Occurrences

Aitareyabrāhmaṇa
Drāhyāyaṇaśrautasūtra
Gopathabrāhmaṇa
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Khādiragṛhyasūtra
Pañcaviṃśabrāhmaṇa
Vaikhānasagṛhyasūtra
Ṛgveda
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Pañcārthabhāṣya
Suśrutasaṃhitā
Sāṃkhyatattvakaumudī
Viṣṇupurāṇa
Śatakatraya
Bhāgavatapurāṇa
Kathāsaritsāgara
Spandakārikānirṇaya
Tantrāloka
Gheraṇḍasaṃhitā
Janmamaraṇavicāra
Kokilasaṃdeśa
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 2, 36, 4.0 tāsāṃ vai hotrāṇām āyatīnām ājayantīnām achāvākīyāhīyata tasyām indrāgnī adhyāstām indrāgnī vai devānām ojiṣṭhau baliṣṭhau sahiṣṭhau sattamau pārayiṣṇutamau tasmād aindrāgnam achāvākaḥ prātaḥsavane śaṃsatīndrāgnī hi tasyām adhyāstām //
AB, 2, 36, 4.0 tāsāṃ vai hotrāṇām āyatīnām ājayantīnām achāvākīyāhīyata tasyām indrāgnī adhyāstām indrāgnī vai devānām ojiṣṭhau baliṣṭhau sahiṣṭhau sattamau pārayiṣṇutamau tasmād aindrāgnam achāvākaḥ prātaḥsavane śaṃsatīndrāgnī hi tasyām adhyāstām //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 9, 3, 9.0 vāsiṣṭham adhyāsyāyām //
Gopathabrāhmaṇa
GB, 1, 1, 15, 1.0 tad u ha smāhātharvā devo vijānan yajñaviriṣṭānandānīty upaśamayeran yajñe prāyaścittiḥ kriyate 'pi ca yad u bahv iva yajñe vilomaṃ kriyate na caivāsya kācanārtir bhavati na ca yajñaviṣkandham upayāty apahanti punarmṛtyum apātyeti punarājātiṃ kāmacāro 'sya sarveṣu lokeṣu bhāti ya evaṃ veda yaś caivaṃ vidvān brahmā bhavati yasya caivaṃ vidvān brahmā dakṣiṇataḥ sado 'dhyāste yasya caivaṃ vidvān brahmā dakṣiṇata udaṅmukha āsīno yajña ājyāhutīr juhotīti brāhmaṇam //
GB, 2, 3, 9, 8.0 yacchakunir āṇḍam adhyāste yan na sūyate taddhi sāpi hiṃkṛṇoti //
Jaiminigṛhyasūtra
JaimGS, 1, 19, 67.0 viṣṭaram adhyāste //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 27, 1.1 sa haiṣo 'mṛtena parivṛḍho mṛtyum adhyāste 'nnaṃ kṛtvā //
JUB, 1, 50, 3.2 so 'bravīd bahu vā etasyāṃ kiṃca kiṃca kurvanty adhiṣṭhīvanty adhicaranty adhyāsate /
Jaiminīyabrāhmaṇa
JB, 1, 291, 15.0 nādhiṣṭhīvanti nādhicaranti nādhyāsate //
Khādiragṛhyasūtra
KhādGS, 4, 4, 9.0 udañcaṃ viṣṭaramāstīrya yā oṣadhīr ityadhyāsīta //
Pañcaviṃśabrāhmaṇa
PB, 5, 5, 12.0 kūrcān itare 'dhyāsata ūrdhvā eva tad utkrāmanto yanti //
Vaikhānasagṛhyasūtra
VaikhGS, 2, 12, 5.0 atha prāṅmukham udaṅmukhaṃ vā brahmāñjaliṃ kārayitvā dakṣiṇam adhyāsīnaṃ vedānvedau vedaṃ vā sūtrasahitam adhyāpayati //
