Occurrences

Buddhacarita
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kāśikāvṛtti
Kūrmapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Bhāgavatapurāṇa
Gītagovinda
Kathāsaritsāgara
Mṛgendraṭīkā
Nāṭyaśāstravivṛti
Rasaratnasamuccaya
Tantrāloka
Āyurvedadīpikā
Haribhaktivilāsa

Buddhacarita
BCar, 4, 38.2 prāvṛtyānucakārāsya ceṣṭitaṃ dhīralīlayā //
Mahābhārata
MBh, 1, 74, 7.2 na tat prājño 'nukurvīta viduste na balābalam //
MBh, 2, 1, 11.1 yāṃ kṛtāṃ nānukuryuste mānavāḥ prekṣya vismitāḥ /
MBh, 2, 68, 23.3 gatiṃ svagatyānucakāra mando nirgacchatāṃ pāṇḍavānāṃ sabhāyāḥ //
MBh, 5, 26, 4.3 kāmābhidhyā svaśarīraṃ dunoti yayā prayukto 'nukaroti duḥkham //
MBh, 12, 29, 70.1 etad rājño dilīpasya rājāno nānucakrire /
MBh, 12, 92, 40.2 tasya rājñānukartavyaṃ yantavyā vidhivat prajāḥ //
MBh, 12, 139, 70.3 nāvṛttam anukāryaṃ vai mā chalenānṛtaṃ kṛthāḥ //
MBh, 14, 91, 20.2 yat kṛtaṃ kurusiṃhena maruttasyānukurvatā //
MBh, 16, 3, 5.1 anukurvann ulūkānāṃ sārasā virutaṃ tathā /
MBh, 16, 3, 5.2 ajāḥ śivānāṃ ca rutam anvakurvata bhārata //
Manusmṛti
ManuS, 2, 199.2 na caivāsyānukurvīta gatibhāṣitaceṣṭitam //
Rāmāyaṇa
Rām, Yu, 95, 26.2 jaghnatustau tadānyonyaṃ kṛtānukṛtakāriṇau //
Saundarānanda
SaundĀ, 1, 36.2 anucakrurvanasthasya dauṣyanterdevakarmaṇaḥ //
SaundĀ, 18, 59.2 vadhūrgṛhe sāpi tavānukurvatī kariṣyate strīṣu virāgiṇīḥ kathāḥ //
Amaruśataka
AmaruŚ, 1, 50.2 mama paṭamavalambya prollikhantī dharitrīṃ tadanukṛtavatī sā yatra vāco nivṛttāḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 45.2 anukuryāt tam evāto laukike 'rthe parīkṣakaḥ //
AHS, Cikitsitasthāna, 7, 65.2 iti citrāsvavasthāsu priyām anukaroti yā //
Bṛhatkathāślokasaṃgraha
BKŚS, 11, 69.2 tat tad evānukuryās tvaṃ dakṣo hi labhate śriyam //
BKŚS, 11, 72.2 tad evānukaromi sma nartanācāryaśiṣyavat //
BKŚS, 11, 74.1 tato 'ham anapekṣyaiva tatkṛtānukṛtakramam /
Kirātārjunīya
Kir, 9, 56.1 bhrūvilāsasubhagān anukartuṃ vibhramān iva vadhūnayanānām /
Kumārasaṃbhava
KumSaṃ, 1, 44.2 tato 'nukuryād viśadasya tasyās tāmrauṣṭhaparyastarucaḥ smitasya //
Kāmasūtra
KāSū, 1, 4, 19.1 grāmavāsī ca sajātān vicakṣaṇān kautūhalikān protsāhya nāgarakajanasya vṛttaṃ varṇayañ śraddhāṃ ca janayaṃstad evānukurvīta /
KāSū, 2, 9, 2.1 tatra strīrūpiṇī striyā veṣamālāpaṃ līlāṃ bhāvaṃ mṛdutvaṃ bhīrutvaṃ mugdhatām asahiṣṇutāṃ vrīḍāṃ cānukurvīta //
Kātyāyanasmṛti
