Occurrences

Rasaprakāśasudhākara

Rasaprakāśasudhākara
RPSudh, 1, 52.2 culyāṃ sthālīṃ niveśyātha dhānyāgniṃ tatra kārayet //
RPSudh, 1, 57.2 nālikāṃ jalapātrasthāṃ kārayecca bhiṣagvaraiḥ //
RPSudh, 1, 83.2 vahnimṛttikayā vāpi saṃdhirodhaṃ tu kārayet //
RPSudh, 1, 108.2 rasasyāṣṭamabhāgena saṃpuṭaṃ kārayettataḥ //
RPSudh, 2, 8.2 tata uddhṛtya vastreṇa baṃdhanaṃ kārayed bhiṣak //
RPSudh, 2, 36.1 vajrasatvaṃ tathā sūtaṃ samāṃśaṃ kārayed budhaḥ /
RPSudh, 2, 72.1 bhūrjavatsūkṣmapatrāṇi kārayetkanakasya ca /
RPSudh, 2, 80.2 cāṃgerīsvarasenaiva piṣṭikāṃ kārayed budhaḥ //
RPSudh, 2, 97.2 khātaṃ trihastamātraṃ syālladdīpūrṇaṃ tu kārayet //
RPSudh, 2, 103.2 niṣecayedekadinaṃ paścād golaṃ tu kārayet //
RPSudh, 3, 50.2 nirguṃḍī ca samāṃśāni kārayedbhiṣaguttamaḥ //
RPSudh, 4, 8.1 hīnavarṇasya hemnaśca patrāṇyeva tu kārayet /
RPSudh, 4, 11.1 na tu śuddhasya hemnaśca śodhanaṃ kārayedbhiṣak /
RPSudh, 4, 11.2 anyeṣāmeva lohānāṃ śodhanaṃ kārayed bhiṣak //
RPSudh, 4, 14.1 hemnaḥ patrāṇi sūkṣmāṇi sūcivedhyāni kārayet /
RPSudh, 4, 41.0 cūrṇaṃ kajjalasaṃkāśaṃ kārayenmatimān bhiṣak //
RPSudh, 4, 84.2 śuddhabaṃgasya patrāṇi samānyeva tu kārayet //
RPSudh, 4, 97.1 śuddhanāgasya patrāṇi sadalānyeva kārayet /
RPSudh, 5, 31.1 khalve piṣṭvā tu matimān sūkṣmacūrṇaṃ tu kārayet /
RPSudh, 5, 38.2 mākṣikaṃ ca samāṃśāni sarvāṇyeva tu kārayet //
RPSudh, 5, 40.2 khalagodhūmayoścūrṇaiḥ kārayedvaṭakān śubhān //
RPSudh, 5, 42.2 tatkiṭṭaṃ gomayenātha vaṭakānkārayetpunaḥ //
RPSudh, 5, 47.1 mārdavaṃ kārayetsatyaṃ yogenānena sarvadā /
RPSudh, 5, 48.2 anenaiva prakāreṇa sūkṣmacūrṇaṃ tu kārayet //
RPSudh, 6, 6.2 palāṣṭamānaṃ tālasya cāṣṭamāṃśaṃ tu kārayet //
RPSudh, 7, 29.2 saṃpeṣayettaṃ hi śilātalena manaḥśilābhiḥ saha kārayedvaṭīm //
RPSudh, 8, 15.2 cūrṇaṃ caitad bhāvayettadrasena māṣaistulyāṃ kārayettadvaṭīṃ ca //
RPSudh, 8, 17.2 dhūrtādbījaṃ kārayedvai triśaṇaṃ sarvebhyo vai dvaiguṇā hemadugdhā //
RPSudh, 8, 18.1 sūkṣmaṃ cūrṇaṃ kārayettatprayatnāddeyaṃ guṃjāyugmamānaṃ ca samyak /
RPSudh, 8, 19.1 sūtaṃ gaṃdhaṃ hiṅgulaṃ daṃtibījaṃ bhāgairvṛddhaṃ kārayecca krameṇa /
RPSudh, 8, 22.1 arkakṣīrairbhāvayecca trivāraṃ kṛtvā cūrṇaṃ kārayedgolakaṃ tat /
RPSudh, 10, 14.2 raktavargayutā mṛtsnākāritā mūṣikā śubhā //
RPSudh, 10, 21.2 dhattūrapuṣpavaddīrghaṃ sudṛḍhaṃ caiva kārayet //
RPSudh, 10, 33.2 dvāraṃ ceṣṭikayā ruddhvā saṃdhirodhaṃ ca kārayet //
RPSudh, 11, 24.1 bhāgaikaṃ tāpyakaṃ sūtādbhāgāṃstrīneva kārayet /
RPSudh, 11, 36.2 catura eva bhāgāṃśca śuddhatārasya kārayet //
RPSudh, 11, 71.1 tallohaṃ triguṇaṃ caiva rasakaṃ kārayetsudhīḥ /
RPSudh, 11, 103.2 anenaiva prakāreṇa punarevaṃ tu kārayet //
RPSudh, 11, 117.2 śulbe ṣoḍaśavedhena kārayedrajataṃ varam //
RPSudh, 11, 132.1 tāni śālisametāni tāvacchubhrāṇi kārayet /
RPSudh, 11, 134.1 mūṣikāṃ kārayecchuddhāṃ sphāṭikīṃ dahanopalām /
RPSudh, 12, 4.2 vaṭakān kārayet paścāt karṣamātrān vipācayet //
RPSudh, 13, 9.0 kārayenmatimān vaidyaḥ śukrastaṃbhakarīṃ vaṭīm //
RPSudh, 13, 13.1 saṃmardya kārayeccūrṇaṃ vaṭīṃ mudgapramāṇakām /