Ṛgveda
ṚV, 1, 25, 9.2 vedā ye adhyāsate //
Arthaśāstra
ArthaŚ, 1, 15, 20.1 tasmād buddhivṛddhaiḥ sārdham adhyāsīta mantram //
ArthaŚ, 1, 19, 21.1 saptame mantram adhyāsīta gūḍhapuruṣāṃśca preṣayet //
Carakasaṃhitā
Ca, Sū., 8, 19.1 nānṛtaṃ brūyāt nānyasvamādadīta nānyastriyamabhilaṣennānyaśriyaṃ na vairaṃ rocayet na kuryāt pāpaṃ na pāpe 'pi pāpī syāt nānyadoṣān brūyāt nānyarahasyam āgamayen nādhārmikairna narendradviṣṭaiḥ sahāsīta nonmattairna patitairna bhrūṇahantṛbhirna kṣudrairna duṣṭaiḥ na duṣṭayānānyāroheta na jānusamaṃ kaṭhinamāsanamadhyāsīta nānāstīrṇam anupahitam aviśālam asamaṃ vā śayanaṃ prapadyeta na giriviṣamamastakeṣvanucaret na drumamārohet na jalogravegamavagāheta na kulacchāyām upāsīta nāgnyutpātamabhitaścaret noccairhaset na śabdavantaṃ mārutaṃ muñcet nānāvṛtamukho jṛmbhāṃ kṣavathuṃ hāsyaṃ vā pravartayet na nāsikāṃ kuṣṇīyāt na dantān vighaṭṭayet na nakhān vādayet nāsthīnyabhihanyāt na bhūmiṃ vilikhet na chindyāttṛṇaṃ na loṣṭaṃ mṛdnīyāt na viguṇamaṅgaiśceṣṭeta jyotīṃṣyaniṣṭamamedhyamaśastaṃ ca nābhivīkṣeta na huṃkuryācchavaṃ na caityadhvajagurupūjyāśastacchāyāmākrāmet na kṣapāsv amarasadanacaityacatvaracatuṣpathopavanaśmaśānāghātanānyāseveta naikaḥ śūnyagṛhaṃ na cāṭavīmanupraviśet na pāpavṛttān strīmitrabhṛtyān bhajeta nottamairvirudhyeta nāvarānupāsīta na jihmaṃ rocayet nānāryamāśrayet na bhayamutpādayet na sāhasātisvapnaprajāgarasnānapānāśanānyāseveta nordhvajānuściraṃ tiṣṭhet na vyālānupasarpenna daṃṣṭriṇo na viṣāṇinaḥ purovātātapāvaśyāyātipravātāñjahyāt kaliṃ nārabheta nāsunibhṛto 'gnimupāsīta nocchiṣṭaḥ nādhaḥ kṛtvā pratāpayet nāvigataklamo nānāplutavadano na nagna upaspṛśet na snānaśāṭyā spṛśeduttamāṅgaṃ na keśāgrāṇyabhihanyāt nopaspṛśya te eva vāsasī bibhṛyāt nāspṛṣṭvā ratnājyapūjyamaṅgalasumanaso 'bhiniṣkrāmet na pūjyamaṅgalānyapasavyaṃ gacchennetarāṇyanudakṣiṇam //
Ca, Śār., 8, 37.2 tadadhyāsīta sā /
Mahābhārata
MBh, 1, 4, 3.3 tad bhagavāṃstu tāvacchaunako 'gniśaraṇam adhyāste //
MBh, 1, 4, 7.1 tasminn adhyāsati gurāvāsanaṃ paramārcitam /
MBh, 1, 14, 21.3 ādityarathamadhyāste sārathyaṃ samakalpayat /
MBh, 1, 188, 14.3 ṛṣīn adhyāsitavatī sapta dharmabhṛtāṃ vara /
MBh, 2, 23, 10.2 khāṇḍavaprastham adhyāste dharmarājo yudhiṣṭhiraḥ //
MBh, 3, 160, 16.2 yatrātmatṛptair adhyāste devaiḥ saha pitāmahaḥ //
MBh, 3, 222, 20.2 durāsitād durvrajitād iṅgitādhyāsitād api //