KātySmṛ, 1, 768.2 anukuryād anubrūyād vākpāruṣyaṃ tad ucyate //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 50.2 rājann anukaroṣīti saiṣā hetūpamā matā //
KāvĀ, Dvitīyaḥ paricchedaḥ, 65.1 tasya cānukarotīti śabdāḥ sādṛśyam ūcakāḥ /
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 16.1, 1.6 atra anukāryānukaraṇayoḥ bhedasya avivakṣitatvāt asatyarthavattve vibhaktirna bhavati /
Kūrmapurāṇa
KūPur, 2, 14, 5.2 na caivāsyānukurvīta gatibhāṣaṇaceṣṭitam //
Suśrutasaṃhitā
Su, Cik., 8, 22.1 bandhaṃ tato 'nukurvīta pariṣekaṃ tu sarpiṣā /
Viṣṇupurāṇa
ViPur, 4, 4, 11.1 tānyapi ṣaṣṭiḥ putrasahasrāṇyasamañjasacaritam evānucakruḥ //
Viṣṇusmṛti
ViSmṛ, 28, 25.1 gaticeṣṭābhāṣitādyaṃ nāsyānukuryāt //
Bhāgavatapurāṇa
BhāgPur, 1, 9, 40.2 kṛtamanukṛtavatya unmadāndhāḥ prakṛtim agan kila yasya gopavadhvaḥ //
BhāgPur, 3, 14, 21.1 na vayaṃ prabhavas tāṃ tvām anukartuṃ gṛheśvari /
BhāgPur, 4, 25, 62.2 necchannanukarotyajñaḥ klaibyātkrīḍāmṛgo yathā //
Gītagovinda
GītGov, 5, 4.1 dahati śiśiramayūkhe maraṇam anukaroti /
Kathāsaritsāgara
KSS, 6, 2, 2.1 udeṣyaccandralekhāṃ ca prācīm anucakāra sā /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 4.2, 3.0 yauvanasthāvirabhojanalaṅghanādihetukau ca dehasambandhināv upacayāpacayāv anukurvadvijñānaṃ dehātmakameva ato deha eva cetana iti pūrvaḥ pakṣaḥ //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 13.0 mukhyayā vṛttyā rāmādau anukārye'nukartaryapi cānusaṃdhānabalād iti //
NŚVi zu NāṭŚ, 6, 32.2, 40.0 tena ratir anukriyamāṇā śṛṅgāra iti tadātmakatvaṃ tatprabhavatvaṃ ca yuktam //
NŚVi zu NāṭŚ, 6, 32.2, 65.2 nanu te vibhāvādayo 'nukārye pāramārthikāḥ //
NŚVi zu NāṭŚ, 6, 32.2, 100.0 rāmaṃ taccittavṛttiṃ vānukaromi iti //
NŚVi zu NāṭŚ, 6, 32.2, 103.0 atha na niyatasya kasyacidanukāraḥ api tūttamaprakṛteḥ śokamanukaroti tarhi keneti cintyam //
NŚVi zu NāṭŚ, 6, 32.2, 106.0 iyattu syāt uttamaprakṛterye śokānubhāvāḥ tānanukaromīti //
NŚVi zu NāṭŚ, 6, 32.2, 109.0 ya evaṃ roditīti cetsvātmāpi madhye naṭasyānupraviṣṭa iti galito'nukāryānukartṛbhāvaḥ //
Rasaratnasamuccaya
RRS, 1, 14.2 naktamuddāmataḍitāmanukurvanti vārmucām //
Tantrāloka
TĀ, 6, 198.1 ceṣṭitānyanukurvāṇo raudraḥ saumyaśca bhāsate /
Āyurvedadīpikā
ĀVDīp zu Ca, Indr., 1, 7.6, 3.0 nimittasya yo'rthaḥ kāryajananarūpaḥ kāryabodhanarūpo vā tamanukarotīti nimittārthānukāriṇī //
Haribhaktivilāsa
HBhVil, 1, 93.3 na caivāsyānukurvīta gatibhāṣaṇaceṣṭitam //