Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Khādiragṛhyasūtra
Kāṭhakagṛhyasūtra
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Vaikhānasagṛhyasūtra
Vasiṣṭhadharmasūtra
Vārāhagṛhyasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Arthaśāstra
Avadānaśataka
Aṣṭasāhasrikā
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Nyāyasūtra
Rāmāyaṇa
Saṅghabhedavastu
Vaiśeṣikasūtra
Vṛddhayamasmṛti
Yogasūtra
Agnipurāṇa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Sāṃkhyakārikā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Vaikhānasadharmasūtra
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Devīkālottarāgama
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kṛṣiparāśara
Kṛṣṇāmṛtamahārṇava
Mātṛkābhedatantra
Mṛgendraṭīkā
Nibandhasaṃgraha
Parāśarasmṛtiṭīkā
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Sarvāṅgasundarā
Skandapurāṇa
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Toḍalatantra
Ānandakanda
Śukasaptati
Śyainikaśāstra
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Bhāvaprakāśa
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Dhanurveda
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Gūḍhārthadīpikā
Haribhaktivilāsa
Haṭhayogapradīpikā
Kaṭhāraṇyaka
Mugdhāvabodhinī
Nāḍīparīkṣā
Paraśurāmakalpasūtra
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasataraṅgiṇī
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra
Yogaratnākara

Aitareya-Āraṇyaka
AĀ, 5, 1, 5, 10.0 śabdān adhvaryavaḥ kārayanti //
AĀ, 5, 3, 3, 8.0 nāvaṣṭabdho na pratistabdho nātivīto nāṅkaṃ kṛtvordhvajñur anapaśrito 'dhīyīta na māṃsaṃ bhuktvā na lohitaṃ dṛṣṭvā na gatāsuṃ nāvratyam ākramya nāktvā nābhyajya nonmardanaṃ kārayitvā na nāpitena kārayitvā na snātvā na varṇakenānulipya na srajam apinahya na striyam upagamya nollikhya nāvilikhya //
AĀ, 5, 3, 3, 8.0 nāvaṣṭabdho na pratistabdho nātivīto nāṅkaṃ kṛtvordhvajñur anapaśrito 'dhīyīta na māṃsaṃ bhuktvā na lohitaṃ dṛṣṭvā na gatāsuṃ nāvratyam ākramya nāktvā nābhyajya nonmardanaṃ kārayitvā na nāpitena kārayitvā na snātvā na varṇakenānulipya na srajam apinahya na striyam upagamya nollikhya nāvilikhya //
Aitareyabrāhmaṇa
AB, 3, 46, 2.0 taddhaitad eva jagdhaṃ yad āśaṃsamānam ārtvijyaṃ kārayata uta vā me dadyād uta vā mā vṛṇīteti taddha tat parāṅ eva yathā jagdhaṃ na haiva tad yajamānam bhunakti //
AB, 3, 46, 3.0 atha haitad eva gīrṇaṃ yad bibhyad ārtvijyaṃ kārayata uta vā mā na bādhetota vā me na yajñaveśasaṃ kuryād iti taddha tat parāṅ eva yathā gīrṇaṃ na haiva tad yajamānam bhunakti //
AB, 3, 46, 4.0 atha haitad eva vāntaṃ yad abhiśasyamānam ārtvijyaṃ kārayate yathā ha vā idaṃ vāntān manuṣyā bībhatsanta evam tasmād devās taddha tat parāṅ eva yathā vāntaṃ na haiva tad yajamānam bhunakti //
Baudhāyanadharmasūtra
BaudhDhS, 1, 11, 4.2 ā dantajananād vāpi dahanaṃ ca na kārayet //
BaudhDhS, 2, 1, 3.1 kapālī khaṭvāṅgī gardabhacarmavāsā araṇyaniketanaḥ śmaśāne dhvajaṃ śavaśiraḥ kṛtvā kuṭīṃ kārayet /
BaudhDhS, 3, 4, 2.2 kāmena kṛtaṃ kāmaḥ karoti kāmāyaivedaṃ sarvaṃ yo mā kārayati tasmai svāhā /
BaudhDhS, 3, 4, 2.3 manasā kṛtaṃ manaḥ karoti manasa evedaṃ sarvaṃ yo mā kārayati tasmai svāhā /
BaudhDhS, 3, 4, 2.4 rajasā kṛtaṃ rajaḥ karoti rajasa evedaṃ sarvaṃ yo mā kārayati tasmai svāhā /
BaudhDhS, 3, 4, 2.5 tamasā kṛtaṃ tamaḥ karoti tamasa evedaṃ sarvaṃ yo mā kārayati tasmai svāhā /
BaudhDhS, 3, 4, 2.6 pāpmanā kṛtaṃ pāpmā karoti pāpmana evedaṃ sarvaṃ yo mā kārayati tasmai svāhā /
BaudhDhS, 3, 4, 2.7 manyunā kṛtaṃ manyuḥ karoti manyava evedaṃ sarvaṃ yo mā kārayati tasmai svāheti //
Baudhāyanagṛhyasūtra
BaudhGS, 3, 5, 5.1 yaccāgāraṃ kārayitvā prathamam adhyavasyet tad vāstoṣpatīyena śamayitvādhyavasyet //
BaudhGS, 3, 5, 9.1 tasmāt tūṣṇīm agāraṃ kārayitvā dvāradeśam alaṃkṛtya vāstumadhyaṃ vimāyābbhriṇaṃ pūrayitvā talpadeśaṃ kalpayitvottarapūrvadeśe 'gārasya gṛhyāgnim upasamādhāya saṃparistīryāgnimukhāt kṛtvā pakvāj juhoti vāstoṣpate pratijānīhy asmān iti puronuvākyām anūcya vāstoṣpate śagmayā saṃsadā te iti yājyayā juhoti //
BaudhGS, 3, 12, 13.3 na cābhiśrāvaṇaṃ kuryān na ca pūrvaṃ tu kārayet //
BaudhGS, 4, 6, 1.1 atha garbhādhānapuṃsavanasīmantonnayanaviṣṇubalijātakarmanāmakaraṇopaniṣkramaṇānnaprāśanacoḍopanayanādi kāryaṃ na kārayed iti samānaṃ karma /
Bhāradvājagṛhyasūtra
BhārGS, 2, 3, 2.1 śālāṃ kārayiṣyamāṇa āpūryamāṇapakṣe puṇye nakṣatre brāhmaṇānannena pariviṣya parilikhyehaiva dhruvāṃ niminomi śālāṃ kṣeme tiṣṭhatu ghṛtamukṣamāṇā /
BhārGS, 2, 28, 2.1 sthūlāḍhārikā jīvacūrṇāni kārayitvāmāvāsyāyāṃ rātryāṃ suptāyām upasthaṃ prativapati somāvāsya parigham anyebhyaḥ puruṣebhyo 'nyatra mad iti //
Bhāradvājaśrautasūtra
BhārŚS, 7, 17, 1.1 paśupuroḍāśasya pātrāṇi prakṣālya prayunakti yāny auṣadhakāritāni bhavanti //
Chāndogyopaniṣad
ChU, 5, 11, 5.1 tebhyo ha prāptebhyaḥ pṛthag arhāṇi kārayāṃcakāra /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 10, 2, 14.0 brāhmaṇam uktvemaṃ hiṅkāravelāyāṃ kārayeyuḥ //
DrāhŚS, 13, 1, 14.1 yajamānaṃ brūyāt prabhūtam annaṃ kāraya suhitā alaṃkṛtā bhavatety amātyān brūhi /
Gobhilagṛhyasūtra
GobhGS, 3, 1, 3.0 brahmacārī keśāntān kārayate //
GobhGS, 3, 3, 8.0 ācāntodakāḥ khāṇḍikebhyo 'nuvākyā anugeyāḥ kārayet //
GobhGS, 3, 7, 22.0 śvas tato 'kṣatasaktūn kārayitvā nave pātre 'pidhāya nidadhāti //
Gopathabrāhmaṇa
GB, 1, 1, 14, 5.0 triḥ kārayamānam ācāmayati ca samprokṣati ca //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 14, 7.1 sthūrā dṛḍhā jārī cūrṇāni kārayitvā suptāyai yonim upavaped indrāyayāsya śepham alīkam anyebhyaḥ puruṣebhyo 'nyatra mad iti //
HirGS, 1, 27, 1.1 śālāṃ kārayiṣyann udagayana āpūryamāṇapakṣe rohiṇyāṃ triṣu cottareṣvagnim upasamādhāya vyāhṛtiparyantaṃ kṛtvā juhoti /
HirGS, 2, 6, 12.1 uptvā yathocitaṃ cūḍāḥ kārayati yatharṣi vā //
Jaiminigṛhyasūtra
JaimGS, 2, 3, 5.0 madhyamāyāṃ gāṃ kārayet //
JaimGS, 2, 9, 2.4 grahātithyaṃ pravakṣyāmi śāntikarmaṇi kārayet /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 5, 2.1 sa brūyād apaśyo vai tvaṃ tad yad ahaṃ tad akaravaṃ tad vai mā tvaṃ nākārayiṣyas tvaṃ vai tasya kartāsīti //
JUB, 1, 14, 4.1 tā enam puṇyam eva sādhu kārayanti /
JUB, 2, 15, 9.1 tasmād u haivaṃvidam eva sāmnārtvijyaṃ kārayeta /
Jaiminīyabrāhmaṇa
JB, 1, 9, 1.0 yaddha vā ahnā pāpaṃ kriyata ādityas tat kārayati //
JB, 1, 358, 20.0 tasmād u haivaṃvidam eva prāyaścittiṃ kārayeta //
Kauśikasūtra
KauśS, 5, 3, 2.0 purastād agneḥ piśaṅgaṃ gāṃ kārayati //
KauśS, 5, 10, 8.0 parīme 'gnim ity agniṃ gām ādāya niśi kārayamāṇas triḥ śālāṃ pariṇayati //
KauśS, 7, 4, 1.0 āyurdā iti godānaṃ kārayiṣyan saṃbhārān saṃbharati //
KauśS, 7, 4, 9.0 triḥ kārayamāṇam ācāmayati ca samprokṣati ca //
KauśS, 9, 3, 22.1 sapta nadīrūpāṇi kārayitvodakena pūrayitvā //
KauśS, 11, 4, 2.0 ekādaśa carūṃścakrakṛtān kārayati //
KauśS, 11, 4, 13.0 śvo 'māvāsyeti gāṃ kārayate //
KauśS, 11, 4, 15.0 bhikṣāṃ kārayati //
KauśS, 11, 7, 25.0 sapta nadīrūpāṇi kārayitvodakena pūrayitvā //
KauśS, 12, 1, 2.1 atha viṣṭarān kārayati //
Khādiragṛhyasūtra
KhādGS, 2, 3, 30.0 udaṅṅutsṛpya kuśalī kārayed yathāgotrakulakalpam //
KhādGS, 2, 4, 8.0 uttarato 'gneḥ pratyaṅmukham avasthāpyāñjaliṃ kārayet //
Kāṭhakagṛhyasūtra
KāṭhGS, 3, 1.0 chandasy arthān buddhvā snāsyan gāṃ kārayed ācāryam arhayet //
KāṭhGS, 11, 1.1 navaṃ navāvasānaṃ samaṃ samūlaṃ samavasrāvaṃ samavasrutya vā yasmāt prāgudīcīr āpo nirdraveyuḥ pratyagudīcīr vā tasmin prāgdvāraṃ dakṣiṇadvāraṃ vā śaraṇaṃ kārayet //
KāṭhGS, 15, 3.0 madhye prāgagrodagagrān darbhān āstīrya teṣūdakaṃ saṃnidhāya vrīhiyavān opya dakṣiṇata udaṅṅ āsīna ṛtvig upayamanaṃ kārayet //
KāṭhGS, 31, 1.1 tṛtīye garbhamāse sīmantaṃ kārayate //
KāṭhGS, 40, 1.1 tṛtīyasya varṣasya bhūyiṣṭhagate cūḍāḥ kārayate //
Mānavagṛhyasūtra
MānGS, 1, 2, 8.1 chandasy arthān buddhvā snāsyan gāṃ kārayet //
MānGS, 1, 9, 22.1 paśvaṅgaṃ pāyasaṃ vā kārayen nāmāṃso madhuparka iti śrutiḥ //
MānGS, 1, 21, 1.1 tṛtīyasya varṣasya bhūyiṣṭhe gate cūḍāḥ kārayet /
MānGS, 2, 6, 7.0 praharṣaṃ kārayanti //
MānGS, 2, 9, 1.0 uttamāyāḥ pradoṣe catuṣpathe 'ṅgaśo gāṃ kārayet //
MānGS, 2, 9, 3.0 śvo 'nyāṃ kārayet //
Pāraskaragṛhyasūtra
PārGS, 3, 4, 2.0 puṇyāhe śālāṃ kārayet //
PārGS, 3, 11, 11.0 nadyantare nāvaṃ kārayen na vā //
Sāmavidhānabrāhmaṇa
SVidhB, 2, 2, 1.1 atha yasyā jātāni pramīyeran nyagrodhaśuṅgāṃ śaramūlaṃ cotthāpya tadahas trivṛtaṃ kārayen maṇim agniṃ pratiṣṭhāpyāvṛtā hutvā maṇiṃ nidhāyābodhy agnir ity etenābhijuhuyāt /
SVidhB, 2, 2, 2.1 atha yo rakṣasā gṛhītaḥ syād aśanihatasya vṛkṣasyedhmaḥ śuklāyā goḥ sarūpavatsāyā anyasyā vājyaṃ bailvaṃ maṇim utthāpya tadahas trivṛtaṃ kārayen maṇim /
SVidhB, 2, 3, 3.1 śaṅkhapuṣpīṃ sarpasugandhāṃ cotthāpya tadahas trivṛtaṃ kārayen maṇim agniṃ pratiṣṭhāpyāvṛtā hutvā maṇiṃ nidhāya carṣaṇīdhṛtam iti vargeṇābhijuhuyāt sahasrakṛtvaḥ śatāvaram /
SVidhB, 2, 3, 4.1 śvetapuṣpāṃ bṛhatīm utthāpya tadahas trivṛtaṃ kārayen maṇim agniṃ pratiṣṭhāpyāvṛtā hutvā maṇiṃ nidhāya mo ṣu tvā vāghataśca nety etenābhijuhuyāt sahasrakṛtvaḥ śatāvaram /
SVidhB, 2, 3, 5.1 śvetapuṣpaṃ arkam utthāpya tadahas trivṛtaṃ kārayen maṇim agniṃ pratiṣṭhāpyāvṛtā hutvā maṇiṃ nidhāya svāśirām arkeṇābhijuhuyāt sahasrakṛtvaḥ śatāvaram /
SVidhB, 2, 6, 11.1 gojarāyukam ahastaspṛṣṭaṃ śoṣayitvā priyaṅgukāṃ sahāṃ sahadevāmadhyaṇḍāṃ bhūmipāśakāṃ sacāṅkācapuṣpīm ity etā utthāpya tad ahaś cūrṇāni kārayed ā no viśvāsu havyam ity etena triḥ saṃpātāṃścūrṇeṣu kṛtvāgna āyāhi vītaya iti rahasyena adbhiḥ saṃyūya tāni nāśuciḥ paśyed vopaspṛśed vā tad anulepanam /
SVidhB, 2, 7, 8.1 bhāradvājikāyā jihvām utthāpya tad ahaś cūrṇaṃ kārayitvā madhusarpirbhyāṃ saṃyūya prāg annaprāśanāt kumāraṃ prāśayed indram id gāthino bṛhad ity etena śrutinigādī bhavati //
SVidhB, 2, 7, 12.1 vacāyās trivṛtaṃ kārayen maṇim agniṃ pratiṣṭhāpyāvṛtā hutvā maṇiṃ nidhāya vāco vratenottareṇābhijuhuyāt sahasrakṛtvaḥ śatāvaram /
SVidhB, 2, 8, 6.1 uḍaṅgavānāṃ yo 'gre gacchet taṃ gṛhītvā tad ahas trivṛtaṃ kārayen maṇim agniṃ pratiṣṭhāpyāvṛtā hutvā maṇiṃ nidhāyoccā te jātam andhasa iti tṛtīyenābhijuhuyāt sahasrakṛtvaḥ śatāvaram /
SVidhB, 3, 1, 7.1 gaurānt sarṣapāṃs tiṣyeṇa cūrṇaṃ kārayitvendrehi matsyandhasa ity etena saṃyūya tair mukhaṃ pāṇī ca sarvāṇi cāṅgāni sarvāṃś ca saṃśleṣānutsādayann alakṣmīṃ nudate //
SVidhB, 3, 5, 8.1 tāmrarajatajātarūpāyasīṃ mudrāṃ kārayitvoccā te jātam andhasa iti caturthenābhijuhuyāt sahasrakṛtvaḥ śatāvaram /
Vaikhānasagṛhyasūtra
VaikhGS, 2, 6, 1.0 tato vidhivadācamanaṃ kārayitvā sadasyānanujñāpya devasya tveti bāhū ālabhyottare prāṅmukhaḥ prāṅmukham upanayīta //
VaikhGS, 2, 6, 7.0 svasti devetyagniṃ pradakṣiṇaṃ kārayitvā dakṣiṇe niveśya rāṣṭrabhṛd asīti kūrcaṃ dattvā śaṃ no devīr iti prokṣya mūlahomaṃ vyāhṛtiparyantaṃ juhoti //
VaikhGS, 2, 6, 9.0 śatam in nv ityādityaṃ namaskṛtyāgantrā samaganmahīti pradakṣiṇaṃ kārayitvā śakāya tvety uttamāṅgam abhimṛśyādhīhi bho iti tena prārthito gururathāha sāvitrīṃ bho iti śiṣyam anuśāsti //
VaikhGS, 2, 12, 3.0 tatrāghāraṃ hutvāgniṃ paristīrya śiṣyaṃ vāpayitvā snātaṃ puṇyāhaṃ vācayitvā prokṣaṇaiḥ prokṣyāgniṃ pradakṣiṇaṃ kārayitvā kūrcaṃ dadāti //
VaikhGS, 2, 12, 5.0 atha prāṅmukham udaṅmukhaṃ vā brahmāñjaliṃ kārayitvā dakṣiṇam adhyāsīnaṃ vedānvedau vedaṃ vā sūtrasahitam adhyāpayati //
VaikhGS, 3, 16, 4.0 vāstoṣpate pratijānīhi vāstoṣpate śagmayeti dvābhyāṃ yajeta bhūmiyajñāya svāhā yajñadaivataṃ pra sodaryai svāheti dvau bhūmiyajñadaivatyau medinī devī devī hiraṇyagarbhiṇī samudravatī sāvitrī śṛṅge śṛṅge vāyuparī jalaśayanīti pañca bhūmidaivatyā vyāhṛtīr hutvā puṇyāhamahamagne agniṃ gṛhṇāmīty agniṣṭhād darbhapūlenāgniṃ gṛhītvā prathamād aindrād bhuvaṃgād ārabhya vāstunaḥ kuḍyamūlādbahirantaśca vāmaṃ parītyā brahmasthānāt paryagniṃ kārayitvāparadvāreṇa visṛjet //
VaikhGS, 3, 22, 12.0 āyuṣ ṭe viśvataḥ pratiṣṭha vāyāviti dakṣiṇādikarṇayor japanam udaṅmukhaṃ brahmādidevānāṃ gurūṇāṃ ca praṇāmaṃ kārayet //
Vasiṣṭhadharmasūtra
VasDhS, 11, 12.1 sarvopayogena punarpāko yadi nirupte vaiśvadeve 'tithir āgacched viśeṣeṇāsmā annaṃ kārayet //
VasDhS, 17, 56.1 ūrdhvaṃ ṣaḍbhyo māsebhyaḥ snātvā śrāddhaṃ ca patye dattvā vidyākarmaguruyonisaṃbandhān saṃnipātya pitā bhrātā vā niyogaṃ kārayet //
VasDhS, 21, 1.1 śūdraś ced brāhmaṇīm abhigacched vīraṇair veṣṭayitvā śūdram agnau prāsyed brāhmaṇyāḥ śirasi vapanaṃ kārayitvā sarpiṣā samabhyajya nagnāṃ kṛṣṇakharam āropya mahāpatham anusaṃvrājayet pūtā bhavatīti vijñāyate //
VasDhS, 21, 2.1 vaiśyaś ced brāhmaṇīm abhigacchellohitadarbhair veṣṭayitvā vaiśyam agnau prāsyed brāhmaṇyāḥ śirasi vapanaṃ kārayitvā sarpiṣā samabhyajya nagnāṃ gaurakharam āropya mahāpatham anusaṃvrājayet pūtā bhavatīti vijñāyate //
VasDhS, 21, 3.1 rājanyaś ced brāhmaṇīm abhigaccheccharapatrair veṣṭayitvā rājanyam agnau prāsyed brāhmaṇyāḥ śirasi vapanaṃ kārayitvā sarpiṣā samabhyajya nagnāṃ śvetakharam āropya mahāpatham anusaṃvrājayet pūtā bhavatīti vijñāyate //
VasDhS, 21, 28.1 yo 'gnīn apavidhyet kṛcchraṃ dvādaśarātraṃ caritvā punarādhānaṃ kārayet //
Vārāhagṛhyasūtra
VārGS, 9, 7.0 chandasy arthān buddhvā snāsyan gāṃ kārayet //
Āpastambadharmasūtra
ĀpDhS, 1, 8, 3.0 udācāreṣu cāsyaitāni na kuryāt kārayed vā //
ĀpDhS, 2, 7, 12.0 rājānaṃ ced atithir abhyāgacchecchreyasīm asmai pūjām ātmanaḥ kārayet //
ĀpDhS, 2, 18, 14.0 mānaṃ ca kārayet praticchannam //
ĀpDhS, 2, 19, 1.0 gaurasarṣapāṇāṃ cūrṇāni kārayitvā taiḥ pāṇipādaṃ prakṣālya mukhaṃ karṇau prāśya ca yad vāto nātivāti tadāsano 'jinaṃ bastasya prathamaḥ kalpo vāgyato dakṣiṇāmukho bhuñjīta //
Āpastambagṛhyasūtra
ĀpGS, 23, 3.1 asaṃbhavepsuḥ pareṣāṃ sthūlāḍhārikājīvacūrṇāni kārayitvottarayā suptāyāḥ sambādha upavapet //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 17, 3.1 paścāt kārayiṣyamāṇo mātur upastha ānaḍuham gomayaṃ nave śarāve śamīparṇāni ca upanihitāni bhavanti //
ĀśvGS, 1, 17, 6.1 paścāt kārayiṣyamāṇasyāvasthāya śītoṣṇā apaḥ samānīyoṣṇena vāya udakenehīti //
ĀśvGS, 1, 17, 18.1 yathā kuladharmaṃ keśaveśān kārayet //
ĀśvGS, 1, 18, 3.0 keśaśabde tu śmaśruśabdān kārayet //
ĀśvGS, 1, 24, 31.1 hato me pāpmā pāpmā me hata iti japitvoṃ kuruteti kārayiṣyan //
ĀśvGS, 2, 7, 8.0 samavasrave bhaktaśaraṇaṃ kārayet //
ĀśvGS, 2, 8, 13.1 vaṃśāntareṣu śaraṇāni kārayet //
Āśvālāyanaśrautasūtra
ĀśvŚS, 9, 1, 14.0 mādhyaṃdine tu hotur niṣkevalye stomakāritaṃ śaṃsyam //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 24, 7.0 goḥ kṛṣṇasya śuklakṛṣṇāni lohitāni ca romāṇi maṣaṃ kārayitvaitasminn eva catuṣṭaye saṃninīya catuḥ prāśayed iti māṇḍūkeyaḥ //
ŚāṅkhGS, 3, 2, 1.0 agāraṃ kārayiṣyann ihānnādyāya viśaḥ parigṛhṇāmīty udumbaraśākhayā triḥ parilikhya madhye sthaṇḍile juhoti //
ŚāṅkhGS, 3, 10, 1.0 yā phālgunyā uttarāmāvāsyā sā revatyā sampadyate tasyām aṅkalakṣaṇāni kārayet //
ŚāṅkhGS, 4, 13, 1.0 rohiṇyāṃ kṛṣikarmāni kārayet //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 5, 8, 32.0 eṣa hyeva sādhu karma kārayati taṃ yam ebhyo lokebhya unninīṣate //
ŚāṅkhĀ, 5, 8, 33.0 eṣa u evāsādhu karma kārayati taṃ yam adho ninīṣate //
Arthaśāstra
ArthaŚ, 1, 9, 8.1 yaugapadyāt tu karmaṇām anekatvād anekasthatvācca deśakālātyayo mā bhūd iti parokṣam amātyaiḥ kārayedityamātyakarma //
ArthaŚ, 1, 11, 5.1 sa vārttākarmapradiṣṭāyāṃ bhūmau prabhūtahiraṇyāntevāsī karma kārayet //
ArthaŚ, 1, 16, 35.1 svadūtaiḥ kārayed etat paradūtāṃśca rakṣayet /
ArthaŚ, 1, 19, 25.1 upasthānagataḥ kāryārthinām advārāsaṅgaṃ kārayet //
ArthaŚ, 1, 19, 26.1 durdarśo hi rājā kāryākāryaviparyāsam āsannaiḥ kāryate //
ArthaŚ, 1, 19, 31.1 tapasvināṃ tu kāryāṇi traividyaiḥ saha kārayet /
ArthaŚ, 1, 20, 1.1 vāstukapraśaste deśe saprākāraparikhādvāram anekakakṣyāparigatam antaḥpuraṃ kārayet //
ArthaŚ, 1, 20, 2.1 kośagṛhavidhānena madhye vāsagṛham gūḍhabhittisaṃcāraṃ mohanagṛhaṃ tanmadhye vā vāsagṛham bhūmigṛhaṃ vāsannacaityakāṣṭhadevatāpidhānadvāram anekasuruṅgāsaṃcāraṃ tasyopari prāsādaṃ gūḍhabhittisopānaṃ suṣirastambhapraveśāpasāraṃ vā vāsagṛhaṃ yantrabaddhatalāvapātaṃ kārayet āpatpratīkārārtham āpadi vā //
ArthaŚ, 1, 21, 4.1 gupte deśe māhānasikaḥ sarvam āsvādabāhulyena karma kārayet //
ArthaŚ, 2, 2, 3.1 tāvanmātram ekadvāraṃ khātaguptaṃ svāduphalagulmaguccham akaṇṭakidrumam uttānatoyāśayaṃ dāntamṛgacatuṣpadaṃ bhagnanakhadaṃṣṭravyālaṃ mārgayukahastihastinīkalabhaṃ mṛgavanaṃ vihārārthaṃ rājñaḥ kārayet //
ArthaŚ, 2, 3, 1.1 caturdiśaṃ janapadānte sāmparāyikaṃ daivakṛtaṃ durgaṃ kārayet antardvīpaṃ sthalaṃ vā nimnāvaruddham audakam prāstaraṃ guhāṃ vā pārvatam nirudakastambam iriṇaṃ vā dhānvanam khañjanodakaṃ stambagahanaṃ vā vanadurgam //
ArthaŚ, 2, 3, 4.1 tasya parikhāstisro daṇḍāntarāḥ kārayet caturdaśa dvādaśa daśeti daṇḍān vistīrṇāḥ vistārād avagāḍhāḥ pādonam ardhaṃ vā tribhāgamūlāḥ mūlacaturaśrā vā pāṣāṇopahitāḥ pāṣāṇeṣṭakābaddhapārśvā vā toyāntikīr āgantutoyapūrṇā vā saparivāhāḥ padmagrāhavatīśca //
ArthaŚ, 2, 3, 5.1 caturdaṇḍāpakṛṣṭaṃ parikhāyāḥ ṣaḍdaṇḍocchritam avaruddhaṃ taddviguṇaviṣkambhaṃ khātād vapraṃ kārayed ūrdhvacayaṃ mañcapṛṣṭhaṃ kumbhakukṣikaṃ vā hastibhir gobhiśca kṣuṇṇaṃ kaṇṭakigulmaviṣavallīpratānavantam //
ArthaŚ, 2, 3, 7.1 vaprasyopari prākāraṃ viṣkambhadviguṇotsedham aiṣṭakaṃ dvādaśahastād ūrdhvam ojaṃ yugmaṃ vā ā caturviṃśatihastād iti kārayet rathacaryāsaṃcāraṃ tālamūlaṃ murajakaiḥ kapiśīrṣakaiścācitāgram //
ArthaŚ, 2, 3, 8.1 pṛthuśilāsaṃhataṃ vā śailaṃ kārayet na tveva kāṣṭhamayam //
ArthaŚ, 2, 3, 10.1 viṣkambhacaturaśram aṭṭālakam utsedhasamāvakṣepasopānaṃ kārayet triṃśaddaṇḍāntaraṃ ca //
ArthaŚ, 2, 3, 11.1 dvayor aṭṭālakayor madhye saharmyadvitalām adhyardhāyāmāṃ pratolīṃ kārayet //
ArthaŚ, 2, 3, 12.1 aṭṭālakapratolīmadhye tridhānuṣkādhiṣṭhānaṃ sāpidhānacchidraphalakasaṃhatam indrakośaṃ kārayet //
ArthaŚ, 2, 3, 13.1 antareṣu dvihastaviṣkambhaṃ pārśve caturguṇāyāmaṃ devapathaṃ kārayet //
ArthaŚ, 2, 3, 14.1 daṇḍāntarā dvidaṇḍāntarā vā caryāḥ kārayet agrāhye deśe pradhāvanikāṃ niṣkiradvāraṃ ca //
ArthaŚ, 2, 3, 15.1 bahirjānubhañjanīśūlaprakarakūpakūṭāvapātakaṇṭakapratisarāhipṛṣṭhatālapattraśṛṅgāṭakaśvadaṃṣṭrārgalopaskandanapādukāmbarīṣodapānakaiḥ praticchannaṃ channapathaṃ kārayet //
ArthaŚ, 2, 3, 31.1 prākārasamaṃ mukham avasthāpya tribhāgagodhāmukhaṃ gopuraṃ kārayet //
ArthaŚ, 2, 3, 33.1 tribhāgādhikāyāmā bhāṇḍavāhinīḥ kulyāḥ kārayet //
ArthaŚ, 2, 4, 7.1 vāstuhṛdayād uttare navabhāge yathoktavidhānam antaḥpuraṃ prāṅmukham udaṅmukhaṃ vā kārayet //
ArthaŚ, 2, 4, 17.1 aparājitāpratihatajayantavaijayantakoṣṭhān śivavaiśravaṇāśviśrīmadirāgṛhāṇi ca puramadhye kārayet //
ArthaŚ, 2, 4, 20.1 bahiḥ parikhāyā dhanuḥśatāpakṛṣṭāś caityapuṇyasthānavanasetubandhāḥ kāryāḥ yathādiśaṃ ca digdevatāḥ //
ArthaŚ, 2, 4, 27.1 sarvasnehadhānyakṣāralavaṇagandhabhaiṣajyaśuṣkaśākayavasavallūratṛṇakāṣṭhalohacarmāṅgārasnāyuviṣaviṣāṇaveṇuvalkalasāradārupraharaṇāvaraṇāśmanicayān anekavarṣopabhogasahān kārayet //
ArthaŚ, 2, 5, 1.1 saṃnidhātā kośagṛhaṃ paṇyagṛhaṃ koṣṭhāgāraṃ kupyagṛham āyudhāgāraṃ bandhanāgāraṃ ca kārayet //
ArthaŚ, 2, 5, 2.1 caturaśrāṃ vāpīm anudakopasnehāṃ khānayitvā pṛthuśilābhir ubhayataḥ pārśvaṃ mūlaṃ ca pracitya sāradārupañjaraṃ bhūmisamaṃ tritalam anekavidhānaṃ kuṭṭimadeśasthānatalam ekadvāraṃ yantrayuktasopānaṃ bhūmigṛhaṃ kārayet //
ArthaŚ, 2, 5, 3.1 tasyoparyubhayatoniṣedhaṃ sapragrīvam aiṣṭakaṃ bhāṇḍavāhinīparikṣiptaṃ kośagṛhaṃ kārayet prāsādaṃ vā //
ArthaŚ, 2, 5, 4.1 janapadānte dhruvanidhim āpadartham abhityaktaiḥ kārayet //
ArthaŚ, 2, 5, 5.1 pakveṣṭakāstambhaṃ catuḥśālam ekadvāram anekasthānatalaṃ vivṛtastambhāpasāram ubhayataḥ paṇyagṛhaṃ koṣṭhāgāraṃ ca dīrghabahuśālaṃ kakṣyāvṛtakuḍyam antaḥ kupyagṛham tad eva bhūmigṛhayuktam āyudhāgāraṃ pṛthagdharmasthīyaṃ mahāmātrīyaṃ vibhaktastrīpuruṣasthānam apasārataḥ suguptakakṣyaṃ bandhanāgāraṃ kārayet //
ArthaŚ, 2, 5, 6.1 sarveṣāṃ śālāḥ khātodapānavacca snānagṛhāgniviṣatrāṇamārjāranakulārakṣāsvadaivatapūjanayuktāḥ kārayet //
ArthaŚ, 2, 7, 1.1 akṣapaṭalam adhyakṣaḥ prāṅmukham udaṅmukhaṃ vā vibhaktopasthānaṃ nibandhapustakasthānaṃ kārayet //
ArthaŚ, 2, 7, 2.1 tatrādhikaraṇānāṃ saṃkhyāpracārasaṃjātāgram karmāntānāṃ dravyaprayogavṛddhikṣayavyayaprayāmavyājīyogasthānavetanaviṣṭipramāṇam ratnasāraphalgukupyānām arghaprativarṇakamānapratimānonmānāvamānabhāṇḍam deśagrāmajātikulasaṃghānāṃ dharmavyavahāracaritrasaṃsthānam rājopajīvināṃ pragrahapradeśabhogaparihārabhaktavetanalābham rājñaśca patnīputrāṇāṃ ratnabhūmilābhaṃ nirdeśotpātikapratīkāralābham mitrāmitrāṇāṃ ca saṃdhivigrahapradānādānaṃ nibandhapustakasthaṃ kārayet //
ArthaŚ, 2, 7, 17.1 āgatānāṃ samudrapustakabhāṇḍanīvīkānām ekatrāsambhāṣāvarodhaṃ kārayet //
ArthaŚ, 2, 9, 2.1 karmasu caiṣāṃ nityaṃ parīkṣāṃ kārayet cittānityatvān manuṣyānām //
ArthaŚ, 2, 12, 21.1 stenam anisṛṣṭopajīvinaṃ ca baddhaṃ karma kārayet daṇḍopakāriṇaṃ ca //
ArthaŚ, 2, 12, 22.1 vyayakriyābhārikam ākaraṃ bhāgena prakrayeṇa vā dadyāl lāghavikam ātmanā kārayet //
ArthaŚ, 2, 12, 23.1 lohādhyakṣas tāmrasīsatrapuvaikṛntakārakūṭavṛttakaṃsatālalohakarmāntān kārayet lohabhāṇḍavyavahāraṃ ca //
ArthaŚ, 2, 12, 24.1 lakṣaṇādhyakṣaścaturbhāgatāmraṃ rūpyarūpaṃ tīkṣṇatrapusīsāñjanānām anyatamamāṣabījayuktaṃ kārayet paṇam ardhapaṇaṃ pādam aṣṭabhāgam iti pādājīvaṃ tāmrarūpaṃ māṣakam ardhamāṣakaṃ kākaṇīm ardhakākaṇīm iti //
ArthaŚ, 2, 12, 27.1 khanyadhyakṣaḥ śaṅkhavajramaṇimuktāpravālakṣārakarmāntān kārayet paṇanavyavahāraṃ ca //
