Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Drāhyāyaṇaśrautasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyasaṃhitā
Vaikhānasagṛhyasūtra
Vasiṣṭhadharmasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Arthaśāstra
Avadānaśataka
Aṣṭasāhasrikā
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Śvetāśvataropaniṣad
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kāvyālaṃkāra
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Haṃsasaṃdeśa
Hitopadeśa
Kathāsaritsāgara
Mṛgendraṭīkā
Nibandhasaṃgraha
Parāśarasmṛtiṭīkā
Rasaratnasamuccaya
Skandapurāṇa
Tantrasāra
Tantrāloka
Āyurvedadīpikā
Śyainikaśāstra
Gokarṇapurāṇasāraḥ
Kauśikasūtradārilabhāṣya
Parāśaradharmasaṃhitā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Tarkasaṃgraha

Aitareyabrāhmaṇa
AB, 2, 8, 7.0 tam asyām anvagacchan so 'nugato vrīhir abhavat tad yat paśau puroᄆāśam anunirvapanti samedhena naḥ paśuneṣṭam asat kevalena naḥ paśuneṣṭam asad iti //
AB, 2, 8, 7.0 tam asyām anvagacchan so 'nugato vrīhir abhavat tad yat paśau puroᄆāśam anunirvapanti samedhena naḥ paśuneṣṭam asat kevalena naḥ paśuneṣṭam asad iti //
Atharvaprāyaścittāni
AVPr, 2, 4, 7.0 yady anugatam agniṃ śaṅkamānā mantheyur mathite 'gnim adhigaccheyur bhadrād adhi śreyaḥ prehīti vyāhṛtibhiś ca mathitaṃ samāropyāthetarasmin punas tvā prāṇa iti pañcabhir ājyāhutīr hutvā yathoktaṃ prākṛtā vṛttiḥ //
AVPr, 2, 7, 34.0 atha yady anugatam abhyuddharet kā tatra prāyaścittiḥ //
AVPr, 3, 9, 2.0 pravṛtte tantre 'ntastantre vā gṛhapatir upatāpaḥ yasyāyur gṛhītvānugaccheḥ kāmaṃ tasya putraṃ bhrātaraṃ vopadīkṣya samāpnuyuḥ //
AVPr, 4, 3, 2.0 na prayāyān nānugacchet //
AVPr, 4, 3, 3.0 yadi prayāyād anugacched vā saṃvatsaraṃ saṃvatsarābhiprāyo vā yadi tvared brahmaudanaṃ paktvā punaḥ samidham abhyādadhyāt //
AVPr, 4, 4, 13.0 yasyobhāv anugatau sūryo 'bhinimloced abhyudiyād vāraṇiṃ gatā vā naśyeyur asamārūḍhā vā prakṛtyaiva punar ādadhīta //
AVPr, 5, 1, 8.0 yaḥ kaś cāgnīnām anugacchen nirmanthyaś ced dakṣiṇāgnim //
AVPr, 5, 1, 9.0 ahute cet sāyaṃ pūrvo 'nugacched agnihotram adhiśrityonnīyāgninā pūrveṇoddhṛtyāgnihotreṇānudravet //
AVPr, 5, 1, 14.0 ahute cet prātaḥ pūrvo 'nugacched avadāheṣum aśnīyāt //
AVPr, 5, 1, 17.0 ahute cet prātar aparo vānugacched anugamayitvā pūrvaṃ mathitvāparam uddhṛtya juhuyāt //
AVPr, 5, 3, 2.0 anvāhitaś ced anugacched anv agnir ity anyaṃ praṇīyāgnyanvādhānavratopāyanābhyāṃ manasopasthāya bhūr iti vyāharet //
