyāpayati dadāti pratigṛhṇāti ṣaṭkarmanirato nityamagniparicaraṇam atithibhyo 'bhyāgatebhyo 'nnādyaṃ ca kurute /
VaikhDhS, 1, 5.5 ghorācāriko niyamair yukto yajate na yājayaty adhīte nādhyāpayati dadāti na pratigṛhṇāty uñchavṛttim upajīvati /
Viṣṇupurāṇa
ViPur, 1, 17, 54.2 adhyāpayāmāsa muhur upadeśāntare guroḥ //
ViPur, 2, 6, 29.2 putrairadhyāpitā ye ca te patanti śvabhojane //
ViPur, 3, 4, 19.2 māṇḍukeyaṃ mahātmānaṃ maitreyādhyāpayattadā //
ViPur, 3, 6, 9.1 śiṣyamadhyāpayāmāsa kabandhaṃ so 'pi taṃ dvidhā /
ViPur, 3, 8, 23.1 vṛttyarthaṃ yājayeccānyān anyānadhyāpayet tathā /
ViPur, 3, 15, 6.2 bhṛtakādhyāpakastadvadbhṛtakādhyāpitaśca yaḥ //
ViPur, 4, 3, 37.1 kṛtopanayanaṃ cainam aurvo vedaśāstrāṇy astraṃ cāgneyaṃ bhārgavākhyam adhyāpayāmāsa //
ViPur, 4, 19, 51.1 yaṃ hiraṇyanābho yogam adhyāpayāmāsa //
Viṣṇusmṛti
ViSmṛ, 29, 1.1 yastūpanīya vratādeśaṃ kṛtvā vedam adhyāpayet tam ācāryaṃ vidyāt //
ViSmṛ, 29, 2.1 yastvenaṃ mūlyenādhyāpayet tam upādhyāyam ekadeśaṃ vā //
ViSmṛ, 29, 5.1 nādhyāpayet //
ViSmṛ, 82, 21.1 bhṛtakādhyāpitān //
Yājñavalkyasmṛti
YāSmṛ, 1, 15.2 vedam adhyāpayed enaṃ śaucācārāṃś ca śikṣayet //
YāSmṛ, 1, 28.2 adhyāpyā dharmataḥ sādhu śaktāptajñānavittadāḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 7, 8.2 śukam adhyāpayāmāsa nivṛttinirataṃ muniḥ //
Bhāratamañjarī
BhāMañj, 13, 1144.2 adhyāpayantamabhyetya svavṛttāntaṃ nyavedayat //
Garuḍapurāṇa
GarPur, 1, 50, 35.2 japed vādhyāpayecchiṣyān dhārayedvai vicārayet //
GarPur, 1, 94, 2.2 vedamadhyāpayedenaṃ śaucācārāṃśca śikṣayet //
Kathāsaritsāgara
KSS, 1, 2, 79.2 adhyāpayitum asmāṃśca pravṛtto 'bhūdasau tataḥ //
KSS, 1, 6, 71.2 śiṣyānadhyāpayaṃstatra kṛtadāraparigrahaḥ //
KSS, 3, 6, 37.2 tam adhyāpya ca tān mantrān vaṭe vāṇī tirodadhe //
KSS, 3, 6, 116.2 śiṣyān adhyāpayāmāsa vedavidyāviśāradaḥ //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 1, 2.1, 19.0 anye tu adhyāpyāśca bhavanto vatsāḥ ityanantaraṃ paṭhanti tannecchati gayī //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 199.2 adhyāpayettu prathamaṃ dvijātibhiḥ supūjitaiḥ //
Rasendracintāmaṇi
RCint, 1, 5.1 adhyāpayanti yad darśayituṃ kṣamante sūtendrakarma guravo guravasta eva /
RCint, 1, 36.2 adhyāpayanti ya idaṃ natu kārayanti kurvanti nedamadhiyantyubhaye mṛṣārthāḥ //
Skandapurāṇa
SkPur, 20, 35.1 kṛtvā cādhyāpayāmāsa vedānsāṅgānaśeṣataḥ /
Kaṭhāraṇyaka
KaṭhĀ, 3, 4, 197.0 [... au1 letterausjhjh] athaiṣa vrataṃ cariṣyann araṇyam paretya śucau bhūmyavakāśe grāmād achadir darśe 'dhyāpayati //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 122, 9.2 adhyāpayanyato vedānvedaṃ vāpi yathāvidhi //