ArthaŚ, 2, 13, 1.1 suvarṇādhyakṣaḥ suvarṇarajatakarmāntānām asambandhāveśanacatuḥśālām ekadvārām akṣaśālāṃ kārayet //
ArthaŚ, 2, 14, 1.1 sauvarṇikaḥ paurajānapadānāṃ rūpyasuvarṇam āveśanibhiḥ kārayet //
ArthaŚ, 2, 14, 11.1 sauvarṇikenādṛṣṭam anyatra vā prayogaṃ kārayato dvādaśapaṇo daṇḍaḥ //
ArthaŚ, 2, 16, 3.1 prāpte 'rghe vārghāntaraṃ kārayet //
ArthaŚ, 2, 18, 1.1 āyudhāgārādhyakṣaḥ sāṃgrāmikaṃ daurgakarmikaṃ parapurābhighātikaṃ ca yantram āyudham āvaraṇam upakaraṇaṃ ca tajjātakāruśilpibhiḥ kṛtakarmapramāṇakālavetanaphalaniṣpattibhiḥ kārayet svabhūmiṣu ca sthāpayet //
ArthaŚ, 2, 19, 1.1 pautavādhyakṣaḥ pautavakarmāntān kārayet //
ArthaŚ, 2, 19, 11.1 ṣaḍaṅgulād ūrdhvam aṣṭāṅgulottarā daśa tulāḥ kārayel lohapalād ūrdhvam ekapalottarāḥ yantram ubhayataḥśikyaṃ vā //
ArthaŚ, 2, 19, 12.1 pañcatriṃśatpalalohāṃ dvisaptatyaṅgulāyāmāṃ samavṛttāṃ kārayet //
ArthaŚ, 2, 19, 13.1 tasyāḥ pañcapalikaṃ maṇḍalaṃ baddhvā samakaraṇaṃ kārayet //
ArthaŚ, 2, 19, 14.1 tataḥ karṣottaraṃ palaṃ palottaraṃ daśapalaṃ dvādaśa pañcadaśa viṃśatir iti padāni kārayet //
ArthaŚ, 2, 19, 15.1 tata āśatād daśottaraṃ kārayet //
ArthaŚ, 2, 19, 16.1 akṣeṣu nāndīpinaddhaṃ kārayet //
ArthaŚ, 2, 19, 17.1 dviguṇalohāṃ tulām ataḥ ṣaṇṇavatyaṅgulāyāmāṃ parimāṇīṃ kārayet //
ArthaŚ, 2, 19, 18.1 tasyāḥ śatapadād ūrdhvaṃ viṃśatiḥ pañcāśat śatam iti padāni kārayet //
ArthaŚ, 2, 25, 1.1 surādhyakṣaḥ surākiṇvavyavahārān durge janapade skandhāvāre vā tajjātasurākiṇvavyavahāribhiḥ kārayed ekamukham anekamukhaṃ vā vikrayakrayavaśena vā //
ArthaŚ, 2, 25, 11.1 pānāgārāṇyanekakakṣyāṇi vibhaktaśayanāsanavanti pānoddeśāni gandhamālyodakavanti ṛtusukhāni kārayet //
ArthaŚ, 4, 1, 48.1 kūṭarūpaṃ kārayataḥ pratigṛhṇato niryāpayato vā sahasraṃ daṇḍaḥ kośe prakṣipato vadhaḥ //
ArthaŚ, 4, 3, 5.1 balihomasvastivācanaiḥ parvasu cāgnipūjāḥ kārayet //
ArthaŚ, 4, 3, 10.1 parvasu ca nadīpūjāḥ kārayet //
ArthaŚ, 4, 3, 12.1 varṣāvagrahe śacīnāthagaṅgāparvatamahākacchapūjāḥ kārayet //
ArthaŚ, 4, 3, 15.1 tīrthābhiṣecanaṃ mahākacchavardhanaṃ gavāṃ śmaśānāvadohanaṃ kabandhadahanaṃ devarātriṃ ca kārayet //
ArthaŚ, 4, 3, 16.1 paśuvyādhimarake sthānārthanīrājanaṃ svadaivatapūjanaṃ ca kārayet //
ArthaŚ, 4, 3, 26.1 parvasu ca mūṣikapūjāḥ kārayet //
ArthaŚ, 4, 3, 33.1 parvasu ca parvatapūjāḥ kārayet //
ArthaŚ, 4, 3, 38.1 parvasu ca nāgapūjāḥ kārayet //
ArthaŚ, 4, 3, 41.1 parvasu ca vitardicchatrollopikāhastapatākācchāgopahāraiś caityapūjāḥ kārayet //
ArthaŚ, 4, 5, 8.1 kṛtalakṣaṇadravyeṣu vā veśmasu karma kārayeyuḥ //
ArthaŚ, 4, 5, 12.1 purāṇacoravyañjanā vā corān anupraviṣṭāstathaiva karma kārayeyur grāhayeyuśca //
ArthaŚ, 4, 5, 18.2 sarvajñakhyāpanaṃ rājñaḥ kārayan rāṣṭravāsiṣu //
ArthaŚ, 4, 6, 9.1 sa cet brūyāt dāyādyād avāptam amuṣmāllabdhaṃ krītaṃ kāritam ādhipracchannam ayam asya deśaḥ kālaścopasamprāpter ayam asyārghaḥ pramāṇaṃ lakṣaṇaṃ mūlyaṃ ca iti tasyāgamasamādhau mucyeta //
ArthaŚ, 4, 8, 14.1 mandāparādhaṃ bālaṃ vṛddhaṃ vyādhitaṃ mattam unmattaṃ kṣutpipāsādhvaklāntam atyāśitam āmakāśitaṃ durbalaṃ vā na karma kārayet //
ArthaŚ, 4, 8, 17.1 āptadoṣaṃ karma kārayenna tveva striyaṃ garbhiṇīṃ sūtikāṃ vā māsāvaraprajātām //
ArthaŚ, 4, 8, 25.1 divasāntaram ekaikaṃ ca karma kārayet //
ArthaŚ, 4, 8, 26.1 pūrvakṛtāpadānaṃ pratijñāyāpaharantam ekadeśadṛṣṭadravyaṃ karmaṇā rūpeṇa vā gṛhītaṃ rājakośam avastṛṇantaṃ karmavadhyaṃ vā rājavacanāt samastaṃ vyastam abhyastaṃ vā karma kārayet //
ArthaŚ, 4, 9, 23.1 bandhanāgārādhyakṣasya saṃruddhakam anākhyāya cārayataścaturviṃśatipaṇo daṇḍaḥ karma kārayato dviguṇaḥ sthānānyatvaṃ gamayato 'nnapānaṃ vā rundhataḥ ṣaṇṇavatir daṇḍaḥ parikleśayata utkoṭayato vā madhyamaḥ sāhasadaṇḍaḥ ghnataḥ sāhasraḥ //
ArthaŚ, 10, 1, 13.1 aṣṭādaśavargāṇām ārakṣaviparyāsaṃ kārayet //
ArthaŚ, 10, 1, 14.1 divāyāmaṃ ca kārayed apasarpajñānārtham //
ArthaŚ, 10, 1, 15.1 vivādasaurikasamājadyūtavāraṇaṃ ca kārayenmudrārakṣaṇaṃ ca //
ArthaŚ, 10, 1, 17.2 yāyād vardhakiviṣṭibhyām udakāni ca kārayet //
ArthaŚ, 14, 3, 1.1 mārjāroṣṭravṛkavarāhaśvāvidvāgulīnaptṛkākolūkānām anyeṣāṃ vā niśācarāṇāṃ sattvānām ekasya dvayor bahūnāṃ vā dakṣiṇāni vāmāni cākṣīṇi gṛhītvā dvidhā cūrṇaṃ kārayet //
ArthaŚ, 14, 3, 6.1 trirātropoṣitaḥ puṣyeṇa śvamārjārolūkavāgulīnāṃ dakṣiṇāni vāmāni cākṣīṇi dvidhā cūrṇaṃ kārayet //
ArthaŚ, 14, 3, 8.1 trirātropoṣitaḥ puṣyeṇa puruṣaghātinaḥ kāṇḍakasya śalākām añjanīṃ ca kārayet //
ArthaŚ, 14, 3, 10.1 trirātropoṣitaḥ puṣyeṇa kālāyasīm añjanīṃ śalākāṃ ca kārayet //
ArthaŚ, 14, 3, 30.1 dvitīyasyāṃ caturdaśyām uddhṛtya kumāryā peṣayitvā gulikāḥ kārayet //
ArthaŚ, 14, 3, 58.1 caturbhaktopavāsī kṛṣṇacaturdaśyāṃ bhagnasya puruṣasyāsthnā ṛṣabhaṃ kārayet abhimantrayeccaitena //
ArthaŚ, 14, 3, 70.1 caturbhaktopavāsī kṛṣṇacaturdaśyāṃ baliṃ kṛtvā śūlaprotasya puruṣasyāsthnā kīlakān kārayet //
ArthaŚ, 14, 3, 80.1 jātānām amāvāsyāyāṃ paurṇamāsyāṃ vā puṣyayoginyāṃ guñjavallīr grāhayitvā maṇḍalikāni kārayet //
Avadānaśataka
AvŚat, 2, 4.1 atha yaśomatī dārikā suvarṇamayāni puṣpāṇi kārayitvā rūpyamayāṇi ratnamayāni prabhūtagandhamālyavilepanasaṃgrahaṃ kṛtvā śatarasam āhāraṃ sajjīkṛtya bhagavato dūtena kālam ārocayati samayo bhadanta sajjaṃ bhaktaṃ yasyedānīṃ bhagavān kālaṃ manyata iti /
AvŚat, 9, 3.3 tatas tair amātyaiḥ sarvavijite ghaṇṭāvaghoṣaṇaṃ kāritam saptame divase buddhatīrthikopāsakayor mīmāṃsā bhaviṣyati ye cādbhutāni draṣṭukāmās te āgacchantv iti /
AvŚat, 10, 5.5 tato rājñā sarvavijite ghaṇṭāvaghoṣaṇaṃ kāritam dattaṃ me śreṣṭhine saptāham ekaṃ rājyam iti /
AvŚat, 12, 5.10 atha sa rājā mūrdhābhiṣikto bhagavato 'rthe gośīrṣacandanamayaṃ prāsādaṃ kārayāmāsa /
AvŚat, 13, 8.2 bhagavann asmin nagaramadhye puṣkariṇīṃ gandhodakaparipūrṇāṃ kārayiṣyāmi yatra bhagavān saśrāvakasaṃghaḥ snāsyati /
AvŚat, 13, 8.7 puṣkariṇī cāsya kāritā /
AvŚat, 15, 5.10 bhagavān āha asti te mahārāja vijite kaścid vihāro yatrāgantukā gamikāś ca bhikṣavo vāsaṃ kalpayiṣyantīti rājovāca nāsti bhagavan kiṃ tarhi tiṣṭhatu bhagavān ahaṃ vihāraṃ kārayiṣyāmi yatrāgantukā gamikāś ca bhikṣavo vāsaṃ kalpayiṣyantīti /
AvŚat, 15, 5.11 tato rājñā tathāgatasyārthe vihāraḥ kāritaḥ aviddhaprākāratoraṇo gavākṣaniryūhajālārdhacandravedikāpratimaṇḍita āstaraṇopeto jalādhārasampūrṇas tarugaṇaparivṛto nānāpuṣpaphalopetaḥ /
AvŚat, 16, 1.4 rājñā tathā kāritam /
AvŚat, 16, 4.1 tato rājñā ajātaśatruṇā kriyākāram udghāṭya rājagṛhe nagare ghaṇṭāvaghoṣaṇaṃ kāritam kriyatāṃ bhagavataḥ satkāro yathāsukham iti /
AvŚat, 16, 6.3 tasyāṃ ca rājadhānyāṃ dharmabuddhir nāma rājā rājyaṃ kārayati tasyāṃ ca rājadhānyāṃ mahatī ītiḥ /
AvŚat, 19, 6.10 parinirvṛtasya ca samantayojanaṃ stūpaṃ kāritavān krośam uccatvena //
AvŚat, 20, 12.9 atha rājā kṣatriyo mūrdhābhiṣiktaḥ pūrṇasya samyaksaṃbuddhasya tūṣṇībhāvenādhivāsanāṃ viditvā traimāsyaṃ cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārair upasthāpya bhagavato ratnamayapratimāṃ kārayitvā buddhaharṣaṃ kāritavān yatrānekaiḥ prāṇiśatasahasrair mahāprasādo labdhaḥ /
AvŚat, 20, 12.9 atha rājā kṣatriyo mūrdhābhiṣiktaḥ pūrṇasya samyaksaṃbuddhasya tūṣṇībhāvenādhivāsanāṃ viditvā traimāsyaṃ cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārair upasthāpya bhagavato ratnamayapratimāṃ kārayitvā buddhaharṣaṃ kāritavān yatrānekaiḥ prāṇiśatasahasrair mahāprasādo labdhaḥ /
AvŚat, 21, 2.1 bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani vārāṇasyāṃ nagaryāṃ brahmadatto nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca ākīrṇabahujanamanuṣyaṃ ca praśāntakalikalahaḍimbaḍamaraṃ taskararogāpagataṃ śālīkṣugomahiṣīsampannam /
AvŚat, 21, 2.2 dhārmiko dharmarājo dharmeṇa rājyaṃ kārayati /
AvŚat, 23, 1.7 tayā sauvarṇacakraṃ kāritam /
Aṣṭasāhasrikā
ASāh, 1, 22.12 subhūtirāha yatpunarbhagavānevamāha bodhisattvo mahāsattva iti kena kāraṇena bhagavan bodhisattvo mahāsattva ityucyate bhagavānāha mahataḥ sattvarāśermahataḥ sattvanikāyasya agratāṃ kārayiṣyati tenārthena bodhisattvo mahāsattva ityucyate //
ASāh, 3, 12.26 tasmāttarhi kauśika yaḥ kaścitkulaputro vā kuladuhitā vā tathāgatasyārhataḥ samyaksaṃbuddhasya parinirvṛtasya pūjāyai koṭiśaḥ saptaratnamayāṃs tathāgatadhātugarbhān stūpān kārayet /
ASāh, 3, 12.27 kārayitvā ca tān yāvajjīvaṃ divyaiḥ puṣpair divyair dhūpair divyair gandhair divyair mālyair divyair vilepanair divyaiś cūrṇair divyair vastrair divyaiś chatrair divyair dhvajair divyābhir ghaṇṭābhiḥ divyābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca divyābhiḥ pūjābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet tatkiṃ manyase kauśika api nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahu puṇyaṃ prasavet śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.32 sacetkauśika yāvantaś cāturmahādvīpake lokadhātau sarvasattvāḥ teṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet taṃ ca yāvajjīvaṃ divyaiḥ puṣpair divyair dhūpair divyair gandhair divyairmālyairdivyaiścūrṇair divyairvastrairdivyaiśchatrair divyairdhvajair divyābhirghaṇṭābhir divyābhiḥ patākābhiḥ samantācca divyadīpamālābhiḥ bahuvidhābhiś ca divyābhiḥ pūjābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet tatkiṃ manyase kauśika api nu te sarvasattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.37 yāvantaḥ kauśika sāhasre cūlikāyāṃ lokadhātau sarvasattvāḥ teṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet taṃ ca yāvajjīvaṃ divyaiḥ puṣpairdivyairdhūpairdivyair gandhair divyairmālyair divyairvilepanair divyaiścūrṇairdivyairvastrair divyaiśchatrair divyairdhvajair divyābhirghaṇṭābhir divyābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet tatkiṃ manyase kauśika api nu sarvasattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.41 tiṣṭhantu khalu punaḥ kauśika sāhasre cūlikāyāṃ lokadhātau sarvasattvāḥ yāvantaḥ kauśika dvisāhasre madhyame lokadhātau sarvasattvāḥ teṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet taṃ ca yāvajjīvaṃ divyaiḥ puṣpairdivyairdhūpair divyairgandhair divyairmālyair divyairvilepanair divyaiścūrṇair divyaiśchatrairdivyair dhvajair divyābhirghaṇṭābhirdivyābhiḥ patākābhiḥ samantācca divyadīpamālābhiḥ bahuvidhābhiś ca divyābhiḥ pūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet tatkiṃ manyase kauśika api nu te sarvasattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.45 tiṣṭhantu khalu punaḥ kauśika dvisāhasre madhyame lokadhātau sarvasattvāḥ yāvantaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvāḥ teṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet taṃ ca yāvajjīvaṃ divyaiḥ puṣpair divyairdhūpair divyairgandhairdivyairmālyair divyaiścūrṇair divyairvastrairdivyaiśchatrair divyairdhvajair divyābhirghaṇṭābhir divyābhiḥ patākābhiḥ samantācca divyadīpamālābhiḥ bahuvidhābhiś ca divyābhiḥ pūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet tatkiṃ manyase kauśika api nu te sarvasattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.49 tiṣṭhantu khalu punaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvāḥ yeṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet taṃ ca yāvajjīvaṃ divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ye 'pi kecitkauśika trisāhasramahāsāhasre lokadhātau sattvāḥ sacetpunaste sarve apūrvācaramaṃ mānuṣyakamātmabhāvaṃ pratilabheran parikalpamupādāya tata ekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet ekaikaś ca sattvastān sarvān stūpān kārayet kārayitvā ca tān pratiṣṭhāpya kalpaṃ vā kalpāvaśeṣaṃ vā sarvavādyaiḥ sarvagītaiḥ sarvanṛtyaiḥ sarvatūryatālāvacarairdivyaiḥ sarvapuṣpaiḥ sarvadhūpaiḥ sarvagandhaiḥ sarvamālyaiḥ sarvavilepanaiḥ sarvacūrṇaiḥ sarvavastrairdivyābhiḥ sarvacchatradhvajaghaṇṭāpatākābhiḥ samantācca sarvadīpamālābhiḥ bahuvidhābhiś ca divyamānuṣikībhiḥ sarvapūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ete evaṃrūpayā puṇyakriyayā te sarve sattvāstānaprameyānasaṃkhyeyān stūpān pratiṣṭhāpya evaṃrūpāṃ pūjāṃ kārayeyuḥ tatkiṃ manyase kauśika api nu te sarve sattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.49 tiṣṭhantu khalu punaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvāḥ yeṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet taṃ ca yāvajjīvaṃ divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ye 'pi kecitkauśika trisāhasramahāsāhasre lokadhātau sattvāḥ sacetpunaste sarve apūrvācaramaṃ mānuṣyakamātmabhāvaṃ pratilabheran parikalpamupādāya tata ekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet ekaikaś ca sattvastān sarvān stūpān kārayet kārayitvā ca tān pratiṣṭhāpya kalpaṃ vā kalpāvaśeṣaṃ vā sarvavādyaiḥ sarvagītaiḥ sarvanṛtyaiḥ sarvatūryatālāvacarairdivyaiḥ sarvapuṣpaiḥ sarvadhūpaiḥ sarvagandhaiḥ sarvamālyaiḥ sarvavilepanaiḥ sarvacūrṇaiḥ sarvavastrairdivyābhiḥ sarvacchatradhvajaghaṇṭāpatākābhiḥ samantācca sarvadīpamālābhiḥ bahuvidhābhiś ca divyamānuṣikībhiḥ sarvapūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ete evaṃrūpayā puṇyakriyayā te sarve sattvāstānaprameyānasaṃkhyeyān stūpān pratiṣṭhāpya evaṃrūpāṃ pūjāṃ kārayeyuḥ tatkiṃ manyase kauśika api nu te sarve sattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.49 tiṣṭhantu khalu punaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvāḥ yeṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet taṃ ca yāvajjīvaṃ divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ye 'pi kecitkauśika trisāhasramahāsāhasre lokadhātau sattvāḥ sacetpunaste sarve apūrvācaramaṃ mānuṣyakamātmabhāvaṃ pratilabheran parikalpamupādāya tata ekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet ekaikaś ca sattvastān sarvān stūpān kārayet kārayitvā ca tān pratiṣṭhāpya kalpaṃ vā kalpāvaśeṣaṃ vā sarvavādyaiḥ sarvagītaiḥ sarvanṛtyaiḥ sarvatūryatālāvacarairdivyaiḥ sarvapuṣpaiḥ sarvadhūpaiḥ sarvagandhaiḥ sarvamālyaiḥ sarvavilepanaiḥ sarvacūrṇaiḥ sarvavastrairdivyābhiḥ sarvacchatradhvajaghaṇṭāpatākābhiḥ samantācca sarvadīpamālābhiḥ bahuvidhābhiś ca divyamānuṣikībhiḥ sarvapūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ete evaṃrūpayā puṇyakriyayā te sarve sattvāstānaprameyānasaṃkhyeyān stūpān pratiṣṭhāpya evaṃrūpāṃ pūjāṃ kārayeyuḥ tatkiṃ manyase kauśika api nu te sarve sattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.49 tiṣṭhantu khalu punaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvāḥ yeṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet taṃ ca yāvajjīvaṃ divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ye 'pi kecitkauśika trisāhasramahāsāhasre lokadhātau sattvāḥ sacetpunaste sarve apūrvācaramaṃ mānuṣyakamātmabhāvaṃ pratilabheran parikalpamupādāya tata ekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet ekaikaś ca sattvastān sarvān stūpān kārayet kārayitvā ca tān pratiṣṭhāpya kalpaṃ vā kalpāvaśeṣaṃ vā sarvavādyaiḥ sarvagītaiḥ sarvanṛtyaiḥ sarvatūryatālāvacarairdivyaiḥ sarvapuṣpaiḥ sarvadhūpaiḥ sarvagandhaiḥ sarvamālyaiḥ sarvavilepanaiḥ sarvacūrṇaiḥ sarvavastrairdivyābhiḥ sarvacchatradhvajaghaṇṭāpatākābhiḥ samantācca sarvadīpamālābhiḥ bahuvidhābhiś ca divyamānuṣikībhiḥ sarvapūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ete evaṃrūpayā puṇyakriyayā te sarve sattvāstānaprameyānasaṃkhyeyān stūpān pratiṣṭhāpya evaṃrūpāṃ pūjāṃ kārayeyuḥ tatkiṃ manyase kauśika api nu te sarve sattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.49 tiṣṭhantu khalu punaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvāḥ yeṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet taṃ ca yāvajjīvaṃ divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ye 'pi kecitkauśika trisāhasramahāsāhasre lokadhātau sattvāḥ sacetpunaste sarve apūrvācaramaṃ mānuṣyakamātmabhāvaṃ pratilabheran parikalpamupādāya tata ekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet ekaikaś ca sattvastān sarvān stūpān kārayet kārayitvā ca tān pratiṣṭhāpya kalpaṃ vā kalpāvaśeṣaṃ vā sarvavādyaiḥ sarvagītaiḥ sarvanṛtyaiḥ sarvatūryatālāvacarairdivyaiḥ sarvapuṣpaiḥ sarvadhūpaiḥ sarvagandhaiḥ sarvamālyaiḥ sarvavilepanaiḥ sarvacūrṇaiḥ sarvavastrairdivyābhiḥ sarvacchatradhvajaghaṇṭāpatākābhiḥ samantācca sarvadīpamālābhiḥ bahuvidhābhiś ca divyamānuṣikībhiḥ sarvapūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ete evaṃrūpayā puṇyakriyayā te sarve sattvāstānaprameyānasaṃkhyeyān stūpān pratiṣṭhāpya evaṃrūpāṃ pūjāṃ kārayeyuḥ tatkiṃ manyase kauśika api nu te sarve sattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 13.3 tiṣṭhantu khalu punarbhagavan anena paryāyeṇa trisāhasramahāsāhasre lokadhātau sarvasattvāḥ ye 'pi te bhagavan gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvāḥ tatra ekaikaḥ sattvaḥ ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet ekaikaś ca sattvastān sarvān stūpān kārayet kārayitvā ca tān pratiṣṭhāpya kalpaṃ vā kalpāvaśeṣaṃ vā sarvavādyaiḥ sarvagītaiḥ sarvanṛtyaiḥ sarvatūryatālāvacarairdivyaiḥ sarvapuṣpaiḥ sarvadhūpaiḥ sarvagandhaiḥ sarvamālyaiḥ sarvavilepanaiḥ sarvacūrṇaiḥ sarvavastrairdivyābhiḥ sarvacchatradhvajaghaṇṭāpatākābhiḥ samantācca sarvadīpamālābhiḥ bahuvidhābhiś ca divyamānuṣikībhiḥ sarvapūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ayameva tebhyaḥ sa bhagavan sarvasattvebhyaḥ kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati ya imāṃ prajñāpāramitāmabhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyāt pravartayeddeśayedupadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsāmāpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayetsaddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 13.3 tiṣṭhantu khalu punarbhagavan anena paryāyeṇa trisāhasramahāsāhasre lokadhātau sarvasattvāḥ ye 'pi te bhagavan gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvāḥ tatra ekaikaḥ sattvaḥ ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet ekaikaś ca sattvastān sarvān stūpān kārayet kārayitvā ca tān pratiṣṭhāpya kalpaṃ vā kalpāvaśeṣaṃ vā sarvavādyaiḥ sarvagītaiḥ sarvanṛtyaiḥ sarvatūryatālāvacarairdivyaiḥ sarvapuṣpaiḥ sarvadhūpaiḥ sarvagandhaiḥ sarvamālyaiḥ sarvavilepanaiḥ sarvacūrṇaiḥ sarvavastrairdivyābhiḥ sarvacchatradhvajaghaṇṭāpatākābhiḥ samantācca sarvadīpamālābhiḥ bahuvidhābhiś ca divyamānuṣikībhiḥ sarvapūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ayameva tebhyaḥ sa bhagavan sarvasattvebhyaḥ kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati ya imāṃ prajñāpāramitāmabhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyāt pravartayeddeśayedupadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsāmāpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayetsaddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 13.3 tiṣṭhantu khalu punarbhagavan anena paryāyeṇa trisāhasramahāsāhasre lokadhātau sarvasattvāḥ ye 'pi te bhagavan gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvāḥ tatra ekaikaḥ sattvaḥ ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet ekaikaś ca sattvastān sarvān stūpān kārayet kārayitvā ca tān pratiṣṭhāpya kalpaṃ vā kalpāvaśeṣaṃ vā sarvavādyaiḥ sarvagītaiḥ sarvanṛtyaiḥ sarvatūryatālāvacarairdivyaiḥ sarvapuṣpaiḥ sarvadhūpaiḥ sarvagandhaiḥ sarvamālyaiḥ sarvavilepanaiḥ sarvacūrṇaiḥ sarvavastrairdivyābhiḥ sarvacchatradhvajaghaṇṭāpatākābhiḥ samantācca sarvadīpamālābhiḥ bahuvidhābhiś ca divyamānuṣikībhiḥ sarvapūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ayameva tebhyaḥ sa bhagavan sarvasattvebhyaḥ kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati ya imāṃ prajñāpāramitāmabhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyāt pravartayeddeśayedupadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsāmāpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayetsaddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
Buddhacarita
BCar, 6, 29.2 balātkāreṇa tannātha daivenaivāsmi kāritaḥ //
BCar, 8, 30.2 akārayaṃstatra parasparaṃ vyathāḥ karāgravakṣāṃsyabalā dayālasāḥ //
Carakasaṃhitā
Ca, Sū., 6, 23.1 tasmādvasante karmāṇi vamanādīni kārayet /
Ca, Sū., 14, 34.2 svedanārthaṃ ghṛtakṣīratailakoṣṭhāṃśca kārayet //
Ca, Sū., 14, 46.1 atha jentākaṃ cikīrṣurbhūmiṃ parīkṣeta tatra pūrvasyāṃ diśyuttarasyāṃ vā guṇavati praśaste bhūmibhāge kṛṣṇamadhuramṛttike suvarṇamṛttike vā parīvāpapuṣkariṇyādīnāṃ jalāśayānāmanyatamasya kūle dakṣiṇe paścime vā sūpatīrthe samasuvibhaktabhūmibhāge saptāṣṭau vāratnīr upakramyodakāt prāṅmukham udaṅmukhaṃ vābhimukhatīrthaṃ kūṭāgāraṃ kārayet utsedhavistārataḥ paramaratnīḥ ṣoḍaśa samantāt suvṛttaṃ mṛtkarmasampannam anekavātāyanam asya kūṭāgārasyāntaḥ samantato bhittimaratnivistārotsedhāṃ piṇḍikāṃ kārayed ā kapāṭāt madhye cāsya kūṭāgārasya catuṣkiṣkumātraṃ puruṣapramāṇaṃ mṛnmayaṃ kandusaṃsthānaṃ bahusūkṣmacchidramaṅgārakoṣṭhakastambhaṃ sapidhānaṃ kārayet taṃ ca khādirāṇām āśvakarṇādīnāṃ vā kāṣṭhānāṃ pūrayitvā pradīpayet sa yadā jānīyāt sādhu dagdhāni kāṣṭhāni gatadhūmānyavataptaṃ ca kevalamagninā tadagnigṛhaṃ svedayogyena coṣmaṇā yuktamiti tatrainaṃ puruṣaṃ vātaharābhyaktagātraṃ vastrāvacchannaṃ praveśayaṃścainamanuśiṣyāt saumya praviśa kalyāṇāyārogyāya ceti praviśya caināṃ piṇḍikāmadhiruhya pārśvāparapārśvābhyāṃ yathāsukhaṃ śayīthāḥ na ca tvayā svedamūrcchāparītenāpi satā piṇḍikaiṣā vimoktavyā ā prāṇocchvāsāt bhraśyamāno hyataḥ piṇḍivakāvakāśād dvāram anadhigacchan svedamūrcchāparītatayā sadyaḥ prāṇāñjahyāḥ tasmāt piṇḍikāmenāṃ na kathaṃcana muñcethāḥ tvaṃ yadā jānīyāḥ vigatābhiṣyandamātmānaṃ samyakprasrutasvedapicchaṃ sarvasrotovimuktaṃ laghūbhūtam apagatavibandhastambhasuptivedanāgauravam iti tatastāṃ piṇḍikāmanusaran dvāraṃ prapadyethāḥ niṣkramya ca na sahasā cakṣuṣoḥ paripālanārthaṃ śītodakam upaspṛśethāḥ apagatasantāpaklamastu muhūrtāt sukhoṣṇena vāriṇā yathānyāyaṃ pariṣikto 'śnīyāḥ iti jentākasvedaḥ //
