Occurrences

Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakagṛhyasūtra
Kāṭhakagṛhyasūtra
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Arthaśāstra
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Harivaṃśa
Kirātārjunīya
Matsyapurāṇa
Pañcārthabhāṣya
Saṃvitsiddhi
Viṣṇusmṛti
Bhāgavatapurāṇa
Garuḍapurāṇa
Hitopadeśa
Mṛgendratantra
Mṛgendraṭīkā
Skandapurāṇa
Kaṭhāraṇyaka
Uḍḍāmareśvaratantra

Atharvaveda (Śaunaka)
AVŚ, 7, 89, 4.1 edho 'sy edhiṣīya samid asi sam edhiṣīya /
AVŚ, 7, 89, 4.1 edho 'sy edhiṣīya samid asi sam edhiṣīya /
AVŚ, 14, 1, 26.2 edhante asyā jñātayaḥ patir bandheṣu badhyate //
AVŚ, 14, 2, 17.2 vīrasūr devṛkāmā saṃ tvayaidhiṣīmahi sumanasyamānā //
AVŚ, 18, 2, 25.2 lokaṃ pitṛṣu vittvaidhasva yamarājasu //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 5, 11.2 edhante 'syā jñātayaḥ patir bandheṣu badhyatām iti //
BaudhGS, 1, 5, 14.2 ṣaṭkṛttikā mukhyayogaṃ vahantīyam asmākam edhatv aṣṭamy arundhatī ity arundhatīm //
Baudhāyanaśrautasūtra
BaudhŚS, 4, 11, 4.0 prapathe samidhaḥ kurvate edho 'sy edhiṣīmahīti //
Bhāradvājagṛhyasūtra
BhārGS, 1, 16, 6.3 dīrghāyur astu me patir edhantāṃ jñātayo mama /
BhārGS, 1, 25, 4.3 priyā dhanasya bhūyā edhamānā sve vaśa iti //
Bhāradvājaśrautasūtra
BhārŚS, 7, 23, 5.0 edho 'sy edhiṣīmahīty āhavanīye samidha ādhāyopatiṣṭhante apo anvacāriṣam iti //
Bṛhadāraṇyakopaniṣad
BĀU, 6, 4, 24.2 asminsahasraṃ puṣyāsam edhamānaḥ sve gṛhe /
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 20, 4.3 dīrghāyur astu me patir edhantāṃ jñātayo mama /
HirGS, 2, 4, 2.3 priyā dhanasya bhūyā edhamānā sve vaśa iti //
Jaiminigṛhyasūtra
JaimGS, 1, 21, 10.3 dīrghāyur astu me patir edhantāṃ jñātayo mama svāhā /
Jaiminīyabrāhmaṇa
JB, 1, 80, 12.0 yad upariṣṭād varṣasyaidhate tad ūrje //
JB, 1, 88, 30.0 yad upariṣṭād varṣasyaidhate tad ūrje //
JB, 1, 103, 2.0 sa yaḥ kāmayeta śāntāḥ prajā edherann iti na dhuro vigāyet //
JB, 1, 133, 9.0 atha yac chānam indreti pratiharati neśāno yajamānasya paśūn abhimanyate śāntāḥ prajā edhante //
Jaiminīyaśrautasūtra
JaimŚS, 22, 18.0 audumbarīr ārdrāḥ sapalāśāḥ samidhaḥ kurvata edho 'syedhiṣīmahīti //
Kauśikasūtra
KauśS, 11, 10, 13.4 asmin sahasraṃ puṣyāsmaidhamānāḥ sve gṛhe /
Kauṣītakagṛhyasūtra
Kauṣītakagṛhyasūtra, 3, 12, 17.1 mayā ca svādhyāyavatā mātāpitarau svarge loke sukham edhiṣyete //