AVPr, 5, 4, 7.0 agnaye 'gnimate 'ṣṭākapālaṃ puroḍāśaṃ nirvaped ya āhavanīyam anugatam abhyuddharet //
AVPr, 6, 1, 13.1 dīkṣitasya gārhapatyo 'nte gārhapatyo 'nugacchet /
AVPr, 6, 1, 14.0 āśv anupraṇītaś ced anugacched etayaiva mathitvāvadadhyāt //
AVPr, 6, 1, 16.0 śālāmukhīyaś ced anugacched gārhapatyāt praṇīya bhadraṃ karṇebhir iti catasro japet //
AVPr, 6, 1, 26.0 ekāgnidhrīyaś ced anugacched gārhapatyāt praṇīya mamāgne varca iti ṣaḍbhir juhuyāt //
AVPr, 6, 1, 27.0 auttaravedikaś ced anugacchec chālāmukhīyāt praṇīyemo agna iti trayodaśabhir juhuyāt //
AVPr, 6, 1, 30.0 paśuśrapaṇaś ced anugacched auttaravedikāt praṇīya tvaṃ no agne sa tvaṃ na iti sarvaprāyaścittaṃ hutvā //
AVPr, 6, 1, 31.0 yady ukhyo 'nugacchet punaḥ punaḥ prajvālya //
Atharvaveda (Śaunaka)
AVŚ, 12, 5, 27.0 anugacchantī prāṇān upadāsayati brahmagavī brahmajyasya //
Baudhāyanadharmasūtra
BaudhDhS, 1, 3, 38.1 dhāvantam anudhāved gacchantam anugacchet tiṣṭhantamanutiṣṭhet //
BaudhDhS, 1, 20, 12.0 atrāpi ṣaṣṭhasaptamau kṣatradharmānugatau tatpratyayatvāt kṣatrasya //
BaudhDhS, 1, 20, 16.0 gāndharvam apy eke praśaṃsanti sarveṣāṃ snehānugatatvāt //
Baudhāyanagṛhyasūtra
BaudhGS, 2, 6, 27.1 athāsyānugatasya yā prakṛtis tata āharaṇam //
BaudhGS, 2, 6, 28.1 upavāso 'nugate 'nyatarasya bhāryāyāḥ patyur vā //
BaudhGS, 4, 11, 1.1 atha gṛhamedhino brahmacāriṇaś cānugate 'gnau kālātikrame homayor darśapūrṇamāsayoś cāgrayaṇenāniṣṭvā navānnaprāśanājyaskannāvadhūtahīnamantrādhikakarmaṇaś cākṛtasīmantāyāṃ prasūtāyāṃ bhāryāyāṃ strīṣu goṣu yamalajanane rajasvalābhigamane patitasambhāṣaṇe divāmaithune śūdrābhigamane svapnānte retaḥskandane udake mūtrapurīṣakaraṇe kumārasya jātasyāsaṃskāre 'kṛtāgnisaṃsarge devatāviparyāse mantraviparyāse karmaviparyāse brahmacāriṇaś ca vrataviparyāse mekhalāyajñopavītasyocchedane kṛṣṇājinasyādhāraṇe kamaṇḍalvadhāraṇe daṇḍabhaṅge sandhyālope 'gnikāryalopa udakumbhalope bhikṣācaraṇasvādhyāyalope śuśrūṣālope etaiś cānyaiś cānāmnāteṣu prāyaścittam //
Bhāradvājagṛhyasūtra
BhārGS, 1, 18, 12.1 anugato manthyaḥ śrotriyāgārād vāhāryaḥ //
BhārGS, 3, 20, 9.0 uktam anugata ity api vāyāś cāgne 'sīti juhuyād ā trirātrāt //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 12, 1, 6.0 śūlagave ca balīn hriyamāṇān anugacchet //
DrāhŚS, 12, 1, 25.0 agniṃ hriyamāṇam anugacchet //
DrāhŚS, 13, 1, 3.0 agnī praṇīyamānau yathaitamanugacchet //