MBh, 3, 283, 7.2 adhyāssva cirarātrāya pitṛpaitāmahaṃ padam //
MBh, 12, 56, 51.1 krudhyanti paridīpyanti bhūmim adhyāsate 'sya ca /
MBh, 12, 246, 13.1 yadarthaṃ buddhir adhyāste na so 'rthaḥ pariṣīdati /
MBh, 12, 246, 13.2 yadarthaṃ pṛthag adhyāste manastat pariṣīdati //
MBh, 12, 329, 32.2 aindraṃ padam adhyāsyate mayā /
MBh, 14, 35, 34.2 sadbhir adhyāsitā dhīraiḥ karmabhir dharmasetavaḥ //
MBh, 14, 35, 35.1 eteṣāṃ pṛthag adhyāste yo dharmaṃ saṃśitavrataḥ /
Manusmṛti
ManuS, 7, 77.1 tad adhyāsyodvahed bhāryāṃ savarṇāṃ lakṣaṇānvitām /
Rāmāyaṇa
Rām, Ay, 75, 10.2 adhyāsta sarvavedajño dūtān anuśaśāsa ca //
Rām, Ay, 92, 10.2 yad adhyāste mahātejā rāmaḥ śastrabhṛtāṃ varaḥ //
Rām, Ār, 46, 5.2 kailāsaṃ parvataśreṣṭham adhyāste naravāhanaḥ //
Rām, Ār, 71, 24.2 adhyāste taṃ mahāvīryaḥ sugrīva iti viśrutaḥ //
Rām, Ki, 11, 21.2 adhyāste vānaraḥ śrīmān kiṣkindhām atulaprabhām //
Rām, Ki, 57, 19.2 adhyāste nagarīṃ laṅkāṃ rāvaṇo nāma rākṣasaḥ //
Rām, Su, 55, 38.2 mudā tadādhyāsitam unnataṃ mahan mahīdharāgraṃ jvalitaṃ śriyābhavat //
Rām, Yu, 17, 26.2 rājan satatam adhyāste rambho nāmaiṣa yūthapaḥ //
Rām, Yu, 17, 29.2 rājan satatam adhyāste śarabho nāma yūthapaḥ //
Rām, Yu, 17, 33.1 eṣa parvatam adhyāste pāriyātram anuttamam /
Rām, Yu, 18, 10.1 ṛkṣavantaṃ giriśreṣṭham adhyāste narmadāṃ piban /
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 69.2 varṇāśramaparitrārtham idam adhyāsyatām iti //
BKŚS, 2, 9.2 mṛgendrāsanam adhyāste sumeruṃ maghavān iva //
BKŚS, 2, 81.1 tiryagyonigataḥ kaścid adhyāstāṃ pārthivāsanam /
BKŚS, 2, 90.2 pitryam āsanam adhyāstāṃ nyāsaṃ pratyarpitaṃ mayā //
BKŚS, 5, 284.2 sapauraśreṇivargaś ca yānam adhyāsta bhūpatiḥ //
BKŚS, 7, 5.2 upagamyopaparyaṅkam adhyāstādiṣṭam āsanam //
BKŚS, 8, 4.1 adhyāsitavaśāyūtham ambādvayapuraḥsaram /
BKŚS, 10, 35.1 āsīc ca mama tac chrutvā saṃdehādhyāsitaṃ manaḥ /
BKŚS, 10, 56.1 tenoktam anyato yātu cetasyādhyāsito rathaḥ /
BKŚS, 10, 77.1 rājāvarodhanākāraṃ dvāḥsthādhyāsitatoraṇam /
BKŚS, 10, 259.2 tad aryaduhitādhyāsta vidyudabhram iva dhvanat //
BKŚS, 10, 274.2 ity adhyāsitacetasā katham api prakrāntayā cintayā paryaṅkāṅkavivartinārtatanunā nītā triyāmā mayā //
BKŚS, 11, 10.2 paṅkāvilajalāṃ paśyet tathādhyāsam ahaṃ priyām //
BKŚS, 16, 79.2 kāntam adhyāsi paryaṅkaṃ nyastaṃ tatraiva maṇḍape //
BKŚS, 17, 67.2 sa tad adhyāsta śeṣāś ca yathāsanam upāviśan //
BKŚS, 17, 101.2 candralekheva saṃdhyābhram adhyāsta caturantakam //
