Occurrences

Aitareya-Āraṇyaka
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Bhāradvājagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Maitrāyaṇīsaṃhitā
Pāraskaragṛhyasūtra
Taittirīyasaṃhitā
Āpastambaśrautasūtra
Ṛgveda
Mahābhārata
Bodhicaryāvatāra
Nāradasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Bhāvaprakāśa

Aitareya-Āraṇyaka
AĀ, 2, 1, 6, 1.0 tasya vāk tantir nāmāni dāmāni tad asyedaṃ vācā tantyā nāmabhir dāmabhiḥ sarvaṃ sitaṃ sarvaṃ hīdaṃ nāmānī3ṃ sarvaṃ vācābhivadati //
Atharvaveda (Paippalāda)
AVP, 1, 109, 4.2 ava syataṃ muñcataṃ kiṃ cid eno aṅgeṣu baddham uta yadṛśatvi //
AVP, 10, 10, 7.1 abhūtyā enaṃ pāśe sitvā duḥṣvapnyena saṃsṛjya mṛtyor vyātta āsann api dadhāmi //
Atharvaveda (Śaunaka)
AVŚ, 3, 7, 2.2 viṣāṇe vi ṣya guṣpitaṃ yad asya kṣetriyaṃ hṛdi //
AVŚ, 3, 19, 2.1 sam aham eṣāṃ rāṣṭraṃ syāmi sam ojo vīryaṃ balam /
AVŚ, 3, 19, 5.1 eṣām aham āyudhā saṃ syāmy eṣāṃ rāṣṭraṃ suvīraṃ vardhayāmi /
AVŚ, 4, 16, 9.1 tais tvā sarvair abhi ṣyāmi pāśair asāv āmuṣyāyaṇāmuṣyāḥ putra /
AVŚ, 5, 27, 10.2 deva tvaṣṭā rāyas poṣaṃ vi ṣya nābhim asya //
AVŚ, 6, 63, 1.2 tat te vi ṣyāmy āyuṣe varcase balāyādomadam annam addhi prasūtaḥ //
AVŚ, 6, 121, 1.1 viṣāṇā pāśān vi ṣyādhy asmad ya uttamā adhamā vāruṇā ye /
AVŚ, 7, 18, 1.2 udno divyasya no dhātar īśāno vi ṣyā dṛtim //
AVŚ, 7, 42, 2.2 ava syataṃ muñcataṃ yan no asat tanūṣu baddhaṃ kṛtam eno asmat //
AVŚ, 8, 8, 10.1 mṛtyave 'mūn prayacchāmi mṛtyupāśair amī sitāḥ /
AVŚ, 9, 2, 14.2 uta pṛthivyām ava syanti vidyuta ugro vo devaḥ pra mṛṇat sapatnān //
Bhāradvājagṛhyasūtra
BhārGS, 2, 27, 1.5 indraḥ pāśena sitvā vo mahyam it punar ānayād iti vaded vā //
Bṛhadāraṇyakopaniṣad
BĀU, 3, 9, 26.15 asito na vyathate /
BĀU, 4, 2, 4.12 asito na vyathate /
BĀU, 4, 5, 15.8 asito na vyathate na riṣyati /
Gopathabrāhmaṇa
GB, 2, 1, 12, 6.0 udinnu śṛṅge sito mucyata iti //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 29, 9.3 tair idaṃ sarvaṃ sitam /
JUB, 1, 29, 9.4 tad yad etair idaṃ sarvaṃ sitaṃ tasmāt sindhavaḥ //
Jaiminīyabrāhmaṇa
JB, 1, 313, 36.0 diśo ha vai vyutkrāmantīḥ pāpmā na siṣāya //
Kauśikasūtra
KauśS, 10, 2, 28.1 ahaṃ vi ṣyāmi pra tvā muñcāmīti yoktraṃ vicṛtati //
Maitrāyaṇīsaṃhitā
MS, 1, 4, 15, 10.0 ud vā anyaśṛṅge sito mucyate //
MS, 3, 16, 5, 19.1 yathā ha tyad vasavo gauryaṃ cit padi ṣitām amuñcatā yajatrāḥ /
Pāraskaragṛhyasūtra
PārGS, 3, 7, 3.3 indrapāśena sitvā mahyaṃ muktvāthānyam ānayed iti //
Taittirīyasaṃhitā
TS, 1, 1, 10, 2.2 imaṃ vi ṣyāmi varuṇasya pāśaṃ yam abadhnīta savitā suketaḥ dhātuś ca yonau sukṛtasya loke syonam me saha patyā karomi /
Āpastambaśrautasūtra
ĀpŚS, 6, 22, 1.5 yathā ha tyad vasavo gauryaṃ citpadi ṣitām amuñcatā yajatrāḥ /
ĀpŚS, 20, 20, 9.3 sa no dadātu draviṇaṃ suvīryaṃ rāyaspoṣaṃ vi ṣyatu nābhim asme /
Ṛgveda
ṚV, 1, 25, 3.2 gīrbhir varuṇa sīmahi //
ṚV, 1, 85, 5.2 utāruṣasya vi ṣyanti dhārāś carmevodabhir vy undanti bhūma //
ṚV, 1, 101, 10.1 mādayasva haribhir ye ta indra vi ṣyasva śipre vi sṛjasva dhene /