DrāhŚS, 14, 1, 12.0 krīte prāṅ utkrāmet paścimenainaṃ hutvā rājānam ādadhyur āhitaṃ pūrveṇa parītyohyamānamanugacched dakṣiṇena ced gataḥ syāt //
DrāhŚS, 14, 1, 13.0 uttareṇa cetkrīte pratyaṅ utkrāmet pūrveṇainaṃ hṛtvā rājānam ādadhyur āhitaṃ paścimena parītyohyamānam anugacchet //
DrāhŚS, 14, 3, 14.0 teṣu huteṣūkhyāṃ mṛttikām āhriyamāṇām anugacchet //
DrāhŚS, 14, 4, 2.0 tasmin saṃcita ukhyām āsandīṃ nairṛtīśceṣṭakā araṇyaṃ hriyamāṇā anugacchet //
DrāhŚS, 14, 4, 5.0 taiḥ sārdhaṃ pratyāvrajya citīḥ praṇīyamānā anugacchet //
DrāhŚS, 14, 4, 11.0 samrāḍāsandīṃ hriyamāṇām anugacchet //
DrāhŚS, 14, 4, 12.0 nidhīyamānānāṃ dakṣiṇataḥ sthitvā pariṣicyamāne 'pa upaspṛśya taiḥ sārdhaṃ pratyāvrajyāgniṃ praṇīyamānam anugacched apratirathaṃ japan //
DrāhŚS, 14, 4, 15.0 havirdhāne pravartyamāne anugacchet //
DrāhŚS, 15, 1, 6.0 rājānaṃ harety uktaḥ pūrveṇāgnim ekasmā atipradāya tān prasavyaṃ parītyādāyānugacched dakṣiṇena ced gataḥ syāt //
DrāhŚS, 15, 1, 7.0 uttareṇa ced yathetaṃ parītyādāyānugacchet //
DrāhŚS, 15, 1, 12.0 uttareṇāgnīdhrīyaṃ rājānam ājyāni ca hriyamāṇānyanugacchet //
DrāhŚS, 15, 2, 5.0 āgnīdhrīyaṃ rājānaṃ hriyamāṇam anugacchet //
DrāhŚS, 15, 2, 8.0 ātteṣu prāṅ utkramya prasavyaṃ parītyānugacchet pūrveṇa cedgataḥ syāt //
DrāhŚS, 15, 2, 9.0 paścimena ced yathetam agniṃ parītyānugacchet //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 22, 4.1 anugato manthyaḥ śrotriyāgārād vāhāryaḥ //
HirGS, 1, 22, 5.1 upavāsaś cānugate bhāryāyāḥ patyur vā //
Jaiminīyabrāhmaṇa
JB, 1, 56, 14.0 atho khalv āhur yat pūrvasyām āhutau hutāyām aṅgārā anugaccheyuḥ kvottarāṃ juhuyād iti //
JB, 1, 61, 1.0 yad agnayo 'nugaccheyuḥ kiṃ tatra karma kā prāyaścittir iti //
JB, 1, 61, 8.0 atho khalv āhur yad āhavanīya uddhṛto 'nugacchet kiṃ tatra karma kā prāyaścittir iti //
JB, 1, 61, 9.0 ananugato vā eṣa tāvad bhavati yāvad gārhapatyo nānugacchati //
JB, 1, 61, 9.0 ananugato vā eṣa tāvad bhavati yāvad gārhapatyo nānugacchati //
JB, 1, 61, 10.0 sa yady api bahv iva kṛtvo 'nugacchet punaḥpunar evainam uddharet //
JB, 1, 61, 12.0 atho khalv āhur yad āhavanīya uddhṛte gārhapatyo 'nugacchet kiṃ tatra karma kā prāyaścittir iti //
JB, 1, 241, 1.0 nāsāv astam eti nāyam anugacchati //
JB, 1, 241, 5.0 amum evāyam abhy anugacchati //
JB, 1, 241, 7.0 amuṃ hy evāyam abhy anugacchati //
JB, 1, 241, 8.0 na hāstam eti nānugacchati ya evaṃ veda //
Kauśikasūtra
KauśS, 9, 4, 39.1 agnāvanugate jāyamāne //
Kauṣītakibrāhmaṇa
