Occurrences

Avadānaśataka

Avadānaśataka
AvŚat, 2, 4.1 atha yaśomatī dārikā suvarṇamayāni puṣpāṇi kārayitvā rūpyamayāṇi ratnamayāni prabhūtagandhamālyavilepanasaṃgrahaṃ kṛtvā śatarasam āhāraṃ sajjīkṛtya bhagavato dūtena kālam ārocayati samayo bhadanta sajjaṃ bhaktaṃ yasyedānīṃ bhagavān kālaṃ manyata iti /
AvŚat, 9, 3.3 tatas tair amātyaiḥ sarvavijite ghaṇṭāvaghoṣaṇaṃ kāritam saptame divase buddhatīrthikopāsakayor mīmāṃsā bhaviṣyati ye cādbhutāni draṣṭukāmās te āgacchantv iti /
AvŚat, 10, 5.5 tato rājñā sarvavijite ghaṇṭāvaghoṣaṇaṃ kāritam dattaṃ me śreṣṭhine saptāham ekaṃ rājyam iti /
AvŚat, 12, 5.10 atha sa rājā mūrdhābhiṣikto bhagavato 'rthe gośīrṣacandanamayaṃ prāsādaṃ kārayāmāsa /
AvŚat, 13, 8.2 bhagavann asmin nagaramadhye puṣkariṇīṃ gandhodakaparipūrṇāṃ kārayiṣyāmi yatra bhagavān saśrāvakasaṃghaḥ snāsyati /
AvŚat, 13, 8.7 puṣkariṇī cāsya kāritā /
AvŚat, 15, 5.10 bhagavān āha asti te mahārāja vijite kaścid vihāro yatrāgantukā gamikāś ca bhikṣavo vāsaṃ kalpayiṣyantīti rājovāca nāsti bhagavan kiṃ tarhi tiṣṭhatu bhagavān ahaṃ vihāraṃ kārayiṣyāmi yatrāgantukā gamikāś ca bhikṣavo vāsaṃ kalpayiṣyantīti /
AvŚat, 15, 5.11 tato rājñā tathāgatasyārthe vihāraḥ kāritaḥ aviddhaprākāratoraṇo gavākṣaniryūhajālārdhacandravedikāpratimaṇḍita āstaraṇopeto jalādhārasampūrṇas tarugaṇaparivṛto nānāpuṣpaphalopetaḥ /
AvŚat, 16, 1.4 rājñā tathā kāritam /
AvŚat, 16, 4.1 tato rājñā ajātaśatruṇā kriyākāram udghāṭya rājagṛhe nagare ghaṇṭāvaghoṣaṇaṃ kāritam kriyatāṃ bhagavataḥ satkāro yathāsukham iti /
AvŚat, 16, 6.3 tasyāṃ ca rājadhānyāṃ dharmabuddhir nāma rājā rājyaṃ kārayati tasyāṃ ca rājadhānyāṃ mahatī ītiḥ /
AvŚat, 19, 6.10 parinirvṛtasya ca samantayojanaṃ stūpaṃ kāritavān krośam uccatvena //
AvŚat, 20, 12.9 atha rājā kṣatriyo mūrdhābhiṣiktaḥ pūrṇasya samyaksaṃbuddhasya tūṣṇībhāvenādhivāsanāṃ viditvā traimāsyaṃ cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārair upasthāpya bhagavato ratnamayapratimāṃ kārayitvā buddhaharṣaṃ kāritavān yatrānekaiḥ prāṇiśatasahasrair mahāprasādo labdhaḥ /
AvŚat, 20, 12.9 atha rājā kṣatriyo mūrdhābhiṣiktaḥ pūrṇasya samyaksaṃbuddhasya tūṣṇībhāvenādhivāsanāṃ viditvā traimāsyaṃ cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārair upasthāpya bhagavato ratnamayapratimāṃ kārayitvā buddhaharṣaṃ kāritavān yatrānekaiḥ prāṇiśatasahasrair mahāprasādo labdhaḥ /
AvŚat, 21, 2.1 bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani vārāṇasyāṃ nagaryāṃ brahmadatto nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca ākīrṇabahujanamanuṣyaṃ ca praśāntakalikalahaḍimbaḍamaraṃ taskararogāpagataṃ śālīkṣugomahiṣīsampannam /
AvŚat, 21, 2.2 dhārmiko dharmarājo dharmeṇa rājyaṃ kārayati /
AvŚat, 23, 1.7 tayā sauvarṇacakraṃ kāritam /