Kāṭhakagṛhyasūtra
KāṭhGS, 25, 32.3 dīrghāyur astu me patir edhantāṃ jñātayo mameti //
KāṭhGS, 31, 4.2 edhante asyā jñātayaḥ patir bandheṣu badhyatām iti //
Maitrāyaṇīsaṃhitā
MS, 1, 3, 39, 9.2 edho 'sy edhiṣīmahi /
MS, 1, 10, 13, 49.0 edho 'sy edhiṣīmahīti //
MS, 1, 10, 13, 50.0 nirvaruṇā eva bhūtvaidhitum upayanti //
Mānavagṛhyasūtra
MānGS, 1, 1, 16.1 imaṃ stomam arhata ity agniṃ parisamuhya paryukṣya paristīryaidho 'sy edhiṣīmahīti samidham ādadhāti samid asi samedhiṣīmahīti dvitīyām //
MānGS, 1, 11, 12.9 dīrghāyur astu me patir edhantāṃ jñātayo mameti //
MānGS, 1, 11, 24.1 edho 'sy edhiṣīmahīti samidham ādadhāti /
MānGS, 2, 2, 25.0 edho'syedhiṣīmahīti samidhamādadhāti samidasi samedhiṣīmahīti dvitīyām //
Pāraskaragṛhyasūtra
PārGS, 1, 6, 2.4 āyuṣmān astu me patir edhantāṃ jñātayo mama svāhā /
Taittirīyasaṃhitā
TS, 6, 6, 3, 56.0 edho 'sy edhiṣīmahīty āha //
Taittirīyāraṇyaka
TĀ, 5, 6, 11.7 saṃ prajā edhante /
Vaikhānasagṛhyasūtra
VaikhGS, 1, 19, 7.0 yatpramatto mano jyotir ayāś cāgne yadasminsvasti no yata indra iti vicchinnam edho 'syedhiṣīmahi svāhā bailvam //
Vaikhānasaśrautasūtra
VaikhŚS, 10, 22, 5.0 apratīkṣam āgatyaidho 'sy edhiṣīmahīty āhavanīye samidha ādhāyāpo anvācāriṣam ity upatiṣṭhante //
Vaitānasūtra
VaitS, 6, 4, 9.9 janaḥ sa bhadram edhati rāṣṭre rājñaḥ parikṣita iti //
VaitS, 7, 1, 30.3 athāsyai madhyam edhatu śīte vāte punann iveti //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 8, 5.3 pumān putro jāyate vindate vasv adhā viśvāhārapa edhate gṛhe //
Vārāhagṛhyasūtra
VārGS, 1, 34.1 edho 'sy edhiṣīmahi svāheti samidham ādadhāti /
VārGS, 5, 31.3 edho 'sy edhiṣīmahīti samidham ādadhāti /
VārGS, 14, 18.4 dīrghāyur astu me patir edhantāṃ jñātayo mama /
Vārāhaśrautasūtra
VārŚS, 1, 6, 7, 37.1 dhāmno dhāmno rājann ity āntād anuvākasyādhy adhi mārjayitvā samidhaḥ kṛtvānapekṣamāṇāḥ pratyāyanti edho 'sy edhiṣīmahi svāhety āhavanīye samidham ādadhāti //
VārŚS, 3, 2, 7, 43.1 edho 'sy edhiṣīmahīti samidādhānaḥ //
Āpastambaśrautasūtra
ĀpŚS, 7, 27, 16.0 sumitrā na āpa oṣadhaya iti tasmiṃś cātvāle vā sahapatnīkā mārjayitvā dhāmno dhāmno rājann ud uttamam ity ādityam upasthāyaidho 'sy edhiṣīmahīty āhavanīye samidha ādhāyāpo anvacāriṣam ity upatiṣṭhante //
Śatapathabrāhmaṇa
