Occurrences

Divyāvadāna

Divyāvadāna
Divyāv, 1, 33.0 asmākaṃ cāpyatītakālagatānām alpaṃ vā prabhūtaṃ vā dānāni dattvā puṇyāni kṛtvā dakṣiṇāmādeśayiṣyati idaṃ tayoryatratatropapannayorgacchatoranugacchatviti //
Divyāv, 2, 596.0 tato bhagavānanekaiḥ prāṇiśatasahasrairanugamyamāno yena candanamālaḥ prāsādas tenopasaṃkrāntaḥ //
Divyāv, 4, 13.0 tenānugatāsteṣāṃ sattvānāṃ tasmin kṣaṇe kāraṇāviśeṣāḥ te pratiprasrabhyante //
Divyāv, 7, 74.0 sa kathayati kauśika kiṃ duḥkhitajanasyāntarāyaṃ karoṣi yasya te bhagavatā dīrgharātrānugato vicikitsākathaṃkathāśalyaḥ samūla ārūḍho yathāpi tattathāgatenārhatā samyaksambuddhena //
Divyāv, 8, 113.0 asmākaṃ cāpyatītakālagatānām uddiśya dānāni dattvā puṇyāni kṛtvā nāmnā dakṣiṇāmādiśet idaṃ tayor yatra tatropapannayorgacchator anugacchatviti //
Divyāv, 12, 82.1 anekaiśca devatāśatasahasrairanugamyamāno 'nupūrveṇa cārikāṃ carañ śrāvastīmanuprāptaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme //
Divyāv, 17, 491.1 tāni vitānaṃ baddhvā gacchato 'nugacchanti tiṣṭhatastiṣṭhanti //
Divyāv, 18, 451.1 te 'pi ca sumatiśca dārikā ca yena dīpaṃkaraḥ samyaksambuddhastenānugacchanti padmāni gṛhya //
Divyāv, 18, 459.1 gacchato 'nugacchanti tiṣṭhato 'nutiṣṭhanti //
Divyāv, 18, 559.1 na cāsau panthā putrasyānugacchato doṣakārako bhavaty evameva mātṛgrāmaḥ //