Occurrences

Skandapurāṇa (Revākhaṇḍa)

Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 10, 32.1 āśrame hyāśramāndivyānkārayāmo jitavratāḥ /
SkPur (Rkh), Revākhaṇḍa, 14, 32.1 huṃkāritā viśālākṣī pīnorujaghanasthalā /
SkPur (Rkh), Revākhaṇḍa, 26, 135.2 kārayitvā dvijavaraiḥ pratiṣṭhāpya yathāvidhi //
SkPur (Rkh), Revākhaṇḍa, 28, 124.2 daśāṃśena tu rājendra homaṃ tatraiva kārayet //
SkPur (Rkh), Revākhaṇḍa, 34, 16.1 tavāgre vapanaṃ deva kārayanti narā bhuvi /
SkPur (Rkh), Revākhaṇḍa, 46, 30.1 raṅgabhūmāvupāviśya kārayāmāsa tāṇḍavam /
SkPur (Rkh), Revākhaṇḍa, 50, 11.1 pratigrahaṃ gṛhītvā tu vāṇijyaṃ yastu kārayet /
SkPur (Rkh), Revākhaṇḍa, 62, 11.2 śrāddhaṃ tatraiva viprāya kārayed vijitendriyaḥ //
SkPur (Rkh), Revākhaṇḍa, 62, 20.2 mānavo bhaktisaṃyuktaḥ prāsādaṃ kārayettu yaḥ //
SkPur (Rkh), Revākhaṇḍa, 65, 9.2 vasantasya trayodaśyāṃ śrāddhaṃ tatraiva kārayet //
SkPur (Rkh), Revākhaṇḍa, 65, 10.2 pretānāṃ kārayecchrāddhamānandeśvara uttame //
SkPur (Rkh), Revākhaṇḍa, 68, 4.1 dīpaṃ ghṛtena dātavyaṃ gītaṃ vādyaṃ ca kārayet /
SkPur (Rkh), Revākhaṇḍa, 70, 3.2 snānaṃ yaḥ kārayenmartyaḥ śrāddhaṃ preteṣu bhaktitaḥ /
SkPur (Rkh), Revākhaṇḍa, 73, 9.1 gopāreśvaragodānaṃ yastu bhaktyā ca kārayet /
SkPur (Rkh), Revākhaṇḍa, 73, 19.1 vṛṣasyaiva samutsargaṃ kārayet prīyatāṃ haraḥ /
SkPur (Rkh), Revākhaṇḍa, 73, 19.2 sāṃnidhye kārayet putra catasro vatsikāḥ śubhāḥ //
SkPur (Rkh), Revākhaṇḍa, 78, 22.1 dīpaṃ bhaktyā pradātavyaṃ nṛtyaṃ gītaṃ ca kārayet /
SkPur (Rkh), Revākhaṇḍa, 83, 96.1 śrāddhaṃ ca kārayet tatra brāhmaṇair vedapāragaiḥ /
SkPur (Rkh), Revākhaṇḍa, 85, 67.1 ghṛtena bodhayed dīpaṃ nṛtyaṃ gītaṃ ca kārayet /
SkPur (Rkh), Revākhaṇḍa, 90, 86.2 śraddhayā kārayecchrāddhaṃ yadīcchecchreya ātmanaḥ //
SkPur (Rkh), Revākhaṇḍa, 93, 4.2 trirātraṃ kārayettatra pūrṇimāyāṃ yudhiṣṭhira //
SkPur (Rkh), Revākhaṇḍa, 93, 7.2 oṃ namaḥ śrīśivāyeti snānaṃ devasya kārayet //
SkPur (Rkh), Revākhaṇḍa, 95, 8.2 athavā ca caturdaśyām ubhau pakṣau ca kārayet //
SkPur (Rkh), Revākhaṇḍa, 95, 19.2 kārayetpiṇḍadānaṃ vai bhāskare kutapasthite //
SkPur (Rkh), Revākhaṇḍa, 97, 169.1 dvīpeśvare mahārāja vṛṣotsargaṃ ca kārayet /
SkPur (Rkh), Revākhaṇḍa, 98, 22.1 atha yaḥ parayā bhaktyā snānaṃ devasya kārayet /
SkPur (Rkh), Revākhaṇḍa, 103, 190.1 caturbhirbrāhmaṇaiḥ śastaṃ dvābhyāṃ yogyaiśca kārayet /
SkPur (Rkh), Revākhaṇḍa, 103, 191.2 pañcaratnasamāyuktaṃ kumbhe tatraiva kārayet //
SkPur (Rkh), Revākhaṇḍa, 103, 200.2 prāṇatyāgaṃ ca yo bhaktyā jātavedasi kārayet //
SkPur (Rkh), Revākhaṇḍa, 122, 12.1 pañcayajñavidhānāni kārayedvai yathāvidhi /
SkPur (Rkh), Revākhaṇḍa, 148, 13.1 sauvarṇaṃ kārayeddevaṃ yathāśakti surūpiṇam /
SkPur (Rkh), Revākhaṇḍa, 167, 19.2 dvādaśyāṃ kārayed devapūjanaṃ vaiṣṇavo naraḥ //
SkPur (Rkh), Revākhaṇḍa, 192, 82.2 kārayatyasad etac ca vivekācāracetasām //
SkPur (Rkh), Revākhaṇḍa, 200, 15.2 caturthaṃ kārayed yas tu brahmahatyāṃ vyapohati //
SkPur (Rkh), Revākhaṇḍa, 220, 25.2 āmantrya snānavidhinā snānaṃ tatra tu kārayet //
SkPur (Rkh), Revākhaṇḍa, 228, 5.1 dharmakarma sadā prāyaḥ savarṇenaiva kārayet /
SkPur (Rkh), Revākhaṇḍa, 228, 6.2 taireva kārayettasmānnottamairnādhamairapi //