BKŚS, 18, 369.1 tasyām adhyāsi bhinnābharatnapañjarasaṃkulam /
BKŚS, 18, 403.2 adhyāste pāṇḍyamathurāṃ kṛtakarpāsasaṃgrahaḥ //
BKŚS, 18, 634.2 ambā śayanam adhyāste śeṣās tv āsata bhūtale //
BKŚS, 19, 31.1 cakṣurmanoharārāmacchāyām adhyāsitaṃ tataḥ /
BKŚS, 20, 308.2 āhūtaḥ punar ādiṣṭam adhyāstānuccam āsanam //
BKŚS, 21, 131.1 tatra ca grāmam adhyāsya brahmasthalakanāmakam /
BKŚS, 22, 95.2 yūyaṃ madhyamam adhyādhvam āsanaṃ paṭuvāsanam //
BKŚS, 22, 301.1 adhyāsya ca puraḥ pitror asau vāmanam āsanam /
BKŚS, 23, 94.2 āhārasthānam adhyāsi viprapaṅktinirantaram //
BKŚS, 26, 50.1 sa māṃ samānaparyaṅkamadhyam adhyāsitas tataḥ /
BKŚS, 27, 17.1 gomukhākhyāpitābhikhyaṃ tad adhyāsya kṣaṇaṃ tataḥ /
BKŚS, 28, 50.2 gṛhopavanam adhyāste tatra saṃbhāvyatām iti //
Daśakumāracarita
DKCar, 1, 1, 21.1 ekadā hitaiḥ suhṛnmantripurohitaiḥ sabhāyāṃ siṃhāsanāsīno guṇairahīno lalāṭataṭanyastāñjalinā dvārapālena vyajñāpi deva devasaṃdarśanalālasamānasaḥ ko'pi devena viracyārcanārho yatir dvāradeśam adhyāsta iti //
DKCar, 2, 5, 97.1 yadi vṛddhaṃ brāhmaṇamadhītinamagatimatithiṃ ca māmanugrāhyapakṣe gaṇayaty ādirājacaritadhuryo devaḥ saiṣā bhavadbhujataruchāyām akhaṇḍitacāritrā tāvadadhyāstāṃ yāvadasyāḥ pāṇigrāhakamānayeyam iti //
DKCar, 2, 6, 15.1 tadahamutkaṇṭhito manmathaśaraśalyaduḥkhodvignacetāḥ kalena vīṇāravenātmānaṃ kiṃcid āśvāsayan viviktam adhyāse iti //
Divyāvadāna
Divyāv, 3, 59.0 sa yāni tāni rājñāṃ kṣatriyāṇāṃ mūrdhnābhiṣiktānāṃ janapadaiśvaryasthāmavīryam anuprāptānāṃ mahāntaṃ pṛthivīmaṇḍalam abhinirjityādhyāsatāṃ pṛthag bhavanti śilpasthānakarmasthānāni tadyathā hastiśikṣāyāmaśvapṛṣṭhe rathe śare dhanuṣi prayāṇe niryāṇe 'ṅkuśagrahe pāśagrahe tomaragrahe yaṣṭibandhe padabandhe śikhābandhe dūravedhe marmavedhe 'kṣuṇṇavedhe dṛḍhaprahāritāyāṃ pañcasu sthāneṣu kṛtāvī saṃvṛttaḥ //
Harṣacarita
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Harṣacarita, 2, 3.1 atha tatrānavaratādhyayanadhvanimukharāṇi bhasmapuṇḍrakapāṇḍuralalāṭaiḥ kapilaśikhājālajaṭilaiḥ kṛśānubhiriva kratulobhāgatairbaṭubhiradhyāsyamānāni sekasukumārasomakedārikāharitāyamānapraghanāni kṛṣṇājinavikīrṇaśuṣyatpuroḍāśīyaśyāmākataṇḍulāni bālikāvikīryamāṇanīvārabalīni śuciśiṣyaśatānīyamānaharitakuśapūlīpalāśasamindhi indhanagomayapiṇḍakūṭasaṃkaṭāni āmikṣīyakṣīrakṣāriṇīnām agnihotradhenūnāṃ khuravalayair vilikhitājiravitardikāni