Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 1, 7.1 bahavo durlabhāś caiva ye tvayā kīrtitā guṇāḥ /
Rām, Bā, 14, 14.1 nākīrtayad avajñānāt tad rakṣo mānuṣāṃs tadā /
Rām, Bā, 33, 13.1 eṣā rāma mamotpattiḥ svasya vaṃśasya kīrtitā /
Rām, Bā, 64, 24.1 vistareṇa ca te brahman kīrtyamānaṃ mahat tapaḥ /
Rām, Bā, 70, 1.2 śrotum arhasi bhadraṃ te kulaṃ naḥ kīrtitaṃ param /
Rām, Ay, 26, 2.1 ye tvayā kīrtitā doṣā vane vastavyatāṃ prati /
Rām, Ay, 52, 9.3 āsitaṃ śayitaṃ bhuktaṃ sūta rāmasya kīrtaya //
Rām, Ki, 65, 22.2 tato hi nāmadheyaṃ te hanumān iti kīrtyate //
Rām, Su, 63, 15.1 ikṣvākuvaṃśavikhyātiṃ śanaiḥ kīrtayatānagha /
Rām, Yu, 22, 12.1 upasṛtya tataḥ sītāṃ praharṣan nāma kīrtayan /
Rām, Yu, 29, 6.1 yasminme vardhate roṣaḥ kīrtite rākṣasādhame /
Rām, Yu, 105, 28.3 ye narāḥ kīrtayiṣyanti nāsti teṣāṃ parābhavaḥ //
Rām, Yu, 115, 26.2 strībālayuvavṛddhānāṃ rāmo 'yam iti kīrtitaḥ //
Rām, Utt, 4, 4.2 idānīm anyataścāpi saṃbhavaḥ kīrtitastvayā //
Rām, Utt, 30, 42.1 etad indrajito rāma balaṃ yat kīrtitaṃ mayā /
Rām, Utt, 44, 11.2 patatyevādhamāṃllokān yāvacchabdaḥ sa kīrtyate //