ŚBM, 6, 1, 2, 25.2 kṣatraṃ vai yajuṣmatya iṣṭakā viśo lokampṛṇā attā vai kṣatriyo 'nnaṃ viḍ yatra vā attur annaṃ bhūyo bhavati tadrāṣṭraṃ samṛddham bhavati tadedhate tasmāllokampṛṇā eva bhūyasīrupadadhyād ity etad aha tayorvaco 'nyā tvevāta sthitiḥ //
ŚBM, 13, 2, 9, 4.0 athāsyai madhyamedhatāmiti śrīrvai rāṣṭrasya madhyaṃ śriyameva rāṣṭre madhyato'nnādyaṃ dadhāti //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 2, 10, 4.3 edho 'sy edhiṣīmahi samid asi tejo 'si tejo mayi dhehi svāhā /
Ṛgveda
ṚV, 1, 41, 2.2 ariṣṭaḥ sarva edhate //
ṚV, 2, 25, 5.2 devānāṃ sumne subhagaḥ sa edhate yaṃ yaṃ yujaṃ kṛṇute brahmaṇaspatiḥ //
ṚV, 6, 47, 16.2 edhamānadviᄆ ubhayasya rājā coṣkūyate viśa indro manuṣyān //
ṚV, 8, 27, 16.2 pra prajābhir jāyate dharmaṇas pary ariṣṭaḥ sarva edhate //
ṚV, 8, 46, 5.1 dadhāno gomad aśvavat suvīryam ādityajūta edhate /
ṚV, 8, 74, 4.2 yasya śrutarvā bṛhann ārkṣo anīka edhate //
ṚV, 8, 84, 9.2 agne suvīra edhate //
ṚV, 10, 6, 1.1 ayaṃ sa yasya śarmann avobhir agner edhate jaritābhiṣṭau /
ṚV, 10, 60, 4.1 yasyekṣvākur upa vrate revān marāyy edhate /
ṚV, 10, 63, 13.1 ariṣṭaḥ sa marto viśva edhate pra prajābhir jāyate dharmaṇas pari /
ṚV, 10, 85, 28.2 edhante asyā jñātayaḥ patir bandheṣu badhyate //
Arthaśāstra
ArthaŚ, 1, 9, 11.1 brāhmaṇenaidhitaṃ kṣatraṃ mantrimantrābhimantritam /
Mahābhārata
MBh, 1, 87, 3.4 sukham apyācaran nityaṃ so 'tyantaṃ sukham edhate //
MBh, 1, 170, 11.2 sarvalokavināśāya tapasā mahataidhitaḥ //
MBh, 2, 5, 69.2 vārttāyāṃ saṃśritastāta loko 'yaṃ sukham edhate //
MBh, 2, 5, 92.2 vijitya ca mahīṃ rājā so 'tyantaṃ sukham edhate //
MBh, 2, 11, 70.3 bhava edhasva modasva dānaistarpaya ca dvijān //
MBh, 2, 50, 6.2 svasaṃtuṣṭaḥ svadharmastho yaḥ sa vai sukham edhate //
MBh, 2, 50, 26.2 edhate jñātiṣu sa vai sadyovṛddhir hi vikramaḥ //
MBh, 3, 158, 53.2 tejorāśiṃ dīpyamānaṃ hutāśanam ivaidhitam //
MBh, 3, 192, 19.2 ārādhayitvā tvāṃ devāḥ sukham edhanti sarvaśaḥ //
MBh, 3, 198, 86.2 evaṃ santo vartamānā edhante śāśvatīḥ samāḥ //
MBh, 3, 206, 19.2 ta eva sukham edhante jñānatṛptā manīṣiṇaḥ //
MBh, 3, 235, 21.2 na hi sāhasakartāraḥ sukham edhanti bhārata //
MBh, 5, 22, 8.1 utthānavīryaḥ sukham edhamāno duryodhanaḥ sukṛtaṃ manyate tat /
MBh, 5, 34, 64.2 sa vai saṃbhṛtasaṃbhāraḥ satataṃ sukham edhate //
MBh, 5, 35, 12.3 bālaḥ sukhaidhito gehe na tvaṃ kiṃcana budhyase //
MBh, 5, 35, 55.2 prājño hyavāpya dharmārthau śaknoti sukham edhitum //
