Occurrences

Buddhacarita
Mahābhārata
Rāmāyaṇa
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Laṅkāvatārasūtra
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Hitopadeśa
Caurapañcaśikā
Skandapurāṇa (Revākhaṇḍa)

Buddhacarita
BCar, 11, 54.1 bhaikṣopabhogīti ca nānukampyaḥ kṛtī jarāmṛtyubhayaṃ titīrṣuḥ /
BCar, 11, 55.1 lakṣmyāṃ mahatyāmapi vartamānastṛṣṇābhibhūtastvanukampitavyaḥ /
Mahābhārata
MBh, 1, 13, 18.2 kimarthaṃ caiva naḥ śocyān anukampitum arhasi //
MBh, 5, 33, 91.1 na yo 'bhyasūyatyanukampate ca na durbalaḥ prātibhāvyaṃ karoti /
MBh, 5, 37, 23.2 vaktā hitānām anurakta āryaḥ śaktijña ātmeva hi so 'nukampyaḥ //
MBh, 12, 29, 46.2 yo 'nvakampata vai nityaṃ prajāḥ putrān ivaurasān //
MBh, 12, 49, 68.1 tathānukampamānena yajvanāthāmitaujasā /
MBh, 12, 88, 22.2 yathāśaktyanukampeta sarvān abhyantarān api //
MBh, 13, 107, 148.2 anukampatā sarvavarṇān brahmaṇā samudāhṛtam //
MBh, 14, 2, 10.2 sauhṛdena tathā premṇā sadā mām anukampase //
MBh, 14, 93, 22.1 anukampito naro nāryā puṣṭo rakṣita eva ca /
Rāmāyaṇa
Rām, Ay, 49, 7.2 kṛtapuṇyāḥ sma saumitre munir yan no 'nukampate //
Rām, Ki, 21, 3.1 śocyā śocasi kaṃ śocyaṃ dīnaṃ dīnānukampase /
Bodhicaryāvatāra
BoCA, 2, 6.2 gṛhṇantu tanme varadakṣiṇīyā mahākṛpā māmanukampamānāḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 13, 48.2 tvādṛśām anukampyo hi balināṃ pramadājanaḥ //
BKŚS, 23, 101.2 jitatrailokyavitteśaṃ vitteśaṃ yo 'nukampase //
Daśakumāracarita
DKCar, 2, 2, 91.1 śrutvā caitadanukampamāno 'bravam bhadra kṣamasva //
DKCar, 2, 8, 101.0 na māṃ snigdhaṃ paśyati na smitapūrvaṃ bhāṣate na rahasyāni vivṛṇoti na haste spṛśati na vyasaneṣvanukampate notsaveṣvanugṛhṇāti na vilobhanavastu preṣayati na matsukṛtāni pragaṇayati na me gṛhavārtāṃ pṛcchati na matpakṣānpratyavekṣate na mām āsannakāryeṣvabhyantarīkaroti na māmantaḥpuraṃ praveśayati //
Divyāvadāna
Divyāv, 20, 59.1 kamadyāham anukampeyaṃ kasyāhamadya piṇḍapātamāhṛtya paribhuñjīya atha bhagavān pratyekabuddho divyena cakṣuṣā viśuddhenātikrāntamānuṣeṇa sarvāvantamimaṃ jambudvīpaṃ samantādanuvilokayannadrākṣīt sa bhagavān pratyekabuddhaḥ sarvajambudvīpādannādyaṃ parikṣīṇam anyatra rājñaḥ kanakavarṇasyaikā mānikā bhaktasyāvaśiṣṭā //
Divyāv, 20, 60.1 tasyaitadabhavad yannvahaṃ rājānaṃ kanakavarṇamanukampeyam //
Kirātārjunīya
Kir, 15, 42.2 na nānukampya viśikhāḥ śikhādharajavāsasaḥ //
Kumārasaṃbhava
KumSaṃ, 3, 76.1 sapadi mukulitākṣīṃ rudrasaṃrambhabhītyā duhitaram anukampyām adrir ādāya dorbhyām /
KumSaṃ, 4, 39.2 śapharīṃ hradaśoṣaviklavāṃ prathamā vṛṣṭir ivānvakampata //
Kāmasūtra
KāSū, 4, 2, 10.1 tataścānukampeta //
KāSū, 4, 2, 29.1 durbhagām anapatyāṃ ca jyeṣṭhām anukampeta nāyakena cānukampayet //
Laṅkāvatārasūtra
LAS, 1, 19.2 nāsti tadyanna deyaṃ me anukampa mahāmune //
LAS, 1, 21.1 pratyātmadharmo nirdiṣṭaḥ tvaṃ caivāpyanukampitaḥ /
LAS, 1, 22.2 anukampyo'si yakṣendra sugatānāṃ mamāpi ca //
Viṣṇupurāṇa
ViPur, 5, 7, 54.1 striyo 'nukampyāḥ sādhūnāṃ mūḍhā dīnāśca jantavaḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 6, 26.2 ahaṃ ca tasmai mahatāṃ mahīyase śīrṣṇāvanāmaṃ vidadhe 'nukampitaḥ //
BhāgPur, 1, 9, 22.1 tathāpyekāntabhakteṣu paśya bhūpānukampitam /
BhāgPur, 3, 2, 15.1 svaśāntarūpeṣv itaraiḥ svarūpair abhyardyamāneṣv anukampitātmā /
BhāgPur, 3, 14, 36.2 vyādhasyāpy anukampyānāṃ strīṇāṃ devaḥ satīpatiḥ //
BhāgPur, 3, 28, 29.1 bhṛtyānukampitadhiyeha gṛhītamūrteḥ saṃcintayed bhagavato vadanāravindam /
BhāgPur, 4, 27, 26.2 etāvānpauruṣo dharmo yadārtānanukampate //
BhāgPur, 10, 2, 38.2 diṣṭyāṅkitāṃ tvatpadakaiḥ suśobhanairdrakṣyāma gāṃ dyāṃ ca tavānukampitām //
BhāgPur, 11, 5, 4.2 striyaḥ śūdrādayaś caiva te 'nukampyā bhavādṛśām //
BhāgPur, 11, 7, 56.1 yaṃ yaṃ vāñchati sā rājan tarpayanty anukampitā /
Bhāratamañjarī
BhāMañj, 1, 835.2 mantrasiddhastu matputro nānukampyastvayā dvija //
BhāMañj, 5, 103.1 vijitāścānukampyāśca yācante yadi pāṇḍavāḥ /
Hitopadeśa
Hitop, 3, 104.6 rājā ca sāṣṭāṅgapātaṃ praṇamyovāca devi kiṃ me rājyena jīvitena vā mama kiṃ prayojanam yady aham anukampanīyas tadā mamāyuḥśeṣeṇāpy ayaṃ sadāraputro vīravaro jīvatu /
Caurapañcaśikā
CauP, 1, 25.2 bālām anāthaśaraṇām anukampanīyāṃ prāṇādhikāṃ kṣaṇam ahaṃ na hi vismarāmi //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 19, 59.2 ambām ivāryām anukampamānām akṣīṇatoyāṃ virujāṃ viśokaḥ //