Occurrences

Aṣṭasāhasrikā

Aṣṭasāhasrikā
ASāh, 1, 22.12 subhūtirāha yatpunarbhagavānevamāha bodhisattvo mahāsattva iti kena kāraṇena bhagavan bodhisattvo mahāsattva ityucyate bhagavānāha mahataḥ sattvarāśermahataḥ sattvanikāyasya agratāṃ kārayiṣyati tenārthena bodhisattvo mahāsattva ityucyate //
ASāh, 3, 12.26 tasmāttarhi kauśika yaḥ kaścitkulaputro vā kuladuhitā vā tathāgatasyārhataḥ samyaksaṃbuddhasya parinirvṛtasya pūjāyai koṭiśaḥ saptaratnamayāṃs tathāgatadhātugarbhān stūpān kārayet /
ASāh, 3, 12.27 kārayitvā ca tān yāvajjīvaṃ divyaiḥ puṣpair divyair dhūpair divyair gandhair divyair mālyair divyair vilepanair divyaiś cūrṇair divyair vastrair divyaiś chatrair divyair dhvajair divyābhir ghaṇṭābhiḥ divyābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca divyābhiḥ pūjābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet tatkiṃ manyase kauśika api nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahu puṇyaṃ prasavet śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.32 sacetkauśika yāvantaś cāturmahādvīpake lokadhātau sarvasattvāḥ teṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet taṃ ca yāvajjīvaṃ divyaiḥ puṣpair divyair dhūpair divyair gandhair divyairmālyairdivyaiścūrṇair divyairvastrairdivyaiśchatrair divyairdhvajair divyābhirghaṇṭābhir divyābhiḥ patākābhiḥ samantācca divyadīpamālābhiḥ bahuvidhābhiś ca divyābhiḥ pūjābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet tatkiṃ manyase kauśika api nu te sarvasattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.37 yāvantaḥ kauśika sāhasre cūlikāyāṃ lokadhātau sarvasattvāḥ teṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet taṃ ca yāvajjīvaṃ divyaiḥ puṣpairdivyairdhūpairdivyair gandhair divyairmālyair divyairvilepanair divyaiścūrṇairdivyairvastrair divyaiśchatrair divyairdhvajair divyābhirghaṇṭābhir divyābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet tatkiṃ manyase kauśika api nu sarvasattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.41 tiṣṭhantu khalu punaḥ kauśika sāhasre cūlikāyāṃ lokadhātau sarvasattvāḥ yāvantaḥ kauśika dvisāhasre madhyame lokadhātau sarvasattvāḥ teṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet taṃ ca yāvajjīvaṃ divyaiḥ puṣpairdivyairdhūpair divyairgandhair divyairmālyair divyairvilepanair divyaiścūrṇair divyaiśchatrairdivyair dhvajair divyābhirghaṇṭābhirdivyābhiḥ patākābhiḥ samantācca divyadīpamālābhiḥ bahuvidhābhiś ca divyābhiḥ pūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet tatkiṃ manyase kauśika api nu te sarvasattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.45 tiṣṭhantu khalu punaḥ kauśika dvisāhasre madhyame lokadhātau sarvasattvāḥ yāvantaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvāḥ teṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet taṃ ca yāvajjīvaṃ divyaiḥ puṣpair divyairdhūpair divyairgandhairdivyairmālyair divyaiścūrṇair divyairvastrairdivyaiśchatrair divyairdhvajair divyābhirghaṇṭābhir divyābhiḥ patākābhiḥ samantācca divyadīpamālābhiḥ bahuvidhābhiś ca divyābhiḥ pūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet tatkiṃ manyase kauśika api nu te sarvasattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.49 tiṣṭhantu khalu punaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvāḥ yeṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet taṃ ca yāvajjīvaṃ divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ye 'pi kecitkauśika trisāhasramahāsāhasre lokadhātau sattvāḥ sacetpunaste sarve apūrvācaramaṃ mānuṣyakamātmabhāvaṃ pratilabheran parikalpamupādāya tata ekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet ekaikaś ca sattvastān sarvān stūpān kārayet kārayitvā ca tān pratiṣṭhāpya kalpaṃ vā kalpāvaśeṣaṃ vā sarvavādyaiḥ sarvagītaiḥ sarvanṛtyaiḥ sarvatūryatālāvacarairdivyaiḥ sarvapuṣpaiḥ sarvadhūpaiḥ sarvagandhaiḥ sarvamālyaiḥ sarvavilepanaiḥ sarvacūrṇaiḥ sarvavastrairdivyābhiḥ sarvacchatradhvajaghaṇṭāpatākābhiḥ samantācca