MBh, 5, 36, 52.2 tapasaśca sutaptasya tasyānte sukham edhate //
MBh, 5, 43, 11.1 saṃbhogasaṃvid dviṣam edhamāno dattānutāpī kṛpaṇo 'balīyān /
MBh, 5, 70, 29.2 yathā bhadrāṃ śriyaṃ prāpya tayā hīnaḥ sukhaidhitaḥ //
MBh, 5, 88, 39.2 kaccit sa kuśalī kṛṣṇa vatso mama sukhaidhitaḥ //
MBh, 5, 112, 1.3 nirmitaṃ vahninā bhūmau vāyunā vaidhitaṃ tathā /
MBh, 5, 122, 22.2 ātmano matam utsṛjya sa loke sukham edhate //
MBh, 5, 126, 39.2 sambhūya sukham edhante bhāratāndhakavṛṣṇayaḥ //
MBh, 5, 131, 25.2 nedṛśaṃ bandhum āsādya bāndhavaḥ sukham edhate //
MBh, 5, 131, 41.1 yasya śūrasya vikrāntair edhante bāndhavāḥ sukham /
MBh, 6, 50, 107.2 prajajvāla yathā vahnir dahan kakṣam ivaidhitaḥ //
MBh, 7, 124, 18.2 taṃ dhanaṃjayagoptāraṃ prapadya sukham edhate //
MBh, 10, 2, 15.1 śaknoti jīvituṃ dakṣo nālasaḥ sukham edhate /
MBh, 10, 10, 22.2 paśyāpramādena nihatya śatrūn sarvānmahendraṃ sukham edhamānam //
MBh, 10, 18, 10.1 na vavau pavanaś caiva nāgnir jajvāla caidhitaḥ /
MBh, 12, 14, 14.2 nādaṇḍasya prajā rājñaḥ sukham edhanti bhārata //
MBh, 12, 26, 28.2 ta eva sukham edhante madhyaḥ kleśena yujyate //
MBh, 12, 69, 70.2 pālayitvā tathā paurān paratra sukham edhate //
MBh, 12, 75, 2.2 dṛṣṭaṃ ca rājā bāhubhyāṃ tad rāṣṭraṃ sukham edhate //
MBh, 12, 82, 30.3 tvām āsādya yaduśreṣṭham edhante jñātinaḥ sukham //
MBh, 12, 92, 48.2 asmiṃl loke pare caiva dharmavit sukham edhate //
MBh, 12, 105, 7.1 nirvidya hi naraḥ kāmānniyamya sukham edhate /
MBh, 12, 108, 16.2 vinivṛttābhisaṃdhānāḥ sukham edhanti sarvaśaḥ //
MBh, 12, 118, 4.2 akulīnanarākīrṇo na rājā sukham edhate //
MBh, 12, 168, 24.2 te narāḥ sukham edhante kliśyatyantarito janaḥ //
MBh, 12, 222, 22.2 etad vrataṃ samāśritya sukham edhanti te janāḥ //
MBh, 12, 279, 11.1 nābījājjāyate kiṃcin nākṛtvā sukham edhate /
MBh, 12, 309, 76.2 samyak sa dharmaṃ kṛtveha paratra sukham edhate //
MBh, 12, 317, 1.3 niśamya labhate buddhiṃ tāṃ labdhvā sukham edhate //
MBh, 13, 37, 17.2 evaṃ naro vartamānaḥ śāśvatīr edhate samāḥ //
MBh, 13, 61, 3.2 bhūmidaḥ sarvabhūteṣu śāśvatīr edhate samāḥ //
MBh, 13, 61, 4.1 yāvad bhūmer āyur iha tāvad bhūmida edhate /
MBh, 13, 61, 50.1 bhagavan kena dānena svargataḥ sukham edhate /
MBh, 13, 98, 18.2 śubhraṃ śataśalākaṃ vai sa pretya sukham edhate //
MBh, 13, 107, 138.3 yatnavān bhava rājendra yatnavān sukham edhate //
