Occurrences

Liṅgapurāṇa

Liṅgapurāṇa
LiPur, 1, 2, 56.1 etajjñātvā purāṇasya saṃkṣepaṃ kīrtayettu yaḥ /
LiPur, 1, 3, 35.1 layaścaiva tathānyonyamāndyantam iti kīrtitam /
LiPur, 1, 4, 26.1 kṛtasyādyasya viprendrā divyamānena kīrtitam /
LiPur, 1, 4, 35.2 manvantarasya saṃkhyaiṣā laiṅge 'sminkīrtitā dvijāḥ //
LiPur, 1, 5, 34.1 dharmasya patnyaḥ śraddhādyāḥ kīrtitā vai trayodaśa /
LiPur, 1, 8, 14.1 nāślīlaṃ kīrtayedevaṃ brāhmaṇānāmiti śrutiḥ /
LiPur, 1, 9, 52.1 vyutthāne siddhayaścaitā hyupasargāś ca kīrtitāḥ /
LiPur, 1, 9, 53.2 aśraddhayā tyajetsarvaṃ virakta iti kīrtitaḥ //
LiPur, 1, 21, 88.2 kīrtitaṃ tava māhātmyam apārasya mahātmanaḥ //
LiPur, 1, 21, 89.3 ya idaṃ kīrtayedbhaktyā brahmanārāyaṇastavam //
LiPur, 1, 21, 92.2 kīrtayedvā satāṃ madhye sa yāti brahmaṇo'ntikam //
LiPur, 1, 24, 141.2 niśamyaivaṃ mahātejā mahādevena kīrtitam /
LiPur, 1, 33, 2.1 yaḥ paṭhecchṛṇuyādvāpi yuṣmābhiḥ kīrtitaṃ stavam /
LiPur, 1, 36, 18.1 śraddhayā ca kṛtaṃ divyaṃ yac chrutaṃ yacca kīrtitam /
LiPur, 1, 36, 79.1 ya idaṃ kīrtayeddivyaṃ vivādaṃ kṣubdadhīcayoḥ /
LiPur, 1, 36, 80.1 ya idaṃ kīrtya saṃgrāmaṃ praviśettasya sarvadā /
LiPur, 1, 40, 85.2 ityeṣā pratisiddhirvai kīrtitaiṣā krameṇa tu //
LiPur, 1, 42, 33.2 putratvameva nandīśa matvā yatkīrtitaṃ mayā //
LiPur, 1, 46, 27.1 sukumāraṃ tṛtīyaṃ tu sukumārasya kīrtyate /
LiPur, 1, 49, 46.1 ye kīrtyamānāstānsarvān saṃkṣipya pravadāmyaham /
LiPur, 1, 49, 53.2 ye sthitāḥ kīrtyamānāṃstānsaṃkṣipyeha nibodhata //
LiPur, 1, 54, 36.2 apāṃ tvadhipatirdevo bhava ityeva kīrtitaḥ //
LiPur, 1, 55, 38.2 dhātrādiviṣṇuparyantā devā dvādaśa kīrtitāḥ //
LiPur, 1, 55, 73.2 bhūtānāmaśubhaṃ karma vyapohantīha kīrtitāḥ //
LiPur, 1, 61, 21.1 somarkṣagrahasūryeṣu kīrtitāstvabhimāninaḥ /
LiPur, 1, 69, 6.1 guṇāndevāvṛdhasyātha kīrtayanto mahātmanaḥ /
LiPur, 1, 69, 17.2 kuṇer yugaṃdharaḥ putraḥ śaineyā iti kīrtitāḥ //
LiPur, 1, 70, 169.1 vistarānugrahaḥ sargaḥ kīrtyamāno nibodhata /
LiPur, 1, 70, 299.1 ityeṣa vai sutodarkaḥ sargo dharmasya kīrtitaḥ /
LiPur, 1, 70, 343.2 āpatsvapi ca sarvāsu devyā nāmāni kīrtayet //
LiPur, 1, 79, 4.2 bhāvānurūpaphalado bhagavāniti kīrtitaḥ //
LiPur, 1, 81, 19.1 sarvamāseṣu sāmānyaṃ viśeṣo'pi ca kīrtyate /
LiPur, 1, 85, 118.2 māhātmyaṃ vācikasyaiva japayajñasya kīrtitam //
LiPur, 1, 96, 116.1 tato devā nirātaṅkāḥ kīrtayantaḥ kathāmimām /
LiPur, 1, 103, 68.2 yatrāyaṃ kīrtyate vipraistāvadāste tadā bhavaḥ //
LiPur, 1, 103, 69.1 tasmāt sampūjya vidhivat kīrtayennānyathā dvijāḥ /
LiPur, 1, 103, 70.1 kīrtanīyamidaṃ sarvaṃ bhavodvāhamanuttamam /
LiPur, 1, 104, 29.3 kīrtitaṃ śrāvayedvidvān sa yāti paramāṃ gatim //
LiPur, 2, 4, 5.2 kīrtyamāne harau nityaṃ romāñco yasya vartate //
LiPur, 2, 6, 21.1 mahādeva mahādeva mahādeveti kīrtayet /
LiPur, 2, 9, 27.1 kīrtyante viṣayāśceti pāśā jīvanibandhanāt /
LiPur, 2, 13, 9.1 pavanātmā budhairdeva īśāna iti kīrtyate /
LiPur, 2, 14, 13.2 kīrtitaḥ sarvabhūtānāṃ śarīreṣu vyavasthitaḥ //
LiPur, 2, 14, 18.2 pādendriyātmakatvena kīrtitas tattvavedibhiḥ //
LiPur, 2, 15, 2.3 bahubhirbahudhā śabdaiḥ kīrtitaṃ munisattamaiḥ //
LiPur, 2, 15, 22.1 ātmākāreṇa saṃvittirbudhairvidyeti kīrtyate /
LiPur, 2, 16, 18.2 hiraṇyagarbhaḥ puruṣaḥ kāla ity eva kīrtitāḥ //
LiPur, 2, 16, 21.1 śaṃbhoścatvāri rūpāṇi kīrtyante parameṣṭhinaḥ /
LiPur, 2, 18, 21.1 tasmādbṛṃhati yasmāddhi paraṃ brahmeti kīrtitam /
LiPur, 2, 21, 82.2 nārudraḥ kīrtayed rudraṃ nārudro rudramāpnuyāt //
LiPur, 2, 26, 22.1 homaśca pūrvavatsarvo mantrabhedaśca kīrtitaḥ /
LiPur, 2, 28, 93.2 dakṣeṇa munimukhyena kīrtitairathavā punaḥ //