sarvadīpamālābhiḥ bahuvidhābhiś ca divyamānuṣikībhiḥ sarvapūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ete evaṃrūpayā puṇyakriyayā te sarve sattvāstānaprameyānasaṃkhyeyān stūpān pratiṣṭhāpya evaṃrūpāṃ pūjāṃ kārayeyuḥ tatkiṃ manyase kauśika api nu te sarve sattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.49 tiṣṭhantu khalu punaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvāḥ yeṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet taṃ ca yāvajjīvaṃ divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ye 'pi kecitkauśika trisāhasramahāsāhasre lokadhātau sattvāḥ sacetpunaste sarve apūrvācaramaṃ mānuṣyakamātmabhāvaṃ pratilabheran parikalpamupādāya tata ekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet ekaikaś ca sattvastān sarvān stūpān kārayet kārayitvā ca tān pratiṣṭhāpya kalpaṃ vā kalpāvaśeṣaṃ vā sarvavādyaiḥ sarvagītaiḥ sarvanṛtyaiḥ sarvatūryatālāvacarairdivyaiḥ sarvapuṣpaiḥ sarvadhūpaiḥ sarvagandhaiḥ sarvamālyaiḥ sarvavilepanaiḥ sarvacūrṇaiḥ sarvavastrairdivyābhiḥ sarvacchatradhvajaghaṇṭāpatākābhiḥ samantācca sarvadīpamālābhiḥ bahuvidhābhiś ca divyamānuṣikībhiḥ sarvapūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ete evaṃrūpayā puṇyakriyayā te sarve sattvāstānaprameyānasaṃkhyeyān stūpān pratiṣṭhāpya evaṃrūpāṃ pūjāṃ kārayeyuḥ tatkiṃ manyase kauśika api nu te sarve sattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.49 tiṣṭhantu khalu punaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvāḥ yeṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet taṃ ca yāvajjīvaṃ divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ye 'pi kecitkauśika trisāhasramahāsāhasre lokadhātau sattvāḥ sacetpunaste sarve apūrvācaramaṃ mānuṣyakamātmabhāvaṃ pratilabheran parikalpamupādāya tata ekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet ekaikaś ca sattvastān sarvān stūpān kārayet kārayitvā ca tān pratiṣṭhāpya kalpaṃ vā kalpāvaśeṣaṃ vā sarvavādyaiḥ sarvagītaiḥ sarvanṛtyaiḥ sarvatūryatālāvacarairdivyaiḥ sarvapuṣpaiḥ sarvadhūpaiḥ sarvagandhaiḥ sarvamālyaiḥ sarvavilepanaiḥ sarvacūrṇaiḥ sarvavastrairdivyābhiḥ sarvacchatradhvajaghaṇṭāpatākābhiḥ samantācca sarvadīpamālābhiḥ bahuvidhābhiś ca divyamānuṣikībhiḥ sarvapūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ete evaṃrūpayā puṇyakriyayā te sarve sattvāstānaprameyānasaṃkhyeyān stūpān pratiṣṭhāpya evaṃrūpāṃ pūjāṃ kārayeyuḥ tatkiṃ manyase kauśika api nu te sarve sattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.49 tiṣṭhantu khalu punaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvāḥ yeṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet taṃ ca yāvajjīvaṃ divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ye 'pi kecitkauśika trisāhasramahāsāhasre lokadhātau sattvāḥ sacetpunaste sarve apūrvācaramaṃ mānuṣyakamātmabhāvaṃ pratilabheran parikalpamupādāya tata ekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet ekaikaś ca sattvastān sarvān stūpān kārayet kārayitvā ca tān pratiṣṭhāpya kalpaṃ vā kalpāvaśeṣaṃ vā sarvavādyaiḥ sarvagītaiḥ sarvanṛtyaiḥ sarvatūryatālāvacarairdivyaiḥ sarvapuṣpaiḥ sarvadhūpaiḥ sarvagandhaiḥ sarvamālyaiḥ sarvavilepanaiḥ sarvacūrṇaiḥ sarvavastrairdivyābhiḥ sarvacchatradhvajaghaṇṭāpatākābhiḥ samantācca sarvadīpamālābhiḥ bahuvidhābhiś ca divyamānuṣikībhiḥ sarvapūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ete evaṃrūpayā puṇyakriyayā te sarve sattvāstānaprameyānasaṃkhyeyān stūpān pratiṣṭhāpya evaṃrūpāṃ pūjāṃ kārayeyuḥ tatkiṃ manyase kauśika api nu te sarve sattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.49 tiṣṭhantu khalu punaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvāḥ yeṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet taṃ ca yāvajjīvaṃ divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ye 'pi kecitkauśika trisāhasramahāsāhasre lokadhātau sattvāḥ sacetpunaste sarve apūrvācaramaṃ mānuṣyakamātmabhāvaṃ pratilabheran parikalpamupādāya tata ekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet ekaikaś ca sattvastān sarvān stūpān kārayet kārayitvā ca tān pratiṣṭhāpya kalpaṃ vā kalpāvaśeṣaṃ vā sarvavādyaiḥ sarvagītaiḥ sarvanṛtyaiḥ sarvatūryatālāvacarairdivyaiḥ sarvapuṣpaiḥ sarvadhūpaiḥ sarvagandhaiḥ sarvamālyaiḥ sarvavilepanaiḥ sarvacūrṇaiḥ sarvavastrairdivyābhiḥ sarvacchatradhvajaghaṇṭāpatākābhiḥ samantācca sarvadīpamālābhiḥ bahuvidhābhiś ca divyamānuṣikībhiḥ sarvapūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ete evaṃrūpayā puṇyakriyayā te sarve sattvāstānaprameyānasaṃkhyeyān stūpān pratiṣṭhāpya evaṃrūpāṃ pūjāṃ kārayeyuḥ tatkiṃ manyase kauśika api nu te sarve sattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 13.3 tiṣṭhantu khalu punarbhagavan anena paryāyeṇa trisāhasramahāsāhasre lokadhātau sarvasattvāḥ ye 'pi te bhagavan gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvāḥ tatra ekaikaḥ sattvaḥ ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet ekaikaś ca sattvastān sarvān stūpān kārayet kārayitvā ca tān pratiṣṭhāpya kalpaṃ vā kalpāvaśeṣaṃ vā sarvavādyaiḥ sarvagītaiḥ sarvanṛtyaiḥ sarvatūryatālāvacarairdivyaiḥ sarvapuṣpaiḥ sarvadhūpaiḥ sarvagandhaiḥ sarvamālyaiḥ sarvavilepanaiḥ sarvacūrṇaiḥ sarvavastrairdivyābhiḥ sarvacchatradhvajaghaṇṭāpatākābhiḥ samantācca sarvadīpamālābhiḥ bahuvidhābhiś ca divyamānuṣikībhiḥ sarvapūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ayameva tebhyaḥ sa bhagavan sarvasattvebhyaḥ kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati ya imāṃ prajñāpāramitāmabhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyāt pravartayeddeśayedupadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsāmāpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayetsaddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 13.3 tiṣṭhantu khalu punarbhagavan anena paryāyeṇa trisāhasramahāsāhasre lokadhātau sarvasattvāḥ ye 'pi te bhagavan gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvāḥ tatra ekaikaḥ sattvaḥ ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet ekaikaś ca sattvastān sarvān stūpān kārayet kārayitvā ca tān pratiṣṭhāpya kalpaṃ vā kalpāvaśeṣaṃ vā sarvavādyaiḥ sarvagītaiḥ sarvanṛtyaiḥ sarvatūryatālāvacarairdivyaiḥ sarvapuṣpaiḥ sarvadhūpaiḥ sarvagandhaiḥ sarvamālyaiḥ sarvavilepanaiḥ sarvacūrṇaiḥ sarvavastrairdivyābhiḥ sarvacchatradhvajaghaṇṭāpatākābhiḥ samantācca sarvadīpamālābhiḥ bahuvidhābhiś ca divyamānuṣikībhiḥ sarvapūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ayameva tebhyaḥ sa bhagavan sarvasattvebhyaḥ kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati ya imāṃ prajñāpāramitāmabhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyāt pravartayeddeśayedupadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsāmāpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayetsaddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 13.3 tiṣṭhantu khalu punarbhagavan anena paryāyeṇa trisāhasramahāsāhasre lokadhātau sarvasattvāḥ ye 'pi te bhagavan gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvāḥ tatra ekaikaḥ sattvaḥ ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet ekaikaś ca sattvastān sarvān stūpān kārayet kārayitvā ca tān pratiṣṭhāpya kalpaṃ vā kalpāvaśeṣaṃ vā sarvavādyaiḥ sarvagītaiḥ sarvanṛtyaiḥ sarvatūryatālāvacarairdivyaiḥ sarvapuṣpaiḥ sarvadhūpaiḥ sarvagandhaiḥ sarvamālyaiḥ sarvavilepanaiḥ sarvacūrṇaiḥ sarvavastrairdivyābhiḥ sarvacchatradhvajaghaṇṭāpatākābhiḥ samantācca sarvadīpamālābhiḥ bahuvidhābhiś ca divyamānuṣikībhiḥ sarvapūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ayameva tebhyaḥ sa bhagavan sarvasattvebhyaḥ kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati ya imāṃ prajñāpāramitāmabhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyāt pravartayeddeśayedupadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsāmāpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayetsaddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /