Occurrences

Lalitavistara
Mahābhārata
Saṅghabhedavastu
Divyāvadāna
Matsyapurāṇa

Lalitavistara
LalVis, 3, 3.4 sacedagāramadhyāvasati rājā bhavati cakravartī caturaṅgo vijitavān dhārmiko dharmarājaḥ saptaratnasamanvāgataḥ /
LalVis, 3, 4.10 adhyāvasatu deva svakaṃ vijitamanuprāptam /
LalVis, 7, 86.9 sacetso 'gāramadhyāvasiṣyati rājā bhaviṣyati caturaṅgaścakravartī vijitavān dhārmiko dharmarājo jānapadasthāmavīryaprāptaḥ saptaratnasamanvāgataḥ /
LalVis, 7, 94.3 sacedagāramadhyāvasati rājā bhavati caturaṅgaścakravartī pūrvavadyāvadevaiśvaryādhipatyena /
LalVis, 7, 97.1 yathā hyasmākaṃ mahārāja mantravedaśāstreṣvāgacchati nārhati sarvārthasiddhaḥ kumāro 'gāram adhyāvasitum /
LalVis, 7, 98.1 saṃvidyante khalu punarmahārāja sarvārthasiddhasya kumārasya kāye 'śītyanuvyañjanāni yaiḥ samanvāgataḥ sarvārthasiddhaḥ kumāro nārhatyagāramadhyāvasitum /
LalVis, 7, 98.12 imāni tāni mahārāja sarvārthasiddhasya kumārasyāśītyanuvyañjanāni yaiḥ samanvāgataḥ sarvārthasiddhaḥ kumāro nārhatyagāramadhyāvasitum /
LalVis, 12, 1.10 sa imaṃ pṛthivīmaṇḍalamadaṇḍenāśastreṇābhinirjityādhyāvasiṣyati saha dharmeṇeti /
LalVis, 13, 15.1 bodhisattvasya khalu punarbhikṣavastasmin gṛhavarapradhāne sarvopakaraṇasamṛddhisamudite yathābhiprāyasukhavihārānukūle amarapurabhavanaprakāśe vitardiniryūhatoraṇagavākṣaharmyakūṭāgāraprāsādavarapravare sarvaratnavicitrālaṃkāravividhabhaktisuvibhakte ucchritachatradhvajapatākānekaratnakiṅkiṇījālasamalaṃkṛte anekapaṭṭadāmaśatasahasrābhipralambite nānāratnapratyupte muktāhārābhipralambite vicitrapaṭṭaratnasaṃkramopaśobhite avasaktapaṭṭamālyadāmakalāpe gandhaghaṭikānirdhūpite avaśyāyapaṭavitatavitāne sarvartukapuṣpaparamasugandhisurucirābhiprakīrṇapuṣkariṇīpuṇḍarīkanavanalinījālasaṃsthānaparibhogabahule patraguptaśukasārikakokilahaṃsamayūracakravākakunālakalaviṅkajīvajīvakādinānāvidhadvijagaṇamadhurasvaranikūjite nīlavaiḍūryamaye dharaṇītalasaṃsthānaparibhoge sarvarūpapratibhāsasaṃdarśane atṛptanayanābhiramye paramaprītiprāmodyasaṃjanane tasmin gṛhavarapradhāne 'dhyāvasato bodhisattvasyodāravaraśaraṇabhavananivāsino 'malavimalanirmalāṅgasyāmuktamālyābharaṇasya pravarasurabhigandhānulepanānuliptagātrasya śuklaśubhavimalaviśuddhanirmalavastraprāvṛtaśarīrasya anekadivyadūṣyasūkṣmasuvinyastamṛdukācilindikasukhasaṃsparśavarāṅgaracitaśayanatalābhirūḍhasya amaravadhūbhiriva sarvato 'navadyāpratikūladarśanaśubhopacāracaritasya abhirūpāntaḥpuramadhyagatasya śaṅkhabherīmṛdaṅgapaṇavatuṇavavīṇāvallakisaṃpatāḍakipalanakulasughoṣakamadhuraveṇunirnāditaghoṣarutanānātūryasaṃgītisaṃprayogapratibodhitasya ye ca nārīgaṇāḥ snigdhamadhuramanojñasvaraveṇunirnāditanirghoṣarutena bodhisattvaṃ pratisaṃbodhayanti sma teṣāṃ daśadigavasthitānāṃ buddhānāṃ bhagavatāmadhisthānena tebhyo veṇutūryaninādanirghoṣarutebhya imā bodhisattvasya saṃcodanā gāthā niścaranti sma //
Mahābhārata
MBh, 1, 84, 14.2 adhyāvasaṃ varṣasahasramātraṃ tato lokaṃ param asmyabhyupetaḥ //
MBh, 1, 128, 15.2 so 'dhyāvasad dīnamanāḥ kāmpilyaṃ ca purottamam /
MBh, 4, 65, 11.2 anvayuḥ pṛṣṭhato rājan yāvad adhyāvasat kurūn //
MBh, 12, 61, 16.1 evaṃ hi yo brāhmaṇo yajñaśīlo gārhasthyam adhyāvasate yathāvat /
MBh, 12, 308, 134.2 ekam eva sa vai rājā puram adhyāvasatyuta //
MBh, 12, 337, 66.2 sasaṃśayān hetubalānnādhyāvasati mādhavaḥ //
MBh, 13, 40, 51.1 yathā hi śūnyāṃ pathikaḥ sabhām adhyāvaset pathi /
MBh, 13, 110, 69.1 somakanyānivāseṣu so 'dhyāvasati nityadā /
MBh, 13, 110, 109.2 adhyāvasati divyātmā vimānavaram āsthitaḥ //
Saṅghabhedavastu
SBhedaV, 1, 205.1 tathā hi mahāmāyā caturaḥ svapnān paśyati ṣaḍdanto me śveto hastināgaḥ kukṣiṃ bhittvā praviṣṭaḥ upari vihāyasā gacchāmi mahāśailaparvatam abhiruhāmi mahājanakāyo me praṇāmaṃ karotīti tayā rājñe śuddhodanāyārocitam rājñā amātyānām ājñā dattā bhavantaḥ āhūyantāṃ svapnādhyāyavidaḥ naimittikāś ca brāhmaṇā iti taiś ca svapnādhyāyavido naimittikāś ca brāhmaṇā āhūtāḥ tato rājñā teṣām svapnāni niveditāni te kathayanti deva yathā śāstre dṛṣṭaṃ putraṃ janayiṣyati dvātriṃśanmahāpuruṣalakṣaṇaiḥ samalaṃkṛtam sa ced gṛhī agāram adhyāvatsyati rājā bhaviṣyati cakravartī sa cet keśaśmaśrūṇy avatārya kāṣāyāṇi vastrāṇy ācchādya samyag eva śraddhayā agārād anagārikāṃ pravrajiṣyati tathāgato bhaviṣyaty arhan samyaksaṃbuddho vighuṣṭaśabdo loka iti /
Divyāvadāna
Divyāv, 3, 101.0 sa imāmeva samudraparyantāṃ pṛthivīmakhilām akaṇṭakām anutpīḍām adaṇḍenāśastreṇa dharmeṇa samayena abhinirjityādhyāvasiṣyati //
Divyāv, 8, 124.0 sa yāni tāni rājñāṃ kṣatriyāṇāṃ mūrdhnābhiṣiktānāṃ janapadaiśvaryasthāmavīryam anuprāptānāṃ mahāntaṃ pṛthivīmaṇḍalamabhinirjityādhyāvasatāṃ pṛthagbhavanti śilpasthānakarmasthānāni tadyathā hastigrīvāyām aśvapṛṣṭhe rathe tsarudhanuḥṣu upayāne niryāṇe 'ṅkuśagrahe tomaragrahe chedye bhedye muṣṭibandhe padabandhe dūravedhe śabdavedhe'kṣuṇṇavedhe marmavedhe dṛḍhaprahāritāyām pañcasu sthāneṣu kṛtāvī saṃvṛttaḥ //
Divyāv, 11, 86.1 imāmeva samudraparyantāṃ mahāpṛthivīmakhilām akaṇṭakām anutpīḍām adaṇḍenāśastreṇa dharmyeṇa samayenābhinirjitya adhyāvatsyati //
Matsyapurāṇa
MPur, 38, 15.2 adhyāvasaṃ varṣasahasramātraṃ tato lokānparamānabhyupetaḥ //