Ca, Sū., 14, 46.1 atha jentākaṃ cikīrṣurbhūmiṃ parīkṣeta tatra pūrvasyāṃ diśyuttarasyāṃ vā guṇavati praśaste bhūmibhāge kṛṣṇamadhuramṛttike suvarṇamṛttike vā parīvāpapuṣkariṇyādīnāṃ jalāśayānāmanyatamasya kūle dakṣiṇe paścime vā sūpatīrthe samasuvibhaktabhūmibhāge saptāṣṭau vāratnīr upakramyodakāt prāṅmukham udaṅmukhaṃ vābhimukhatīrthaṃ kūṭāgāraṃ kārayet utsedhavistārataḥ paramaratnīḥ ṣoḍaśa samantāt suvṛttaṃ mṛtkarmasampannam anekavātāyanam asya kūṭāgārasyāntaḥ samantato bhittimaratnivistārotsedhāṃ piṇḍikāṃ kārayed ā kapāṭāt madhye cāsya kūṭāgārasya catuṣkiṣkumātraṃ puruṣapramāṇaṃ mṛnmayaṃ kandusaṃsthānaṃ bahusūkṣmacchidramaṅgārakoṣṭhakastambhaṃ sapidhānaṃ kārayet taṃ ca khādirāṇām āśvakarṇādīnāṃ vā kāṣṭhānāṃ pūrayitvā pradīpayet sa yadā jānīyāt sādhu dagdhāni kāṣṭhāni gatadhūmānyavataptaṃ ca kevalamagninā tadagnigṛhaṃ svedayogyena coṣmaṇā yuktamiti tatrainaṃ puruṣaṃ vātaharābhyaktagātraṃ vastrāvacchannaṃ praveśayaṃścainamanuśiṣyāt saumya praviśa kalyāṇāyārogyāya ceti praviśya caināṃ piṇḍikāmadhiruhya pārśvāparapārśvābhyāṃ yathāsukhaṃ śayīthāḥ na ca tvayā svedamūrcchāparītenāpi satā piṇḍikaiṣā vimoktavyā ā prāṇocchvāsāt bhraśyamāno hyataḥ piṇḍivakāvakāśād dvāram anadhigacchan svedamūrcchāparītatayā sadyaḥ prāṇāñjahyāḥ tasmāt piṇḍikāmenāṃ na kathaṃcana muñcethāḥ tvaṃ yadā jānīyāḥ vigatābhiṣyandamātmānaṃ samyakprasrutasvedapicchaṃ sarvasrotovimuktaṃ laghūbhūtam apagatavibandhastambhasuptivedanāgauravam iti tatastāṃ piṇḍikāmanusaran dvāraṃ prapadyethāḥ niṣkramya ca na sahasā cakṣuṣoḥ paripālanārthaṃ śītodakam upaspṛśethāḥ apagatasantāpaklamastu muhūrtāt sukhoṣṇena vāriṇā yathānyāyaṃ pariṣikto 'śnīyāḥ iti jentākasvedaḥ //
Ca, Sū., 14, 46.1 atha jentākaṃ cikīrṣurbhūmiṃ parīkṣeta tatra pūrvasyāṃ diśyuttarasyāṃ vā guṇavati praśaste bhūmibhāge kṛṣṇamadhuramṛttike suvarṇamṛttike vā parīvāpapuṣkariṇyādīnāṃ jalāśayānāmanyatamasya kūle dakṣiṇe paścime vā sūpatīrthe samasuvibhaktabhūmibhāge saptāṣṭau vāratnīr upakramyodakāt prāṅmukham udaṅmukhaṃ vābhimukhatīrthaṃ kūṭāgāraṃ kārayet utsedhavistārataḥ paramaratnīḥ ṣoḍaśa samantāt suvṛttaṃ mṛtkarmasampannam anekavātāyanam asya kūṭāgārasyāntaḥ samantato bhittimaratnivistārotsedhāṃ piṇḍikāṃ kārayed ā kapāṭāt madhye cāsya kūṭāgārasya catuṣkiṣkumātraṃ puruṣapramāṇaṃ mṛnmayaṃ kandusaṃsthānaṃ bahusūkṣmacchidramaṅgārakoṣṭhakastambhaṃ sapidhānaṃ kārayet taṃ ca khādirāṇām āśvakarṇādīnāṃ vā kāṣṭhānāṃ pūrayitvā pradīpayet sa yadā jānīyāt sādhu dagdhāni kāṣṭhāni gatadhūmānyavataptaṃ ca kevalamagninā tadagnigṛhaṃ svedayogyena coṣmaṇā yuktamiti tatrainaṃ puruṣaṃ vātaharābhyaktagātraṃ vastrāvacchannaṃ praveśayaṃścainamanuśiṣyāt saumya praviśa kalyāṇāyārogyāya ceti praviśya caināṃ piṇḍikāmadhiruhya pārśvāparapārśvābhyāṃ yathāsukhaṃ śayīthāḥ na ca tvayā svedamūrcchāparītenāpi satā piṇḍikaiṣā vimoktavyā ā prāṇocchvāsāt bhraśyamāno hyataḥ piṇḍivakāvakāśād dvāram anadhigacchan svedamūrcchāparītatayā sadyaḥ prāṇāñjahyāḥ tasmāt piṇḍikāmenāṃ na kathaṃcana muñcethāḥ tvaṃ yadā jānīyāḥ vigatābhiṣyandamātmānaṃ samyakprasrutasvedapicchaṃ sarvasrotovimuktaṃ laghūbhūtam apagatavibandhastambhasuptivedanāgauravam iti tatastāṃ piṇḍikāmanusaran dvāraṃ prapadyethāḥ niṣkramya ca na sahasā cakṣuṣoḥ paripālanārthaṃ śītodakam upaspṛśethāḥ apagatasantāpaklamastu muhūrtāt sukhoṣṇena vāriṇā yathānyāyaṃ pariṣikto 'śnīyāḥ iti jentākasvedaḥ //
Ca, Sū., 15, 9.1 tatastaṃ puruṣaṃ snehasvedopapannamanupahatamanasamabhisamīkṣya sukhoṣitaṃ suprajīrṇabhaktaṃ śiraḥsnātamanuliptagātraṃ sragviṇamanupahatavastrasaṃvītaṃ devatāgnidvijaguruvṛddhavaidyānarcitavantamiṣṭe nakṣatratithikaraṇamuhūrte kārayitvā brāhmaṇān svastivācanaṃ prayuktābhir āśīrbhir abhimantritāṃ madhumadhukasaindhavaphāṇitopahitāṃ madanaphalakaṣāyamātrāṃ pāyayet //
Ca, Vim., 7, 19.2 tenaiva ca kaṣāyeṇa bāhyābhyantarān sarvodakārthān kārayecchaśvat tadabhāve kaṭutiktakaṣāyāṇāmauṣadhānāṃ kvāthairmūtrakṣārairvā pariṣecayet /
Ca, Vim., 7, 21.2 anena kalpena mārkavārkasahacaranīpanirguṇḍīsumukhasurasakuṭherakagaṇḍīrakālamālakaparṇāsakṣavakaphaṇijjhakabakulakuṭajasuvarṇakṣīrīsvarasānām anyatamasmin kārayet pūpalikāḥ tathā kiṇihīkirātatiktakasuvahāmalakaharītakībibhītakasvaraseṣu kārayet pūpalikāḥ svarasāṃścaiteṣāmekaikaśo dvaṃdvaśaḥ sarvaśo vā madhuvilulitān prātaranannāya pātuṃ prayacchet //
Ca, Vim., 7, 21.2 anena kalpena mārkavārkasahacaranīpanirguṇḍīsumukhasurasakuṭherakagaṇḍīrakālamālakaparṇāsakṣavakaphaṇijjhakabakulakuṭajasuvarṇakṣīrīsvarasānām anyatamasmin kārayet pūpalikāḥ tathā kiṇihīkirātatiktakasuvahāmalakaharītakībibhītakasvaraseṣu kārayet pūpalikāḥ svarasāṃścaiteṣāmekaikaśo dvaṃdvaśaḥ sarvaśo vā madhuvilulitān prātaranannāya pātuṃ prayacchet //
Ca, Vim., 7, 22.1 athāśvaśakṛdāhṛtya mahati kiliñjake prastīryātape śoṣayitvodūkhale kṣodayitvā dṛṣadi punaḥ sūkṣmacūrṇāni kārayitvā viḍaṅgakaṣāyeṇa triphalākaṣāyeṇa vāṣṭakṛtvo daśakṛtvo vāātape suparibhāvitāni bhāvayitvā dṛṣadi punaḥ sūkṣmāṇi cūrṇāni kārayitvā nave kalaśe samāvāpyānuguptaṃ nidhāpayet /
Ca, Vim., 7, 22.1 athāśvaśakṛdāhṛtya mahati kiliñjake prastīryātape śoṣayitvodūkhale kṣodayitvā dṛṣadi punaḥ sūkṣmacūrṇāni kārayitvā viḍaṅgakaṣāyeṇa triphalākaṣāyeṇa vāṣṭakṛtvo daśakṛtvo vāātape suparibhāvitāni bhāvayitvā dṛṣadi punaḥ sūkṣmāṇi cūrṇāni kārayitvā nave kalaśe samāvāpyānuguptaṃ nidhāpayet /
Ca, Vim., 7, 25.1 athāhareti brūyāt śāradān navāṃstilān saṃpadupetān tānāhṛtya suniṣpūtān niṣpūya suśuddhān śodhayitvā viḍaṅgakaṣāye sukhoṣṇe prakṣipya nirvāpayed ā doṣagamanāt gatadoṣānabhisamīkṣya supralūnān praluñcya punareva suniṣpūtān niṣpūya suśuddhān śodhayitvā viḍaṅgakaṣāyeṇa triḥsaptakṛtvaḥ suparibhāvitān bhāvayitvā ātape śoṣayitvā ulūkhale saṃkṣudya dṛṣadi punaḥ ślakṣṇapiṣṭān kārayitvā droṇyām abhyavadhāya viḍaṅgakaṣāyeṇa muhurmuhuravasiñcan pāṇimardameva mardayet tasmiṃstu khalu prapīḍyamāne yattailamudiyāttat pāṇibhyāṃ paryādāya śucau dṛḍhe kalaśe nyasyānuguptaṃ nidhāpayet //
Ca, Śār., 8, 33.0 prāk caivāsyā navamānmāsāt sūtikāgāraṃ kārayedapahṛtāsthiśarkarākapāle deśe praśastarūparasagandhāyāṃ bhūmau prāgdvāram udagdvāraṃ vā bailvānāṃ kāṣṭhānāṃ taindukaiṅgudakānāṃ bhāllātakānāṃ vāraṇānāṃ khādirāṇāṃ vā yāni cānyānyapi brāhmaṇāḥ śaṃseyur atharvavedavidasteṣāṃ vasanālepanācchādanāpidhānasaṃpadupetaṃ vāstuvidyāhṛdayayogāgnisalilodūkhalavarcaḥsthānasnānabhūmimahānasam ṛtusukhaṃ ca //
Ca, Śār., 8, 50.1 daśame tvahani saputrā strī sarvagandhauṣadhair gaurasarṣapalodhraiśca snātā laghvahataśucivastraṃ paridhāya pavitreṣṭalaghuvicitrabhūṣaṇavatī ca saṃspṛśya maṅgalānyucitām arcayitvā ca devatāṃ śikhinaḥ śuklavāsaso 'vyaṅgāṃśca brāhmaṇān svasti vācayitvā kumāramahatānāṃ ca vāsasāṃ saṃcaye prākśirasam udakśirasaṃ vā saṃveśya devatāpūrvaṃ dvijātibhyaḥ praṇamatītyuktvā kumārasya pitā dve nāmanī kārayennākṣatrikaṃ nāmābhiprāyikaṃ ca /
Ca, Cik., 1, 18.2 diśi pūrvottarasyāṃ ca subhūmau kārayetkuṭīm //
Ca, Cik., 3, 256.1 abhyaṅgāṃśca pradehāṃśca pariṣekāṃśca kārayet /
Ca, Cik., 3, 258.1 atha candanādyaṃ tailamupadekṣyāmaḥ candanabhadraśrīkālānusāryakālīyakapadmāpadmakośīrasārivāmadhukaprapauṇḍarīka nāgapuṣpodīcyavanyapadmotpalanalinakumudasaugandhikapuṇḍarīkaśatapatrabisamṛṇāla śālūkaśaivālakaśerukānantākuśakāśekṣudarbhaśaranalaśālimūlajambuvetasavānīragundrākakubhāsanāśvakarṇasyandana vātapothaśālatāladhavatiniśakhadirakadarakadambakāśmaryaphalasarjaplakṣavaṭakapītanodumbarāśvattha nyagrodhadhātakīdūrvetkaṭaśṛṅgāṭakamañjiṣṭhājyotiṣmatīpuṣkarabījakrauñcādanabadarīkovidārakadalīsaṃvartakāriṣṭaśataparvāśītakumbhikā śatāvarīśrīparṇīśrāvaṇīmahāśrāvaṇīrohiṇīśītapākyodanapākīkālābalāpayasyāvidārījīvakarṣabhakamedāmahāmedā madhurasarṣyaproktātṛṇaśūnyamocarasāṭarūṣakabakulakuṭajapaṭolanimbaśālmalīnārikelakharjūramṛdvīkāpriyālapriyaṅgudhanvanātmaguptāmadhūkānām anyeṣāṃ ca śītavīryāṇāṃ yathālābhamauṣadhānāṃ kaṣāyaṃ kārayet /
Ca, Cik., 3, 258.4 etaireva cauṣadhairaślakṣṇapiṣṭaiḥ suśītaiḥ pradehaṃ kārayet /
Ca, Cik., 3, 267.1 athoṣṇābhiprāyiṇāṃ jvaritānām abhyaṅgādīn upakramān upadekṣyāmaḥ agurukuṣṭhatagarapatranaladaśaileyadhyāmakahareṇukāsthauṇeyaka kṣemakailāvarāṅgadalapuratamālapatrabhūtīkarohiṣasaralaśallakī devadārvagnimanthabilvasyonākakāśmaryapāṭalāpunarnavā vṛścīrakaṇṭakārībṛhatīśālaparṇīpṛśniparṇīmāṣaparṇīmudgaparṇīgokṣurakairaṇḍaśobhāñjanakavaruṇārkacirabilvatilvaka śaṭīpuṣkaramūlagaṇḍīrorubūkapattūrākṣīvāśmantakaśigrumātuluṅgapīlukamūlakaparṇītilaparṇīpīluparṇīmeṣaśṛṅgī hiṃsrādantaśaṭhairāvatakabhallātakāsphotakāṇḍīrātmajaikeṣīkākarañjadhānyakājamodapṛthvīkāsumukhasurasakuṭherakakālamālakaparṇāsakṣavakaphaṇijjhaka bhūstṛṇaśṛṅgaverapippalīsarṣapāśvagandhārāsnāruhārohāvacābalātibalāguḍūcī śatapuṣpāśītavallīnākulīgandhanākulīśvetājyotiṣmatīcitrakādhyaṇḍāmlacāṅgerītilabadarakulatthamāṣāṇām evaṃvidhānām anyeṣāṃ coṣṇavīryāṇāṃ yathālābhamauṣadhānāṃ kaṣāyaṃ kārayet tena kaṣāyeṇa teṣāmeva ca kalkena surāsauvīrakatuṣodakamaireyamedakadadhimaṇḍāranālakaṭvaraprativinītena tailapātraṃ vipācayet /
Ca, Cik., 3, 267.2 tena sukhoṣṇena tailenoṣṇābhiprāyiṇaṃ jvaritamabhyañjyāt tathā śītajvaraḥ praśāmyati etaireva cauṣadhaiḥ ślakṣṇapiṣṭaiḥ sukhoṣṇaiḥ pradehaṃ kārayet etaireva ca śṛtaṃ sukhoṣṇaṃ salilamavagāhanārthaṃ pariṣekārthaṃ ca prayuñjīta śītajvarapraśamārtham //
Ca, Cik., 3, 302.1 āsthāpanaṃ yāpanaṃ vā kārayedviṣamajvare /
Ca, Cik., 3, 315.2 jvare rasasthe vamanamupavāsaṃ ca kārayet //
Ca, Cik., 1, 3, 17.1 jñātvā tānyañjanābhāni sūkṣmacūrṇāni kārayet /
Ca, Cik., 2, 1, 31.2 madhunaḥ kuḍavābhyāṃ ca dvābhyāṃ tatkārayedbhiṣak //
Ca, Cik., 2, 1, 45.1 navasarpiṣi saṃtaptān phalāmlān kārayed rasān /
Ca, Cik., 2, 4, 14.1 māṃsānām evam anyeṣāṃ medyānāṃ kārayedbhiṣak /
Ca, Cik., 2, 4, 32.1 guṭikāḥ kārayedvaidyo yathā sthūlamudumbaram /
Lalitavistara
LalVis, 3, 4.11 evamukte rājā kṣatriyo mūrdhābhiṣiktastrātā tān rājño maṇḍalina etadavocat kārayantu bhavantaḥ svakāni rājyāni dharmeṇa /
LalVis, 3, 7.5 ye khalu punastasya maṇiratnasya sāmantake manuṣyāḥ prativasanti te tenāvabhāsenāsphuṭa samānā anyonyaṃ saṃjānanti anyonyaṃ paśyanti anyonyamāhuḥ uttiṣṭha bhadramukhāḥ karmāntāni kārayata āpaṇāni prasārayata divā manyāmahe sūryamabhyudgatam /
LalVis, 7, 89.2 upasaṃkramya purataḥ sthitvā rājānaṃ śuddhodanamevamāha jaya jaya mahārāja ciramāyuḥ pālaya dharmeṇa rājyaṃ kārayeti //
LalVis, 9, 2.1 tatra rājñā śuddhodanena pañcamātraiśca śākyaśataiḥ pañcamātrāṇyābharaṇaśatāni kāritānyabhūvan /
LalVis, 9, 2.3 kārayitvā ca puṣyanakṣatrayogenānuyuktena te śākyā rājānaṃ śuddhodanamupasaṃkramyaivamāhur hanta deva maṇḍyatāṃ kumāra iti /
LalVis, 9, 2.5 mayāpi kumārasya sarvābharaṇāni kāritāni /
LalVis, 9, 3.6 tatra yāni bhadrikeṇa śākyarājenābharaṇāni kāritānyabhūvan tāni bodhisattvasya kāye ābadhyante sma /
LalVis, 12, 28.3 yannvahamaśokabhāṇḍakāni kārayeyam yāni kumāraḥ sarvadārikābhyo 'nuprayacchet /
LalVis, 12, 29.1 atha khalu rājā śuddhodano 'śokabhāṇḍāni kārayati sma suvarṇamayāni rūpyamayāni nānāratnamayāni /
LalVis, 12, 29.2 kārayitvā ca kapilavastuni mahānagare ghaṇṭāghoṣaṇāṃ kārayāmāsa saptame divase kumāro darśanaṃ dāsyati aśokabhāṇḍakāni ca dārikābhyo viśrāṇayiṣyati /
LalVis, 12, 29.2 kārayitvā ca kapilavastuni mahānagare ghaṇṭāghoṣaṇāṃ kārayāmāsa saptame divase kumāro darśanaṃ dāsyati aśokabhāṇḍakāni ca dārikābhyo viśrāṇayiṣyati /
LalVis, 12, 40.1 tato rājā śuddhodanaḥ kapilavastuni mahānagaravare ghaṇṭāghoṣaṇāṃ kārayati sma saptame divase kumāraḥ svaṃ śilpamupadarśayati /
LalVis, 14, 4.1 tato rājñā śuddhodanena kumārasya paribhogārthaṃ trayo yathartukāḥ prāsādāḥ kāritā abhūvan graiṣmiko vārṣiko haimantikaśca /
LalVis, 14, 4.8 tato rājā maṅgaladvārasya mahānti kapāṭāni kārayati sma /
LalVis, 14, 7.1 tato rājā śuddhodanaḥ snehabahumānābhyāṃ bodhisattvasya nagare ghaṇṭāvaghoṣaṇāṃ kārayati sma saptame divase kumāra udyānabhūmiṃ niṣkramiṣyatīti subhūmidarśanāya /
LalVis, 14, 42.1 iti hi bhikṣavo rājā śuddhodano bodhisattvasyemāmevaṃrūpāṃ saṃcodanāṃ dṛṣṭvā śrutvā ca bhūyasyā mātrayā bodhisattvasya parirakṣaṇārthaṃ prākārān māpayate sma parikhāḥ khānayati sma dvārāṇi ca gāḍhāni kārayati sma /
Mahābhārata
MBh, 1, 2, 101.1 yatrāsya manyur udbhūto yena dyūtam akārayat /
MBh, 1, 2, 187.1 drauṇidvaipāyanādīnāṃ śāpāścānyonyakāritāḥ /
MBh, 1, 27, 29.1 ekaḥ sarvapatatrīṇām indratvaṃ kārayiṣyati /
MBh, 1, 38, 28.2 prāsādaṃ kārayāmāsa ekastambhaṃ surakṣitam //
MBh, 1, 55, 21.12 suruṅgāṃ kārayitvā te vidureṇa pracoditāḥ /
MBh, 1, 57, 18.2 praveśaṃ kārayāmāsa gate saṃvatsare tadā /
MBh, 1, 57, 23.2 kārayiṣyanti ca mudā yathā cedipatir nṛpaḥ //
MBh, 1, 57, 26.1 utsavaṃ kārayiṣyanti sadā śakrasya ye narāḥ /
MBh, 1, 57, 68.95 vivāhaṃ kārayāmāsa śrutidṛṣṭena karmaṇā /
MBh, 1, 57, 70.6 jātakarmādisaṃskāraṃ kārayāmāsa dharmataḥ /
MBh, 1, 58, 19.1 kārayantaḥ kṛṣiṃ gobhistathā vaiśyāḥ kṣitāviha /
MBh, 1, 61, 86.16 vimukhāñśātravān sarvān kārayiṣyati me sutaḥ /
MBh, 1, 68, 3.2 tasyātha kārayāmāsa vardhamānasya dhīmataḥ /
MBh, 1, 68, 3.3 yathāvidhi yathānyāyaṃ kriyāḥ sarvāstvakārayat //
MBh, 1, 69, 37.4 kārayāmāsa muditaḥ prītimān ātmajasya ha //
MBh, 1, 70, 27.1 kārayāmāsa cendratvam abhibhūya divaukasaḥ /
MBh, 1, 70, 43.2 yāyātenāpi vayasā rājyaṃ pūrur akārayat //
MBh, 1, 71, 40.8 akārayāmāsa tadā devayānyāḥ kṛte vibhuḥ //
MBh, 1, 79, 5.2 jarāyāṃ bahavo doṣāḥ pānabhojanakāritāḥ /
MBh, 1, 80, 27.2 idaṃ varṣasahasrāya rājyaṃ kārayituṃ vaśī //
MBh, 1, 82, 5.6 jaihmyaṃ ca matsaraṃ vairaṃ sarvatraitan na kārayet /
MBh, 1, 92, 18.3 tasya jātasya kṛtyāni pratīpo 'kārayat prabhuḥ /
MBh, 1, 95, 1.3 vivāhaṃ kārayāmāsa śāstradṛṣṭena karmaṇā /
MBh, 1, 95, 11.2 bhīṣmaḥ śāṃtanavo rājan pretakāryāṇyakārayat //
MBh, 1, 96, 47.1 vivāhaṃ kārayiṣyantaṃ bhīṣmaṃ kāśipateḥ sutā /
MBh, 1, 96, 53.137 nyāyena kārayāmāsa rājño vaivāhikīṃ kriyām /
MBh, 1, 96, 59.1 pretakāryāṇi sarvāṇi tasya samyag akārayat /
MBh, 1, 100, 21.11 kārayāmāsa vai bhīṣmo brāhmaṇair vedapāragaiḥ /
MBh, 1, 105, 5.3 vivāhaṃ kārayāmāsa bhīṣmaḥ pāṇḍor mahātmanaḥ //
MBh, 1, 106, 13.2 vivāhaṃ kārayāmāsa vidurasya mahāmateḥ //
MBh, 1, 115, 28.26 tataḥ pāṇḍuḥ kriyāḥ sarvāḥ pāṇḍavānām akārayat /
MBh, 1, 116, 30.73 kāśyapaḥ kārayāmāsa pāṇḍoḥ pretasya tāṃ kriyām /
MBh, 1, 116, 31.8 tāpasā vidhivat karma kārayāmāsur ātmajaiḥ //
MBh, 1, 118, 2.2 pāṇḍor vidura sarvāṇi pretakāryāṇi kāraya /
MBh, 1, 119, 29.1 tato jalavihārārthaṃ kārayāmāsa bhārata /
MBh, 1, 119, 29.5 udakakrīḍanaṃ nāma kārayāmāsa bhārata //
MBh, 1, 119, 43.15 tato jalavihārārthaṃ kārayāmāsa bhārata /
MBh, 1, 119, 43.18 udakakrīḍanārthāni kārayāmāsa bhārata /
MBh, 1, 121, 5.4 adhyagacchad bharadvājastad astraṃ devakāritam //
MBh, 1, 124, 11.1 mañcāṃśca kārayāmāsustatra jānapadā janāḥ /
MBh, 1, 132, 8.2 āyudhāgāram āśritya kārayethā mahādhanam //
MBh, 1, 132, 10.4 eṣāṃ tu pāṇḍaveyānāṃ gṛhaṃ raudram akārayat //
MBh, 1, 134, 16.3 āgneyaṃ ruciraṃ veśma kāritaṃ dṛśyate śubham /
MBh, 1, 136, 11.3 gṛham ātmavināśāya kāritaṃ dāhitaṃ ca yat /
MBh, 1, 137, 13.1 kārayantu ca kulyāni śubhrāṇi ca mahānti ca /
MBh, 1, 137, 14.1 evaṃgate mayā śakyaṃ yad yat kārayituṃ hitam /
MBh, 1, 137, 16.73 saguhāṃ kārayitvā te kuntyā pāṇḍusutāstadā /
MBh, 1, 145, 4.11 bhojanāni ca pūrṇāni bhakṣyabhojyair akārayan /
MBh, 1, 145, 6.4 sa vaivarṇyaṃ ca kārśyaṃ ca jagāmātṛptikāritam /
MBh, 1, 151, 25.21 mañcāṃśca kārayāmāsa rājayogyān bahūn nṛpa /
MBh, 1, 151, 25.24 kārayāmāsa śulkārtham arjunasya didṛkṣayā /
MBh, 1, 176, 9.5 iti niścitya manasā kāritaṃ lakṣyam uttamam /
MBh, 1, 176, 9.6 dṛḍhaṃ dhanur anāyamyaṃ kārayāmāsa bhārata /
MBh, 1, 176, 10.1 yantraṃ vaihāyasaṃ cāpi kārayāmāsa kṛtrimam /
MBh, 1, 199, 22.17 tathetyeva tadā kṣattā kārayāmāsa tat tadā /
MBh, 1, 199, 25.34 yathoktaṃ dhṛtarāṣṭreṇa kārayāmāsa kaurava /
MBh, 1, 199, 25.38 kārayāmāsa vidhivat keśavānumate tadā /
MBh, 1, 199, 46.3 rājño vāsagṛhaṃ ramyaṃ viśvakarmā tvakārayat /
MBh, 1, 199, 46.5 vihārabhūmyo vividhāḥ kāritāḥ syur manoharāḥ /
MBh, 1, 199, 46.14 sarvadābhisṛtaṃ sadbhiḥ kāritaṃ viśvakarmaṇā //
MBh, 1, 208, 20.2 prekṣaṇāni ca kurvantyo vivṛtaṃ kārayanti ca /
MBh, 1, 212, 1.291 vivāhaṃ kārayāmāsuḥ śakraputrasya śāstrataḥ /
MBh, 1, 212, 1.302 kārayāmāsa vaivāhyaṃ maṅgalyaṃ yādavastriyaḥ /
MBh, 2, 1, 7.3 evaṃ gate na śakṣyāmi kiṃcit kārayituṃ tvayā //
MBh, 2, 5, 23.2 kārayanti kumārāṃśca yodhamukhyāṃśca sarvaśaḥ //
MBh, 2, 16, 13.2 svarājyaṃ kārayāmāsa magadheṣu girivraje /
MBh, 2, 19, 15.2 taṃ hatvā māṣanālāśca tisro bherīr akārayat //
MBh, 2, 30, 31.1 sarvakāmāśca kāryantāṃ rasagandhasamanvitāḥ /
MBh, 2, 44, 7.2 sabhāṃ tāṃ kārayāmāsa savyasācī paraṃtapaḥ //
MBh, 3, 10, 1.3 manye tad vidhinākramya kārito 'smīti vai mune //
MBh, 3, 14, 14.2 yenedaṃ vyasanaṃ prāptā bhavanto dyūtakāritam //
MBh, 3, 16, 16.2 samantāt krośamātraṃ ca kāritā viṣamā ca bhūḥ //
MBh, 3, 27, 12.1 caran naiḥśreyasaṃ dharmaṃ prajāpālanakāritam /
MBh, 3, 31, 30.2 yena kārayate karma śubhāśubhaphalaṃ vibhuḥ //
MBh, 3, 33, 22.2 sarvabhūtāni kaunteya kārayatyavaśānyapi //
MBh, 3, 124, 6.2 kārayāmāsa śaryātir yajñāyatanam uttamam //
MBh, 3, 147, 38.2 rājyaṃ kāritavān rāmastatastu tridivaṃ gataḥ //
MBh, 3, 148, 30.2 kāmāś copadravāś caiva tadā daivatakāritāḥ //
MBh, 3, 149, 45.1 mantrayet saha vidvadbhiḥ śaktaiḥ karmāṇi kārayet /
MBh, 3, 149, 48.2 nigrahaṃ cāpyaśiṣṭeṣu nirmaryādeṣu kārayet //
MBh, 3, 185, 29.1 nauś ca kārayitavyā te dṛḍhā yuktavaṭākarā /
MBh, 3, 186, 100.1 vaiśyāḥ kṛṣiṃ yathānyāyaṃ kārayanti narādhipa /
MBh, 3, 190, 23.1 athāmātyo 'nudakaṃ vanaṃ kārayitvodāravṛkṣaṃ bahumūlapuṣpaphalaṃ rahasyupagamya rājānam abravīt /
MBh, 3, 211, 4.2 agniścāpi manur nāma prājāpatyam akārayat //
MBh, 3, 266, 34.1 api rājyam ayodhyāyāṃ kārayiṣyāmyahaṃ punaḥ /
MBh, 3, 267, 44.1 tenopāyena kākutsthaḥ setubandham akārayat /
MBh, 3, 278, 32.3 rājāpi duhituḥ sarvaṃ vaivāhikam akārayat //
MBh, 3, 279, 15.3 yathāvidhi samudvāhaṃ kārayāmāsatur nṛpau //
MBh, 4, 14, 5.1 parviṇīṃ tvaṃ samuddiśya surām annaṃ ca kāraya /
MBh, 4, 14, 8.2 kārayāmāsa kuśalair annapānaṃ suśobhanam //
MBh, 4, 21, 3.1 yaiṣā nartanaśālā vai matsyarājena kāritā /
MBh, 4, 21, 16.2 yad idaṃ nartanāgāraṃ matsyarājena kāritam /
MBh, 4, 38, 13.2 kathaṃ tvā ninditaṃ karma kārayeyaṃ nṛpātmaja //
MBh, 4, 45, 5.3 vaiśyo 'dhigamya dravyāṇi brahmakarmāṇi kārayet //
MBh, 4, 46, 12.3 abhiṣajyamāne hi gurau tadvṛttaṃ roṣakāritam //
MBh, 4, 67, 33.2 vivāhaṃ kārayāmāsa saubhadrasya mahātmanaḥ //
MBh, 5, 8, 7.1 kārayāmāsa pūjārthaṃ tasya duryodhanaḥ sabhāḥ /
MBh, 5, 34, 18.1 puṣpaṃ puṣpaṃ vicinvīta mūlacchedaṃ na kārayet /
MBh, 5, 73, 11.2 abhīkṣṇaṃ dṛśyase bhīma sarvaṃ tanmanyukāritam //
MBh, 5, 77, 3.1 tatra vai pauruṣaṃ brūyur āsekaṃ yatnakāritam /
MBh, 5, 77, 3.2 tatra cāpi dhruvaṃ paśyecchoṣaṇaṃ daivakāritam //
MBh, 5, 86, 9.1 yat tu kāryaṃ mahābāho manasā kāryatāṃ gatam /
MBh, 5, 139, 9.1 sa hi me jātakarmādi kārayāmāsa mādhava /
MBh, 5, 139, 10.1 nāma me vasuṣeṇeti kārayāmāsa vai dvijaiḥ /
MBh, 5, 139, 34.2 japair homaiśca saṃyukto brahmatvaṃ kārayiṣyati //
MBh, 5, 147, 21.2 saṃbhārān abhiṣekārthaṃ kārayāmāsa śāstrataḥ /
MBh, 5, 147, 21.3 maṅgalāni ca sarvāṇi kārayāmāsa cābhibhūḥ //
MBh, 5, 147, 28.2 pitaryuparate rājan rājā rājyam akārayat //
MBh, 5, 149, 69.2 niveśaṃ kārayāmāsa kuntīputro yudhiṣṭhiraḥ //
MBh, 5, 149, 75.2 tadvidhāni narendrāṇāṃ kārayāmāsa keśavaḥ //
MBh, 5, 150, 13.2 tasmāt sāṃgrāmikaṃ sarvaṃ kārayadhvam atandritāḥ //
MBh, 5, 156, 14.2 asvatantro hi puruṣaḥ kāryate dāruyantravat //
MBh, 5, 162, 8.2 karma kārayituṃ caiva bhṛtān apyabhṛtāṃstathā //
MBh, 5, 176, 12.2 tasmāt pratikriyā yuktā bhīṣme kārayituṃ tvayā //
MBh, 5, 189, 17.1 jātakarmāṇi sarvāṇi kārayāmāsa pārthivaḥ /
MBh, 5, 196, 12.1 duryodhanastu śibiraṃ kārayāmāsa bhārata /
MBh, 5, 196, 14.2 kārayāmāsa kauravyaḥ śataśo 'tha sahasraśaḥ //
MBh, 6, 1, 6.2 kārayāmāsa vidhivat kuntīputro yudhiṣṭhiraḥ //
MBh, 6, 15, 70.1 ārtiṃ me hṛdaye rūḍhāṃ mahatīṃ putrakāritām /
MBh, 6, BhaGī 3, 5.2 kāryate hyavaśaḥ karma sarvaḥ prakṛtijairguṇaiḥ //
MBh, 6, BhaGī 5, 13.2 navadvāre pure dehī naiva kurvanna kārayan //
MBh, 6, 73, 1.4 yāni tvaṃ dṛṣṭavān rājan dharmasaṃkarakārite //
MBh, 6, 92, 37.2 virathaṃ rathināṃ śreṣṭhaṃ kārayāmāsa sāyakaiḥ //
MBh, 6, 115, 26.2 dūtaiḥ śīghrāśvasaṃyuktair avahāram akārayan //
MBh, 7, 172, 92.2 varūthinīm abhipretya avahāram akārayat //
MBh, 8, 1, 8.1 cintayantaś ca pārthānāṃ tān kleśān dyūtakāritān /
MBh, 8, 6, 5.2 saṃdhyākālaṃ samāsādya pratyāhāram akārayat //
MBh, 9, 50, 30.2 kārayāmāsa divyāni nānāpraharaṇānyuta /
MBh, 9, 64, 24.2 vināśaḥ sarvabhūtānāṃ kālaparyāyakāritaḥ //
MBh, 11, 1, 3.1 aśvatthāmnaḥ śrutaṃ karma śāpaścānyonyakāritaḥ /
MBh, 11, 1, 8.2 gurūṇāṃ cānupūrvyeṇa pretakāryāṇi kāraya //
MBh, 11, 8, 15.2 putraṃ te kāraṇaṃ kṛtvā kālayogena kāritaḥ //
MBh, 11, 11, 27.1 tasmāt putreṇa yā sā te pratimā kāritāyasī /
MBh, 11, 14, 17.1 keśapakṣaparāmarśe draupadyā dyūtakārite /
MBh, 11, 26, 26.1 bhavantaḥ kārayantveṣāṃ pretakāryāṇi sarvaśaḥ /
MBh, 11, 26, 44.1 kārayitvā kriyāsteṣāṃ kururājo yudhiṣṭhiraḥ /
MBh, 12, 1, 14.2 kṛtvā jñātikṣayam imaṃ mahāntaṃ lobhakāritam //
MBh, 12, 9, 29.2 tṛṣṇayā hi mahat pāpam ajñānād asmi kāritaḥ //
MBh, 12, 25, 15.2 pāpaiḥ saha na saṃdadhyād rāṣṭraṃ paṇyaṃ na kārayet //
MBh, 12, 29, 54.2 daśa varṣasahasrāṇi rāmo rājyam akārayat //
MBh, 12, 31, 43.1 kārayāmāsa rājyaṃ sa pitari svargate vibhuḥ /
MBh, 12, 34, 9.2 yadā tvam īdṛśaṃ karma vidhinākramya kāritaḥ //
MBh, 12, 34, 25.1 tvaṃ tu śuklābhijātīyaḥ paradoṣeṇa kāritaḥ /
MBh, 12, 35, 28.1 vṛthāpaśusamālambhaṃ naiva kuryānna kārayet /
MBh, 12, 42, 1.3 śrāddhāni kārayāmāsa teṣāṃ pṛthag udāradhīḥ //
MBh, 12, 42, 7.2 suhṛdāṃ kārayāmāsa sarveṣām aurdhvadaihikam //
MBh, 12, 60, 19.2 dharmeṇa sarvakṛtyāni samaniṣṭhāni kārayet //
MBh, 12, 69, 22.2 amātyavallabhānāṃ ca vivādāṃstasya kārayet /
MBh, 12, 69, 41.1 prakaṇṭhīḥ kārayet samyag ākāśajananīstathā /
MBh, 12, 69, 43.2 āropayecchataghnīśca svādhīnāni ca kārayet //
MBh, 12, 69, 51.1 viśālān rājamārgāṃśca kārayeta narādhipaḥ /
MBh, 12, 69, 55.2 yavasendhanadigdhānāṃ kārayeta ca saṃcayān //
MBh, 12, 69, 56.2 saṃcayān evamādīnāṃ kārayeta narādhipaḥ //
MBh, 12, 69, 59.2 paurebhyo nṛpater vāpi svādhīnān kārayeta tān //
MBh, 12, 71, 5.2 nānāptaiḥ kārayeccāraṃ kuryāt kāryam apīḍayā //
MBh, 12, 77, 7.2 tān sarvān dhārmiko rājā baliṃ viṣṭiṃ ca kārayet //
MBh, 12, 87, 1.3 kṛtaṃ vā kārayitvā vā tanme brūhi pitāmaha //
MBh, 12, 87, 31.1 teṣu satkārasaṃskārān saṃvibhāgāṃśca kārayet /
MBh, 12, 88, 3.2 dviguṇāyāḥ śatasyaivaṃ sahasrasya ca kārayet //
MBh, 12, 88, 11.2 yogakṣemaṃ ca samprekṣya vaṇijaḥ kārayet karān //
MBh, 12, 88, 33.2 yogakṣemaṃ ca samprekṣya gominaḥ kārayet karān //
MBh, 12, 89, 22.2 prayogaṃ kārayeyustān yathā balikarāṃstathā //
MBh, 12, 89, 23.2 puruṣaiḥ kārayet karma bahubhiḥ saha karmibhiḥ //
MBh, 12, 90, 17.3 sarvān supariṇītāṃstān kārayeta yudhiṣṭhira //
MBh, 12, 136, 105.2 tasmāt sarvāṇi kāryāṇi sāvaśeṣāṇi kārayet //
MBh, 12, 136, 211.1 dvayor imaṃ bhārata saṃdhivigrahaṃ subhāṣitaṃ buddhiviśeṣakāritam /
MBh, 12, 137, 46.2 kāryate caiva kālena tannimittaṃ hi jīvati //
MBh, 12, 138, 20.3 tasmāt sarvāṇi kāryāṇi sāvaśeṣāṇi kārayet //
MBh, 12, 139, 17.2 hatatviṭkāny alakṣyanta nisargād daivakāritāt //
MBh, 12, 151, 13.1 atha niścitya manasā śalmalir vātakāritam /
MBh, 12, 167, 1.2 tataścitāṃ bakapateḥ kārayāmāsa rākṣasaḥ /
MBh, 12, 188, 16.1 manasā kliśyamānastu samādhānaṃ ca kārayet /
MBh, 12, 192, 114.2 kāmakrodhau viddhi nau tvam āvābhyāṃ kārito bhavān /
MBh, 12, 220, 112.1 brāhmaṇaiḥ kārayiṣyanti vṛṣalāḥ pādadhāvanam /
MBh, 12, 254, 39.1 vadhabandhavirodhena kārayanti divāniśam /
MBh, 12, 268, 2.2 nivartayema pāpaṃ hi tṛṣṇayā kāritā vayam //
MBh, 12, 306, 23.1 kartuṃ śatapathaṃ vedam apūrvaṃ kāritaṃ ca me /
MBh, 12, 308, 140.2 avaśaḥ kāryate tatra tasmiṃstasmin guṇe sthitaḥ //
MBh, 12, 308, 142.2 vadasva śṛṇu cāpīti vivaśaḥ kāryate paraiḥ //
MBh, 13, 42, 30.2 idam āsīnmanasi ca rucyā rakṣaṇakāritam //
MBh, 13, 49, 2.1 vipravādāḥ subahuśaḥ śrūyante putrakāritāḥ /
MBh, 13, 52, 14.2 kārayāmāsa sarvāśca kriyāstasya mahātmanaḥ //
MBh, 13, 55, 2.3 kāraṇaṃ śrotum icchāmi madgṛhe vāsakāritam //
MBh, 13, 86, 27.2 śaśaṃsur viprakāraṃ taṃ tasmai tārakakāritam //
MBh, 13, 107, 19.2 sarvāṃstān dhārmiko rājā śūdrakarmāṇi kārayet //
MBh, 13, 107, 27.1 śāntihomāṃśca kurvīta sāvitrāṇi ca kārayet /
MBh, 13, 107, 121.1 prāṅmukhaḥ śmaśrukarmāṇi kārayeta samāhitaḥ /
MBh, 13, 124, 15.2 prātar utthāya tat sarvaṃ kārayāmi karomi ca //
MBh, 13, 150, 1.2 kāryate yacca kriyate saccāsacca kṛtaṃ tataḥ /
MBh, 14, 4, 24.3 kārayāmāsa śubhrāṇi bhājanāni sahasraśaḥ //
MBh, 14, 7, 9.2 vartate yājane caiva tena karmāṇi kāraya //
MBh, 14, 10, 33.1 tato rājā jātarūpasya rāśīn pade pade kārayāmāsa hṛṣṭaḥ /
MBh, 14, 10, 34.1 tato vittaṃ vividhaṃ saṃnidhāya yathotsāhaṃ kārayitvā ca kośam /
MBh, 14, 15, 22.2 sa ha bhīṣmeṇa yadyuktam asmābhiḥ śokakārite //
MBh, 14, 19, 25.1 devānām api devatvaṃ yuktaḥ kārayate vaśī /
MBh, 14, 46, 37.2 lokasaṃgrahadharmaṃ ca naiva kuryānna kārayet //
MBh, 14, 63, 11.2 kārayitvā sa rājendro brāhmaṇān idam abravīt //
MBh, 14, 86, 13.2 kārayāmāsa vidhivanmaṇihemavibhūṣitam //
MBh, 14, 86, 15.2 kārayāmāsa dharmātmā tatra tatra yathāvidhi //
MBh, 14, 86, 16.2 kārayāmāsa bhīmaḥ sa vividhāni hyanekaśaḥ //
MBh, 14, 90, 28.2 sa bhīmaḥ kārayāmāsa dharmarājasya śāsanāt //
MBh, 15, 1, 13.2 dhṛtarāṣṭrābhyanujñāto vidurastānyakārayat //
MBh, 15, 1, 25.2 dhṛtarāṣṭrasya durbuddher yad vṛttaṃ dyūtakāritam //
MBh, 15, 10, 11.2 kārayethāśca karmāṇi yuktāyuktair adhiṣṭhitaiḥ //
MBh, 15, 12, 4.1 vyasanaṃ bhedanaṃ caiva śatrūṇāṃ kārayet tataḥ /
MBh, 15, 13, 9.3 sarvaprakṛtisāṃnidhyaṃ kārayitvā svaveśmani //
MBh, 15, 19, 13.1 bahvannarasapānāḍhyāḥ sabhā vidura kāraya /
MBh, 15, 20, 3.1 kārayitvānnapānāni yānānyācchādanāni ca /
MBh, 15, 21, 2.2 kārttikyāṃ kārayitveṣṭiṃ brāhmaṇair vedapāragaiḥ //
MBh, 15, 22, 26.1 kiṃ vayaṃ kāritāḥ pūrvaṃ bhavatyā pṛthivīkṣayam /
MBh, 15, 47, 2.2 agnayaḥ kārayitveṣṭim utsṛṣṭā iti naḥ śrutam //
MBh, 16, 2, 16.2 viṣaṇṇarūpastad rājā sūkṣmaṃ cūrṇam akārayat //
MBh, 16, 8, 28.1 aluptadharmastaṃ dharmaṃ kārayitvā sa phalgunaḥ /
MBh, 17, 1, 20.1 vidhivat kārayitveṣṭiṃ naiṣṭhikīṃ bharatarṣabha /
MBh, 18, 1, 16.1 na tanmanasi kartavyaṃ putra yad dyūtakāritam /
MBh, 18, 1, 17.1 ye cānye 'pi parikleśā yuṣmākaṃ dyūtakāritāḥ /
MBh, 18, 2, 42.2 tato vimamṛśe rājā kiṃ nvidaṃ daivakāritam //
Manusmṛti
ManuS, 2, 30.1 nāmadheyaṃ daśamyāṃ tu dvādaśyāṃ vāsya kārayet /
ManuS, 4, 118.1 corair upadrute grāme sambhrame cāgnikārite /
ManuS, 7, 76.1 tasya madhye suparyāptaṃ kārayed gṛham ātmanaḥ /
ManuS, 7, 138.2 ekaikaṃ kārayet karma māsi māsi mahīpatiḥ //
ManuS, 7, 176.1 yadi tatrāpi saṃpaśyed doṣaṃ saṃśrayakāritam /
ManuS, 8, 207.2 kṛtsnam eva labhetāṃśam anyenaiva ca kārayet //
ManuS, 8, 217.1 yathoktam ārtaḥ sustho vā yas tat karma na kārayet /
ManuS, 8, 249.1 upacchannāni cānyāni sīmāliṅgāni kārayet /
ManuS, 8, 251.2 tāni saṃdhiṣu sīmāyām aprakāśāni kārayet //
ManuS, 8, 348.2 dvijātīnāṃ ca varṇānāṃ viplave kālakārite //
ManuS, 8, 401.2 vicārya sarvapaṇyānāṃ kārayet krayavikrayau //
ManuS, 8, 410.1 vāṇijyaṃ kārayed vaiśyaṃ kusīdaṃ kṛṣim eva ca /
ManuS, 8, 411.2 bibhṛyād ānṛśaṃsyena svāni karmāṇi kārayet //
ManuS, 8, 412.1 dāsyaṃ tu kārayan lobhād brāhmaṇaḥ saṃskṛtān dvijān /
ManuS, 8, 413.1 śūdraṃ tu kārayed dāsyaṃ krītam akrītam eva vā /
ManuS, 8, 418.1 vaiśyaśūdrau prayatnena svāni karmāṇi kārayet /
ManuS, 9, 86.1 yas tu tat kārayen mohāt sajātyā sthitayānyayā /
ManuS, 9, 220.1 dyūtaṃ samāhvayaṃ caiva yaḥ kuryāt kārayeta vā /
ManuS, 9, 227.2 dhanoṣmaṇā pacyamānās tān niḥsvān kārayen nṛpaḥ //
Nyāyasūtra
NyāSū, 3, 1, 39.0 karmakāritaśca indriyāṇāṃ vyūhaḥ puruṣārthatantraḥ //
NyāSū, 3, 2, 68.0 tat adṛṣṭakāritam iti cet punaḥ tatprasaṅgaḥ apavarge //
NyāSū, 4, 1, 21.0 tatkāritatvād ahetuḥ //
Rāmāyaṇa
Rām, Bā, 1, 65.2 samudravacanāc caiva nalaṃ setum akārayat //
Rām, Bā, 13, 19.1 kāritāḥ sarva evaite śāstrajñair yajñakovidaiḥ /
Rām, Bā, 13, 22.1 iṣṭakāś ca yathānyāyaṃ kāritāś ca pramāṇataḥ /
Rām, Bā, 13, 34.2 kāritās tatra bahavo vihitāḥ śāstradarśanāt //
Rām, Bā, 17, 12.3 teṣāṃ janmakriyādīni sarvakarmāṇy akārayat //
Rām, Bā, 28, 3.3 kārayāmāsa tad rājyaṃ triṣu lokeṣu viśrutaḥ //
Rām, Bā, 41, 8.2 triṃśadvarṣasahasrāṇi rājā rājyam akārayat //
Rām, Bā, 44, 7.2 saṃtāraṃ kārayāmāsa sarṣisaṃghaḥ sarāghavaḥ //
Rām, Bā, 50, 20.2 bahuvarṣasahasrāṇi rājā rājyam akārayat //
Rām, Bā, 70, 22.1 rāmalakṣmaṇayo rājan godānaṃ kārayasva ha /
Rām, Ay, 4, 37.2 tāni me maṅgalāny adya vaidehyāś caiva kāraya //
Rām, Ay, 5, 2.1 gacchopavāsaṃ kākutsthaṃ kārayādya tapodhana /
Rām, Ay, 5, 10.2 mantravat kārayāmāsa vaidehyā sahitaṃ muniḥ //
Rām, Ay, 6, 5.2 alaṃkāravidhiṃ kṛtsnaṃ kārayāmāsa veśmanaḥ //
Rām, Ay, 7, 5.3 kārayiṣyati kiṃ vāpi samprahṛṣṭo mahīpatiḥ //
Rām, Ay, 9, 37.2 kārayiṣyāmi te kubje śubhāny ābharaṇāni ca //
Rām, Ay, 61, 11.1 nārājake janapade kārayanti sabhāṃ narāḥ /
Rām, Ay, 69, 16.1 kārayitvā mahat karma bhartā bhṛtyam anarthakam /
Rām, Ay, 70, 3.2 pretakāryāṇi sarvāṇi kārayāmāsa dharmavit //
Rām, Ay, 71, 1.2 dvādaśe 'hani samprāpte śrāddhakarmāṇy akārayat //
Rām, Ay, 80, 24.1 prabhāte vimale sūrye kārayitvā jaṭā ubhau /
Rām, Ay, 104, 17.2 sarvakāryāṇi saṃmantrya sumahāntyapi kāraya //
Rām, Ār, 21, 10.2 sarvodyogam udīrṇānāṃ rakṣasāṃ saumya kāraya //
Rām, Ki, 24, 44.2 samānaśokaḥ kākutsthaḥ pretakāryāṇy akārayat //
Rām, Yu, 27, 16.2 laṅkāyām atulāṃ guptiṃ kārayāmāsa rākṣasaḥ //
Rām, Yu, 37, 14.2 rāvaṇo 'kārayal laṅkāṃ patākādhvajamālinīm //
Rām, Yu, 51, 17.2 viparītāni kṛtyāni kārayantīha mantriṇaḥ //
Rām, Yu, 102, 19.2 tūrṇam utsāraṇe yatnaṃ kārayāmāsa sarvataḥ //
Rām, Yu, 113, 10.2 yathā ca kāritaḥ setū rāvaṇaśca yathā hataḥ //
Rām, Yu, 114, 41.1 tataḥ samudram āsādya nalaṃ setum akārayat /
Rām, Yu, 116, 16.1 pratikarma ca rāmasya kārayāmāsa vīryavān /
Rām, Yu, 116, 90.2 daśavarṣasahasrāṇi rāmo rājyam akārayat //
Rām, Utt, 13, 2.2 nidrā māṃ bādhate rājan kārayasva mamālayam //
Rām, Utt, 21, 23.2 bhindipālaiśca śūlaiśca nirucchvāsam akārayan //
Rām, Utt, 24, 35.1 sa tatra kārayāmāsa rājyaṃ nihatakaṇṭakam /
Rām, Utt, 53, 15.2 bhavanaṃ cāsuraśreṣṭhaḥ kārayāmāsa suprabham //
Rām, Utt, 69, 6.2 rājyaṃ kārayato brahman prajā dharmeṇa rakṣataḥ //
Rām, Utt, 70, 19.1 evaṃ sa rājā tad rājyaṃ kārayat sapurohitaḥ /
Rām, Utt, 80, 20.2 saṃvatsaroṣitasyeha kārayiṣyāmi te hitam //
Saṅghabhedavastu
SBhedaV, 1, 141.0 yasmin samaye māndhātā rājā rājyaṃ kārayati tasmin samaye manuṣyāḥ cintakā abhūvan tulakā upaparīkṣakāḥ //
SBhedaV, 1, 150.0 athedānīṃ caturṣu dvīpeṣu rājyaiśvaryādhipatyaṃ kāritavān //
SBhedaV, 1, 152.0 maharddhikaḥ sa kumāro mahānubhāvo 'pīdānīṃ triṣu dvīpeṣu rājyaiśvaryādhipatyaṃ kāritavān //
SBhedaV, 1, 154.0 maharddhikaḥ sa kumāro mahānubhāva ity apīdānīṃ dvayor dvīpayo rājyaiśvaryādhipatyaṃ kāritavān //
SBhedaV, 1, 156.0 maharddhikaḥ sa kumāro mahānubhāvaḥ apīdānīṃ ekasmin dvīpe rājyaiśvaryādhipatyaṃ kāritavān //
SBhedaV, 1, 182.0 karṇasya gautamā rājño dvau gautamo bharadvājaś ca tayor gautamo naiṣkarmyābhinandī bharadvājo rājyābhinandī sa pitaraṃ paśyati dharmādharmeṇa rājyaṃ kārayantaṃ sa saṃlakṣayati aham api pitur atyayād rājā bhaviṣyāmy aham api dharmādharmeṇa rājyaṃ kārayitvā narakaparāyaṇo bhaviṣyāmi kim atra prāptakālam agārād anagārikāṃ pravrajiṣye iti viditvā yena karṇo rājā tenopasaṃkrāntaḥ //
SBhedaV, 1, 182.0 karṇasya gautamā rājño dvau gautamo bharadvājaś ca tayor gautamo naiṣkarmyābhinandī bharadvājo rājyābhinandī sa pitaraṃ paśyati dharmādharmeṇa rājyaṃ kārayantaṃ sa saṃlakṣayati aham api pitur atyayād rājā bhaviṣyāmy aham api dharmādharmeṇa rājyaṃ kārayitvā narakaparāyaṇo bhaviṣyāmi kim atra prāptakālam agārād anagārikāṃ pravrajiṣye iti viditvā yena karṇo rājā tenopasaṃkrāntaḥ //
SBhedaV, 1, 185.0 sa kathayati tāta na śakyaṃ mayā dharmādharmeṇa rājyaṃ kārayituṃ tad anujānīhi pravrajāmīti tato rājñā avaśyaṃ nirbandhaṃ jñātvā anujñātaḥ //
SBhedaV, 1, 188.0 yāvad apareṇa samayena karṇo rājā kālagataḥ bharadvājakumāro rājyaiśvaryādhipatye pratiṣṭhāpitaḥ pitryaṃ rājyaṃ kārayati yāvad apareṇa samayena gautamo ṛṣir upadhyāyāsya kathayati upādhyāya na śaknomi āraṇyakābhir oṣadhībhir yāpayituṃ grāmāntaṃ samavasarāmīti sa kathayati putra śobhanaṃ grāme vā araṇye vā prativasatā riṣiṇā sarvathā indriyāṇi rakṣitavyānīti gaccha tvaṃ potalasāmantakena śākhāparṇakuṭiṃ kṛtvā vāsaṃ kalpaya evam upādhyāya ity uktvā gautama riṣiḥ potalakasāmantakena śākhāparṇakuṭiṃ kṛtvā avasthitaḥ tena khalu samayena potalake nagare bhadrā nāma rūpājīvanī prativasati mṛṇālaś ca nāmnā dhūrtapuruṣaḥ tena vastrālaṃkāram anupreṣitaṃ paricāraṇāya sā tadvastrālaṃkāraṃ prāvṛtya samprasthitā anyatamaś ca puruṣaḥ pañcakārṣāpaṇaśatāny ādāyopasthitaḥ bhadre āgaccha paricāraya iti sā saṃlakṣayati yadi gamiṣyāmi pañcakārṣāpaṇaśatāni lapsye adākṣiṇyaṃ caitad gṛhāgataṃ pratyākhyāyānyatra gamanam iti tayā preṣyadārikābhihitā gaccha mṛṇālasya kathaya āryā kathayati na tāvad ahaṃ sajjā paścād āgamiṣyāmīti tayāpi tasya gatvārocitaṃ so 'pi puruṣo bahukaraṇīyaḥ sa tāṃ paricārya prathama eva yāme prakrāntaḥ //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
Vaiśeṣikasūtra
VaiśSū, 5, 1, 15.1 maṇigamanaṃ sūcyabhisarpaṇamityadṛṣṭakāritāni //
VaiśSū, 5, 1, 17.1 nodanādādyamiṣoḥ karma karmakāritācca saṃskārāduttaraṃ tathottaram uttaraṃ ca //
VaiśSū, 5, 2, 2.0 tad viśeṣeṇādṛṣṭakāritam //
VaiśSū, 5, 2, 4.0 tad viśeṣeṇādṛṣṭakāritam //
VaiśSū, 5, 2, 8.0 vṛkṣābhisarpaṇamityadṛṣṭakāritam //
VaiśSū, 5, 2, 14.0 agnerūrdhvajvalanaṃ vāyośca tiryakpavanamaṇumanasoścādyaṃ karmetyadṛṣṭakāritāni //
VaiśSū, 5, 2, 19.1 apasarpaṇam upasarpaṇam aśitapītasaṃyogaḥ kāryāntarasaṃyogāścetyadṛṣṭakāritāni //
Vṛddhayamasmṛti
Vṛddhayamasmṛti, 1, 30.2 prādakṣiṇyā krameṇaiva mandayantrena kārayet //
Yogasūtra
YS, 2, 34.1 vitarkā hiṃsādayaḥ kṛtakāritānumoditā lobhakrodhamohapūrvakā mṛdumadhyādhimātrā duḥkhājñānānantaphalā iti pratipakṣabhāvanam //
Agnipurāṇa
AgniPur, 3, 4.2 yuṣmānamṛtabhājo hi kārayāmi na dānavān //
AgniPur, 6, 16.2 uvāca sadupāyaṃ me kaccittaṃ kārayiṣyati //
AgniPur, 11, 13.2 vālmīkir nāradācchrutvā rāmāyaṇamakārayat /
AgniPur, 12, 20.2 śakrotsavaṃ parityajya kārito gotrayajñakaḥ //
AgniPur, 12, 22.1 indrotsavastu tuṣṭena bhūyaḥ kṛṣṇena kāritaḥ /
Amaruśataka
AmaruŚ, 1, 98.2 aṅgaṃ śoṣamupaiti pādapatitaḥ preyāṃstathopekṣitaḥ sakhyaḥ kaṃ guṇam ākalayya dayite mānaṃ vayaṃ kāritāḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 21, 7.2 vastinetrasamadravyaṃ trikośaṃ kārayed ṛju //
AHS, Sū., 25, 15.1 nāḍīr evaṃvidhāś cānyā draṣṭuṃ śalyāni kārayet /
AHS, Sū., 26, 2.1 surūpāṇi sudhārāṇi sugrahāṇi ca kārayet /
AHS, Śār., 1, 79.1 adho nābher vimṛdnīyāt kārayej jṛmbhacaṅkramam /
AHS, Cikitsitasthāna, 17, 29.1 prāgbhaktaṃ payasā yuktaṃ rasair vā kārayet tathā /
AHS, Cikitsitasthāna, 21, 21.1 viriktaṃ pratibhuktaṃ ca pūrvoktāṃ kārayet kriyām /
AHS, Cikitsitasthāna, 22, 59.1 kārayed raktasaṃsṛṣṭe vātaśoṇitikīṃ kriyām /
AHS, Kalpasiddhisthāna, 5, 13.1 vyajed ā klamanāśācca prāṇāyāmaṃ ca kārayet /
AHS, Utt., 1, 11.1 prājāpatyena vidhinā jātakarmāṇi kārayet /
AHS, Utt., 1, 22.2 kārayet sūtikotthānaṃ nāma bālasya cārcitam //
AHS, Utt., 16, 1.4 kārayed upavāsaṃ ca kopād anyatra vātajāt //
AHS, Utt., 20, 22.1 avimūtradrutair nasyaṃ kārayed vamane kṛte /
AHS, Utt., 22, 94.2 kārayed guṭikāḥ sadā caitā dhāryā mukhe tadgadāpahāḥ //
AHS, Utt., 39, 7.2 sajjavaidyopakaraṇāṃ sumṛṣṭāṃ kārayet kuṭīm //
Bodhicaryāvatāra
BoCA, 2, 28.2 yanmayā paśunā pāpaṃ kṛtaṃ kāritameva vā //
BoCA, 3, 14.1 kārayantu ca karmāṇi yāni teṣāṃ sukhāvaham /
BoCA, 5, 94.1 nāṅgulyā kārayetkiṃciddakṣiṇena tu sādaram /
BoCA, 6, 74.2 kārito'smi na cātmārthaḥ parārtho vā kṛto mayā //
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 28.2 vastrābharaṇamālyānnadānaiḥ prītām akārayat //
BKŚS, 4, 59.1 sābravīt sahasāyātabhartṛkāritasaṃbhramā /
BKŚS, 4, 115.1 tapaḥkṛśāṃ sakaruṇaḥ pitā kāritapāraṇām /
BKŚS, 5, 131.2 grāhitārghādisatkāraḥ kārito veṣam īdṛśam //
BKŚS, 8, 21.1 krīḍāsthānāni paśyantaḥ kāritāni rumaṇvatā /
BKŚS, 10, 246.2 svāminyai kārayiṣyāmi praṇāmam acirād iti //
BKŚS, 10, 255.1 praṇāmaṃ kārayāmīti visphūrjya bhavatā tathā /
BKŚS, 10, 258.2 tan mayā kāritā yūyaṃ kṣiptvā hariśikhādikān //
BKŚS, 11, 72.1 sarvathā yad yad evāham anayā kāritas tadā /
BKŚS, 14, 111.2 īdṛśaṃ tvādṛśī karma kāryate katham anyathā //
BKŚS, 14, 118.1 yac cāyācitadānāya vivāhaḥ kārito mayā /
BKŚS, 14, 123.2 bhartuḥ kārayituṃ karma bhāryāṃ tuṅgakulodbhavām //
BKŚS, 15, 6.2 candrāsannair hi nakṣatrair lokaḥ kāryāṇi kāryate //
BKŚS, 15, 13.2 naravāhanadattasya vivāhaḥ kāryatām iti //
BKŚS, 15, 19.2 maṣīkālamukhoraskaḥ kārito jyeṣṭhayāmbayā //
BKŚS, 17, 4.2 gāndharvaśabdas tat tasmād asmākaṃ kāryatām iti //
BKŚS, 18, 65.2 saṃkalpajanmanānalpaṃ saṃkalpaṃ kāritā tvayi //
BKŚS, 18, 135.2 svagṛhābhimukhaṃ prāyāṃ pauradhikkārakāritaḥ //
BKŚS, 18, 189.1 asmābhiḥ kāritaṃ kandau khāditavyam anekadhā /
BKŚS, 18, 243.2 āptair akārayad bhṛtyaiś cakṣūrakṣitam ādṛtaiḥ //
BKŚS, 18, 386.2 dharmeṇaiva ca māṃ kaścin na parīkṣām akārayat //
BKŚS, 18, 388.2 tasya kailāsakūṭābhān sapta kūṭān akārayam //
BKŚS, 18, 480.2 sa pārtham iva māṃ viṣṇuḥ karma krūram akārayat //
BKŚS, 20, 163.2 phalguṇīṣu vivāho 'yaṃ rājñā kārayitāvayoḥ //
BKŚS, 25, 96.2 prītanāgarakānīkaṃ karagraham akārayat //
BKŚS, 26, 5.2 bhrāntijñānam idaṃ tasya kiṃcit sādṛśyakāritam //
BKŚS, 27, 30.2 pure sāntaḥpure ramyaṃ mahāmaham akārayat //
BKŚS, 27, 56.2 rājājire mamodāraṃ karagraham akārayat //
BKŚS, 28, 36.1 maṅgalaṃ hi vivāhāntam asyās tatraiva kāritam /
Daśakumāracarita
DKCar, 1, 3, 3.3 taruṇīlābhahṛṣṭacetā lāṭapatiḥ pariṇeyā nijapura eva iti niścitya gacchannijadeśaṃ prati saṃprati mṛgayādareṇātra vane sainyāvāsamakārayat //
DKCar, 1, 4, 27.2 tatra ayaṃ mama svāmikumāraḥ iti bandhupālādaye bandhujanāya kathayitvā tena rājavāhanāya bahuvidhāṃ saparyāṃ kārayan sakalakalākuśalo mahīsuravara iti puri prakaṭayan puṣpodbhavo 'muṣya rājño majjanabhojanādikamanudinaṃ svamandire kārayāmāsa //
DKCar, 1, 4, 27.2 tatra ayaṃ mama svāmikumāraḥ iti bandhupālādaye bandhujanāya kathayitvā tena rājavāhanāya bahuvidhāṃ saparyāṃ kārayan sakalakalākuśalo mahīsuravara iti puri prakaṭayan puṣpodbhavo 'muṣya rājño majjanabhojanādikamanudinaṃ svamandire kārayāmāsa //
DKCar, 1, 5, 11.1 tadākarṇya nijamanorathamanuvadantyā bālacandrikayā saṃtuṣṭāntaraṅgā taraṅgāvalī mandānileneva saṅkalpajenākulīkṛtā rājakanyā jitamāraṃ kumāraṃ samucitāsīnaṃ vidhāya sakhīhastena śastena gandhakusumākṣataghanasāratāmbūlādinānājātivastunicayena pūjāṃ tasmai kārayāmāsa /
DKCar, 1, 5, 13.4 madvacanasyāmoghatayā bhāvini janane śarīrāntaraṃ gatāyāḥ asyāḥ sarasijākṣyā rasena ramaṇo bhūtvā muhūrtadvayaṃ maccaraṇayugalabandhakāritayā māsadvayaṃ śṛṅkhalānigaḍitacaraṇo ramaṇīviyogaviṣādamanubhūya paścādanekakālaṃ vallabhayā saha rājyasukhaṃ labhasveti //
DKCar, 1, 5, 23.9 ahamindrajālavidyayā mālavendraṃ mohayan paurajanasamakṣameva tattanayāpariṇayaṃ racayitvā kanyāntaḥpurapraveśaṃ kārayiṣyāmīti vṛttānta eṣa rājakanyakāyai sakhīmukhena pūrvameva kathayitavyaḥ iti /
DKCar, 2, 2, 328.1 nanu bandhanāgārabhitter vyāmatrayam antarālam ārāmaprākārasya kenacittu hastavataikāgārikeṇa tāvatīṃ suraṅgāṃ kārayitvā praviṣṭasyopavanaṃ tavopariṣṭādasmadāyattaiva rakṣā //
DKCar, 2, 4, 78.0 athāsau nirbhayo 'dya priyatamāvirahapāṇḍubhir avayavair dhairyastambhitāśruparyākulena cakṣuṣoṣmaśvāsaśoṣitābhir ivānatipeśalābhir vāgbhir viyogaṃ darśayantam kathamapi rājakule kāryāṇi kārayantam pūrvasaṃketitaiḥ puruṣair abhigrāhyābandhayat //
DKCar, 2, 4, 158.0 ata iyamarātivyasanāya kārite mahati bhūmigṛhe kṛtrimaśailagarbhotkīrṇanānāmaṇḍapaprekṣāgṛhe pracuraparibarhayā bhavatyā saṃvardhyatām //
DKCar, 2, 5, 15.1 sāpi kimapyutkampinā romodbhedavatā vāmapārśvena sukhāyamānena mandamandajṛmbhikārambhamantharāṅgī tvaṅgadagrapakṣmaṇoś cakṣuṣor alasatāntatārakeṇānatipakvanidrākaṣāyitāpāṅgaparabhāgena yugaleneṣadunmiṣantī trāsavismayaharṣarāgaśaṅkāvilāsavibhramavyavahitāni vrīḍāntarāṇi kāni kānyapi kāmenādbhutānubhāvenāvasthāntarāṇi kāryamāṇā parijanaprabodhanodyatāṃ giraṃ kāmāvegaparavaśaṃ hṛdayamaṅgāni ca sādhvasāyāsasaṃbadhyamānasvedapulakāni kathaṃ kathamapi nigṛhya saspṛheṇa madhurakūṇitatribhāgena mandamandapracāritena cakṣuṣā madaṅgāni nirvarṇya dūrotsarpitapūrvakāyāpi tasmin eva śayane sacakitamaśayiṣṭa //
DKCar, 2, 5, 53.1 so 'pi viṭaḥ svavāṭakukkuṭavijayahṛṣṭaḥ mayi vayoviruddhaṃ sakhyamupetya tadahareva svagṛhe snānabhojanādi kārayitvottaredyuḥ śrāvastīṃ prati yāntaṃ māmanugamya smartavyo 'smi satyarthe iti mitravadvisṛjya pratyayāsīt //
DKCar, 2, 5, 78.1 sasaṃbhramaṃ so 'pi viśramayya tathaiva snānabhojanādi kārayitvā rahasyapṛccham ārya kasya hetoracireṇaivapratyāgato 'si //
DKCar, 2, 6, 21.1 ato 'nayātmānaṃ sudṛṣṭaṃ kārayitvā tyakṣyāmi niṣpratikriyān prāṇān iti //
DKCar, 2, 6, 53.1 evamanekakaraṇamadhuraṃ viharantī raṅgagatasya raktacetaso janasya pratikṣaṇamuccāvacāḥ praśaṃsāvācaḥ pratigṛhṇatī pratikṣaṇārūḍhavibhramaṃ kośadāsamaṃse 'valambya kaṇṭakitagaṇḍamutphullekṣaṇaṃ ca mayyabhimukhībhūya tiṣṭhati tatprathamāvatīrṇakandarpakāritakaṭākṣadṛṣṭis tadanumārgavilasitalīlāñcitabhrūlatā śvāsānilavegāndolitair dantacchadaraśmijālair līlāpallavair iva mukhakamalaparimalagrahaṇalolānalinas tāḍayantī maṇḍalabhramaṇeṣu kandukasyātiśīghrapracāratayā viśantīva maddarśanalajjayā puṣpamayaṃ pañjaram pañcabinduprasṛteṣu pañcāpi pañcabāṇabāṇān yugapad ivābhipatatas trāsenāvaghaṭṭayantī gomūtrikāpracāreṣu ghanadarśitarāgavibhramā vidyullatāmiva viḍambayantī bhūṣaṇamaṇiraṇitadattalayasaṃvādipādacāram apadeśasmitaprabhāniṣiktabimbādharam aṃsasraṃsitapratisamāhitaśikhaṇḍabhāram samāghaṭṭitakvaṇitaratnamekhalāguṇam añcitotthitapṛthunitambavilambitavicaladaṃśukojjvalam ākuñcitaprasṛtavellitabhujalatābhihatalalitakandukam āvarjitabāhupāśam upariparivartitatrikavilagnalolakuntalam avagalitakarṇapūrakanakapatrapratisamādhānaśīghratānatikramitaprakṛtakrīḍanam asakṛdutkṣipyamāṇahastapādabāhyābhyantarabhrāntakandukam avanamanonnamananairantaryanaṣṭadṛṣṭamadhyayaṣṭikam avapatanotpatananirvyavasthamuktāhāram aṅkuritagharmasaliladūṣitakapolapatrabhaṅgaśoṣaṇādhikṛtaśravaṇapallavānilam āgalitastanataṭāṃśukaniyamanavyāpṛtaikapāṇipallavaṃ ca niṣadyotthāya nimīlyonmīlya sthitvā gatvā caivāticitraṃ paryakrīḍata rājakanyā //
DKCar, 2, 8, 223.0 devī tu pūrvedyureva yathārhamagnisaṃskāraṃ mālavāya dattvā pracaṇḍavarmaṇe caṇḍavarmaṇe ca tāmavasthāmaśmakendropadhikṛtāmeva saṃdiśya uttaredyuḥ pratyuṣasyeva pūrvasaṃketitapaurāmātyasāmantavṛddhaiḥ sahābhyetya bhagavatīmarcayitvā samarcanapratyakṣaṃ parīkṣitakukṣivaijanyaṃ tadbhavanaṃ pidhāya dattadṛṣṭiḥ saha janena sthitvā paṭīyāṃsaṃ paṭahaśabdamakārayat //
Divyāvadāna
Divyāv, 1, 486.0 yadā kāśyapaḥ samyaksambuddhaḥ sakalaṃ buddhakāryaṃ kṛtvā nirupadhiśeṣe nirvāṇadhātau parinirvṛtaḥ tasya rājñā kṛkinā catūratnamayaṃ caityaṃ kāritaṃ samantādyojanamuccatvena //
Divyāv, 1, 503.0 kena kāritaḥ kṛkinā rājñā //
Divyāv, 2, 290.0 tena sūrpārake nagare ghaṇṭāvaghoṣaṇaṃ kāritam śṛṇvantu bhavantaḥ saurpārakīyā vaṇijaḥ //
Divyāv, 2, 404.0 pañcavihāraśatāni kāritāni anekāni ca mañcapīṭhavṛṣikoccakabimbopadhānacaturasrakaśatāni anupradāpitāni //
Divyāv, 2, 464.0 ahamanena gośīrṣacandanena bhagavato 'rthāya candanamālaṃ prāsādaṃ kārayāmīti //
Divyāv, 3, 63.0 sa yāvattāvad dharmeṇa rājyaṃ kārayitvā adharmeṇa kārayituṃ pravṛttaḥ //
Divyāv, 3, 63.0 sa yāvattāvad dharmeṇa rājyaṃ kārayitvā adharmeṇa kārayituṃ pravṛttaḥ //
Divyāv, 3, 65.0 mā adharmeṇa rājyaṃ kāraya mā narakaparāyaṇo bhaviṣyasīti //
Divyāv, 3, 66.0 sa yāvattāvad dharmeṇa rājyaṃ kārayitvā punarapi adharmeṇa rājyaṃ kārayituṃ pravṛttaḥ //
Divyāv, 3, 66.0 sa yāvattāvad dharmeṇa rājyaṃ kārayitvā punarapi adharmeṇa rājyaṃ kārayituṃ pravṛttaḥ //
Divyāv, 3, 68.0 mā adharmeṇa rājyaṃ kāraya mā narakaparāyaṇo bhaviṣyasīti //
Divyāv, 3, 70.0 kiṃcittvamasmākaṃ cihnaṃ sthāpaya yaṃ dṛṣṭvā dānāni dāsyāmaḥ puṇyāni kārayiṣyāma iti //
Divyāv, 3, 131.0 bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani madhyadeśe vāsavo nāma rājā rājyaṃ kārayati ṛddhaṃ sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca ākīrṇabahujanamanuṣyaṃ ca //
Divyāv, 3, 135.0 uttarāpathe dhanasaṃmato nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca ākīrṇabahujanamanuṣyaṃ ca //
Divyāv, 5, 22.0 bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani vārāṇasyāṃ nagaryāṃ brahmadatto nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca subhikṣaṃ ca ākīrṇabahujanamanuṣyaṃ ca //
Divyāv, 7, 165.0 yadanena pratyekabuddhāyālavaṇikā kulmāṣapiṇḍakā pratipāditā tena karmaṇā ṣaṭkṛtvo deveṣu trāyastriṃśeṣu rājyaiśvaryādhipatyaṃ kāritavān ṣaṭkṛtvo 'syāmeva śrāvastyāṃ rājā kṣatriyo mūrdhnābhiṣiktaḥ tenaiva ca karmaṇā avaśeṣeṇa etarhi rājā kṣatriyo mūrdhnābhiṣiktaḥ saṃvṛttaḥ //
Divyāv, 8, 95.0 tacchṛṇuta bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani asminneva jambudvīpe vārāṇasyāṃ nagaryāṃ brahmadatto nāma rājā rājyaṃ kārayati sma ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ ca ākīrṇabahujanamanuṣyaṃ ca praśāntakalikalahaḍimbaḍamarataskaradurbhikṣarogāpagatam //
Divyāv, 8, 96.0 priyamivaikaputrakamiva rājyaṃ kārayati //
Divyāv, 10, 4.1 bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani vārāṇasyāṃ nagaryāṃ brahmadatto nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca ākīrṇabahujanamanuṣyaṃ ca praśāntakalikalahaḍimbaḍamarataskararogāpagataṃ śālīkṣugomahiṣīsampannamakhilamakaṇṭakam //
Divyāv, 10, 15.1 tato rājñā brahmadattena vārāṇasyāṃ ghaṇṭāvaghoṣaṇaṃ kāritam śṛṇvantu bhavanto vārāṇasīnivāsinaḥ paurāḥ //
Divyāv, 10, 64.1 tato gṛhapatinā ghaṇṭāvaghoṣaṇaṃ kāritaṃ vārāṇasyām yo bhavanto 'nnenārthī sa āgacchatu iti //
Divyāv, 12, 119.1 atha rājā prasenajit kauśalo bhagavantamidamavocat yadi bhagavānanujānīyāt ahaṃ bhagavataḥ prātihāryamaṇḍapaṃ kārayeyam //
Divyāv, 12, 123.1 atha rājā prasenajit kauśalo bhagavatas tūṣṇībhāvenādhivāsanāṃ viditvā bhagavantamidamavocat katamasmin bhadanta pradeśe prātihāryamaṇḍapaṃ kārayāmi antarā ca mahārāja śrāvastīmantarā ca jetavanam //
Divyāv, 12, 209.1 rājñā prasenajitā kauśalena antarā ca śrāvastīmantarā ca jetavanamatrāntarādbhagavataḥ prātihāryamaṇḍapaḥ kāritaḥ śatasahasrahastacaturṇāṃ maṇḍapo vitataḥ //
Divyāv, 12, 211.1 anyatīrthikaśrāvakairapi pūrṇādīnāṃ nirgranthānāṃ pratyekapratyekamaṇḍapaḥ kāritaḥ //
Divyāv, 17, 245.1 tasya tatra mūrdhātasya rājño mahārājyaṃ kārayataḥ ṣaṭ cakrāścyutāḥ //
Divyāv, 17, 454.1 aho batāhaṃ śakraṃ devānāmindramasmāt sthānāccyāvayitvā svayameva devānāṃ ca manuṣyāṇāṃ ca rājyaiśvaryādhipatyaṃ kārayeyam //
Divyāv, 17, 459.1 catasṛbhiśca mānuṣikābhir ṛddhibhiścaturṣu dvīpeṣu rājyaiśvaryādhipatyaṃ kārayitvā devāṃstrāyastriṃśānadhirūḍhaḥ //
Divyāv, 17, 472.1 yasmin khalvānanda samaye rājño mūrdhātasyaivaṃvidhaṃ cittamutpannam yannvahaṃ śakraṃ devānāmindramasmāt sthānāccyāvayitvā svayameva devānāṃ ca manuṣyāṇāṃ ca rājyaiśvaryādhipatyaṃ kārayeyaṃ kāśyapaḥ samyaksambuddhastena kālena tena samayena śakro devānāmindro babhūva //
Divyāv, 17, 497.1 bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ pṛcchanti kīdṛśaṃ bhadanta rājñā mūrdhātena karma kṛtam yasya karmaṇo vipākena caturṣu dvīpeṣu rājyaiśvaryādhipatyaṃ kāritaṃ devāṃstrāyastriṃśānadhirūḍho bhagavānāha //
Divyāv, 17, 509.1 yanmayā vipaśyinaḥ samyaksambuddhasya prasādajātena mudgānāṃ muṣṭiḥ pātre prakṣiptā tasmāccatvāro mudgāḥ pātre patitā avaśiṣṭā bhūmau patitās tasya karmaṇo vipākena caturṣu dvīpeṣu rājyaiśvaryādhipatyaṃ kāritam //
Divyāv, 17, 511.1 sacedbhikṣavaḥ sa mudgaḥ pātre patito 'bhaviṣyanna bhūmau sthānametadvidyate yaddeveṣu ca manuṣyeṣu ca rājyaiśvaryādhipatyaṃ kāritamabhaviṣyat //
Divyāv, 18, 276.1 tasyāṃ ca kṣemāvatyāṃ kṣemo nāma rājā rājyaṃ kārayati //
Divyāv, 18, 299.1 yannvahametenaiva suvarṇena tasyaiva bhagavataścaityaṃ maheśākhyataraṃ kārayeyam //
Divyāv, 18, 302.1 idānīṃ mahārāja yadi tvamanujānīyād ahametenaiva suvarṇenaitat tasya bhagavataścaityaṃ maheśākhyataraṃ kārayeyam //
Divyāv, 18, 311.1 teṣāṃ tathā vyutpadyatāṃ na lebhe taccaityam yathepsitaṃ tena suvarṇena kārayitum //
Divyāv, 18, 312.1 atha sa śreṣṭhī rājñaḥ sakāśaṃ gatvā kathayati mahārāja taccaityaṃ na labhe brāhmaṇānāṃ sakāśādyathābhipretaṃ kārayitum //
Divyāv, 18, 319.1 yatastena mahāśreṣṭhinā saṃcintya yathaitat suvarṇaṃ tatraiva garbhasaṃsthaṃ syāt tathā kartavyamiti tasya stūpasya sarvaireva caturbhiḥ pārśvaiḥ pratikaṇṭhukayā catvāri sopānāni ārabdhāni kārayitum //
Divyāv, 18, 327.1 tena ca mahāśreṣṭhinā tasya stūpasya caturbhiḥ pārśvaiścatvāro dvārakoṣṭhakā māpitāḥ caturbhiḥ pārśvaiścatvāri mahācaityāni kāritāni tadyathā jātirabhisambodhirdharmacakrapravartanaṃ parinirvāṇam //
Divyāv, 18, 360.1 dīpāvatyāṃ rājadhānyāṃ dīpo nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca ākīrṇabahujanamanuṣyaṃ ca //
Divyāv, 18, 401.1 tatra rājñā sarvapuṣpāṇāṃ saṃgrahaḥ kāritaḥ //
Divyāv, 18, 436.1 tena rājñā tatra sarvamapagatapāṣāṇaśarkarakapālaṃ kāritam ucchritadhvajapatākātoraṇam āmuktapaṭṭadāmaṃ gandhodakacūrṇapariṣiktam //
Divyāv, 18, 437.1 nagaradvārādārabhya yāvacca vihāro yāvacca nagarametadantaram apagatapāṣāṇaśarkarakapālaṃ kāritamucchritadhvajapatākatoraṇam āmuktapaṭṭadāma gandhodakacūrṇapariṣiktam //
Divyāv, 19, 185.1 rājakule ca te 'narthaṃ kārayāma iti //
Divyāv, 19, 190.1 rājakule ca te 'narthaṃ kārayāma iti //
Divyāv, 19, 200.1 rājakule cānarthaṃ kārayāma iti //
Divyāv, 19, 221.1 tena yasmin pradeśe tena subhadreṇa patnī āghātitā tasmin pradeśe vihāraṃ kārayitvā sarvopakaraṇasampūrṇaś cāturdiśāryabhikṣusaṃghāya niryātitaḥ //
Divyāv, 19, 229.1 ghaṇṭāvaghoṣaṇaṃ kāritaṃ nedaṃ kenacit viṣṭayā vā śiṭayā vā karkaṭakena vā gṛhītavyam //
Divyāv, 19, 259.1 tena putrāṇāṃ svapnadarśanaṃ dattaṃ putrā yūyam etasmin sthāne yakṣasthānaṃ kārayata tatra ca ghaṇṭāṃ baddhvā lambayata yaḥ kaścit paṇyamaśulkayitvā gamiṣyati sā ghaṇṭā tāvadviraviṣyati yāvadasau nivartya śulkaṃ dāpayitavyamiti //
Divyāv, 19, 260.1 taistaṃ svapnaṃ saṃbandhibāndhavānāṃ nivedya divasatithimuhūrtena tasmin pradeśe yakṣasthānaṃ kāritam //
Divyāv, 19, 394.1 sa kathayati kumāra na śaknoṣi tvamekaṃ divasaṃ rājyaṃ kārayitum kiṃ devo jānīte mamaiko divasaḥ praviṣṭasya adya devasya saptamo divaso vartate //
Divyāv, 19, 455.1 tena khalu samayena bandhumatyāṃ rājadhānyāṃ bandhumān nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca ākīrṇabahujanamanuṣyaṃ ca praśāntakalikalahaḍimbaḍamaraṃ taskararogāpagataṃ śālīkṣugomahiṣīsampannam //
Divyāv, 19, 456.1 dhārmiko dharmarājā dharmeṇa rājyaṃ kārayati //
Divyāv, 19, 503.1 rājñā ghaṇṭāvaghoṣaṇaṃ kāritam //
Divyāv, 19, 522.1 tatpratispardhaśobhāvibhūṣito maṇḍavāṭaḥ kāritaḥ //
Divyāv, 19, 523.1 tasmin nānāratnavibhūṣitāsanavasanasampannaśobhāsanaprajñaptiḥ kāritā //
Divyāv, 20, 26.1 dharmeṇa rājyaṃ kārayati //
Divyāv, 20, 30.1 tasyānenopāyena bahūni varṣāṇi rājyaṃ kārayato 'pareṇa samayena nakṣatraṃ viṣamībhūtaṃ dvādaśa varṣāṇi devo na varṣati //
Divyāv, 20, 36.1 atha gaṇayitvā māpayeyaṃ māpayitvā sarvagrāmanagaranigamakarvaṭarājadhānīṣvekaṃ koṣṭhāgāraṃ kārayeyam //
Divyāv, 20, 37.1 ekaṃ koṣṭhāgāraṃ kārayitvā sarvajāmbudvīpakānāṃ manuṣyāṇāṃ samaṃ bhaktaṃ pratyarpayeyamiti //
Divyāv, 20, 75.1 aśrūṇi pravartayannevamāha aho me dāridryam aho dāridryaṃ yatra hi nāma jambudvīpaiśvaryādhipatyaṃ kārayitvā ekasyāpi ṛṣerasamarthaḥ piṇḍapātaṃ pratipādayitum //
Harivaṃśa
HV, 21, 9.2 rājyaṃ sa kārayāmāsa prayāge pṛthivīpatiḥ //
HV, 22, 24.1 jarāyā bahavo doṣāḥ pānabhojanakāritāḥ /
HV, 29, 4.2 samayaṃ kārayāṃcakre nāvedyo 'haṃ tvayācyute //
Harṣacarita
Harṣacarita, 1, 118.1 saujanyaparatantrā ceyaṃ devānāṃ priyasyātibhadratā kārayati kathāṃ na tu yuvatijanasahotthā taralatā //
Harṣacarita, 1, 220.1 na kiṃcinna kārayaty asādhāraṇā svāmibhaktiḥ //
Kirātārjunīya
Kir, 9, 68.2 kārayaty anibhṛtā guṇadoṣe vāruṇī khalu rahasyavibhedam //
Kir, 13, 38.2 rājase munir apīha kārayann ādhipatyam iva śātamanyavam //
Kir, 13, 45.2 so 'yam ity anupapannasaṃśayaḥ kāritas tvam apathe padaṃ yayā //
Kir, 13, 61.1 śaktir arthapatiṣu svayaṃgrahaṃ prema kārayati vā niratyayam /
Kumārasaṃbhava
KumSaṃ, 4, 29.2 bisatantuguṇasya kāritaṃ dhanuṣaḥ pelavapuṣpapatriṇaḥ //
KumSaṃ, 6, 14.1 dharmeṇāpi padaṃ śarve kārite pārvatīṃ prati /
KumSaṃ, 7, 27.2 akārayat kārayitavyadakṣā krameṇa pādagrahaṇaṃ satīnām //
KumSaṃ, 7, 27.2 akārayat kārayitavyadakṣā krameṇa pādagrahaṇaṃ satīnām //
KumSaṃ, 7, 80.2 tāṃ kārayāmāsa vadhūṃ purodhās tasmin samiddhārciṣi lājamokṣam //
Kāmasūtra
KāSū, 1, 2, 27.1 tatsarvaṃ kālakāritam iti //
KāSū, 1, 4, 3.1 tatra bhavanam āsannodakaṃ vṛkṣavāṭikāvad vibhaktakarmakakṣaṃ dvivāsagṛhaṃ kārayet //
KāSū, 2, 9, 34.1 gṛhītapratyayo vāpi kārayed aupariṣṭakam //
KāSū, 4, 1, 6.1 paripūteṣu ca haritaśākavaprān ikṣustambāñ jīrakasarṣapājamodaśatapuṣpātamālagulmāṃśca kārayet //
KāSū, 4, 1, 7.1 kubjakāmalakamallikājātīkuraṇṭakanavamālikātagaranandyāvartajapāgulmān anyāṃśca bahupuṣpān bālakośīrakapātālikāṃśca vṛkṣavāṭikāyāṃ ca sthaṇḍilāni manojñāni kārayet //
KāSū, 4, 2, 3.1 adhividyamānā ca yāvacchaktiyogād ātmano 'dhikatvena sthitiṃ kārayet //
KāSū, 4, 2, 4.2 nāyakaviditaṃ ca prādoṣikaṃ vidhim atīva yatnād asyāḥ kārayet saubhāgyajaṃ vaikṛtam utsekaṃ vāsyā nādriyeta //
KāSū, 5, 5, 14.11 aham eva te praveśaṃ kārayiṣyāmi /
Kātyāyanasmṛti
KātySmṛ, 1, 83.1 tapasvināṃ tu kāryāṇi traividyair eva kārayet /
KātySmṛ, 1, 160.2 nopasthito yadā kaścic chalaṃ tatra na kārayet //
KātySmṛ, 1, 312.2 tad anyat kārayel lekhyaṃ svedenollikhitaṃ tathā //
KātySmṛ, 1, 432.2 kārayet sajjanais tāni nābhiśastaṃ tyajen manuḥ //
KātySmṛ, 1, 479.1 dhanadānāsahaṃ buddhvā svādhīnaṃ karma kārayet /
KātySmṛ, 1, 498.2 āpatkālakṛtā nityaṃ dātavyā kāritā tu sā /
KātySmṛ, 1, 498.3 anyathā kāritā vṛddhir na dātavyā kathaṃcana //
KātySmṛ, 1, 525.1 akāmam ananujñātam adhiṃ yaḥ karma kārayet /
KātySmṛ, 1, 530.2 lagnakaṃ kārayed evaṃ yathāyogaṃ viparyaye //
KātySmṛ, 1, 590.1 yadi hy ādāv anādiṣṭam aśubhaṃ karma kārayet /
KātySmṛ, 1, 627.2 ṛṇaṃ ca kārayed vāpi sarvair eva kṛtaṃ bhavet //
KātySmṛ, 1, 657.1 karmārambhaṃ tu yaḥ kṛtvā siddhaṃ naiva tu kārayet /
KātySmṛ, 1, 657.2 balāt kārayitavyo 'sau akurvan daṇḍam arhati //
KātySmṛ, 1, 713.1 yas tu na grāhayecchilpaṃ karmāṇy anyāni kārayet /
KātySmṛ, 1, 717.1 samavarṇo 'pi vipraṃ tu dāsatvaṃ naiva kārayet /
KātySmṛ, 1, 718.2 kārayed dāsakarmāṇi brāhmaṇaṃ na bṛhaspatiḥ //
KātySmṛ, 1, 721.2 nirvāsaṃ kārayed vipraṃ dāsatvaṃ kṣatraviḍ nṛpaḥ //
KātySmṛ, 1, 722.1 śūdraṃ tu kārayed dāsaṃ krītam akrītam eva vā /
KātySmṛ, 1, 742.2 saṃmiśraya kārayet sīmām evaṃ dharmavido viduḥ //
KātySmṛ, 1, 938.2 asaṃmohārtham āryāṇāṃ kārayet tat karapadam //
KātySmṛ, 1, 939.1 sabhikaḥ kārayed dyūtaṃ deyaṃ dadyāt svayaṃ nṛpe /
Kūrmapurāṇa
KūPur, 1, 13, 37.1 sāṃnyāsikaṃ vidhiṃ kṛtsnaṃ kārayitvā vicakṣaṇaḥ /
KūPur, 2, 16, 82.2 kārayitvā svakarmāṇi kārūn paścānna vañcayet /
KūPur, 2, 39, 25.3 huṃkāritā tu vyāsena dakṣiṇena tato gatā //
Liṅgapurāṇa
LiPur, 1, 8, 21.1 striyaḥ sadā parityājyāḥ saṅgaṃ naiva ca kārayet /
LiPur, 1, 27, 23.2 skandaṃ vināyakaṃ devīṃ liṅgaśuddhiṃ ca kārayet //
LiPur, 1, 72, 41.1 śuśrūṣāṃ kārayedyastu sa paśutvādvimucyate /
LiPur, 1, 72, 176.2 sārdhaṃ devyā nandinā bhūtasaṃghair antardhānaṃ kārayāmāsa śarvaḥ //
LiPur, 1, 77, 25.1 pūrvavatkārayedyastu dvārādyaiḥ suśubhaṃ dvijāḥ /
LiPur, 1, 81, 24.2 rajatasyāpyalābhe tu tāmralohena kārayet //
LiPur, 1, 81, 46.2 paurṇamāsyāmamāvāsyāmupavāsaṃ ca kārayet //
LiPur, 1, 83, 24.2 caturdaśyāmathāṣṭamyāmupavāsaṃ ca kārayet //
LiPur, 1, 85, 174.2 karmaṇā manasā vācā guroḥ krodhaṃ na kārayet //
LiPur, 1, 85, 178.1 mithyā na kārayeddevi kriyayā ca guroḥ sadā /
LiPur, 1, 89, 33.2 abhyutthānādikaṃ sarvaṃ praṇāmaṃ caiva kārayet //
LiPur, 1, 92, 179.1 jāgaraṃ kārayedyastu prārthayecca yathākramam /
LiPur, 1, 103, 61.2 triś ca taṃ jvalanaṃ devaṃ kārayitvā pradakṣiṇam //
LiPur, 2, 2, 6.2 viṣṇukṣetre tu yo vidvān kārayedbhaktisaṃyutaḥ //
LiPur, 2, 3, 28.2 sūtamāgadhasaṃghāśca gītaṃ te kārayantu vai //
LiPur, 2, 6, 4.1 śriyaṃ padmāṃ tathā śreṣṭhāṃ bhāgamekamakārayat /
LiPur, 2, 9, 21.1 tribhirguṇamayaiḥ pāśaiḥ kāryaṃ kārayati svayam /
LiPur, 2, 18, 61.2 gṛhastho brahmahīno'pi tripuṇḍraṃ yo na kārayet //
LiPur, 2, 21, 51.2 pratyekamaṣṭottaraśataṃ diśā homaṃ tu kārayet //
LiPur, 2, 21, 60.1 amṛtīkaraṇaṃ caiva kārayedvidhipūrvakam /
LiPur, 2, 22, 70.2 yatnena sādhayitvaiva paścāddhomaṃ ca kārayet //
LiPur, 2, 25, 5.2 prādeśamātraṃ vidhinā kārayedbrahmaṇaḥ suta //
LiPur, 2, 25, 6.2 netreṇālokya vai kuṇḍaṃ ṣaḍrekhāḥ kārayedbudhaḥ //
LiPur, 2, 25, 55.1 sapta jihvāḥ prakalpyaiva sarvakāryāṇi kārayet /
LiPur, 2, 25, 65.2 naimittike ca vidhinā śivāgniṃ kārayetpunaḥ //
LiPur, 2, 25, 94.1 śivāgniṃ janayitvaivaṃ sarvakarmāṇi kārayet /
LiPur, 2, 26, 21.2 bhāvayetpūjayeccāpi vahnau homaṃ ca kārayet //
LiPur, 2, 27, 13.2 tataḥ sarvābhiṣekārthaṃ sūtrapātaṃ ca kārayet //
LiPur, 2, 27, 40.2 uktalakṣaṇayuktāni kārayedrājatāni vā //
LiPur, 2, 28, 19.2 parito nava kuṇḍāni caturasrāṇi kārayet //
LiPur, 2, 28, 21.1 strīṇāṃ kuṇḍāni viprendrā yonyākārāṇi kārayet /
LiPur, 2, 28, 25.2 yena staṃbhaḥ kṛtaḥ pūrvaṃ tena sarvaṃ tu kārayet //
LiPur, 2, 28, 33.2 āreṇa vā prakartavyamāyasaṃ naiva kārayet //
LiPur, 2, 28, 36.2 śaṅkoḥ suṣirasampannaṃ valayaṃ kārayenmune //
LiPur, 2, 28, 39.1 aparau sudṛḍhau piṇḍau śubhadravyeṇa kārayet /
LiPur, 2, 28, 46.2 yena niścalatāṃ gacchettena mārgeṇa kārayet //
LiPur, 2, 28, 50.1 varṇajātisamopetaṃ pañcavarṇaṃ tu kārayet /
LiPur, 2, 28, 56.1 sviṣṭāntaṃ sarvakāryāṇi kārayedvidhivattadā /
LiPur, 2, 30, 6.2 daṇḍatulyaṃ kaniṣṭhaṃ syāddaṇḍahīnaṃ na kārayet //
LiPur, 2, 30, 8.2 triniṣkena suvarṇena pratyekaṃ kārayetkramāt //
LiPur, 2, 31, 5.1 śaktirūpaṃ suvarṇena triniṣkeṇa tu kārayet /
LiPur, 2, 31, 6.1 pūrvoktahemamānena vighneśānapi kārayet /
LiPur, 2, 32, 2.1 pūrvoktadeśakāle tu kārayenmunibhiḥ saha /
LiPur, 2, 32, 3.1 medinīṃ kārayeddivyāṃ sahasreṇāpi vā punaḥ /
LiPur, 2, 33, 3.1 pravālaṃ kārayedvidvānpravālena drumasya tu /
LiPur, 2, 35, 2.2 niṣkāṇāṃ ca sahasreṇa suvarṇena tu kārayet //
LiPur, 2, 35, 6.2 paśuvatkārayitvā tu vatsaṃ kuryātsuśobhanam //
LiPur, 2, 37, 9.2 gośṛṅge tu hiraṇyena dviniṣkeṇa tu kārayet //
LiPur, 2, 37, 15.2 padmaṃ vinyasya rājāsau śeṣaṃ vā kārayennṛpaḥ //
LiPur, 2, 39, 3.1 pañcakalyāṇasampannaṃ divyākāraṃ tu kārayet /
LiPur, 2, 41, 1.3 vṛṣarūpaṃ hiraṇyena sahasreṇātha kārayet //
LiPur, 2, 41, 3.1 lalāṭe kārayetpuṇḍramardhacandrakalākṛtim /
LiPur, 2, 41, 4.2 grīvāyāṃ ghaṇṭāvalayaṃ ratnacitraṃ tu kārayet //
LiPur, 2, 41, 5.1 vṛṣāṅkaṃ kārayettatra kiṅkiṇīvalayāvṛtam /
LiPur, 2, 42, 2.2 sahasraniṣkamātreṇa tadardhenāpi kārayet //
LiPur, 2, 48, 39.1 acale kārayetsarvaṃ cale'pyevaṃ vidhānataḥ /
LiPur, 2, 50, 9.1 strīṇāmapi viśeṣeṇa gavāmapi na kārayet /
LiPur, 2, 50, 12.1 aghṛṇenaiva kartavyo hyaghṛṇenaiva kārayet /
LiPur, 2, 50, 19.1 sarvanāśakaraṃ dhyātvā sarvakarmāṇi kārayet /
LiPur, 2, 50, 27.1 mahāmudrāsamāyuktaḥ sarvakarmāṇi kārayet /
LiPur, 2, 50, 35.2 hastayantrodbhavaistailaiḥ saha homaṃ tu kārayet //
Matsyapurāṇa
MPur, 7, 14.1 gandhaṃ dhūpaṃ tato dadyādgītaṃ vādyaṃ ca kārayet /
MPur, 11, 31.2 arcāsvapi tataḥ pādau na kaścitkārayet kvacit //
MPur, 11, 33.2 na kvacitkārayetpādau devadevasya dhīmataḥ //
MPur, 21, 36.2 saṃnatiścābhavadbhraṣṭā mayaitatkila kāritam //
MPur, 22, 82.1 sāyāhnastrimuhūrtaḥ syācchrāddhaṃ tatra na kārayet /
MPur, 24, 68.1 yayāteścātha vayasā rājyaṃ pūrurakārayat /
MPur, 48, 79.1 pratiṣṭhāmāgatānāṃ hi brāhmaṇyaṃ kārayaṃstataḥ /
MPur, 57, 19.1 rohiṇīcandramithunaṃ kārayitvātha kāñcanam /
MPur, 58, 10.2 maṇḍapasya pratidiśaṃ dvārāṇyetāni kārayet //
MPur, 58, 45.2 uttarābhimukhīṃ dhenuṃ jalamadhye tu kārayet //
MPur, 59, 7.1 phalāni sapta cāṣṭau vā kāladhautāni kārayet /
MPur, 62, 20.1 gītamaṅgalanirghoṣānkārayitvā suvāsinīḥ /
MPur, 64, 12.2 padmotpalāni rajasā nānāvarṇena kārayet //
MPur, 69, 36.1 gṛhasya purato bhaktyā maṇḍapaṃ kārayedbudhaḥ /
MPur, 73, 9.1 pītāṅgarāgavasano ghṛtahomaṃ tu kārayet /
MPur, 76, 2.2 tāmupoṣyātha kamalaṃ kārayitvā tu kāñcanam //
MPur, 81, 12.2 tatastu maṇḍalaṃ kṛtvā sthaṇḍilaṃ kārayenmudā //
MPur, 81, 19.2 tatastu gītanṛtyādi kārayetsakalāṃ niśām //
MPur, 83, 10.2 maṇḍapaṃ kārayedbhaktyā caturasram udaṅmukham /
MPur, 84, 3.1 vittahīno yathāśaktyā droṇādūrdhvaṃ tu kārayet /
MPur, 84, 3.2 caturthāṃśena viṣkambhaparvatānkārayetpṛthak //
MPur, 84, 5.1 sarāṃsi kāmadevādīṃstadvadatrāpi kārayet /
MPur, 89, 4.2 kārayetsaṃhatānuccānyathāśobhaṃ vidhānataḥ //
MPur, 91, 3.1 aśakto viṃśaterūrdhvaṃ kārayecchaktitastadā /
MPur, 93, 86.2 gṛhasyottarapūrveṇa maṇḍapaṃ kārayedbudhaḥ //
MPur, 93, 88.1 prāgudakplavanāṃ bhūmiṃ kārayedyatnato budhaḥ /
MPur, 93, 89.1 śobhanaṃ kārayetkuṇḍaṃ yathāvallakṣaṇānvitam /
MPur, 96, 4.3 savṛṣaṃ kāñcanaṃ rudraṃ dharmarājaṃ ca kārayet //
MPur, 96, 8.2 raupyāṇi kārayecchaktyā phalānīmāni ṣoḍaśa //
MPur, 96, 11.2 tāmrāṇi ṣoḍaśaitāni kārayecchaktito naraḥ //
MPur, 96, 12.2 tataśca kārayecchayyāṃ yathopari suvāsasī //
MPur, 97, 13.3 puruṣaṃ ca yathāśaktyā kārayeddvibhujaṃ tathā //
MPur, 98, 7.2 kamalaṃ ca yathāśaktyā kārayitvā nivedayet //
MPur, 103, 10.1 kathaṃ pṛcchāmi vai kṛṣṇaṃ yenedaṃ kārito'smyaham /
MPur, 139, 5.2 sa enaṃ kārayeccūrṇaṃ balinaikaiṣuṇā suraḥ //
MPur, 154, 511.1 evaṃ nirudake deśe yaḥ kūpaṃ kārayedbudhaḥ /
MPur, 164, 25.2 so'smānkārayate sarvānso'tyeti vyākulīkṛtān //
Nāradasmṛti
NāSmṛ, 2, 2, 6.2 daivarājakṛte tadvan na cet taj jihmakāritam //
NāSmṛ, 2, 5, 16.2 na cānyat kārayet karma putravac cainam ācaret //
NāSmṛ, 2, 6, 7.2 adadat kārayitvā tu karmaivaṃ sodayāṃ bhṛtim //
NāSmṛ, 2, 17, 1.1 akṣavardhraśalākādyair devanaṃ jihmakāritam /
NāSmṛ, 2, 17, 2.1 sabhikaḥ kārayed dyūtaṃ deyaṃ dadyāc ca tatkṛtam /
NāSmṛ, 2, 19, 48.2 nirvāsaṃ kārayet kāmam iti dharmo vyavasthitaḥ //
NāSmṛ, 2, 20, 7.3 vādino 'numatenainaṃ kārayen nānyathā budhaḥ //
Nāṭyaśāstra
NāṭŚ, 1, 125.2 na kārayiṣyantyanyairvā prāpnotyapacayaṃ tu saḥ //
NāṭŚ, 2, 84.1 koṇaṃ vā sapratidvāraṃ dvāraviddhaṃ na kārayet /
NāṭŚ, 2, 92.1 vikṛṣṭe tānyaśeṣāṇi caturaśre 'pi kārayet /
NāṭŚ, 2, 101.1 janapraveśanaṃ cānyadābhimukhyena kārayet /
NāṭŚ, 2, 104.1 samunnataṃ samaṃ caiva raṅgaśīrṣaṃ tu kārayet /
NāṭŚ, 2, 106.2 madhye trikoṇamevāsya raṅgapīṭhaṃ tu kārayet //
NāṭŚ, 3, 94.2 sarvātodyaiḥ praṇaditai raṅge yuddhāni kārayet //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 66.0 aṇḍabhedo nāma dāhatāpadhūmoparodhaparihārārtham agnikaraṇādānasampradānapratinidhānasaṃdhukṣaṇādīni na kuryāt naiva kārayet //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 57.1 sarvaiśvaryapradātṛtvaṃ maheśvaratvaṃ samastakāryaviṣayaṃ prabhutvam īśatvaṃ sarvavidyāviṣayaṃ prabhutvam īśānatvaṃ sarvabhūtaviṣayaṃ prabhutvam īśvaratvam //
Suśrutasaṃhitā
Su, Sū., 2, 4.1 upanayanīyaṃ tu brāhmaṇaṃ praśasteṣu tithikaraṇamuhūrtanakṣatreṣu praśastāyāṃ diśi śucau same deśe caturhastaṃ caturasraṃ sthaṇḍilam upalipya gomayena darbhaiḥ saṃstīrya puṣpair lājabhaktai ratnaiś ca devatāḥ pūjayitvā viprān bhiṣajaś ca tatrollikhyābhyukṣya ca dakṣiṇato brahmāṇaṃ sthāpayitvāgnim upasamādhāya khadirapalāśadevadārubilvānāṃ samidbhiś caturṇāṃ vā kṣīravṛkṣāṇāṃ dadhimadhughṛtāktābhir dārvīhaumikena vidhinā sruveṇājyāhutīr juhuyāt sapraṇavābhir mahāvyāhṛtibhiḥ tataḥ pratidaivatam ṛṣīṃś ca svāhākāraṃ kuryāt śiṣyam api kārayet //
Su, Sū., 5, 14.1 candramaṇḍalavacchedān pāṇipādeṣu kārayet /