KauṣB, 8, 12, 8.0 apy anugacched iti ha smāha paiṅgyaḥ //
Kātyāyanaśrautasūtra
KātyŚS, 5, 8, 24.0 brahmayajamānau cānugacchataḥ //
KātyŚS, 6, 5, 21.0 saṃjñapayānvagann ity eva brūyāt //
KātyŚS, 10, 2, 15.0 āgnīdhrād anugacchati sunvan //
Kāṭhakasaṃhitā
KS, 6, 6, 28.0 yadi sāyam ahute 'gnihotre pūrvo 'gnir anugacched agnihotram adhiśrityonnīyāgninā pūrveṇoddrutyāgnihotreṇānūddravet //
KS, 6, 6, 34.0 yadi prātar ahute 'gnihotre 'paro 'gnir anugacched anugamayitvā pūrvaṃ mathitvāparam uddhṛtya juhuyāt //
KS, 6, 6, 45.0 yadā hy evāsmai nāpidadhaty athaiṣo 'nugacchati //
Maitrāyaṇīsaṃhitā
MS, 1, 6, 3, 29.0 tā anvagacchan //
MS, 1, 8, 7, 37.0 yasyobhā anugatā abhinimroced yasya vābhyudiyāt punarādheyam eva tasya prāyaścittiḥ //
MS, 1, 8, 8, 6.0 yasyāhute 'gnihotre pūrvo 'gnir anugacched agninā ca sahāgnihotreṇa coddravet //
MS, 1, 8, 8, 17.0 agnaye jyotiṣmate 'ṣṭākapālaṃ nirvaped vāruṇaṃ yavamayaṃ caruṃ yasyāhute 'gnihotre pūrvo 'gnir anugacchet //
MS, 1, 8, 8, 18.0 tamo vā etasya yajñaṃ yuvate yasyāhute 'gnihotre pūrvo 'gnir anugacchati //
MS, 1, 8, 8, 22.0 yasyāhute 'gnihotre 'paro 'gnir anugacchet tata eva prāñcam uddhṛtyānvavasāyāgnihotraṃ juhuyāt //
MS, 1, 8, 9, 42.1 yasyāgnir anugacchet tebhya evāvakṣāṇebhyo 'dhi manthitavyaḥ //
MS, 1, 8, 9, 46.1 agnaye tapasvate janadvate pāvakavate 'ṣṭākapālaṃ nirvaped yasyāgnir anugacchet //
MS, 1, 8, 9, 47.1 na hi vā etasmā apidhīyate 'thaiṣo 'nugacchati //
MS, 2, 1, 4, 16.0 tam agnir anvagacchat //
MS, 2, 1, 4, 20.0 so 'gnīṣomā anvagacchat //
MS, 2, 12, 4, 2.1 taṃ patnībhir anugacchema devāḥ putrair bhrātṛbhir uta vā hiraṇyaiḥ /
MS, 2, 12, 4, 6.2 ebhiḥ sukṛtair anugacchema devā yatra naḥ pūrve pitaraḥ paretāḥ //
Pāraskaragṛhyasūtra
PārGS, 3, 10, 8.0 dvivarṣaprabhṛti pretam ā śmaśānāt sarve 'nugaccheyuḥ //
Sāmavidhānabrāhmaṇa
SVidhB, 3, 9, 1.1 caturo māsān payobhakṣo gā anugatvāraṇye śucau deśe maṭhaṃ kṛtvā tatra praviśet /
Taittirīyasaṃhitā
TS, 6, 4, 5, 61.0 prāṇam evāsyānugatya hanti //
Vaikhānasagṛhyasūtra
VaikhGS, 3, 6, 3.0 agnyantarasaṃsarge 'nugate vā patnī kṛcchraṃ carati //
Vasiṣṭhadharmasūtra
VasDhS, 7, 12.0 guruṃ gacchantam anugacched āsīnaś cet tiṣṭhecchayānaś ced āsīna upāsīta //
Vārāhaśrautasūtra
VārŚS, 1, 4, 1, 12.1 nānṛtaṃ vaden na māṃsam aśnīyān na striyam upeyān nāsya vāsaḥ palpūlanena palpūlayeyur nāsyāgniṃ gṛhāddhareyur nānyata āhareyur na prayāyān nānugacchet //
