Occurrences

Suśrutasaṃhitā

Suśrutasaṃhitā
Su, Sū., 15, 32.2 tatra śleṣmalāhārasevino 'dhyaśanaśīlasyāvyāyāmino divāsvapnaratasya cāma evānnaraso madhurataraś ca śarīramanukrāmannatisnehānmedo janayati tadatisthaulyamāpādayati tamatisthūlaṃ kṣudraśvāsapipāsākṣutsvapnasvedagātradaurgandhyakrathanagātrasādagadgadatvāni kṣipramevāviśanti saukumāryānmedasaḥ sarvakriyāsvasamarthaḥ kaphamedoniruddhamārgatvāccālpavyavāyo bhavati āvṛtamārgatvādeva śeṣā dhātavo nāpyāyante 'tyarthamato 'lpaprāṇo bhavati pramehapiḍakājvarabhagaṃdaravidradhivātavikārāṇām anyatamaṃ prāpya pañcatvam upayāti /
Su, Sū., 15, 34.1 yaḥ punarubhayasādhāraṇānyāseveta tasyānnarasaḥ śarīramanukrāman samān dhātūnupacinoti samadhātutvānmadhyaśarīro bhavati sarvakriyāsu samarthaḥ kṣutpipāsāśītoṣṇavarṣātapasaho balavāṃś ca sa satatam anupālayitavya iti //
Su, Utt., 63, 6.2 pañcānukramate yogānamlaścatura eva tu //
Su, Utt., 63, 8.1 tadyathā madhurāmlaḥ madhuralavaṇaḥ madhurakaṭukaḥ madhuratiktaḥ madhurakaṣāyaḥ ete pañcānukrāntā madhureṇa amlalavaṇaḥ amlakaṭukaḥ amlatiktaḥ amlakaṣāyaḥ ete catvāro 'nukrāntā amlena lavaṇakaṭukaḥ lavaṇatiktaḥ lavaṇakaṣāyaḥ ete trayo 'nukrāntā lavaṇena kaṭutiktaḥ kaṭukaṣāyaḥ dvāvetāvanukrāntau kaṭukena tiktakaṣāyaḥ eka evānukrāntastiktena evamete pañcadaśa dvikasaṃyogā vyākhyātāḥ //
Su, Utt., 63, 8.1 tadyathā madhurāmlaḥ madhuralavaṇaḥ madhurakaṭukaḥ madhuratiktaḥ madhurakaṣāyaḥ ete pañcānukrāntā madhureṇa amlalavaṇaḥ amlakaṭukaḥ amlatiktaḥ amlakaṣāyaḥ ete catvāro 'nukrāntā amlena lavaṇakaṭukaḥ lavaṇatiktaḥ lavaṇakaṣāyaḥ ete trayo 'nukrāntā lavaṇena kaṭutiktaḥ kaṭukaṣāyaḥ dvāvetāvanukrāntau kaṭukena tiktakaṣāyaḥ eka evānukrāntastiktena evamete pañcadaśa dvikasaṃyogā vyākhyātāḥ //
Su, Utt., 63, 8.1 tadyathā madhurāmlaḥ madhuralavaṇaḥ madhurakaṭukaḥ madhuratiktaḥ madhurakaṣāyaḥ ete pañcānukrāntā madhureṇa amlalavaṇaḥ amlakaṭukaḥ amlatiktaḥ amlakaṣāyaḥ ete catvāro 'nukrāntā amlena lavaṇakaṭukaḥ lavaṇatiktaḥ lavaṇakaṣāyaḥ ete trayo 'nukrāntā lavaṇena kaṭutiktaḥ kaṭukaṣāyaḥ dvāvetāvanukrāntau kaṭukena tiktakaṣāyaḥ eka evānukrāntastiktena evamete pañcadaśa dvikasaṃyogā vyākhyātāḥ //
Su, Utt., 63, 8.1 tadyathā madhurāmlaḥ madhuralavaṇaḥ madhurakaṭukaḥ madhuratiktaḥ madhurakaṣāyaḥ ete pañcānukrāntā madhureṇa amlalavaṇaḥ amlakaṭukaḥ amlatiktaḥ amlakaṣāyaḥ ete catvāro 'nukrāntā amlena lavaṇakaṭukaḥ lavaṇatiktaḥ lavaṇakaṣāyaḥ ete trayo 'nukrāntā lavaṇena kaṭutiktaḥ kaṭukaṣāyaḥ dvāvetāvanukrāntau kaṭukena tiktakaṣāyaḥ eka evānukrāntastiktena evamete pañcadaśa dvikasaṃyogā vyākhyātāḥ //
Su, Utt., 63, 8.1 tadyathā madhurāmlaḥ madhuralavaṇaḥ madhurakaṭukaḥ madhuratiktaḥ madhurakaṣāyaḥ ete pañcānukrāntā madhureṇa amlalavaṇaḥ amlakaṭukaḥ amlatiktaḥ amlakaṣāyaḥ ete catvāro 'nukrāntā amlena lavaṇakaṭukaḥ lavaṇatiktaḥ lavaṇakaṣāyaḥ ete trayo 'nukrāntā lavaṇena kaṭutiktaḥ kaṭukaṣāyaḥ dvāvetāvanukrāntau kaṭukena tiktakaṣāyaḥ eka evānukrāntastiktena evamete pañcadaśa dvikasaṃyogā vyākhyātāḥ //