ṚV, 1, 112, 5.1 yābhī rebhaṃ nivṛtaṃ sitam adbhya ud vandanam airayataṃ svar dṛśe /
ṚV, 1, 142, 10.2 tvaṣṭā poṣāya vi ṣyatu rāye nābhā no asmayuḥ //
ṚV, 2, 3, 9.2 prajāṃ tvaṣṭā vi ṣyatu nābhim asme athā devānām apy etu pāthaḥ //
ṚV, 2, 40, 4.2 tāv asmabhyam puruvāram purukṣuṃ rāyas poṣaṃ vi ṣyatāṃ nābhim asme //
ṚV, 3, 4, 9.1 tan nas turīpam adha poṣayitnu deva tvaṣṭar vi rarāṇaḥ syasva /
ṚV, 4, 11, 2.1 vi ṣāhy agne gṛṇate manīṣāṃ khaṃ vepasā tuvijāta stavānaḥ /
ṚV, 4, 12, 6.1 yathā ha tyad vasavo gauryaṃ cit padi ṣitām amuñcatā yajatrāḥ /
ṚV, 4, 16, 2.1 ava sya śūrādhvano nānte 'smin no adya savane mandadhyai /
ṚV, 5, 45, 2.1 vi sūryo amatiṃ na śriyaṃ sād orvād gavām mātā jānatī gāt /
ṚV, 5, 85, 8.2 sarvā tā vi ṣya śithireva devādhā te syāma varuṇa priyāsaḥ //
ṚV, 6, 40, 1.1 indra piba tubhyaṃ suto madāyāva sya harī vi mucā sakhāyā /
ṚV, 6, 74, 3.2 ava syatam muñcataṃ yan no asti tanūṣu baddhaṃ kṛtam eno asmat //
ṚV, 7, 2, 9.1 tan nas turīpam adha poṣayitnu deva tvaṣṭar vi rarāṇaḥ syasva /
ṚV, 7, 28, 4.2 prati yac caṣṭe anṛtam anenā ava dvitā varuṇo māyī naḥ sāt //
ṚV, 8, 67, 8.1 mā naḥ setuḥ siṣed ayam mahe vṛṇaktu nas pari /
ṚV, 9, 95, 5.1 iṣyan vācam upavakteva hotuḥ punāna indo vi ṣyā manīṣām /
ṚV, 9, 97, 18.1 granthiṃ na vi ṣya grathitam punāna ṛjuṃ ca gātuṃ vṛjinaṃ ca soma /
ṚV, 10, 28, 10.1 suparṇa itthā nakham ā siṣāyāvaruddhaḥ paripadaṃ na siṃhaḥ /
ṚV, 10, 30, 11.2 ṛtasya yoge vi ṣyadhvam ūdhaḥ śruṣṭīvarīr bhūtanāsmabhyam āpaḥ //
ṚV, 10, 61, 20.1 adhāsu mandro aratir vibhāvāva syati dvivartanir vaneṣāṭ /
ṚV, 10, 126, 8.1 yathā ha tyad vasavo gauryaṃ cit padi ṣitām amuñcatā yajatrāḥ /
ṚV, 10, 143, 2.2 dṛḍhaṃ granthiṃ na vi ṣyatam atriṃ yaviṣṭham ā rajaḥ //
Mahābhārata
MBh, 1, 201, 19.2 ubhāvapyamarau syāvaḥ prasanno yadi nau prabhuḥ //
MBh, 2, 52, 18.2 dhātuśca vaśam anveti pāśair iva naraḥ sitaḥ //
MBh, 2, 62, 36.1 dharmapāśasitastvevaṃ nādhigacchāmi saṃkaṭam /
MBh, 4, 5, 10.6 kathaṃ nāviṣkṛtāḥ syāmo dhārtarāṣṭrasya māriṣa /
MBh, 4, 15, 19.1 sarvalokam imaṃ hanyur dharmapāśasitāstu ye /
MBh, 5, 67, 13.2 sitā bahuvidhaiḥ pāśair ye na tuṣṭāḥ svakair dhanaiḥ //
MBh, 5, 135, 26.1 pramūḍhā pṛthivī sarvā mṛtyupāśasitā kṛtā /
MBh, 5, 136, 4.1 kleśitā hi tvayā pārthā dharmapāśasitāstadā /
MBh, 5, 167, 10.2 āryavṛttau maheṣvāsau snehapāśasitāvubhau //
MBh, 12, 18, 31.2 sitā bahuvidhaiḥ pāśaiḥ saṃcinvanto vṛthāmiṣam //
MBh, 12, 277, 6.2 snehapāśasito mūḍho na sa mokṣāya kalpate //
Bodhicaryāvatāra
BoCA, 6, 131.1 kupitaḥ kiṃ nṛpaḥ kuryādyena syānnarakavyathā /
Nāradasmṛti
NāSmṛ, 2, 12, 10.2 pumān syāṃl lakṣaṇair etair viparītais tu paṇḍakaḥ //
Bhāgavatapurāṇa
BhāgPur, 4, 20, 30.2 vācā nu tantyā yadi te jano 'sitaḥ kathaṃ punaḥ karma karoti mohitaḥ //
Bhāratamañjarī
BhāMañj, 1, 1317.1 guṇaiḥ saṃpattayā tyāgastena saṃpatsudhāsitā /
Bhāvaprakāśa
BhPr, 6, Karpūrādivarga, 64.1 tvakpattraṃ ca varāṅgaṃ syad bhṛṅgaṃ cocaṃ tathotkaṭam /