kāmaṇḍalavyamṛtpiṇḍamardanavyagrayatijanāni vaitānavedīśaṅkavyānāmaudumbarīṇāṃ śākhānāṃ rāśibhiḥ pavitritaparyantāni vaiśvadevapiṇḍapāṇḍuritapradeśāni havirdhūmadhūsaritāṅgaṇaviṭapikisalayāni vatsīyabālakalālitalalattaralatarṇakāni krīḍatkṛṣṇasāracchāgaśāvakaprakaṭitapaśubandhaprabandhāni śukasārikārabdhādhyayanadīyamānopādhyāyaviśrāntisukhāni sākṣāttrayītapovanānīva ciradṛṣṭānāṃ bāndhavānāṃ prīyamāṇo bhramanbhavanāni bāṇaḥ sukhamatiṣṭhat //
Harṣacarita, 2, 15.1 tathābhūte ca tasminnatyugre grīṣmasamaye kadācidasya svagṛhāvasthitasya bhuktavato 'parāhṇasamaye bhrātrā pāraśavaścandrasenanāmā praviśyākathayad eṣa khalu devasya catuḥsamudrādhipateḥ sakalarājacakracūḍāmaṇiśreṇīśāṇakoṇakaṣaṇanirmalīkṛtacaraṇanakhamaṇeḥ sarvacakravartināṃ dhaureyasya mahārājādhirājaparameśvaraśrīharṣadevasya bhrātrā kṛṣṇanāmnā bhavatāmantikaṃ prajñātatamo dīrghādhvagaḥ prahito dvāramadhyāsta iti //
Kirātārjunīya
Kir, 11, 23.2 bhogān bhogān ivāheyān adhyāsyāpan na durlabhā //
Kumārasaṃbhava
KumSaṃ, 6, 19.1 satyam arkāc ca somāc ca param adhyāsmahe padam /
KumSaṃ, 6, 56.2 yad adhyāsitam arhadbhis taddhi tīrthaṃ pracakṣate //
Kāvyālaṃkāra
KāvyAl, 1, 7.2 tāvat kilāyam adhyāste sukṛtī vaibudhaṃ padam //
KāvyAl, 2, 15.2 kṛtāgasāṃ mārgabhidāṃ ca śāsanāḥ pitṛkramādhyāsitatādṛśāsanāḥ //
Kūrmapurāṇa
KūPur, 1, 13, 41.2 adhyāste bhagavānīśo bhaktānāmanukampayā //
KūPur, 1, 46, 33.1 adhyāste devagandharvasiddhacāraṇavanditā /
Liṅgapurāṇa
LiPur, 1, 17, 17.1 māmagre saṃsthitaṃ bhāsādhyāsito bhagavān hariḥ /
LiPur, 2, 1, 81.1 dhyāyanviṣṇumathādhyāste tuṃbaroḥ satkriyāṃ smaran /
Matsyapurāṇa
MPur, 154, 130.2 adhyāste lokanātho'pi samādhānaparāyaṇaḥ //
Meghadūta
Megh, Uttarameghaḥ, 19.2 tālaiḥ śiñjāvalayasubhagair nartitaḥ kāntayā me yām adhyāste divasavigame nīlakaṇṭhaḥ suhṛd vaḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 2, 5, 5.0 kāryamanena vā adhyāsta ityāsanamityarthaḥ //
PABh zu PāśupSūtra, 2, 5, 7.0 ato'vyayo'mṛto bhagavān kāmataḥ svaśaktisthaṃ kāryaṃ svaśaktyā adhyāste //
Suśrutasaṃhitā
Su, Cik., 8, 36.1 snehābhyaktagudastaptāmadhyāsīta sabāṣpikām /
Su, Cik., 24, 96.1 na prativātātapaṃ seveta na bhuktamātro 'gnim upāsīta notkaṭakālpakāṣṭhāsanamadhyāsīta na grīvāṃ viṣamaṃ dhārayet na viṣamakāyaḥ kriyāṃ bhajeta bhuñjīta vā na pratatamīkṣeta viśeṣājjyotirbhāskarasūkṣmacalabhrāntāni na bhāraṃ śirasā vahet na svapnajāgaraṇaśayanāsanasthānacaṅkramaṇayānavāhanapradhāvanalaṅghanaplavanaprataraṇahāsyabhāṣyavyavāyavyāyāmādīn ucitān apyatiseveta //