Su, Sū., 6, 16.1 teṣāṃ punarvyāpado 'dṛṣṭakāritāḥ śītoṣṇavātavarṣāṇi khalu viparītānyoṣadhīrvyāpādayanty apaś ca //
Su, Sū., 7, 8.1 tatra nānāprakārāṇāṃ vyālānāṃ mṛgapakṣiṇāṃ mukhair mukhāni yantrāṇāṃ prāyaśaḥ sadṛśāni tasmāt tatsārūpyād āgamād upadeśād anyayantradarśanād yuktitaśca kārayet //
Su, Sū., 7, 9.2 sudṛḍhāni surūpāṇi sugrahāṇi ca kārayet //
Su, Sū., 8, 19.3 kārayet karaṇaprāptaṃ karmāraṃ karmakovidam //
Su, Sū., 9, 3.1 adhigatasarvaśāstrārtham api śiṣyaṃ yogyāṃ kārayet /
Su, Sū., 12, 22.2 ghṛtālepanasekāṃstu śītānevāsya kārayet //
Su, Sū., 12, 23.2 sāmṛtaiḥ sarpiṣā snigdhair ālepaṃ kārayedbhiṣak //
Su, Sū., 19, 28.2 dvirahnaḥ kārayeddhūpaṃ daśarātramatandritaḥ //
Su, Sū., 25, 25.1 kārayenmālatīpuṣpavṛntāgraparimaṇḍalāḥ /
Su, Sū., 44, 36.2 saṃhṛtyaitāni bhāgau dvau kārayedekametayoḥ //
Su, Śār., 10, 44.2 gudapāke tu bālānāṃ pittaghnīṃ kārayet kriyām /
Su, Śār., 10, 55.2 tasmād atyantabālāyāṃ garbhādhānaṃ na kārayet //
Su, Cik., 1, 14.2 yathāsvair auṣadhair lepaṃ pratyekaśyena kārayet //
Su, Cik., 1, 72.1 kārayedropaṇaṃ tailaṃ bheṣajaistadyathoditaiḥ /
Su, Cik., 1, 85.2 vātaghnauṣadhasaṃyuktān snehān sekāṃśca kārayet //
Su, Cik., 1, 92.2 grāmyānūpaśaphān dagdhvā sūkṣmacūrṇāni kārayet //
Su, Cik., 1, 93.2 bhallātakavidhānena sārasnehāṃstu kārayet //
Su, Cik., 2, 33.1 ājena sarpiṣā caivaṃ pariṣekaṃ tu kārayet /
Su, Cik., 3, 33.2 evaṃ jānuni gulphe ca maṇibandhe ca kārayet //
Su, Cik., 3, 34.2 badhnīyādāmatailena pariṣekaṃ ca kārayet //
Su, Cik., 5, 28.1 hiṅgutrikaṭuvacājamodādhānyājagandhādāḍimatintiḍīkapāṭhācitrakayavakṣārasaindhavaviḍasauvarcalasvarjikāpippalīmūlāmlavetasaśaṭīpuṣkaramūlahapuṣācavyājājīpathyāś cūrṇayitvā mātuluṅgāmlena bahuśaḥ paribhāvyākṣamātrā guṭikāḥ kārayet tataḥ prātarekaikāṃ vātavikārī bhakṣayet eṣa yogaḥ kāsaśvāsagulmodarārocakahṛdrogādhmānapārśvodarabastiśūlānāhamūtrakṛcchraplīhārśastūnīpratūnīr apahanti //
Su, Cik., 8, 37.2 kārayedupanāhāṃś ca sālvaṇādīn vicakṣaṇaḥ //
Su, Cik., 9, 61.2 samabhāgāni sarvāṇi kalkapeṣyāṇi kārayet //
Su, Cik., 10, 4.1 kṣuṇṇān yavānniṣpūtān rātrau gomūtraparyuṣitān mahati kiliñje śoṣayet evaṃ saptarātraṃ bhāvayecchoṣayecca tatastān kapālabhṛṣṭān śaktūn kārayitvā prātaḥ prātareva kuṣṭhinaṃ pramehiṇaṃ vā sālasārādikaṣāyeṇa kaṇṭakivṛkṣakaṣāyeṇa vā pāyayed bhallātakaprapunnāḍāvalgujārkacitrakaviḍaṅgamustacūrṇacaturbhāgayuktān evam eva sālasārādikaṣāyaparipītānām āragvadhādikaṣāyaparipītānāṃ vā gavāśvāśakṛdbhūtānāṃ vā yavānāṃ śaktūn kārayitvā bhallātakādīnāṃ cūrṇānyāvāpya khadirāśananimbarājavṛkṣarohītakaguḍūcīnāmanyatamasya kaṣāyeṇa śarkarāmadhumadhureṇa drākṣāyuktena dāḍimāmalakavetasāmlena saindhavalavaṇānvitena pāyayet eṣa sarvamanthakalpaḥ //
Su, Cik., 10, 4.1 kṣuṇṇān yavānniṣpūtān rātrau gomūtraparyuṣitān mahati kiliñje śoṣayet evaṃ saptarātraṃ bhāvayecchoṣayecca tatastān kapālabhṛṣṭān śaktūn kārayitvā prātaḥ prātareva kuṣṭhinaṃ pramehiṇaṃ vā sālasārādikaṣāyeṇa kaṇṭakivṛkṣakaṣāyeṇa vā pāyayed bhallātakaprapunnāḍāvalgujārkacitrakaviḍaṅgamustacūrṇacaturbhāgayuktān evam eva sālasārādikaṣāyaparipītānām āragvadhādikaṣāyaparipītānāṃ vā gavāśvāśakṛdbhūtānāṃ vā yavānāṃ śaktūn kārayitvā bhallātakādīnāṃ cūrṇānyāvāpya khadirāśananimbarājavṛkṣarohītakaguḍūcīnāmanyatamasya kaṣāyeṇa śarkarāmadhumadhureṇa drākṣāyuktena dāḍimāmalakavetasāmlena saindhavalavaṇānvitena pāyayet eṣa sarvamanthakalpaḥ //
Su, Cik., 10, 9.1 ato'valehān vakṣyāmaḥ khadirāsananimbarājavṛkṣasālasārakvāthe tatsārapiṇḍāñchlakṣṇapiṣṭān prakṣipya vipacet tato nātidravaṃ nātisāndramavatārya tasya pāṇitalaṃ pūrṇam aprātarāśo madhumiśraṃ lihyāt evaṃ sālasārādau nyagrodhādāvāragvadhādau ca lehān kārayet //
Su, Cik., 10, 10.1 ataścūrṇakriyāṃ vakṣyāmaḥ sālasārādīnāṃ sāracūrṇaprastham āhṛtyāragvadhādikaṣāyaparipītam anekaśaḥ sālasārādikaṣāyeṇaiva pāyayet evaṃ nyagrodhādīnāṃ phaleṣu puṣpeṣvāragvadhādīnāṃ cūrṇakriyāṃ kārayet //
Su, Cik., 10, 11.1 ata ūrdhvamayaskṛtīrvakṣyāmaḥ tīkṣṇalohapatrāṇi tanūni lavaṇavargapradigdhāni gomayāgniprataptāni triphalāsālasārādikaṣāyeṇa nirvāpayet ṣoḍaśavārān tataḥ khadirāṅgārataptānyupaśāntatāpāni sūkṣmacūrṇāni kārayed ghanatāntavaparisrāvitāni tato yathābalaṃ mātrāṃ sarpirmadhubhyāṃ saṃsṛjyopayuñjīta jīrṇe yathāvyādhyanamlamalavaṇamāhāraṃ kurvīta evaṃ tulām upayujya kuṣṭhamehamedaḥśvayathupāṇḍurogonmādāpasmārān apahatya varṣaśataṃ jīvati tulāyāṃ tulāyāṃ varṣaśatamutkarṣa etena sarvalauheṣvayaskṛtayo vyākhyātāḥ //
Su, Cik., 14, 17.2 parisrāviṇyapyevam eva śalyamuddhṛtyāntrasrāvān saṃśodhya tacchidram āntraṃ samādhāya kālapipīlikābhir daṃśayet daṣṭe ca tāsāṃ kāyānapaharenna śirāṃsi tataḥ pūrvavat sīvyet saṃdhānaṃ ca yathoktaṃ kārayet yaṣṭīmadhukamiśrayā ca kṛṣṇamṛdāvalipya bandhenopacaret tato nivātamāgāraṃ praveśyācārikam upadiśet vāsayeccainaṃ tailadroṇyāṃ sarpirdroṇyāṃ vā payovṛttim iti //
Su, Cik., 19, 41.1 hareṇukaile ca tathā sūkṣmacūrṇāni kārayet /
Su, Cik., 20, 61.2 kārayedgophaṇābandhaṃ madhyacchidreṇa carmaṇā //
Su, Cik., 22, 26.2 nāḍīvraṇaharaṃ karma dantanāḍīṣu kārayet //
Su, Cik., 22, 55.2 pañcāṅgīṃ kārayet piṣṭair vartiṃ gandhottarāṃ śubhām //
Su, Cik., 24, 37.2 saṃtarpaṇasamutthānāṃ rogāṇāṃ naiva kārayet //
Su, Cik., 29, 10.1 ato 'nyatamaṃ somam upayuyukṣuḥ sarvopakaraṇaparicārakopetaḥ praśaste deśe trivṛtamāgāraṃ kārayitvā hṛtadoṣaḥ pratisaṃsṛṣṭabhaktaḥ praśasteṣu tithikaraṇamuhūrtanakṣatreṣu aṃśumantam ādāyādhvarakalpenāhṛtam abhiṣutam abhihutaṃ cāntarāgāre kṛtamaṅgalasvastivācanaḥ somakandaṃ suvarṇasūcyā vidārya payo gṛhṇīyāt sauvarṇe pātre 'ñjalimātraṃ tataḥ sakṛdevopayuñjīta nāsvādayan tata upaspṛśya śeṣamapsvavasādya yamaniyamābhyāmātmānaṃ saṃyojya vāgyato 'bhyantarataḥ suhṛdbhir upāsyamāno viharet //
Su, Cik., 36, 30.1 paścādanilakopo 'tra yathāsvaṃ tatra kārayet /
Su, Ka., 1, 72.1 ekaikaṃ kārayet puṣpaṃ bandhūkāṅkoṭayor api /
Su, Ka., 6, 23.1 etat saṃbhṛtya saṃbhāraṃ sūkṣmacūrṇāni kārayet /
Su, Utt., 12, 39.1 sekāścyotananasyāni puṭapākāṃśca kārayet /
Su, Utt., 15, 27.2 cūrṇāñjanaṃ kārayitvā bhājane meṣaśṛṅgaje //
Su, Utt., 17, 99.1 maricāni ca tadvartīḥ kārayeccāpi pūrvavat /
Su, Utt., 18, 102.1 tulyāni payasā piṣṭvā guṭikāṃ kārayedbudhaḥ /
Su, Utt., 27, 19.1 sarṣapān prakiretteṣāṃ tailair dīpaṃ ca kārayet /
Su, Utt., 39, 163.2 niṣaṇṇaṃ bhojayettasmānmūtroccārau ca kārayet //
Su, Utt., 40, 97.2 etaireva yavāgūṃśca ṣaḍān yūṣāṃśca kārayet //
Su, Utt., 42, 56.1 kumbhīpiṇḍeṣṭakāsvedān kārayet kuśalo bhiṣak /
Su, Utt., 42, 109.2 vamanaṃ kārayettatra pippalīvāriṇā bhiṣak //
Su, Utt., 42, 126.1 vamanaṃ kārayettatra laṅghayedvā yathābalam /
Su, Utt., 54, 29.1 viḍaṅgacūrṇayuktair vā piṣṭair bhakṣyāṃstu kārayet /
Su, Utt., 55, 53.2 gavāṃ mūtreṇa tā vartīḥ kārayettu gudānugāḥ /
Su, Utt., 62, 33.2 apasmārakriyāṃ cāpi grahoddiṣṭāṃ ca kārayet //
Su, Utt., 62, 35.2 viṣaje mṛdupūrvāṃ ca viṣaghnīṃ kārayet kriyām //
Su, Utt., 64, 33.2 varjayedvamanādīni karmāṇyapi ca kārayet //
Sāṃkhyakārikā
SāṃKār, 1, 31.2 puruṣārtha eva hetur na kenacit kāryate karaṇam //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 31.2, 1.9 na kenacit kāryate karaṇaṃ puruṣārtha evaikaḥ kārayatīti vākyārthaḥ /
SKBh zu SāṃKār, 31.2, 1.9 na kenacit kāryate karaṇaṃ puruṣārtha evaikaḥ kārayatīti vākyārthaḥ /
SKBh zu SāṃKār, 31.2, 1.10 na kenacid īśvarena puruṣena kāryate prabodhyate karaṇam /
SKBh zu SāṃKār, 52.2, 1.1 bhāvaiḥ pratyayasargair vinā liṅgaṃ na tanmātrasargo na pūrvapūrvasaṃskārādṛṣṭakāritatvād uttarottaradehalambhasya /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 13.2, 1.5 sattvatamasī svayam akriyatayā svakārye pravṛttiṃ pratyavasīdantī rajasopaṣṭabhyete avasādāt pracyāvya svakārya utsāhaṃ prayatnaṃ kāryete /
STKau zu SāṃKār, 13.2, 1.16 arthata iti puruṣārthata iti yathā vakṣyati puruṣārtha eva hetur na kenacit kāryate karaṇam iti /
Vaikhānasadharmasūtra
VaikhDhS, 1, 11.6 kṣetrajñaparamātmanor yogaṃ kṣetrajñadvāreṇa kārayitvā tatraiva samastavināśaṃ dhyātvākāśavat sattāmātro 'ham iti dhyāyanti /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 5, 2, 2, 1.0 yat khalu viruddhakriyavāyusaṃyogāt sarvasyāṃ pṛthivyāṃ kampādi karma prajānāṃ śubhāśubhasūcanāyotpadyate tat sarveṣāmeva śubhāśubhasūcanād viśeṣeṇādṛṣṭakāritam //
VaiSūVṛ zu VaiśSū, 5, 2, 4, 1.0 sasyānāṃ samṛddhaye vināśāya vā sarvajanānāmadṛṣṭena janitaṃ patanakarma adṛṣṭakāritam ucyate //
Viṣṇupurāṇa
ViPur, 1, 9, 10.1 madāndhakāritākṣo 'sau gandhākṛṣṭena vāraṇaḥ /
ViPur, 1, 19, 10.3 krodhāndhakāritamukhaḥ prāha daiteyakiṃkarān //
ViPur, 2, 13, 46.2 kāritaḥ kṣetrakarmādi kadannāhārapoṣitaḥ //
ViPur, 3, 4, 14.2 kārayāmāsa maitreya brahmatvaṃ ca yathāsthitiḥ //
ViPur, 3, 13, 32.3 utsannabandhurikthānāṃ kārayedavanīpatiḥ //
ViPur, 3, 18, 14.2 kāritāstanmayā hyāsaṃstathānye tatprabodhitāḥ //
ViPur, 3, 18, 88.2 sa cāpi kārayāmāsa pitā tasyāḥ svayaṃvaram //
ViPur, 4, 3, 45.1 ete ca mayaiva tvatpratijñāparipālanāya nijadharmadvijasaṅgaparityāgaṃ kāritāḥ //
ViPur, 4, 3, 46.1 tatheti tad guruvacanam abhinandya teṣāṃ veṣānyatvam akārayat //
ViPur, 5, 27, 6.2 kārayāmāsa sūdānāmādhipatyamaninditā //
ViPur, 5, 30, 48.2 madbharturharato vṛkṣaṃ tatkāraya nivāraṇam //
ViPur, 5, 37, 11.1 tadugraseno musalamayaścūrṇamakārayat /
ViPur, 6, 4, 13.2 kṛṣṇecchākārite tasmin pravṛtte pratisaṃcare //
Viṣṇusmṛti
ViSmṛ, 5, 172.1 sīmābhettāram uttamasāhasaṃ daṇḍayitvā punaḥ sīmāṃ kārayet //
ViSmṛ, 7, 6.1 tat balāt kāritam apramāṇam //
ViSmṛ, 9, 18.1 prāgdṛṣṭadoṣe svalpe 'pyarthe divyānām anyatamam eva kārayet //
ViSmṛ, 9, 33.2 kārayet sarvadivyāni devabrāhmaṇasaṃnidhau //
ViSmṛ, 23, 42.1 prāṇinām atha sarveṣāṃ mṛdbhir adbhiś ca kārayet /
ViSmṛ, 39, 2.2 kṛcchrātikṛcchram athavā prāyaścittaṃ tu kārayet //
ViSmṛ, 86, 17.1 vṛṣaṃ vatsatarīyuktam aiśānyāṃ kārayed diśi /
Yogasūtrabhāṣya
YSBhā zu YS, 2, 34.1, 1.1 tatra hiṃsā tāvat kṛtā kāritānumoditeti tridhā //
Yājñavalkyasmṛti
YāSmṛ, 1, 88.1 satyām anyāṃ savarṇāyāṃ dharmakāryaṃ na kārayet /
YāSmṛ, 1, 319.1 dattvā bhūmiṃ nibandhaṃ vā kṛtvā lekhyaṃ tu kārayet /
YāSmṛ, 1, 321.2 svahastakālasampannaṃ śāsanaṃ kārayet sthiram //
YāSmṛ, 2, 43.1 hīnajātiṃ parikṣīṇam ṛṇārthaṃ karma kārayet /
YāSmṛ, 2, 91.2 bhinne dagdhe 'thavā chinne lekhyam anyat tu kārayet //
YāSmṛ, 2, 94.1 dattvarṇaṃ pāṭayel lekhyaṃ śuddhyai vānyat tu kārayet /
YāSmṛ, 2, 97.2 kārayet sarvadivyāni nṛpabrāhmaṇasaṃnidhau //
YāSmṛ, 2, 158.1 phālāhatam api kṣetraṃ na kuryād yo na kārayet /
YāSmṛ, 2, 158.2 sa pradāpyaḥ kṛṣṭaphalaṃ kṣetram anyena kārayet //
YāSmṛ, 2, 194.2 aniścitya bhṛtiṃ yas tu kārayet sa mahīkṣitā //
YāSmṛ, 2, 231.1 yaḥ sāhasaṃ kārayati sa dāpyo dviguṇaṃ damam /
YāSmṛ, 2, 231.2 yaś caivam uktvāhaṃ dātā kārayet sa caturguṇam //
YāSmṛ, 2, 265.1 jihmaṃ tyajeyur nirlābham aśakto 'nyena kārayet /
Śatakatraya
ŚTr, 1, 95.2 rudro yena kapālapāṇipuṭake bhikṣāṭanaṃ kāritaḥ sūryo bhrāmyati nityam eva gagane tasmai namaḥ karmaṇe //
Bhāgavatapurāṇa
BhāgPur, 1, 9, 46.2 yudhiṣṭhiraḥ kārayitvā muhūrtaṃ duḥkhito 'bhavat //
BhāgPur, 1, 12, 14.2 jātakaṃ kārayāmāsa vācayitvā ca maṅgalam //
BhāgPur, 4, 17, 32.2 na lakṣyate yastvakarodakārayadyo 'neka ekaḥ parataśca īśvaraḥ //
BhāgPur, 10, 5, 2.2 kārayāmāsa vidhivatpitṛdevārcanaṃ tathā //
Bhāratamañjarī
BhāMañj, 13, 576.1 lokāpavādādudvego mārdavaṃ cirakāritam /
BhāMañj, 13, 1592.2 mantribhirhemagarbhāṇi kārayitvākṣipatpuraḥ //
Devīkālottarāgama
DevīĀgama, 1, 34.2 na kiṃciccintayet tatra sthirameva tu kārayet //
Garuḍapurāṇa
GarPur, 1, 8, 2.1 ṣoḍaśaiḥ koṣṭhakaistatra saṃmitaṃ rudra kārayet /
GarPur, 1, 8, 2.2 caturthapañcakoṇeṣu sūtrapātaṃ tu kārayet //
GarPur, 1, 8, 4.1 tadanantarakoṇeṣu evameva hi kārayet /
GarPur, 1, 9, 4.1 upaveśya bahiḥ śiṣyāndhāraṇaṃ teṣu kārayet /
GarPur, 1, 9, 12.1 tannāma kārayettasya strīṇāṃ nāmāṅkitaṃ svayam /
GarPur, 1, 9, 12.2 śūdrāṇāṃ dāsasaṃyuktaṃ kārayettu vicakṣaṇaḥ //
GarPur, 1, 22, 11.2 āgneyyāṃ kārayet kuṇḍam ardhacandranibhaṃ śubham //
GarPur, 1, 43, 16.2 śivoddhṛtaṃ pavitraṃ tu pratimāyāṃ ca kārayet //
GarPur, 1, 46, 25.2 vistārābhihataṃ dairghyaṃ rāśiṃ vāstostu kārayet //
GarPur, 1, 47, 6.2 tasya madhye caturbhāgamādau garbhaṃ tu kārayet //
GarPur, 1, 47, 18.2 traivedaṃ kārayetkṣetraṃ yatra tiṣṭhanti devatāḥ //
GarPur, 1, 47, 43.1 tāneva devatānāṃ ca pūrvamānena kārayet /
GarPur, 1, 48, 1.3 sutithyādau suramyāṃ ca pratiṣṭhāṃ kārayedguruḥ //
GarPur, 1, 48, 5.2 dhvajāṣṭakaiś caturhastāṃ madhye vediṃ ca kārayet //
GarPur, 1, 48, 7.2 athavā caturaśrāṇi sarvāṇyetāni kārayet //
GarPur, 1, 48, 41.1 agnirjyotīti mantreṇa netrodvāṭaṃ tu kārayet /
GarPur, 1, 48, 56.1 sthitvā caiva pare tattve mantranyāsaṃ tu kārayet /
GarPur, 1, 53, 12.1 tripūruṣo nidhiścaiva āmrārāmādi kārayet /
GarPur, 1, 59, 14.2 yoginī sumukhenaiva gamanādi na kārayet //
GarPur, 1, 59, 24.2 eṣu rājyābhiṣekaṃ ca paṭṭabandhaṃ ca kārayet //
GarPur, 1, 59, 25.1 ūrdhvamukhyānyucchritāni sarvāṇyeteṣu kārayet /
GarPur, 1, 67, 3.2 vāmanāḍīṃ tu madhyasthāṃ kārayedātmanastathā //
GarPur, 1, 67, 5.1 anyāni śubhakarmāṇi kārayeta prayatnataḥ /
GarPur, 1, 67, 13.1 kārayet krūrakarmāṇi prāṇe piṅgalasaṃsthite /
GarPur, 1, 84, 8.1 dakṣiṇaṃ mānasaṃ gatvā maunī piṇḍādi kārayet /
GarPur, 1, 107, 8.1 nirvapetpañca yajñāni krūre nindāṃ ca kārayet /
GarPur, 1, 110, 28.2 ete yatra na vidyante tatra vāsaṃ na kārayet //
GarPur, 1, 111, 3.1 puṣpātpuṣpaṃ vicinvīta mūlacchedaṃ na kārayet /
GarPur, 1, 113, 4.2 tasmātsarvāṇi kāryāṇi sāvaśeṣāṇi kārayet //
GarPur, 1, 113, 15.2 rudro yena kapālapāṇipuṭake bhikṣāṭanaṃ kāritaḥ sūryo bhrāmyati nityameva gagane tasmai namaḥ karṇaṇe //
GarPur, 1, 114, 24.2 sarvathā vartamāno 'pi dhairyabuddhiṃ tu kārayet //
GarPur, 1, 115, 46.2 punaḥ punaḥ pravardhante tasmāccheṣaṃ na kārayet //
GarPur, 1, 128, 20.1 asāmarthye śarīrasya putrādīnkārayedvratam /
GarPur, 1, 129, 2.2 caitrādau kārayeccaiva brahmapūjāṃ yathāvidhi /
GarPur, 1, 135, 6.1 caitrādau kārayetpūjāṃ mālyaiśca damanodbhavaiḥ /
GarPur, 1, 136, 10.2 kumbhāṃśca modakāndadyājjāgaraṃ kārayenniśi //
GarPur, 1, 143, 50.1 ekādaśasahasrāṇi rāmo rājyamakārayat /
GarPur, 1, 168, 40.2 vacālavaṇatoyena chardanaṃ tatra kārayet //
Hitopadeśa
Hitop, 0, 40.1 etac cintayitvā rājā paṇḍitasabhāṃ kāritavān /
Hitop, 0, 40.3 asti kaścid evambhūto vidvān yo mama putrāṇāṃ nityam unmārgagāminām anadhigataśāstrāṇām idānīṃ nītiśāstropadeśena punar janma kārayituṃ samarthaḥ yataḥ /
Hitop, 1, 81.1 durjanena samaṃ sakhyaṃ vairaṃ cāpi na kārayet /
Hitop, 1, 109.3 pañca yatra na vidyante tatra vāsaṃ na kārayet //
Hitop, 2, 90.17 tataḥ saṃjīvakam ānīya darśanaṃ kāritavantau /
Hitop, 3, 17.8 tatas tena rātrau yūthapatiṃ nītvā tatra jale cañcalaṃ candrabimbaṃ darśayitvā sa yūthapatiḥ praṇāmaṃ kāritaḥ /
Hitop, 3, 81.2 phalgu sainyaṃ ca yat kiṃcin madhye vyūhasya kārayet //
Hitop, 3, 102.5 māṃ rajadarśanaṃ kāraya /
Hitop, 3, 102.6 tatas tenāsau rājadarśanaṃ kārito brūte deva yadi mayā sevakena prayojanam asti tadāsmadvartanaṃ kriyatām /
Hitop, 3, 108.5 tataḥ kṣīṇapāpo 'sau svapne darśanaṃ dattvā bhagavadādeśād yakṣeśvareṇādiṣṭo yat tvam adya prātaḥ kṣauraṃ kārayitvā laguḍahastaḥ san svagṛhadvāri nibhṛtaṃ sthāsyasi tato yam evāgataṃ bhikṣukaṃ prāṅgaṇe paśyasi taṃ nirdakṣaṃ laguḍaprahāreṇa haniṣyasi /
Hitop, 4, 112.2 tathānuṣṭhite sati sa gṛdhro durgadvārāc cakravākeṇopagamya satkṛtyānīya rājadarśanaṃ kārito dattāsane copaviṣṭaḥ /
Kathāsaritsāgara
KSS, 1, 3, 30.1 mantribhiḥ saha saṃmantrya tataścākārayatsaraḥ /
KSS, 1, 4, 47.1 tataḥ sākārayadbhūri ceṭībhiḥ kuṇḍakasthitam /
KSS, 1, 4, 48.2 mañjūṣā kāritā cābhūtsthūlā sabahirargalā //
KSS, 1, 5, 30.2 taṃ ca vāsagṛhe citrapaṭaṃ bhittāvakārayat //
KSS, 1, 7, 77.2 akārayatsvayaṃ cābhūdvṛddhabrāhmaṇarūpadhṛt //
KSS, 2, 4, 4.2 akārayatsvasadṛśaṃ mahāntaṃ yantrahastinam //
KSS, 2, 4, 171.1 prātaśca sā rūpaṇikā yathoktaṃ tamakārayat /
KSS, 2, 5, 64.2 etacchrutvā sa rājā tat tathā sarvam akārayat //
KSS, 2, 5, 142.2 gatvātha kārayadhvaṃ ca śunaḥ pādamayomayam //
KSS, 2, 5, 174.2 svaṃ veṣaṃ kārayitvā tāṃ niryāhītyavadatstriyam //
KSS, 3, 2, 84.2 adrohapratyayaṃ rājño magadheśamakārayat //
KSS, 3, 6, 110.2 vivastrāṃ maṇḍale bhīmāṃ bhairavārcām akārayat //
KSS, 3, 6, 204.1 anena śīghraṃ hemnā me kārayādyaiva kuṇḍale /
KSS, 3, 6, 204.2 yādṛśe bhavatā pūrvam āryatātasya kārite //
KSS, 4, 2, 183.2 viṣaphūtkāramalinān arkasyāśvān akārayat //
KSS, 5, 1, 174.1 tadarthaṃ ca svahastena jīvaṃ lekhyam akārayat /
KSS, 6, 1, 196.2 mittraṃ me bhrātṛjāyāyāstasyā veṣam akārayat //
Kṛṣiparāśara
KṛṣiPar, 1, 7.2 tasmāt sarvaṃ parityajya kṛṣiṃ yatnena kārayet //
KṛṣiPar, 1, 93.2 na kārayed bhrameṇāpi govṛddhiṃ yadi vāñchati //
KṛṣiPar, 1, 163.2 bījopari bhrameṇāpi kṛṣako naiva kārayet //
KṛṣiPar, 1, 192.1 tasmāt sarvaprayatnena nistṛṇāṃ kārayet kṛṣim /
KṛṣiPar, 1, 193.3 mūlamātrārpitaṃ tatra kārayejjalarakṣaṇam //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 144.2 arthitaḥ kārayāmāsa vyāsarūpī janārdanaḥ //
Mātṛkābhedatantra
MBhT, 1, 20.1 etat tu guṭikāṃ kṛtvā melanaṃ kārayed yadi /
MBhT, 5, 20.2 lepayed bahuyatnena raudre śuṣkaṃ ca kārayet //
MBhT, 5, 24.1 dhusturaṃ ca samānīya madhye śūnyaṃ ca kārayet /
MBhT, 8, 12.2 pāradaṃ śivabījaṃ hi tāḍanaṃ na hi kārayet /
MBhT, 11, 9.2 sahasraṃ homayen mantrī śatanyūnaṃ na kārayet //
MBhT, 11, 13.2 sarvādau gurudevasya varaṇaṃ kārayet sudhīḥ //
MBhT, 12, 10.1 yadi mūrtiṃ prakuryāt tu tatra yantraṃ na kārayet /
MBhT, 12, 12.2 sarvaṃ hi viphalaṃ yasmāt tasmād yantraṃ na kārayet //
MBhT, 13, 13.2 sūtradvayaṃ maheśāni milanaṃ kārayet tataḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.2, 2.0 na hi yadyad eva vastu arthakriyākāritayā sattvenāvagamyate tat tadānīm evāsattvenaikāntataḥ kaścid apy avaiti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 13.2, 5.2 etatkāryaṃ daśadhā karaṇairāviśya kāryate ceṣṭām /
Nibandhasaṃgraha
NiSaṃ zu Su, Cik., 29, 12.32, 6.0 annāt tacchoṇitaṃ bhāvāḥ kārayitvā //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.2, 2.0 taiḥ sahito vipraḥ śuśrūṣakaiḥ śūdraiḥ kṛṣiṃ kārayet //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.2, 21.0 kārayitumapyaśaktasya tatkartṛtvam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 6.2, 5.0 yiyakṣubhyo dhānyaṃ dattvā taiḥ kratudīkṣāṃ ca kārayet //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 108.2 nāmadheyaṃ daśamyāṃ tu dvādaśyāṃ vāsya kārayet /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 113.0 yadvā piturabhāve ayogyatve vānyena kārayet //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 196.2 evaṃ suniścite kāle vidyārambhaṃ tu kārayet //
Rasamañjarī
RMañj, 3, 42.3 bhāvayedaṣṭayāmaṃ taddhānyābhraṃ kārayet sudhīḥ //
RMañj, 3, 46.2 veṣṭayed bhānupatraiśca cakrākāraṃ tu kārayet //
RMañj, 5, 20.1 svarṇamākṣikagandhasya samaṃ bhāgaṃ tu kārayet /
RMañj, 6, 9.1 svāṅgaśītaṃ samuddhṛtya sūkṣmacūrṇāni kārayet /
RMañj, 6, 231.1 bhāṇḍe taddhārayedbhāṇḍaṃ mudritaṃ cātha kārayet /
RMañj, 9, 26.2 kṛṣṇāṃ tintiḍikaṃ caiva samabhāgāni kārayet //
RMañj, 9, 28.2 śvetagirisamāyuktā samabhāgāni kārayet //
RMañj, 9, 49.2 śobhāñjanakamūlāni samabhāgāni kārayet //
RMañj, 9, 70.2 tiktaṃ tu tumbinībījaṃ guṭikāṃ kārayedbhiṣak //
Rasaprakāśasudhākara
RPSudh, 1, 52.2 culyāṃ sthālīṃ niveśyātha dhānyāgniṃ tatra kārayet //
RPSudh, 1, 57.2 nālikāṃ jalapātrasthāṃ kārayecca bhiṣagvaraiḥ //
RPSudh, 1, 83.2 vahnimṛttikayā vāpi saṃdhirodhaṃ tu kārayet //
RPSudh, 1, 108.2 rasasyāṣṭamabhāgena saṃpuṭaṃ kārayettataḥ //
RPSudh, 2, 8.2 tata uddhṛtya vastreṇa baṃdhanaṃ kārayed bhiṣak //
RPSudh, 2, 36.1 vajrasatvaṃ tathā sūtaṃ samāṃśaṃ kārayed budhaḥ /
RPSudh, 2, 72.1 bhūrjavatsūkṣmapatrāṇi kārayetkanakasya ca /
RPSudh, 2, 80.2 cāṃgerīsvarasenaiva piṣṭikāṃ kārayed budhaḥ //
RPSudh, 2, 97.2 khātaṃ trihastamātraṃ syālladdīpūrṇaṃ tu kārayet //
RPSudh, 2, 103.2 niṣecayedekadinaṃ paścād golaṃ tu kārayet //
RPSudh, 3, 50.2 nirguṃḍī ca samāṃśāni kārayedbhiṣaguttamaḥ //
RPSudh, 4, 8.1 hīnavarṇasya hemnaśca patrāṇyeva tu kārayet /
RPSudh, 4, 11.1 na tu śuddhasya hemnaśca śodhanaṃ kārayedbhiṣak /
RPSudh, 4, 11.2 anyeṣāmeva lohānāṃ śodhanaṃ kārayed bhiṣak //
RPSudh, 4, 14.1 hemnaḥ patrāṇi sūkṣmāṇi sūcivedhyāni kārayet /
RPSudh, 4, 41.0 cūrṇaṃ kajjalasaṃkāśaṃ kārayenmatimān bhiṣak //
RPSudh, 4, 84.2 śuddhabaṃgasya patrāṇi samānyeva tu kārayet //
RPSudh, 4, 97.1 śuddhanāgasya patrāṇi sadalānyeva kārayet /
RPSudh, 5, 31.1 khalve piṣṭvā tu matimān sūkṣmacūrṇaṃ tu kārayet /
RPSudh, 5, 38.2 mākṣikaṃ ca samāṃśāni sarvāṇyeva tu kārayet //
RPSudh, 5, 40.2 khalagodhūmayoścūrṇaiḥ kārayedvaṭakān śubhān //
RPSudh, 5, 42.2 tatkiṭṭaṃ gomayenātha vaṭakānkārayetpunaḥ //
RPSudh, 5, 47.1 mārdavaṃ kārayetsatyaṃ yogenānena sarvadā /
RPSudh, 5, 48.2 anenaiva prakāreṇa sūkṣmacūrṇaṃ tu kārayet //
RPSudh, 6, 6.2 palāṣṭamānaṃ tālasya cāṣṭamāṃśaṃ tu kārayet //
RPSudh, 7, 29.2 saṃpeṣayettaṃ hi śilātalena manaḥśilābhiḥ saha kārayedvaṭīm //
RPSudh, 8, 15.2 cūrṇaṃ caitad bhāvayettadrasena māṣaistulyāṃ kārayettadvaṭīṃ ca //
RPSudh, 8, 17.2 dhūrtādbījaṃ kārayedvai triśaṇaṃ sarvebhyo vai dvaiguṇā hemadugdhā //
RPSudh, 8, 18.1 sūkṣmaṃ cūrṇaṃ kārayettatprayatnāddeyaṃ guṃjāyugmamānaṃ ca samyak /
RPSudh, 8, 19.1 sūtaṃ gaṃdhaṃ hiṅgulaṃ daṃtibījaṃ bhāgairvṛddhaṃ kārayecca krameṇa /
RPSudh, 8, 22.1 arkakṣīrairbhāvayecca trivāraṃ kṛtvā cūrṇaṃ kārayedgolakaṃ tat /