MBh, 13, 109, 60.2 strīsahasrānucarite sa naraḥ sukham edhate //
MBh, 13, 112, 23.1 tato dharmasamāyuktaḥ sa jīvaḥ sukham edhate /
MBh, 13, 113, 13.2 svādhyāyanirate vipre dattveha sukham edhate //
MBh, 13, 114, 6.2 nyastadaṇḍo jitakrodhaḥ sa pretya sukham edhate //
MBh, 13, 121, 23.1 ramasvaidhasva modasva dehi caiva yajasva ca /
MBh, 13, 132, 57.2 tatra dīrghāyur utpannaḥ sa naraḥ sukham edhate //
MBh, 13, 133, 41.2 alpābādho nirītīkaḥ sa jātaḥ sukham edhate //
MBh, 13, 145, 10.3 kupite sukham edhante tasminn api guhāgatāḥ //
MBh, 13, 148, 5.2 dharmiṇaḥ sukham edhante lobhadveṣavivarjitāḥ //
MBh, 13, 151, 1.2 kiṃ śreyaḥ puruṣasyeha kiṃ kurvan sukham edhate /
MBh, 13, 151, 34.1 paścimāṃ diśam āśritya ya edhante nibodha tān /
MBh, 13, 151, 36.1 uttarāṃ diśam āśritya ya edhante nibodha tān /
MBh, 14, 49, 17.2 caturthenāpyathāṃśena buddhimān sukham edhate //
MBh, 14, 57, 7.2 śakyaṃ nṛloke saṃsthātuṃ pretya vā sukham edhitum //
MBh, 14, 80, 3.1 ito duḥkhataraṃ kiṃ nu yanme mātā sukhaidhitā /
Manusmṛti
ManuS, 4, 170.2 hiṃsārataś ca yo nityaṃ nehāsau sukham edhate //
ManuS, 4, 174.1 adharmeṇaidhate tāvat tato bhadrāṇi paśyati /
ManuS, 5, 45.2 sa jīvaṃś ca mṛtaś caiva na kvacit sukham edhate //
ManuS, 7, 113.2 susaṃgṛhītarāṣṭre hi pārthivaḥ sukham edhate //
ManuS, 7, 208.1 hiraṇyabhūmisamprāptyā pārthivo na tathaidhate /
Rāmāyaṇa
Rām, Ay, 34, 25.2 nāpatiḥ sukham edhate yā syād api śatātmajā //
Rām, Ay, 57, 34.2 na tvām anudahet kruddho vanaṃ vahnir ivaidhitaḥ //
Rām, Ay, 94, 40.2 vārttāyāṃ saṃśritas tāta loko hi sukham edhate //
Rām, Ār, 38, 20.2 rājño hi pratikūlastho na jātu sukham edhate //
Rām, Yu, 70, 33.1 so 'yam arthaṃ parityajya sukhakāmaḥ sukhaidhitaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 15, 56.1 yūṣai rasair vā mandāmlalavaṇairedhitānalam /
Daśakumāracarita
DKCar, 2, 7, 42.0 tena ceyaṃ kathā kathitā yathā kila jayasiṃhenānekanikāradattasaṃgharṣaṇajighāṃsitaḥ sa kardanaḥ kanakalekhādarśanaidhitena rāgeṇārakṣyata //
Harivaṃśa
HV, 6, 2.1 sukham edhanti bahavo yasmiṃs tu nihate śubhe /
HV, 7, 46.1 eteṣāṃ kālyam utthāya kīrtanāt sukham edhate /
Kirātārjunīya
Kir, 9, 55.1 svāditaḥ svayam athaidhitamānaṃ lambhitaḥ priyatamaiḥ saha pītaḥ /
Kir, 16, 59.1 jalaughasaṃmūrchanamūrchitasvanaḥ prasaktavidyullasitaidhitadyutiḥ /
Matsyapurāṇa
MPur, 128, 29.1 suṣumnā sūryaraśmiryā kṣīṇaṃ śaśinamedhate /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 34, 49.2 nāparityajya viṣayān viṣayī sukhamedhate //
Saṃvitsiddhi
SaṃSi, 1, 74.1 brahmānandahradāntaḥsthoḥ muktātmā sukham edhate /
Viṣṇusmṛti
ViSmṛ, 51, 68.2 sa jīvaṃś ca mṛtaś caiva na kvacit sukham edhate //
Bhāgavatapurāṇa
BhāgPur, 1, 8, 26.1 janmaiśvaryaśrutaśrībhiredhamānamadaḥ pumān /
BhāgPur, 1, 8, 40.2 vanādrinadyudanvanto hy edhante tava vīkṣitaiḥ //
BhāgPur, 1, 17, 25.2 taṃ jighṛkṣatyadharmo 'yam anṛtenaidhitaḥ kaliḥ //
BhāgPur, 3, 7, 17.2 tāv ubhau sukham edhete kliśyaty antarito janaḥ //
BhāgPur, 3, 10, 6.1 tapasā hy edhamānena vidyayā cātmasaṃsthayā /
BhāgPur, 3, 11, 31.1 tāvat tribhuvanaṃ sadyaḥ kalpāntaidhitasindhavaḥ /
BhāgPur, 3, 12, 51.1 na hy edhante prajā nūnaṃ daivam atra vighātakam /
BhāgPur, 3, 12, 54.1 tadā mithunadharmeṇa prajā hy edhāṃbabhūvire /
BhāgPur, 3, 21, 1.3 kathyatāṃ bhagavan yatra maithunenaidhire prajāḥ //
BhāgPur, 3, 31, 5.1 mātur jagdhānnapānādyair edhaddhātur asaṃmate /
BhāgPur, 4, 21, 31.2 sadyaḥ kṣiṇotyanvahamedhatī satī yathā padāṅguṣṭhaviniḥsṛtā sarit //
BhāgPur, 11, 3, 38.1 nātmā jajāna na mariṣyati naidhate 'sau na kṣīyate savanavid vyabhicāriṇāṃ hi /
BhāgPur, 11, 9, 15.2 sarpaḥ parakṛtaṃ veśma praviśya sukham edhate //
Garuḍapurāṇa
GarPur, 1, 160, 54.2 pākaṃ cireṇa bhajate naidhate vidradhiḥ punaḥ //
Hitopadeśa
Hitop, 4, 6.15 dvāv eva sukham edhete yadbhaviṣyo vinaśyati //
Mṛgendratantra
MṛgT, Vidyāpāda, 7, 21.1 gatādhikāranīhāravīryasya sata edhate /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 21.2, 1.0 gataḥ samāptaḥ kriyādṛkpratirodhakatvarūpo 'dhikāro yasya tadgatādhikāraṃ nīhārasya tamaso malasya sambandhi vīryaṃ sāmarthyaṃ yasya tasya tathāvidhasya sataḥ paśor baddhātmano 'nugraha edhate vardhate bahulībhavati nivṛttādhikārāyāṃ malaśaktāv iti yāvat //
Skandapurāṇa
SkPur, 1, 8.1 tamāsīnamapṛcchanta munayastapasaidhitāḥ /
SkPur, 9, 11.3 uvāca tuṣṭastāndevānṛṣīṃśca tapasaidhitān //
SkPur, 9, 13.2 atha sarvānabhiprekṣya saṃtuṣṭāṃstapasaidhitān /
Kaṭhāraṇyaka
KaṭhĀ, 3, 4, 80.0 indur dakṣaś śyena ṛtāvā hiraṇyapakṣas somapīthānu mehy edho 'sy edhiṣīmahīti rudram eva niravadayante //
Uḍḍāmareśvaratantra
UḍḍT, 9, 26.1 uoṃ raktahaṭā raktagaṭā mukuṭadhāriṇī edhati svāhā /
UḍḍT, 12, 26.2 bāndhavaḥ sarvabhūtānāṃ cirāyuḥ sukham edhate //