VārŚS, 1, 5, 1, 1.1 yasya gārhapatyāhavanīyāv anugatāv abhinimroced abhyudiyād vā punarādheyaṃ kurvītātmanā vā yatra vidhuratvaṃ nīyād araṇināśe vā samārūḍheṣv agniṣu naṣṭāgneḥ //
Āpastambadharmasūtra
ĀpDhS, 1, 6, 8.0 gacchantam anugacchet //
Āpastambagṛhyasūtra
ĀpGS, 5, 17.1 anugato manthyaḥ //
ĀpGS, 5, 20.1 anugate 'pi vottarayā juhuyān nopavaset //
Āpastambaśrautasūtra
ĀpŚS, 6, 2, 8.1 yadi pūrvo 'nugataḥ saṃcaryam //
Śatapathabrāhmaṇa
ŚBM, 2, 2, 2, 17.4 yad anugacchen na ha vā asyaiṣo 'nugacchati yāvaj jīvati yo 'syaiso 'ntarātmann agnir āhito bhavati //
ŚBM, 2, 2, 2, 17.4 yad anugacchen na ha vā asyaiṣo 'nugacchati yāvaj jīvati yo 'syaiso 'ntarātmann agnir āhito bhavati //
ŚBM, 3, 8, 1, 15.2 nedasya saṃjñapyamānasyādhyakṣā asāmeti tasya na kūṭena praghnanti mānuṣaṃ hi tan no eva paścākarṇaṃ pitṛdevatyaṃ hi tad apigṛhya vaiva mukhaṃ tamayanti veṣkaṃ vā kurvanti tannāha jahi mārayeti mānuṣaṃ hi tat saṃjñapayānvaganniti taddhi devatrā sa yad āhānvagannityetarhi hyeṣa devān anugacchati tasmād āhānvaganniti //
ŚBM, 3, 8, 1, 15.2 nedasya saṃjñapyamānasyādhyakṣā asāmeti tasya na kūṭena praghnanti mānuṣaṃ hi tan no eva paścākarṇaṃ pitṛdevatyaṃ hi tad apigṛhya vaiva mukhaṃ tamayanti veṣkaṃ vā kurvanti tannāha jahi mārayeti mānuṣaṃ hi tat saṃjñapayānvaganniti taddhi devatrā sa yad āhānvagannityetarhi hyeṣa devān anugacchati tasmād āhānvaganniti //
ŚBM, 3, 8, 1, 15.2 nedasya saṃjñapyamānasyādhyakṣā asāmeti tasya na kūṭena praghnanti mānuṣaṃ hi tan no eva paścākarṇaṃ pitṛdevatyaṃ hi tad apigṛhya vaiva mukhaṃ tamayanti veṣkaṃ vā kurvanti tannāha jahi mārayeti mānuṣaṃ hi tat saṃjñapayānvaganniti taddhi devatrā sa yad āhānvagannityetarhi hyeṣa devān anugacchati tasmād āhānvaganniti //
ŚBM, 3, 8, 1, 15.2 nedasya saṃjñapyamānasyādhyakṣā asāmeti tasya na kūṭena praghnanti mānuṣaṃ hi tan no eva paścākarṇaṃ pitṛdevatyaṃ hi tad apigṛhya vaiva mukhaṃ tamayanti veṣkaṃ vā kurvanti tannāha jahi mārayeti mānuṣaṃ hi tat saṃjñapayānvaganniti taddhi devatrā sa yad āhānvagannityetarhi hyeṣa devān anugacchati tasmād āhānvaganniti //
ŚBM, 6, 6, 4, 10.1 atha yadyeṣa ukhyo 'gnir anugacchet /
ŚBM, 6, 6, 4, 11.2 sarvebhyo vā eṣa etaṃ kāmebhya ādhatte tad yad evāsyātra kāmānāṃ vyavacchidyate 'gnāvanugate tadevaitatsaṃtanoti saṃdadhāty ubhe prāyaścittī karoty adhvaraprāyaścittiṃ cāgniprāyaścittiṃ cādhvarasya pūrvām athāgnes tasyokto bandhuḥ //
ŚBM, 6, 6, 4, 13.1 atha yadi gārhapatyo 'nugacchet /