RPSudh, 10, 14.2 raktavargayutā mṛtsnākāritā mūṣikā śubhā //
RPSudh, 10, 21.2 dhattūrapuṣpavaddīrghaṃ sudṛḍhaṃ caiva kārayet //
RPSudh, 10, 33.2 dvāraṃ ceṣṭikayā ruddhvā saṃdhirodhaṃ ca kārayet //
RPSudh, 11, 24.1 bhāgaikaṃ tāpyakaṃ sūtādbhāgāṃstrīneva kārayet /
RPSudh, 11, 36.2 catura eva bhāgāṃśca śuddhatārasya kārayet //
RPSudh, 11, 71.1 tallohaṃ triguṇaṃ caiva rasakaṃ kārayetsudhīḥ /
RPSudh, 11, 103.2 anenaiva prakāreṇa punarevaṃ tu kārayet //
RPSudh, 11, 117.2 śulbe ṣoḍaśavedhena kārayedrajataṃ varam //
RPSudh, 11, 132.1 tāni śālisametāni tāvacchubhrāṇi kārayet /
RPSudh, 11, 134.1 mūṣikāṃ kārayecchuddhāṃ sphāṭikīṃ dahanopalām /
RPSudh, 12, 4.2 vaṭakān kārayet paścāt karṣamātrān vipācayet //
RPSudh, 13, 9.0 kārayenmatimān vaidyaḥ śukrastaṃbhakarīṃ vaṭīm //
RPSudh, 13, 13.1 saṃmardya kārayeccūrṇaṃ vaṭīṃ mudgapramāṇakām /
Rasaratnasamuccaya
RRS, 5, 243.1 kṛṣṇāyāḥ kākatuṇḍyāśca bījacūrṇāni kārayet /
RRS, 6, 17.2 amlena mardayed yāmaṃ tena liṅgaṃ tu kārayet //
RRS, 6, 59.2 tasmātsarvaprayatnena śāstroktāṃ kārayetkriyām //
RRS, 9, 15.1 nalikāsyaṃ tatra yojyaṃ dṛḍhaṃ taccāpi kārayet /
RRS, 9, 28.1 mṛnmayīṃ sudṛḍhāṃ mūṣāṃ vartulaṃ kārayenmukham /
RRS, 11, 39.3 tato dīptairadhaḥ pātamutpalaistatra kārayet //
RRS, 12, 50.2 jīrakadvayametāni samabhāgāni kārayet //
RRS, 12, 105.3 dadhyodanaṃ hitaṃ tatra jalayogaṃ ca kārayet //
RRS, 12, 139.1 kāntasya kaṇṭavedhyānāṃ pātrāṇāṃ bhasma kārayet /
RRS, 13, 54.2 akṣapramāṇavaṭakaṃ chāyāśuṣkaṃ tu kārayet //
RRS, 15, 27.1 athottārya prayatnena vaṭikāṃ kārayed budhaḥ /
Rasaratnākara
RRĀ, R.kh., 5, 15.2 pāṇḍutāpagurutvaṃ ca tasmācchuddhaṃ tu kārayet //
RRĀ, R.kh., 6, 8.1 bhāvayedaṣṭayāmaṃ taddhānyābhraṃ kārayetsudhīḥ /
RRĀ, R.kh., 8, 75.1 nirguṇḍīdravamadhye tu tataḥ patraṃ tu kārayet /
RRĀ, R.kh., 8, 90.1 kunaṭī mākṣikaṃ caiva samabhāgaṃ tu kārayet /
RRĀ, R.kh., 10, 2.1 dhattūrabījacūrṇāni vastrapūtāni kārayet /
RRĀ, R.kh., 10, 11.1 kṛṣṇāyāḥ kākatuṇḍyāśca bījaṃ cūrṇāni kārayet /
RRĀ, Ras.kh., 3, 184.2 kārayedguṭikāṃ divyāṃ badarāṇḍapramāṇakām //
RRĀ, Ras.kh., 4, 45.2 brahmavṛkṣasya puṣpāṇi chāyāśuṣkāṇi kārayet //
RRĀ, Ras.kh., 4, 98.2 grāhyaṃ tailāvaśeṣaṃ tannasyaṃ tenaiva kārayet //
RRĀ, Ras.kh., 8, 171.1 sthūlaścetpeṣayecchlakṣṇaṃ tena mūṣāṃ tu kārayet /
RRĀ, Ras.kh., 8, 171.2 aṣṭalohāni tanmadhye samāvartyāni kārayet //
RRĀ, V.kh., 1, 29.1 amlena mardayedyāmaṃ tena liṅgaṃ tu kārayet /
RRĀ, V.kh., 1, 75.2 tasmāt sarvaprayatnena śāstroktāṃ kārayet kriyām //
RRĀ, V.kh., 2, 24.1 muniśca hayamūtreṇa kaṣāyaṃ kārayecchubham /
RRĀ, V.kh., 3, 19.1 mardayet kārayenmūṣāṃ vajrākhyāṃ rasabandhakām /
RRĀ, V.kh., 3, 24.1 tena koṣṭhaṃ vaṅkanālaṃ vajramūṣāṃ ca kārayet /
RRĀ, V.kh., 4, 40.2 puṭāntaṃ kārayed evaṃ daśavāraṃ punaḥ punaḥ //
RRĀ, V.kh., 4, 68.2 ete yogāstu catvāraḥ pṛthak cūrṇāni kārayet //
RRĀ, V.kh., 4, 70.1 pūrvavallepayogena pratyekena tu kārayet /
RRĀ, V.kh., 4, 73.1 madhunā yāmamātraṃ tu tena lepaṃ tu kārayet /
RRĀ, V.kh., 4, 79.2 pūrvavat kārayetpaścānmadhunā saha miśrayet //
RRĀ, V.kh., 4, 106.1 uddhṛtya tena tārasya patralepaṃ tu kārayet /
RRĀ, V.kh., 4, 136.2 ete yogāstu catvāraḥ pṛthak cūrṇāni kārayet //
RRĀ, V.kh., 4, 138.1 pūrvavallepayogena pratyekena tu kārayet /
RRĀ, V.kh., 4, 141.1 madhunā yāmamātraṃ tu tena lepaṃ tu kārayet /
RRĀ, V.kh., 4, 144.2 pūrvavat kārayetpaścānmadhunā saha miśrayet //
RRĀ, V.kh., 5, 4.2 svarṇaṃ tāraṃ samaṃ drāvyaṃ tena patrāṇi kārayet //
RRĀ, V.kh., 5, 11.2 mardanaṃ puṭapākaṃ ca pūrvavat kārayet kramāt //
RRĀ, V.kh., 5, 49.1 athānyasya ca tāmrasya nāgaśuddhasya kārayet /
RRĀ, V.kh., 6, 15.1 ityevaṃ saptadhā kuryātpunaḥ patrāṇi kārayet /
RRĀ, V.kh., 6, 16.1 secanaṃ drāvaṇaṃ caiva saptavārāṇi kārayet /
RRĀ, V.kh., 6, 27.1 aṃdhamūṣāgataṃ dhāmyaṃ tataścūrṇaṃ tu kārayet /
RRĀ, V.kh., 6, 41.2 svāṅgaśītaṃ samuddhṛtya baliṃ pūjāṃ ca kārayet //
RRĀ, V.kh., 6, 46.2 marditaṃ tena tāmrasya patralepaṃ tu kārayet //
RRĀ, V.kh., 6, 49.2 bhāvitaṃ tena tāmrasya patralepaṃ tu kārayet //
RRĀ, V.kh., 6, 64.2 samuddhṛtya punardhāmyaṃ tataḥ patrāṇi kārayet //
RRĀ, V.kh., 6, 66.2 āvartya kārayetpatraṃ liptvā ruddhvā puṭe pacet //
RRĀ, V.kh., 6, 68.2 liptvā ruddhvā dhamedgāḍhaṃ punaḥ patraṃ ca kārayet //
RRĀ, V.kh., 6, 102.1 punaḥ svarṇena tulyena samāvartaṃ tu kārayet /
RRĀ, V.kh., 6, 115.2 pṛthaksūtena tulyena gandhapiṣṭīṃ tu kārayet //
RRĀ, V.kh., 7, 19.1 mūṣālepaḥ prakartavyaḥ chāyāśuṣkaṃ tu kārayet /
RRĀ, V.kh., 7, 23.1 ityevaṃ sarvasattvaiśca piṣṭikāṃ kārayetpṛthak /
RRĀ, V.kh., 7, 24.2 pūrvavatkārayetpiṣṭīṃ tadvatkhoṭaṃ ca śodhayet //
RRĀ, V.kh., 7, 25.2 tatkhoṭaṃ svarṇasaṃtulyaṃ samāvartaṃ tu kārayet /
RRĀ, V.kh., 7, 41.1 tasmin piṇḍe yathā pūrvaṃ drutaṃ sūtaṃ tu kārayet /
RRĀ, V.kh., 7, 44.1 marditaṃ kārayedgolaṃ golapādaṃ mṛtaṃ pavim /
RRĀ, V.kh., 8, 42.2 tathaiva tārasūtena piṣṭīkhoṭaṃ tu kārayet //
RRĀ, V.kh., 8, 62.2 rañjayetsaptavārāṇi sūkṣmacūrṇaṃ tu kārayet //
RRĀ, V.kh., 9, 8.1 strīstanyaiḥ peṣitaṃ sarvaṃ mūṣālepaṃ tu kārayet /
RRĀ, V.kh., 9, 12.2 dinaikaṃ śodhitaṃ piṣṭam ekaikāṃ kārayedvaṭīm //
RRĀ, V.kh., 9, 13.2 amlena kārayetpiṣṭīṃ tadgarbhe tāṃ kṣipedvaṭīm //
RRĀ, V.kh., 9, 22.1 svedādimelanāntaṃ ca kārayeddhemapiṣṭivat /
RRĀ, V.kh., 9, 33.1 athavā dvaṃdvakhoṭaṃ tu sūkṣmacūrṇaṃ tu kārayet /
RRĀ, V.kh., 9, 36.1 svedādidhamanāntaṃ ca kārayeddhemapiṣṭivat /
RRĀ, V.kh., 9, 66.2 tatastulyena svarṇena samāvartaṃ tu kārayet //
RRĀ, V.kh., 9, 122.1 etāsāṃ dravamādāya mūṣālepaṃ tu kārayet /
RRĀ, V.kh., 9, 125.2 kārayedvajrabījena śabdavedhī bhavedrasaḥ //
RRĀ, V.kh., 12, 27.1 madhyagartasamāyuktaṃ kārayediṣṭikādvayam /
RRĀ, V.kh., 12, 67.2 mukhabandhādivedhāntaṃ kārayetpūrvavadrase //
RRĀ, V.kh., 13, 78.1 rajanyāḥ pañcagavyena piṇḍībaddhaṃ tu kārayet /
RRĀ, V.kh., 13, 83.2 maṇḍūkavasayā piṣṭvā mūṣālepaṃ tu kārayet //
RRĀ, V.kh., 13, 87.2 nārīstanyena saṃpeṣya mūṣālepaṃ tu kārayet //
RRĀ, V.kh., 13, 95.2 strīstanyena samaṃ piṣṭvā mūṣālepaṃ tu kārayet //
RRĀ, V.kh., 14, 71.2 yathāpūrvaṃ māraṇādibaṃdhanāntaṃ ca kārayet //
RRĀ, V.kh., 14, 76.1 pūrvavat kramayogena baṃdhanāntaṃ ca kārayet /
RRĀ, V.kh., 15, 31.1 dvaṃdvitaṃ pūrvayogena hyabhiṣiktaṃ ca kārayet /
RRĀ, V.kh., 15, 34.2 sāraṇāditrayeṇāntaṃ pūrvavatkārayet kramāt //
RRĀ, V.kh., 15, 39.1 tatastasyaiva patrāṇi kaṇṭavedhyāni kārayet /
RRĀ, V.kh., 15, 42.1 anena kārayedvartiṃ bahiḥ sūtreṇa veṣṭayet /
RRĀ, V.kh., 15, 45.2 amlairmanaḥśilāṃ piṣṭvā tena lepaṃ tu kārayet //
RRĀ, V.kh., 15, 96.2 mṛtkharpare śuddhasūtaṃ kṣiptvā soṣṇaṃ tu kārayet //
RRĀ, V.kh., 15, 121.2 sāraṇādikrāmaṇāntaṃ pūrvavatkārayet kramāt //
RRĀ, V.kh., 15, 128.1 evaṃ cāraṇajāraṇaṃ bahuvidhaṃ kṛtvā rase saṃkramaṃ garbhe drāvaṇabījakaṃ ca vidhinā garbhadrutaṃ kārayet /
RRĀ, V.kh., 16, 34.1 māritāni pṛthagbhūyo jāritāni ca kārayet /
RRĀ, V.kh., 16, 59.2 evaṃ śatapuṭaiḥ pakvam abhiṣiktaṃ ca kārayet //
RRĀ, V.kh., 16, 78.1 marditaṃ kārayed golaṃ nirmalena ca lepayet /
RRĀ, V.kh., 18, 126.1 sparśavedhī raso yo'sau guṭikāṃ tena kārayet /
RRĀ, V.kh., 18, 127.1 śabdavedhī raso yo'sau guṭikāṃ tena kārayet /
RRĀ, V.kh., 18, 161.2 anena mṛtavajraṃ tu lepitaṃ kārayettataḥ //
RRĀ, V.kh., 18, 162.1 mūṣāmāmraphalākārāṃ dvidviliptāṃ tu kārayet /
RRĀ, V.kh., 18, 181.2 tasyaiva tu rasendrasya mukhabandhaṃ ca kārayet //
RRĀ, V.kh., 19, 24.1 tenaiva vartulākārā guṭikāḥ kārayettataḥ /
RRĀ, V.kh., 19, 28.1 kaṇḍanaṃ kṣālanaṃ caiva pūrvavatkārayecchanaiḥ /
RRĀ, V.kh., 19, 30.2 kārayetkṣālanāntaṃ ca mauktikāni bhavanti vai //
RRĀ, V.kh., 19, 32.2 kārayetpūrvavattāni mauktikāni bhavanti vai //
RRĀ, V.kh., 19, 44.1 sarvato'ṅgulamānena chāyāśuṣkaṃ tu kārayet /
RRĀ, V.kh., 19, 94.1 lepyamaṅgulamānena chāyāśuṣkaṃ ca kārayet /
RRĀ, V.kh., 19, 115.2 yatkiṃcicchubhrakāṣṭhaṃ vā toyena saha kārayet //
RRĀ, V.kh., 19, 122.2 dinamekaṃ prayatnena vartikāṃ tena kārayet //
RRĀ, V.kh., 20, 41.2 ṭaṃkaṇena tu saṃyojya vaṭikāṃ kārayed budhaḥ /
RRĀ, V.kh., 20, 44.2 ṭaṃkaṇena pādāṃśena vaṭikāḥ kārayellaghu //
RRĀ, V.kh., 20, 45.2 samaṃ mardyodakenaiva mūṣāṃ tenaiva kārayet //
RRĀ, V.kh., 20, 66.2 kārayedagnitaptāni tasmin kṣīre niṣecayet //
RRĀ, V.kh., 20, 80.1 ekīkṛtya samāvartya tena patrāṇi kārayet /
RRĀ, V.kh., 20, 85.1 tattāmraṃ hāṭakaṃ tulyaṃ samāvartaṃ tu kārayet /
RRĀ, V.kh., 20, 120.1 bhūnāgaṃ ṭaṃkaṇaṃ tulyaṃ sūkṣmacūrṇāni kārayet /
RRĀ, V.kh., 20, 131.1 ravisaṃkhyāṃśakaṃ śulbaṃ dattvā piṣṭiṃ ca kārayet /
Rasendracintāmaṇi
RCint, 1, 36.1 yadyanmayākriyata kārayituṃ ca śakyaṃ sūtendrakarma tadiha prathayāṃbabhūve /
RCint, 1, 36.2 adhyāpayanti ya idaṃ natu kārayanti kurvanti nedamadhiyantyubhaye mṛṣārthāḥ //
RCint, 3, 161.1 khoṭakaṃ svarṇasaṃtulyaṃ samāvarttaṃ tu kārayet /
RCint, 3, 217.2 kṣudhārto naiva tiṣṭheta hyajīrṇaṃ naiva kārayet /
RCint, 7, 41.0 atimātraṃ yadā bhuktaṃ vamanaṃ kārayettadā //
RCint, 8, 58.3 varṇahrāse tu tāpyena kārayedvarṇamuttamam //
Rasendracūḍāmaṇi
RCūM, 5, 38.2 anena kārayedgandhadrutiṃ garbhadrutiṃ tathā //
RCūM, 5, 90.2 nālāsyaṃ tatra saṃyojya dṛḍhaṃ taccāpi kārayet //
RCūM, 14, 48.2 tālapatrasamābhāni tāmrapatrāṇi kārayet //
Rasendrasārasaṃgraha
RSS, 1, 163.2 veṣṭayedarkapatreṇa cakrākāraṃ tu kārayet //
Rasādhyāya
RAdhy, 1, 195.1 jālaṃ kārayatā sūte vastrānniḥsarate punaḥ /
RAdhy, 1, 348.1 khoṭaścandrārkanāmābhūttasya patrāṇi kārayet /
RAdhy, 1, 439.2 jarakīśadalānīva teṣāṃ patrāṇi kārayet //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 55.2, 1.0 ghaṭārdhasadṛśe kaṭāhe'dho mṛttikāyāḥ kuṇḍalī kāryate tac ca kaṭāhabundham ityucyate //
RAdhyṬ zu RAdhy, 351.2, 2.0 tatastasya ṣoṭasya patrāṇyekāṃgulapramāṇāni kārayitvā sarāvasaṃpuṭe muktvā sandhau vastramṛdaṃ dattvā bhūmau chāṇakaiḥ kukkuṭapuṭaṃ dīyate //
Rasārṇava
RArṇ, 1, 56.2 kārayed rasavādaṃ tu tuṣṭena guruṇā priye //
RArṇ, 2, 26.2 tayaiva devadeveśi rasakarmāṇi kārayet //
RArṇ, 2, 39.1 tatredaṃ kārayet karma rasabandhaṃ rasāyanam /
RArṇ, 2, 39.2 janā māheśvarā yatra tatra sthāne tu kārayet //
RArṇ, 2, 40.1 kārayedvijane sthāne paśuryatra na vidyate /
RArṇ, 2, 43.2 citrite bhavanodyāne kārayet parameśvari //
RArṇ, 2, 83.1 tarpayedannapānaiśca jāgaraṃ tatra kārayet /
RArṇ, 2, 123.2 rasaśāntirvidhātavyā rasakṣobhaṃ na kārayet //
RArṇ, 3, 13.1 upalepaṃ tu tatraiva caṇḍaghaṇṭāṃ tu kārayet /
RArṇ, 4, 17.1 tryaṅgulāṃ madhyavistāre vartulaṃ kārayenmukham /
RArṇ, 4, 19.1 tuṣakarṣāgninā bhūmau mṛdusvedaṃ tu kārayet /
RArṇ, 4, 25.3 alābhe kāntalohasya yantraṃ lohena kārayet //
RArṇ, 4, 47.1 viṣaṭaṅkaṇaguñjābhiḥ mūṣālepaṃ tu kārayet /
RArṇ, 6, 58.2 maricābhrakacūrṇena piṇḍībandhaṃ tu kārayet /
RArṇ, 6, 86.1 lepaṃ mūṣodare dattvā samāvarttaṃ tu kārayet /
RArṇ, 6, 88.1 anena siddhakalkena mūṣālepaṃ tu kārayet /
RArṇ, 6, 133.2 ajāmūtreṇa saṃbhāvya chāyāśuṣkaṃ tu kārayet /
RArṇ, 7, 87.2 saubhāgyapañcagavyena piṇḍībaddhaṃ tu kārayet /
RArṇ, 7, 142.1 pṛthagdaśapalaṃ sarvaṃ sūkṣmacūrṇaṃ tu kārayet /
RArṇ, 8, 72.3 śuklapuṣpagaṇaiḥ sekaṃ snehayuktaistu kārayet //
RArṇ, 11, 20.1 etaccābhiṣavād divyaṃ kārayitvā vicakṣaṇaḥ /
RArṇ, 11, 88.2 karpūraścaiva mākṣīkaṃ samabhāgāni kārayet //
RArṇ, 11, 89.1 snuhyarkadugdhairdeveśi mūṣālepaṃ tu kārayet /
RArṇ, 11, 99.1 hīramukhyāni ratnāni rasocchiṣṭāni kārayet /
RArṇ, 11, 169.2 ūrdhvaṃ prasārya saṃsthāpya sūtrairvartiṃ tu kārayet //
RArṇ, 12, 12.1 rasendraṃ mardayettena gatadehaṃ tu kārayet /
RArṇ, 12, 16.1 niśācarasya puṣpāṇi sūkṣmacūrṇāni kārayet /
RArṇ, 12, 117.2 snuhīkṣīreṇa śulbasya pattralepaṃ tu kārayet //
RArṇ, 12, 129.2 bhittvā kāśmīripāṣāṇe pūrṇimāyāṃ tu kārayet //
RArṇ, 12, 153.2 tāmbūlena samaṃ kṛtvā guṭikāṃ kārayed budhaḥ //
RArṇ, 12, 157.0 tasyā bījāni saṃgṛhya sūkṣmacūrṇāni kārayet //
RArṇ, 12, 164.2 sthānasyāsya niṣekaṃ tu bhūdaṇḍena tu kārayet //
RArṇ, 12, 258.2 payasā ca samāyuktaṃ nityamevaṃ tu kārayet //
RArṇ, 12, 259.2 paśyeduṣṇodakaṃ yatra vāsaṃ tatraiva kārayet //
RArṇ, 12, 299.1 tatsiddhatailenābhyaṅgaṃ mardanaṃ cāpi kārayet /
RArṇ, 12, 318.2 daradaṃ ca viṣaṃ caiva sarvamekatra kārayet //
RArṇ, 12, 319.2 golakaṃ kārayitvā tu vārimadhye nidhāpayet //
RArṇ, 12, 339.2 triguṇe gandhake jīrṇe tena hema tu kārayet //
RArṇ, 12, 340.1 kārayedbhasma sūtaṃ tu kāñcanaṃ tatra sūtakam /
RArṇ, 12, 342.2 hāṭake sārayettaṃ tu guṭikāṃ tena kārayet //
RArṇ, 12, 348.1 hema tāraṃ tathā bhānuṃ samabhāgāni kārayet /
RArṇ, 12, 356.1 guṭikāḥ kārayeddevi ṣaṣṭyadhikaśatatrayam /
RArṇ, 14, 4.0 pādāṃśena suvarṇasya pattralepaṃ tu kārayet //
RArṇ, 14, 19.2 kārayedguṭikāṃ divyāṃ badarāsthipramāṇataḥ //
RArṇ, 14, 38.1 samāṃśaṃ bhakṣaṇaṃ hema śuddhasūtena kārayet /
RArṇ, 14, 45.2 kārayedguṭikāṃ divyāṃ vajrasiddhena kāñcane //
RArṇ, 14, 48.1 badarāsthipramāṇena kārayedguṭikāṃ budhaḥ /
RArṇ, 14, 57.2 mākṣikaṃ kāntatīkṣṇaṃ ca samabhāgāni kārayet //
RArṇ, 14, 104.2 tadbhasma kārayet khoṭaṃ tīkṣṇena dvaṃdvitaṃ saha //
RArṇ, 14, 111.1 pūrvavat kramayogeṇa rasaṃ khoṭaṃ tu kārayet /
RArṇ, 14, 151.0 vajramūṣāgataṃ dhmātaṃ hemadvaṃdvaṃ tu kārayet //
RArṇ, 14, 157.1 andhamūṣāgataṃ dhmātaṃ vajrabandhaṃ tu kārayet /
RArṇ, 14, 161.2 stanakṣīreṇa piṣṭaṃ tu mūṣālepaṃ tu kārayet //
RArṇ, 14, 165.1 uddhṛtaṃ tat prayatnena vajrabandhaṃ tu kārayet /
RArṇ, 15, 4.2 samāṃśabhakṣaṇaṃ taṃ tu śuddhasūtena kārayet //
RArṇ, 15, 25.1 samāṃśabhakṣaṇaṃ tasya śuddhasūtaṃ tu kārayet /
RArṇ, 15, 27.2 samāṃśaṃ bhakṣaṇaṃ tasya piṣṭikāṃ kārayed budhaḥ //
RArṇ, 15, 51.2 strīstanyaṃ ṭaṅkasauvīraṃ mūṣālepaṃ tu kārayet //
RArṇ, 15, 57.2 marditaṃ mātuluṅgāmle mūṣālepaṃ tu kārayet //
RArṇ, 15, 61.2 gṛdhraviṣṭhā tathā sarvaṃ mūṣālepaṃ tu kārayet //
RArṇ, 15, 67.1 pañcadrāvakasaṃyuktāṃ vaṭikāṃ kārayet śubhām /
RArṇ, 15, 74.2 samāṃśaṃ bhakṣaṇaṃ hemni śuddhasūtena kārayet //
RArṇ, 15, 95.2 hemasampuṭamadhye tu samāvartaṃ tu kārayet //
RArṇ, 15, 118.1 guṭikāṃ kārayeddevi chāyāśuṣkāṃ tu kārayet /
RArṇ, 15, 118.1 guṭikāṃ kārayeddevi chāyāśuṣkāṃ tu kārayet /
RArṇ, 15, 121.2 jambīrāmlena saṃmardya chāyāśuṣkaṃ tu kārayet //
RArṇ, 15, 125.2 golakaṃ kārayettena mardayitvā drutaṃ kṛtam //
RArṇ, 15, 129.1 punastenaiva yogena piṣṭīstambhaṃ tu kārayet /
RArṇ, 15, 142.1 same hemni samaṃ sūtaṃ piṣṭikāṃ kārayedbudhaḥ /
RArṇ, 15, 143.1 yāmatrayaṃ mardayitvā golakaṃ kārayed budhaḥ /
RArṇ, 15, 144.1 andhamūṣāgataṃ golaṃ chāyāśuṣkaṃ tu kārayet /
RArṇ, 15, 149.0 samahemni samaṃ sūtaṃ piṣṭikāṃ kārayed budhaḥ //
RArṇ, 15, 151.1 yāmatrayaṃ mardayitvā golakaṃ kārayettataḥ /
RArṇ, 15, 151.2 andhamūṣāgataṃ golaṃ chāyāśuṣkaṃ tu kārayet //
RArṇ, 15, 154.1 samena hemnā saṃyuktāṃ piṣṭikāṃ kārayed budhaḥ /
RArṇ, 15, 154.2 atha tārakapiṣṭaṃ ca samasūtena kārayet //
RArṇ, 15, 168.2 kārayecca sudhālepaṃ chāyāśuṣkaṃ ca kārayet //
RArṇ, 15, 168.2 kārayecca sudhālepaṃ chāyāśuṣkaṃ ca kārayet //
RArṇ, 15, 170.1 tuṣakarṣāgninā bhūmau mṛdusvedaṃ tu kārayet /
RArṇ, 15, 173.1 samāṃśabhakṣaṇaṃ taṃ tu śuddhasūtena kārayet /
RArṇ, 15, 188.1 tuṣakarṣāgninā bhūmau mṛdusvedaṃ tu kārayet /
RArṇ, 15, 196.2 tuṣakarṣāgninā bhūmau mṛdusvedaṃ tu kārayet //
RArṇ, 15, 198.2 piṣṭikāṃ kārayettena taptakhalle tu kāñjike //
RArṇ, 16, 6.3 amlavargasamāyuktaṃ golakaṃ kārayet priye //
RArṇ, 16, 30.1 mākṣikaṃ karṣamekaṃ tu sarvamekatra kārayet /
RArṇ, 16, 71.1 vaṭikāṃ kārayetpaścāt ṣaṣṭiṃ trīṇi śatāni ca /
RArṇ, 16, 76.1 anena kramayogeṇa trīṇi vārāṇi kārayet /
RArṇ, 16, 94.1 piṣṭikāṃ kārayettena nigalena ca bandhayet /
RArṇ, 16, 97.2 tuṣakarṣāgninā bhūmau mṛdusvedaṃ tu kārayet //
RArṇ, 16, 104.1 baddhvā mūṣāmukhaṃ devi saṃdhilepaṃ tu kārayet /
RArṇ, 16, 105.2 tuṣakarṣāgninā bhūmau mṛdusvedaṃ tu kārayet //
RArṇ, 16, 106.2 anenaiva prakāreṇa saptavāraṃ tu kārayet //
RArṇ, 16, 109.2 kārayeddaladharmāṃśca lepayet pūrvayogataḥ //
RArṇ, 17, 47.2 hemamākṣikasaṃyuktaṃ samabhāgāni kārayet //
RArṇ, 17, 48.2 vaṭikāṃ kārayet paścāt chāyāyāṃ śoṣayettataḥ //
RArṇ, 17, 69.1 pācanaṃ kārayet paścāt ghrātaṃ kuṅkumasaṃnibham /
RArṇ, 17, 73.1 tenaiva rasakalkena tārapiṣṭiṃ tu kārayet /
RArṇ, 17, 75.3 raktacitrakacūrṇaṃ ca samabhāgāni kārayet //
RArṇ, 17, 76.1 mardayenmadhyamāmlena chāyāśuṣkaṃ ca kārayet /
RArṇ, 17, 120.1 hema śulvaṃ tathā tīkṣṇaṃ samabhāgāni kārayet /
RArṇ, 18, 69.1 tad vajrabhasma subhage kārayet piṣṭikāsamam /
RArṇ, 18, 70.2 mūṣālepaṃ tu tenaiva ardhārdhena tu kārayet //
RArṇ, 18, 88.3 ekaikaṃ dvādaśāṃśāḥ syuḥ sarvamekatra kārayet //
RArṇ, 18, 89.2 dvātriṃśanmilataḥ khoṭān sūkṣmacūrṇaṃ tu kārayet //
RArṇ, 18, 92.0 guṭikāḥ kārayeddevi ṣaṣṭyadhikaśatatrayam //
RArṇ, 18, 127.1 kṣudhārto naiva tiṣṭheta ajīrṇaṃ naiva kārayet /
RArṇ, 18, 127.2 na vādajalpanaṃ kuryāt divāsvāpaṃ na kārayet //
RArṇ, 18, 180.2 vidhinā mardayitvā tu naṣṭapiṣṭaṃ tu kārayet //
RArṇ, 18, 182.2 hema śulvaṃ tathā tāraṃ samabhāgāni kārayet /
RArṇ, 18, 184.2 andhamūṣāgataṃ dhmātaṃ samāvartaṃ tu kārayet //
RArṇ, 18, 198.1 tat karīṣāgninā bhūmau mṛdusvedaṃ tu kārayet /
RArṇ, 18, 212.0 ekaikasya tu madhyasthāṃ guṭikāṃ kārayedbudhaḥ //
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 7.2, 1.0 kva tatkurvīta pure prāpyopakaraṇīye harmyaṃ dhavalagṛhaṃ nivātaṃ nirbhayaṃ ca yasmintasmin tathodīcyāṃ diśi śubhe durbhikṣamarakādirahite kuṭīṃ trigarbhāṃ kārayet //
Skandapurāṇa
SkPur, 5, 59.2 mayaiva kāritā tena nirvṛtaścādhunā bhava //
SkPur, 13, 133.2 triśca taṃ jvalanaṃ devaṃ kārayitvā pradakṣiṇam //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 7.2, 6.0 evam abhidadhānasyāyam āśayaḥ yadayaṃ śaṃkarātmā svasvabhāvo 'tidurghaṭakariṇaḥ svātantryād yugapadeva saṃvittisāraṃ ca karaṇeśvarīcakraṃ jaḍābhāsarūpaṃ ca karaṇavargam ekatayaiva nirbhāsayan pravṛttisthitisaṃhṛtīḥ kārayati yena bhagavatyaḥ karaṇeśvaryo yathā tattadbhāvasṛṣṭyādi vidadhati tathā karaṇavargo jaḍo 'pi tatkārīva lakṣyate //
Tantrasāra
TantraS, 17, 1.0 vaiṣṇavādidakṣiṇatantrānteṣu śāsaneṣu ye sthitāḥ tadgṛhītavratā vā ye ca uttamaśāsanasthā api anadhikṛtādharaśāsanagurūpasevinaḥ te yadā śaktipātena pārameśvareṇa unmukhīkriyante tadā teṣām ayaṃ vidhiḥ tatra enaṃ kṛtopavāsam anyadine sādhāraṇamantrapūjitasya tadīyāṃ ceṣṭāṃ śrāvitasya bhagavato 'gre praveśayet tatrāsya vrataṃ gṛhītvā ambhasi kṣipet tato 'sau snāyāt tataḥ prokṣya carudantakāṣṭhābhyāṃ saṃskṛtya baddhanetraṃ praveśya sādhāraṇena mantreṇa parameśvarapūjāṃ kārayet //
Tantrāloka
TĀ, 8, 333.1 devadevasya sā śaktiratidurghaṭakāritā /
Toḍalatantra
ToḍalT, Pañcamaḥ paṭalaḥ, 9.2 karoti kārayedvāpi mama hatyāṃ karoti saḥ //
Ānandakanda
ĀK, 1, 2, 107.3 raudrarūpāya kṛṣṇapiṅgalalocanāya avatara 2 avatāraya 2 jalpa 2 jalpaya 2 śubhāśubhaṃ kathaya 2 kathāpaya 2 mama mahārakṣāṃ kuru kuru kāraya 2 mama rasasiddhiṃ dehi dehi 1888 /
ĀK, 1, 4, 132.2 samastametatpūrvoktaprakāreṇaiva kārayet //
ĀK, 1, 4, 226.1 stanyena mardayetsarvaṃ mūṣālepaṃ tu kārayet /
ĀK, 1, 4, 347.2 gomūtre nikṣipettacca vastrapūtaṃ ca kārayet //
ĀK, 1, 4, 463.1 dvaṃdvitaṃ pūrvayogena hyabhiṣiktaṃ ca kārayet /
ĀK, 1, 5, 10.1 hīnarāgāni ratnāni rasocchiṣṭāni kārayet /
ĀK, 1, 5, 47.2 tribhāgaṃ sūtakendrasya teneva saha kārayet //
ĀK, 1, 5, 56.1 kevalaṃ tu yadā vajraṃ samajīrṇaṃ tu kārayet /
ĀK, 1, 12, 88.1 svabhāvaśītalaṃ kṛtvā vaktrasthāṃ kārayetsudhīḥ /
ĀK, 1, 14, 27.1 mardayecchlakṣṇacūrṇaṃ tatkārayecca viśudhyati /
ĀK, 1, 15, 5.1 pariśoṣyātape tīvre sūkṣmacūrṇāni kārayet /
ĀK, 1, 15, 34.2 vedhayetsarvalohāni kāñcanāni ca kārayet //
ĀK, 1, 23, 254.1 niśācarasya puṣpāṇi sūkṣmacūrṇāni kārayet /
ĀK, 1, 23, 374.2 tāmbūlena samaṃ kṛtvā ghuṭikāṃ kārayedbudhaḥ //
ĀK, 1, 23, 377.1 tasyā bījāni saṃgṛhya sūkṣmacūrṇaṃ tu kārayet /
ĀK, 1, 23, 385.1 sthānasyāsya niṣekaṃ tu sudaṇḍena tu kārayet /
ĀK, 1, 23, 465.2 payasā ca samāyuktaṃ nityamevaṃ ca kārayet //
ĀK, 1, 23, 466.2 paśyatyuṣṇodakaṃ yatra vāsaṃ tatraiva kārayet //
ĀK, 1, 23, 501.2 tatsiddhatailenābhyaṅgaṃ mrakṣaṇaṃ caiva kārayet //
ĀK, 1, 23, 519.2 daradaṃ ca viṣaṃ caiva sarvamekatra kārayet //
ĀK, 1, 23, 520.2 golakaṃ kārayitvā tu vārimadhye vinikṣipet //
ĀK, 1, 23, 538.2 triguṇe gandhake jīrṇe tena hema tu kārayet //
ĀK, 1, 23, 539.1 kārayedbhasma sūtaṃ tu kāñcanaṃ tena sūtakam /
ĀK, 1, 23, 541.2 hāṭakaṃ sārayettaṃ tu ghuṭikāṃ tena kārayet //
ĀK, 1, 23, 547.1 hema tāraṃ tathā bhānuḥ samabhāgāni kārayet /
ĀK, 1, 23, 555.2 gulikāḥ kārayettena ṣaṣṭyādhikaśatatrayam //
ĀK, 1, 23, 601.2 pādāṃśena suvarṇena pattralepaṃ tu kārayet //
ĀK, 1, 23, 616.1 kārayedghuṭikāṃ divyāṃ badarāsthipramāṇataḥ /
ĀK, 1, 23, 629.1 samāṃśabhakṣaṇaṃ hema śuddhasūtena kārayet /
ĀK, 1, 23, 636.1 kārayedghuṭikāṃ divyāṃ vajrasiddhena kāñcane /
ĀK, 1, 23, 638.2 badarāsthipramāṇena kārayedgulikāṃ budhaḥ //
ĀK, 1, 23, 648.1 mākṣikaṃ kāntatīkṣṇaṃ ca samabhāgāni kārayet /
ĀK, 1, 23, 687.2 tadbhasma kārayetkhoṭaṃ tīkṣṇena dvaṃdvitaṃ saha //
ĀK, 1, 23, 694.1 sarvacūrṇaṃ palaikaṃ tu trayamekatra kārayet /
ĀK, 1, 23, 707.2 mṛtavajrasya bhagaikamekatraiva tu kārayet //
ĀK, 1, 23, 729.2 vajramūṣāgataṃ dhmātaṃ hemadvandvaṃ tu kārayet //
ĀK, 1, 23, 735.1 andhamūṣāgataṃ dhmātaṃ vajradvandvaṃ tu kārayet /
ĀK, 1, 23, 741.1 uddharettatprayatnena vajrabandhaṃ tu kārayet /
ĀK, 1, 24, 4.2 samāṃśabhakṣaṇaṃ tattu śuddhasūtena kārayet //
ĀK, 1, 24, 23.2 samāṃśabhakṣaṇaṃ tasya pīṭhikāṃ tasya kārayet //
ĀK, 1, 24, 42.1 strīstanyaṭaṅkasauvīraṃ mūṣālepaṃ tu kārayet /
ĀK, 1, 24, 47.2 marditaṃ mātuluṅgāmlairmūṣālepaṃ tu kārayet //
ĀK, 1, 24, 51.2 gṛdhraviṣṭhā tathā sarvaṃ mūṣālepaṃ tu kārayet //
ĀK, 1, 24, 59.1 pañcadrāvakasaṃyuktāṃ vaṭikāṃ kārayecchubhām /