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 15.2, 1.22 vivādādhyāsitā bhedā avyaktakāraṇavantaḥ /
STKau zu SāṃKār, 15.2, 1.29 itaśca vivādādhyāsitā bhedā avyaktakāraṇavantaḥ /
Viṣṇupurāṇa
ViPur, 1, 9, 119.2 adhyāste devadevasya yogicintyaṃ gadābhṛtaḥ //
ViPur, 1, 12, 96.3 varaṃ prāpya dhruvaṃ sthānam adhyāste sa mahāmatiḥ //
ViPur, 2, 11, 20.2 māsānumāsaṃ bhāsvantam adhyāste tatra saṃsthitam //
ViPur, 5, 8, 2.2 nṛgomāṃsakṛtāhāraḥ sadādhyāste kharākṛtiḥ //
Śatakatraya
ŚTr, 2, 32.1 siddhādhyāsitakandare haravṛṣaskandhāvarugṇadrume gaṅgādhautaśilātale himavataḥ sthāne sthite śreyasi /
Bhāgavatapurāṇa
BhāgPur, 1, 17, 43.1 sa eṣa etarhyadhyāsta āsanaṃ pārthivocitam /
BhāgPur, 3, 9, 18.1 yasmād bibhemy aham api dviparārdhadhiṣṇyam adhyāsitaḥ sakalalokanamaskṛtaṃ yat /
BhāgPur, 3, 32, 8.2 tāvad adhyāsate lokaṃ parasya paracintakāḥ //
Kathāsaritsāgara
KSS, 1, 3, 52.2 adhyāsyodapatadvyoma gṛhītvā yaṣṭibhājane //
KSS, 1, 6, 108.1 tataḥ kadācidadhyāsta vasantasamayotsave /
KSS, 4, 3, 61.1 adhyāsta sā ca taccitraṃ putriṇībhiḥ pariṣkṛtam /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 11.2, 3.0 iti śrīvijñānabhairavakakṣyāstotranirdiṣṭasampradāyayuktyā nimīlanonmīlanasamādhinā yugapadvyāpakamadhyabhūmyavaṣṭambhād adhyāsitaitadubhayavisargāraṇivigalitasakalavikalpo 'kramasphāritakaraṇacakraḥ //
Tantrāloka
TĀ, 5, 91.2 khamadhyāsyādhikāreṇa padasthāścinmarīcayaḥ //
Gheraṇḍasaṃhitā
GherS, 2, 39.1 adhyāsya śete padayugmavakṣe bhūmim avaṣṭabhya karadvayābhyām /
GherS, 2, 40.1 adhyāsya śete hṛdayaṃ nidhāya bhūmau ca pādau pravisāryamāṇau /
GherS, 2, 41.1 adhyāsya śete padayugmam astaṃ pṛṣṭhe nidhāyāpi dhṛtaṃ karābhyām /
Janmamaraṇavicāra
JanMVic, 1, 35.0 sā ca pumādimāyāntam adhvānam adhyāste //
Kokilasaṃdeśa
KokSam, 2, 1.2 pāthorāśestanumiva parāṃ manyamāno viśālāṃ yāmadhyāste sa khalu nigamāmbhojabhṛṅgo rathāṅgī //
KokSam, 2, 18.1 sthāneṣveṣu kvacana kathiteṣūtsukā puṣpaśayyām adhyāsīnā parijanakṛtāṃ sā na cedīkṣitā syāt /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 23, 6.1 anekavidyādharakinnarādyair adhyāsitaṃ puṇyatamādhivāsaiḥ /
SkPur (Rkh), Revākhaṇḍa, 201, 3.2 pradhānaṃ sarvatīrthānāṃ devairadhyāsitaṃ purā //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 21, 2.3 iti kūrcam adhyāste 'dhitiṣṭhati vā //