ĀK, 1, 24, 85.2 hemasampuṭamadhye tu samāvartaṃ tu kārayet //
ĀK, 1, 24, 106.1 śuddhaṃ tāraṃ ca mākṣīkaṃ samabhāgāni kārayet /
ĀK, 1, 24, 110.2 ghuṭikāṃ kārayetpaścācchāyāśuṣkaṃ tu kārayet //
ĀK, 1, 24, 110.2 ghuṭikāṃ kārayetpaścācchāyāśuṣkaṃ tu kārayet //
ĀK, 1, 24, 114.1 jambīrāmlena saṃmardya chāyāśuṣkaṃ tu kārayet /
ĀK, 1, 24, 117.2 golakaṃ kārayettena mardayitvā dṛḍhaṃ kṛtam //
ĀK, 1, 24, 121.2 punastenaiva yogena piṣṭīstaṃbhaṃ tu kārayet //
ĀK, 1, 24, 132.1 samahemni samaṃ sūtaṃ piṣṭikāṃ kārayedbudhaḥ /
ĀK, 1, 24, 133.1 yāmatrayaṃ mardayitvā golakaṃ kārayedbudhaḥ /
ĀK, 1, 24, 134.1 andhamūṣāgataṃ golaṃ chāyāśuṣkaṃ tu kārayet /
ĀK, 1, 24, 141.1 samahemni samaṃ sūtaṃ piṣṭikāṃ kārayedbudhaḥ /
ĀK, 1, 24, 142.2 yāmatrayaṃ mardayitvā golakaṃ kārayedbudhaḥ //
ĀK, 1, 24, 143.1 andhamūṣāgataṃ golaṃ chāyāśuṣkaṃ tu kārayet /
ĀK, 1, 24, 145.1 samena hemnā saṃyuktaṃ piṣṭikāṃ kārayedbudhaḥ /
ĀK, 1, 24, 145.2 athavā tārapiṣṭiṃ ca samasūtena kārayet //
ĀK, 1, 24, 159.1 kārayetsandhiloṇaṃ ca chāyāśuṣkaṃ tu kārayet /
ĀK, 1, 24, 159.1 kārayetsandhiloṇaṃ ca chāyāśuṣkaṃ tu kārayet /
ĀK, 1, 24, 160.1 tuṣakarṣāgninā bhūmau mṛdusvedaṃ tu kārayet /
ĀK, 1, 24, 162.2 samāṃśabhakṣaṇaṃ tattu śuddhasūtena kārayet //
ĀK, 1, 24, 169.2 snuhyarkasambhavaṃ kṣīraṃ brahmabījāni kārayet //
ĀK, 1, 24, 176.1 tuṣakarṣāgninā bhūmau mṛdusvedaṃ tu kārayet /
ĀK, 1, 26, 87.1 nālāsyaṃ tatra saṃyojyaṃ dṛḍhaṃ taccāpi kārayet /
ĀK, 1, 26, 103.2 mṛṇmayīṃ sudṛḍhāṃ mūṣāṃ vartulaṃ kārayenmukham //
ĀK, 1, 26, 114.1 vṛntākamūṣāyugalaṃ padmavartalohena kārayet /
ĀK, 1, 26, 197.2 viṣaṭaṅkaṇaguñjābhir mūṣālepaṃ tu kārayet //
ĀK, 2, 1, 44.1 vastre nikṣipya tadvastraṃ kārayedvartikāṃ dṛḍhām /
ĀK, 2, 7, 108.1 lohasya pacanaṃ triṃśatpalādūrdhvaṃ na kārayet /
ĀK, 2, 8, 202.2 rajanyā pañcarātreṇa piṇḍībhūtaṃ tu kārayet //
Śukasaptati
Śusa, 19, 3.6 tatastayā svacchandā svaveṣāṃ kārayitvā bahirniṣkāsitā /
Śusa, 23, 42.13 dhūrtamāyāpi nijaṃ tadīyaṃ dravyaṃ sarvasvaṃ ca gṛhītvā rāmeṇa saha potamāruhya svagṛhamāgatya mahotsavamakārayat /
Śyainikaśāstra
Śyainikaśāstra, 2, 10.3 tat prayatnena cāptaistu kārayet paramaṇḍale //
Śyainikaśāstra, 3, 44.2 kāraṇīyā nṛpaiḥ sā tu mahodayakarī yataḥ //
Śyainikaśāstra, 4, 9.1 kiṃcit kiṃcit paricayaṃ kārayet śrāvayet vacaḥ /
Śyainikaśāstra, 4, 16.2 kārayet pūrvasaṃskārasmāraṇāya yathāyatham //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 62.1 arkakṣīrair dinaṃ khalve cakrākāraṃ ca kārayet /
ŚdhSaṃh, 2, 12, 86.2 bhūrjavat tanupattrāṇi hemnaḥ sūkṣmāṇi kārayet //
ŚdhSaṃh, 2, 12, 115.1 hemāhvā kārayedeṣāṃ sūkṣmaṃ cūrṇaṃ prayatnataḥ /
ŚdhSaṃh, 2, 12, 133.1 yuktaṃ dadhyodanaṃ pathyaṃ jalayogaṃ ca kārayet /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 35.2, 26.0 rodhayedityanena vibhūtilavaṇāmbubhiḥ kṛtvā śarāvasandhau mudrāṃ kārayediti bhāvaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 35.2, 27.0 bhāṇḍamukhe ca kārayet //
ŚSDīp zu ŚdhSaṃh, 2, 11, 78.2, 11.0 tena pātālayantreṇa vā yathāyogyaṃ sattvanirgamaṃ kārayed ityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 37.1 athavā tīvragharme ca kārayecca pramardanam /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 96.7 bījapūraphalaṃ vātha vṛntaṃ saṃtyajya kārayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 2.0 sūtaḥ pāradaḥ śuddhaḥ saṃskāritaḥ saṃskārā hyasya pūrvaṃ kathitāḥ bubhukṣitaḥ kṣudhitaḥ kāritaḥ dravyairiti śeṣaḥ sa ca bhāgadvayaparimitaḥ tathā gandhasya dvau bhāgau tatheti grahaṇena gandhakasyāpi śodhanaṃ darśitam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 12.0 cūrṇaṃ śuktikādisaṃbhavaṃ tacca kaliśabdavācyaṃ tenāliptaśarāvakau kṛtvā tābhyāṃ sampuṭaṃ kārayedityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 96.2, 10.0 asmatsampradāye tu pūrvoktaśodhitarase suvarṇapatrāṇi dattvā tadanu īṣadgandharajo dattvā upari pātraṃ saṃsthāpya gāḍhaṃ mardayet yāvad ghanabhasmavad bhavati paścāduktarasaiḥ saha saṃmardya golakārthaṃ piṣṭikāṃ kārayedityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 106.2, 7.0 tayoḥ pāradasuvarṇayordviguṇaḥ parimāṇāt tena pāradasuvarṇayoreko bhāgaḥ gandhakasya dvau bhāgau kāñcanāro vṛkṣaviśeṣaḥ tasya patrāṇāṃ svarasena mardayet yāvat piṣṭikākāraṃ bhavati mūṣāsampuṭe śarāvasampuṭe saṃdhau ca mudrāṃ kārayet mudrā sāmpradāyikī kāryā //
ŚSDīp zu ŚdhSaṃh, 2, 12, 113.2, 3.0 keṣāṃciddhastapāṭhyām eva yathā śuddhapāradaṃ prathamato mūrchitaṃ kṛtvā paścāttaduktadravyaiḥ golakaṃ kārayet //
Abhinavacintāmaṇi
ACint, 1, 13.1 avijñāya tu śāstrārthaṃ prayogaṃ kārayed bhiṣak /
ACint, 1, 38.4 prayoktavyā sadaivārdrā dviguṇā naiva kārayet //
Bhāvaprakāśa
BhPr, 7, 3, 163.1 tato dīptairadhaḥ pātamupalaistasya kārayet /
BhPr, 7, 3, 211.2 arkakṣīraudanaṃ khalve cakrākāraṃ ca kārayet //
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 10.1, 2.0 nirgataṃ tanūruhaṃ yasmāt tat nistanūruhaṃ tanūruhāṇāṃ prādurbhāveṇa rahitaṃ tac ca tat varāṅgaṃ ca tasya sambhedanaṃ svakīyenodañjinā mukhavidāraṇaṃ tādṛkkarmaṇi kriyamāṇe ajñātanarmavyāpārāyaireyaprāśanaṃ kārayitavyam kṛte aireyaprāśane manasijasadmavidīrṇavyathā sambhedakāle nānubhūyate itarathā sadmavidīrṇajanyavyathayā sadmani sthitānāṃ nāḍīnāṃ viparyāsena vyānavāyau saṃkaṭavyathā atitarām anubhūyate tadvyathānivāraṇārthaṃ nidhuvanāt pūrvaṃ dvipalapramāṇaṃ kāpiśāyanaṃ pāyayitavyam ity arthaḥ //
Dhanurveda
DhanV, 1, 11.2 daśamaikādaśe candre sarvakarmāṇi kārayet //
DhanV, 1, 20.1 īdṛśaṃ kārayennyāsaṃ yena śreyo bhaviṣyati /
DhanV, 1, 22.2 tataḥ phalayutenaiva matsyavedhaṃ ca kārayet //
DhanV, 1, 47.1 guṇānāṃ lakṣaṇaṃ vakṣye yādṛśaṃ kārayedguṇam /
DhanV, 1, 107.1 ekasyaiva śarasyaiva catuḥpakṣāṃśca kārayet /
DhanV, 1, 107.2 ṣaḍaṅgulapramāṇeṇa pakṣabhedaṃ na kārayet /
DhanV, 1, 118.1 lakṣyādākṛṣya cāpena bhūmivedhaṃ na kārayet /
DhanV, 1, 147.1 sārdhāṅgulapramāṇena lohapātrāṇi kārayet /
Gheraṇḍasaṃhitā
GherS, 1, 21.1 nābhigranthiṃ merupṛṣṭhe śatavāraṃ ca kārayet /
GherS, 3, 10.1 udare paścimaṃ tānaṃ nābher ūrdhvaṃ tu kārayet /
GherS, 5, 16.1 mitāhāraṃ vinā yas tu yogārambhaṃ tu kārayet /
GherS, 5, 31.2 ekāhāraṃ nirāhāraṃ yāmānte ca na kārayet //
Gokarṇapurāṇasāraḥ
GokPurS, 12, 73.2 dṛṣṭvā tau dampatī rājā tayoḥ śikṣām akārayat //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 43.2, 16.1 śubhalagnena yogena śodhanaṃ kārayedbhiṣak /
ŚGDīp zu ŚdhSaṃh, 2, 12, 96.2, 1.0 bhūrjapatravat tanu sūkṣmaṃ yathā syāttathā hemnaḥ suvarṇasya patrāṇi kārayet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 229.2, 5.0 eraṇḍanālena vāntiṃ kārayet //
Haribhaktivilāsa
HBhVil, 2, 116.2 pīṭhe niveśya taṃ śiṣyaṃ kārayecchoṣaṇādikam //
HBhVil, 2, 182.2 devapūjāṃ kārayitvā dakṣakarṇe mantraṃ japet //
HBhVil, 2, 225.1 evaṃ tu samayān śrāvya paścāddhomaṃ tu kārayet /
HBhVil, 2, 227.2 garbhādhānādikāś caiva kriyāḥ sarvāś ca kārayet //
HBhVil, 3, 88.3 nārāyaṇaṃ namaskṛtya sarvakarmāṇi kārayet //
HBhVil, 3, 90.2 yad yat kārayasīśāna tat karomi tavājñayā //
HBhVil, 3, 179.2 tadardhayoṣitāṃ cāpi svāsthye nyūnaṃ na kārayet /
HBhVil, 4, 41.2 rajāṃsi pañcavarṇāni maṇḍalārthaṃ hi kārayet /
HBhVil, 4, 157.1 kīṭaspṛṣṭaṃ tu yad vastraṃ purīṣaṃ yena kāritam /
HBhVil, 4, 162.2 yatīnām āsanaṃ śuklaṃ kūrmākāraṃ tu kārayet /
HBhVil, 4, 162.3 anyeṣāṃ tu catuṣpādaṃ caturasraṃ tu kārayet //
HBhVil, 4, 185.2 vaiṣṇavaṃ kārayet puṇḍraṃ gopīcandanasambhavam //
HBhVil, 4, 206.1 etair aṅgulibhedais tu kārayen na nakhaiḥ spṛśet //
HBhVil, 5, 32.2 yathāśobhaṃ yathālābhaṃ tathā pātrāṇi kārayet //
HBhVil, 5, 270.2 saptatālapramāṇena vāmanaṃ kārayet sadā //
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 57.1 udare paścimaṃ tānaṃ nābher ūrdhvaṃ ca kārayet /
HYP, Tṛtīya upadeshaḥ, 74.1 mūlasthānaṃ samākuñcya uḍḍiyānaṃ tu kārayet /
Kaṭhāraṇyaka
KaṭhĀ, 3, 4, 211.0 [... au1 letterausjhjh] pātrāṇi kārayet //
KaṭhĀ, 3, 4, 288.0 dvaidham pātrāṇi kārayet //
Mugdhāvabodhinī
MuA zu RHT, 2, 2.2, 1.2 sa śrīmān kārayāmāsa vṛttiṃ mugdhāvabodhinīm //
MuA zu RHT, 2, 3.2, 9.0 atra viśeṣaḥ kāñjike sarvadhānyāmlasaṃdhānaṃ tuṣavarjye tu kārayet //
MuA zu RHT, 2, 16.2, 9.1 trisaptadinaparyantaṃ karīṣāgniṃ ca kārayet /
MuA zu RHT, 2, 18.2, 6.3 bījapūraṃ samādāya vṛntamutsṛjya kārayet //
MuA zu RHT, 3, 4.2, 9.0 ete ke saṃdhānavāsanauṣadhinirmukhasamukhā eva mahāyogāḥ mahaddravyatvakārakāḥ saṃdhānaṃ sarvadhānyānām aṣṭauṣadhyādīnāṃ ca saṃdhānaṃ yathā sarvadhānyāni nikṣipya āranālaṃ tu kārayet //
MuA zu RHT, 3, 4.2, 11.2 saṃyuktaṃ kārayettattu soṣme saptāhasaṃsthitam //
MuA zu RHT, 3, 4.2, 13.3 jalajaṃ sthalajaṃ caiva samyak jñātvā tu kārayet //
MuA zu RHT, 3, 4.2, 22.2 ṣaṣṭhāṣṭakaprayogena avasthāṃ naiva kārayet //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 96.2 rāmanāmauṣadhaṃ tatra kārayetpāralaukikam //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 2, 10.1 evaṃ pañcāvaraṇīm iṣṭvā punar devaṃ gaṇanāthaṃ daśadhopatarpya ṣoḍaśopacārair upacarya praṇavamāyānte sarvavighnakṛdbhyaḥ sarvabhūtebhyo huṃ svāhā iti triḥ paṭhitvā baliṃ dattvā gaṇapatibuddhyaikaṃ baṭukaṃ siddhalakṣmībuddhyaikāṃ śaktiṃ cāhūya gandhapuṣpākṣatair abhyarcyādimopādimamadhyamān dattvā mama nirvighnaṃ mantrasiddhir bhūyād ity anugrahaṃ kārayitvā namaskṛtya yathāśakti japet //
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 62.1 puṣpaṃ puṣpaṃ vicinuyān mūlacchedaṃ na kārayet /
ParDhSmṛti, 2, 2.2 ṣaṭkarmasahito vipraḥ kṛṣikarma ca kārayet //
ParDhSmṛti, 2, 6.2 nirvapet pañca yajñāṃś ca kratudīkṣāṃ ca kārayet //
ParDhSmṛti, 3, 12.1 deśāntaragato vipraḥ prayāsāt kālakāritāt /
ParDhSmṛti, 3, 13.2 udakaṃ piṇḍadānaṃ ca tatra śrāddhaṃ ca kārayet //
ParDhSmṛti, 4, 3.1 nāśaucaṃ nodakaṃ nāgniṃ nāśrupātaṃ ca kārayet /
ParDhSmṛti, 4, 29.1 jyeṣṭho bhrātā yadā tiṣṭhed ādhānaṃ naiva kārayet /
ParDhSmṛti, 6, 45.2 gṛhadāhaṃ na kurvīta śeṣaṃ sarvaṃ ca kārayet //
Rasakāmadhenu
RKDh, 1, 1, 29.3 sphītakena nirudhyātha poṭalīṃ kārayed bhṛśam //
RKDh, 1, 1, 98.2 mṛnmayaṃ saṃpuṭaṃ kṛtvā chāyāśuṣkaṃ ca kārayet //
RKDh, 1, 1, 153.1 kārayecca tato yuktyā sūtaṃ gandhaṃ ca nikṣipet /
RKDh, 1, 1, 183.1 tena koṣṭhīṃ vakranālīṃ vajramūṣāṃ ca kārayet /
RKDh, 1, 1, 191.2 mūṣordhvaṃ saṃpuṭaṃ kṛtvā saṃdhilepaṃ tu kārayet //
RKDh, 1, 1, 218.1 viṣaṭaṃkaṇaguñjābhir mūṣālepaṃ tu kārayet /
RKDh, 1, 1, 231.2 prasthena miśritaṃ vahnau tailaśeṣaṃ ca kārayet //
RKDh, 1, 1, 235.1 āṭarūṣajalaiḥ piṣṭvā saṃpuṭaṃ tena kārayet /
RKDh, 1, 1, 238.2 karpūraṃ caiva mākṣīkaṃ samabhāgāni kārayet //
RKDh, 1, 1, 239.1 snuhyarkadugdhaṃ deveśi mūṣālepaṃ tu kārayet /
RKDh, 1, 1, 243.1 kārayecca sudhālepaṃ chāyāśuṣkaṃ ca kārayet /
RKDh, 1, 1, 243.1 kārayecca sudhālepaṃ chāyāśuṣkaṃ ca kārayet /
RKDh, 1, 2, 3.1 prākārāgre yathā gulphāstathā gulphāṃśca kārayet /
RKDh, 1, 2, 3.2 mūlabhāge prakurvīta bahirdvāraṃ ca kārayet //
RKDh, 1, 5, 47.1 tad bījaṃ cārayetsūte samabhāgaṃ ca kārayet /
RKDh, 1, 5, 105.2 ekatra melanaṃ kṛtvā lohaśeṣaṃ ca kārayet //
RKDh, 1, 5, 110.1 pūrvavajjāraṇāyogair bandhanāntaṃ ca kārayet /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 9, 73.2, 9.0 dairghyavistārato 'ṣṭāṅgulamānaṃ lohapātramekaṃ kārayitvā tasya kaṇṭhādhaḥ aṅgulidvayaparimitasthāne galādhāre sūkṣmatiryaglohaśalākāḥ tiryagbhāvena vinyasya tadupari kaṇṭakavedhyasvarṇapatrāṇi sthāpayet tatpatrādhaḥ pātrābhyantare gandhakaharitālamanaḥśilābhiḥ kṛtakajjalīṃ mṛtanāgaṃ vā nikṣipya adhomukhapātrāntareṇa tat pātraṃ pidhāya mṛdādinā sandhiṃ ruddhvā ca pātrādho vahniṃ prajvālayettena saṃtaptakajjalyādito dhūmaṃ nirgatya svarṇapatre lagiṣyati patrāṇi tāni bhasmībhavanti garbhe dravanti ca //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 1, 85.1, 25.0 kārayettaṃ saṃskāranipuṇavaidyahastena rājā tatsamo vasumānvātmanaḥ prajānāṃ ca rakṣaṇārtham iti bhāvaḥ //
RRSṬīkā zu RRS, 3, 65.2, 2.0 sphaṭikīlepācchatavāraṃ tāmrapatraṃ lohapatraṃ prati vā liptā satī tatpaścāt caret pāradena prayojyakartrā cārayed bhakṣitāṃ kārayed ityarthaḥ //
RRSṬīkā zu RRS, 9, 30.2, 4.0 caturaṅguladīrghādilakṣaṇāṃ mūṣāṃ vidhāya tanmukhaṃ vartulaṃ kārayet //
RRSṬīkā zu RRS, 10, 32.2, 7.1 tena koṣṭhīr vaṅkanālā vajramūṣāśca kārayet /
RRSṬīkā zu RRS, 10, 64.2, 3.2 karpaṭena mṛdā liptvā chāyāśuṣkaṃ ca kārayet //
Rasasaṃketakalikā
RSK, 4, 49.2 amlena kajjalīṃ kṛtvā sarvamekatra kārayet //
RSK, 4, 66.1 kārayettena cābhyaṅgaṃ dinānāmekaviṃśatim /
Rasataraṅgiṇī
RTar, 4, 2.2 sphītakena nirudhyātha poṭṭalīṃ kārayed bhṛśam //
RTar, 4, 24.1 kārayecca tato yuktyā sūtaṃ gandhaṃ ca nikṣipet /
RTar, 4, 61.1 laghūni cātha dīrghāṇi yuktyā yantrāṇi kārayet /
Rasārṇavakalpa
RAK, 1, 67.2 kārayettu sudṛḍhaṃ rasāyanam arkapippalajaṭādhare nyaset //
RAK, 1, 68.1 tāḍayettu payasi guṇātmake kārayettu guṭikāṃ śubhālaye /
RAK, 1, 71.1 kāritāṃ ca subhagāṃ sukūpikāṃ nirvraṇāṃ ca sudṛḍhāṃ samṛdhayet /
RAK, 1, 89.2 daśāṃśaṃ mardayettena gatadehaṃ tu kārayet //
RAK, 1, 92.1 niśācarasya patrāṇi sūkṣmacūrṇaṃ tu kārayet /
RAK, 1, 103.1 mṛtasya hastapādeṣu mardanaṃ kārayettataḥ /
RAK, 1, 181.2 tadrasena samaṃ kṛtvā guṭikāṃ kārayed budhaḥ //
RAK, 1, 182.1 snuhīkṣīreṇa śulvasya pattralepaṃ tu kārayet /
RAK, 1, 191.2 tasyā bījāni saṃgṛhya sūkṣmacūrṇāni kārayet //
RAK, 1, 244.1 guḍasyāṣṭapalaṃ dattvā modakaṃ kārayedbudhaḥ /
RAK, 1, 253.1 puṣyanakṣatrayoge ca sūkṣmacūrṇaṃ tu kārayet /
RAK, 1, 268.1 pacenmadhyāgninā caiva tailaśeṣaṃ tu kārayet /
RAK, 1, 271.1 śataṃ vāpyadhikaṃ vāpi triṃśannyūnaṃ na kārayet /
RAK, 1, 319.1 pañcāṅgaṃ tasya saṃgṛhya chāyāśuṣkaṃ tu kārayet /
RAK, 1, 387.1 nimbakāṣṭhaṃ samuddhṛtya sacchidraṃ kārayed budhaḥ /
RAK, 1, 398.1 trisandhyaṃ tatprayogena kārayedvaṭikaṃ śubham /
RAK, 1, 466.1 munivṛkṣarasaiścaiva tatkalkaṃ tu kārayet /
Saddharmapuṇḍarīkasūtra
SDhPS, 1, 112.1 teṣveva ca rājyaṃ kārayāmāsuḥ //
SDhPS, 6, 73.1 parinirvṛtānāṃ ca teṣāṃ buddhānāṃ bhagavatāṃ stūpān kārayiṣyati saptaratnamayān //
SDhPS, 10, 54.1 yasmin khalu punarbhaiṣajyarāja pṛthivīpradeśe 'yaṃ dharmaparyāyo bhāṣyeta vā deśyeta vā likhyeta vā svādhyāyeta vā saṃgāyeta vā tasmin bhaiṣajyarāja pṛthivīpradeśe tathāgatacaityaṃ kārayitavyaṃ mahantaṃ ratnamayamuccaṃ pragṛhītam //
SDhPS, 11, 148.1 anekavarṣaśatasahasrajīvitena ca ahaṃ kālena dharmārthaṃ rājyaṃ kāritavān na viṣayārtham //
SDhPS, 13, 117.1 evameva mañjuśrīstathāgato 'pyarhan samyaksaṃbuddho dharmasvāmī dharmarājā svena bāhubalanirjitena puṇyabalanirjitena traidhātuke dharmeṇa dharmarājyaṃ kārayati //
SDhPS, 13, 125.1 yathā mañjuśrīstasya rājñaḥ sa cūḍāmaṇiścirarakṣito mūrdhasthāyy evameva mañjuśrīstathāgato 'rhan samyaksaṃbuddhastraidhātuke dharmarājo dharmeṇa rājyaṃ kārayamāṇo yasmin samaye paśyati śrāvakāṃśca bodhisattvāṃśca skandhamāreṇa vā kleśamāreṇa vā sārdhaṃ yudhyamānāṃs taiśca sārdhaṃ yudhyamānairyadā rāgadveṣamohakṣayaḥ sarvatraidhātukān niḥsaraṇaṃ sarvamāranirghātanaṃ mahāpuruṣakāraḥ kṛto bhavati tadā tathāgato 'rhan samyaksaṃbuddho 'pyārāgitaḥ samānas teṣām āryāṇāṃ yodhānām imam evaṃrūpaṃ sarvalokavipratyanīkaṃ sarvalokāśraddheyam abhāṣitapūrvam anirdiṣṭapūrvaṃ dharmaparyāyaṃ bhāṣate sma //
SDhPS, 16, 79.2 kṛtā me tena ajita kulaputreṇa vā kuladuhitrā vā śarīreṣu śarīrapūjā saptaratnamayāś ca stūpāḥ kāritā yāvad brahmalokamuccaistvena anupūrvapariṇāhena sacchatraparigrahāḥ savaijayantīkā ghaṇṭāsamudgānuratās teṣāṃ ca śarīrastūpānāṃ vividhāḥ satkārāḥ kṛtā nānāvidhairdivyairmānuṣyakaiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākāvaijayantībhir vividhamadhuramanojñapaṭupaṭahadundubhimahādundubhibhir vādyatālaninādanirghoṣaśabdair nānāvidhaiśca gītanṛtyalāsyaprakārair bahubhiraparimitair bahvaprameyāṇi kalpakoṭīnayutaśatasahasrāṇi satkāraḥ kṛto bhavati //
SDhPS, 16, 83.2 na me tena parinirvṛtasya dhātustūpāḥ kārayitavyā na saṃghapūjā //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 10, 32.1 āśrame hyāśramāndivyānkārayāmo jitavratāḥ /
SkPur (Rkh), Revākhaṇḍa, 14, 32.1 huṃkāritā viśālākṣī pīnorujaghanasthalā /
SkPur (Rkh), Revākhaṇḍa, 26, 135.2 kārayitvā dvijavaraiḥ pratiṣṭhāpya yathāvidhi //
SkPur (Rkh), Revākhaṇḍa, 28, 124.2 daśāṃśena tu rājendra homaṃ tatraiva kārayet //
SkPur (Rkh), Revākhaṇḍa, 34, 16.1 tavāgre vapanaṃ deva kārayanti narā bhuvi /
SkPur (Rkh), Revākhaṇḍa, 46, 30.1 raṅgabhūmāvupāviśya kārayāmāsa tāṇḍavam /
SkPur (Rkh), Revākhaṇḍa, 50, 11.1 pratigrahaṃ gṛhītvā tu vāṇijyaṃ yastu kārayet /
SkPur (Rkh), Revākhaṇḍa, 62, 11.2 śrāddhaṃ tatraiva viprāya kārayed vijitendriyaḥ //
SkPur (Rkh), Revākhaṇḍa, 62, 20.2 mānavo bhaktisaṃyuktaḥ prāsādaṃ kārayettu yaḥ //
SkPur (Rkh), Revākhaṇḍa, 65, 9.2 vasantasya trayodaśyāṃ śrāddhaṃ tatraiva kārayet //
SkPur (Rkh), Revākhaṇḍa, 65, 10.2 pretānāṃ kārayecchrāddhamānandeśvara uttame //
SkPur (Rkh), Revākhaṇḍa, 68, 4.1 dīpaṃ ghṛtena dātavyaṃ gītaṃ vādyaṃ ca kārayet /
SkPur (Rkh), Revākhaṇḍa, 70, 3.2 snānaṃ yaḥ kārayenmartyaḥ śrāddhaṃ preteṣu bhaktitaḥ /
SkPur (Rkh), Revākhaṇḍa, 73, 9.1 gopāreśvaragodānaṃ yastu bhaktyā ca kārayet /
SkPur (Rkh), Revākhaṇḍa, 73, 19.1 vṛṣasyaiva samutsargaṃ kārayet prīyatāṃ haraḥ /
SkPur (Rkh), Revākhaṇḍa, 73, 19.2 sāṃnidhye kārayet putra catasro vatsikāḥ śubhāḥ //
SkPur (Rkh), Revākhaṇḍa, 78, 22.1 dīpaṃ bhaktyā pradātavyaṃ nṛtyaṃ gītaṃ ca kārayet /
SkPur (Rkh), Revākhaṇḍa, 83, 96.1 śrāddhaṃ ca kārayet tatra brāhmaṇair vedapāragaiḥ /
SkPur (Rkh), Revākhaṇḍa, 85, 67.1 ghṛtena bodhayed dīpaṃ nṛtyaṃ gītaṃ ca kārayet /
SkPur (Rkh), Revākhaṇḍa, 90, 86.2 śraddhayā kārayecchrāddhaṃ yadīcchecchreya ātmanaḥ //
SkPur (Rkh), Revākhaṇḍa, 93, 4.2 trirātraṃ kārayettatra pūrṇimāyāṃ yudhiṣṭhira //
SkPur (Rkh), Revākhaṇḍa, 93, 7.2 oṃ namaḥ śrīśivāyeti snānaṃ devasya kārayet //
SkPur (Rkh), Revākhaṇḍa, 95, 8.2 athavā ca caturdaśyām ubhau pakṣau ca kārayet //
SkPur (Rkh), Revākhaṇḍa, 95, 19.2 kārayetpiṇḍadānaṃ vai bhāskare kutapasthite //
SkPur (Rkh), Revākhaṇḍa, 97, 169.1 dvīpeśvare mahārāja vṛṣotsargaṃ ca kārayet /
SkPur (Rkh), Revākhaṇḍa, 98, 22.1 atha yaḥ parayā bhaktyā snānaṃ devasya kārayet /
SkPur (Rkh), Revākhaṇḍa, 103, 190.1 caturbhirbrāhmaṇaiḥ śastaṃ dvābhyāṃ yogyaiśca kārayet /
SkPur (Rkh), Revākhaṇḍa, 103, 191.2 pañcaratnasamāyuktaṃ kumbhe tatraiva kārayet //
SkPur (Rkh), Revākhaṇḍa, 103, 200.2 prāṇatyāgaṃ ca yo bhaktyā jātavedasi kārayet //
SkPur (Rkh), Revākhaṇḍa, 122, 12.1 pañcayajñavidhānāni kārayedvai yathāvidhi /
SkPur (Rkh), Revākhaṇḍa, 148, 13.1 sauvarṇaṃ kārayeddevaṃ yathāśakti surūpiṇam /
SkPur (Rkh), Revākhaṇḍa, 167, 19.2 dvādaśyāṃ kārayed devapūjanaṃ vaiṣṇavo naraḥ //
SkPur (Rkh), Revākhaṇḍa, 192, 82.2 kārayatyasad etac ca vivekācāracetasām //
SkPur (Rkh), Revākhaṇḍa, 200, 15.2 caturthaṃ kārayed yas tu brahmahatyāṃ vyapohati //
SkPur (Rkh), Revākhaṇḍa, 220, 25.2 āmantrya snānavidhinā snānaṃ tatra tu kārayet //
SkPur (Rkh), Revākhaṇḍa, 228, 5.1 dharmakarma sadā prāyaḥ savarṇenaiva kārayet /
SkPur (Rkh), Revākhaṇḍa, 228, 6.2 taireva kārayettasmānnottamairnādhamairapi //
Sātvatatantra
SātT, 2, 23.2 vaikuṇṭhadarśanam akārayad aprameyas tasyāḥ pañcamamanoḥ samaye prasiddham //
Uḍḍāmareśvaratantra
UḍḍT, 1, 56.1 etāni samabhāgāni sūkṣmacūrṇāni kārayet /
UḍḍT, 1, 58.2 gṛhītvā samabhāgāni sūkṣmacūrṇāni kārayet //
UḍḍT, 2, 2.2 vibhītakasya tailena sarvān ekatra kārayet //
UḍḍT, 2, 4.1 ḍuṇḍubhasya śiro grāhyaṃ sarvān ekatra kārayet /
UḍḍT, 2, 51.1 kṛṣṇadhattūrapañcāṅgaṃ samabhāgaṃ tu kārayet /
UḍḍT, 2, 61.1 mūṣakasya tu netraṃ ca sūkṣmacūrṇāni kārayet /
UḍḍT, 5, 5.2 nāgaraiḥ madhusaṃyuktair guṭikāṃ kārayed budhaḥ //
UḍḍT, 7, 7.6 japāraktotpalaraktakaravīraraktacandanakuṅkumena gavyagomayena sapādahastabhūmiṃ saṃlipya tanmadhye caturasraṃ kārayet /
UḍḍT, 8, 4.2 snātvā vidhiprakāreṇa maṇḍalaṃ kārayet tataḥ //
UḍḍT, 8, 13.1 anyac ca śvetagirikarṇikāmūlaṃ svavīryeṇa saha svakīyapañcamalaharavīryaśvetārkamūlam etāni hastarkṣe puṣyarkṣe vā ekīkṛtya kumārikāhastābhyāṃ mardayitvā aṣṭamyāṃ caturdaśyāṃ vā gajamadena saha haste guṭikāṃ kārayet /
UḍḍT, 8, 13.7 triphalā 5 māṣāḥ nimba 1 māṣa kadamba 2 māṣa nīpa 3 māṣa tirāitā 4 māṣa karañja 5 māṣa bhṛṅgarāja 6 māṣa mayūraśikhā 7 māṣāḥ etāni samabhāgāni sūkṣmacūrṇāni kārayet /
UḍḍT, 9, 21.3 gorocanaṃ vaṃśalocanaṃ matsyapittaṃ kaśmīrakuṅkumakesarasvayambhūkusumasvavīryaśrīkhaṇḍaraktacandanakastūrīkarpūrakākajaṅghāmūlāni samabhāgāni kṛtvā kūpataḍāganadījalena mardayitvā kumārikāpārśvakāṃ guṭikāṃ kṛtvā chāyāṃ guṭikāṃ kārayet /
UḍḍT, 9, 38.2 svagṛhe candanena maṇḍalaṃ kṛtvā śiraḥsthaṃ kārayet guggulena dhūpaṃ dattvā sahasram ekaṃ pratyahaṃ japet tato māsānte paurṇamāsyāṃ rātrau vidhivat pūjāṃ kṛtvā japet /
UḍḍT, 11, 10.2 mṛttikābhiḥ samastābhiḥ pratimāṃ kārayed dṛḍham //
UḍḍT, 13, 1.5 anena mantreṇābhiṣekārthaṃ sahasravārajaptaṃ kalaśaṃ kārayet tanmadhye pañcaratnaṃ nidhāya śvetavastreṇa veṣṭayet nānāphalasusaṃcūrṇaṃ nānāratnopaśobhitaṃ taddvārakagṛhavāsaṃ kalaśaṃ dhṛtvā rātrau striyā saha śmaśāne vanaspatau vā ekavṛkṣe vā sarittaṭe samudragāminyāṃ nadyāṃ vā catuṣpathe vā gacchet /
UḍḍT, 13, 1.10 gṛhārcāṃ kārayed devaṃ śivaṃ devyā sahārcayet //
UḍḍT, 15, 12.1 samustāharitālamanaḥśilābhyāṃ navanītādiyogena kāritāñjane mayūrasya viṣṭhayā kṛtvā hastaṃ limpet tatra sthitaṃ dravyaṃ brahmāpi na paśyati /
Yogaratnākara
YRā, Dh., 69.2 ekatra kārayed bhāṇḍe yāvacchoṣatvam āpnuyāt //
YRā, Dh., 124.2 arkakṣīrairdinaṃ khalve cakrākāraṃ ca kārayet //
YRā, Dh., 273.2 pippalī vijayā caiva samānīmāni kārayet //