ŚBM, 6, 6, 4, 14.1 atha yadi prasuta āhavanīyo 'nugacchet /
ŚBM, 6, 6, 4, 15.1 atha yadyāgnīdhrīyo 'nugacchet /
ŚBM, 6, 6, 4, 15.2 gārhapatyaṃ vāva sa gacchati gārhapatyāddhi sa āhṛto bhavati gārhapatyād evainam prāñcamuttareṇa sado hṛtvopasamādhāya prāyaścittī karoty atha yadi gārhapatyo 'nugacchet tasyokto bandhuḥ //
ŚBM, 6, 8, 2, 11.4 ubhe prāyaścittī karoti ye evāgnāv anugate /
ŚBM, 10, 3, 3, 8.1 yadā vā agnir anugacchati vāyuṃ tarhy anūdvāti /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 4, 7, 14.0 pretam anugatvā //
ŚāṅkhGS, 5, 1, 8.0 anugate 'gnau sarvaprāyaścittāhutī hutvā pāhi no agna edhase svāhā pāhi no viśvavedase svāhā yajñaṃ pāhi vibhāvaso svāhā sarvaṃ pāhi śatakrato svāheti //
Ṛgveda
ṚV, 3, 39, 5.1 sakhā ha yatra sakhibhir navagvair abhijñv ā satvabhir gā anugman /
Arthaśāstra
ArthaŚ, 4, 11, 26.1 ete śāstreṣvanugatāḥ kleśadaṇḍā mahātmanām /
Avadānaśataka
AvŚat, 3, 3.34 asmākaṃ cāpy atītakālagatānām alpaṃ vā prabhūtaṃ vā dānāni dattvā kṛtyāni kṛtvā asmākaṃ nāmnā dakṣiṇām ādekṣyati idaṃ tayor yatratatropapannayor gacchator anugacchatviti /
AvŚat, 8, 2.7 tayor bhagavān dīrgharātrānugatasya vairasyopaśamaṃ kuryād anukampām upādāyeti /
AvŚat, 17, 13.5 ete ānanda gāndharvikāḥ anena kuśalamūlena cittotpādena deyadharmaparityāgena ca yathākālānugatāṃ pratyekāṃ bodhiṃ samudānīya anāgate 'dhvani varṇasvarā nāma pratyekabuddhā bhaviṣyanti hīnadīnānukampakāḥ prāntaśayanāsanabhaktā ekadakṣiṇīyā lokasya /
AvŚat, 22, 1.8 bhagavantaṃ ca gacchantam anugacchati tiṣṭhantaṃ tiṣṭhati /
Aṣṭasāhasrikā
ASāh, 3, 6.13 sa āśīviṣastaṃ prāṇakajātaṃ gandhenānubadhnīyād anugacched āhārahetorbhakṣayitukāmaḥ /
ASāh, 7, 8.1 atha khalvāyuṣmān śāriputro bhagavantametadavocat yo bhagavan iha gambhīrāyāṃ prajñāpāramitāyāṃ bodhisattvo mahāsattvo 'dhimokṣayiṣyati na kāṅkṣiṣyati na vicikitsiṣyati na dhandhāyiṣyati kutaḥ sa bhagavaṃścyuta ihopapanno veditavyaḥ kiyacciracaritāvī ca sa bhagavan bodhisattvo mahāsattvo veditavyaḥ ya imāṃ prajñāpāramitāmarthataś ca dharmataś ca arthanayataś ca dharmanayataś ca anugamiṣyati anubhotsyate 'nubodhayiṣyati ca evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat sa śāriputra bodhisattvo mahāsattvo 'nyebhyo lokadhātubhyaścyuto buddhān bhagavataḥ paryupāsya paripṛcchya ihopapanno veditavyaḥ /
Buddhacarita
BCar, 1, 87.1 puramatha purataḥ praveśya patnīṃ sthavirajanānugatāmapatyanāthām /
BCar, 3, 55.2 dīnairmanuṣyairanugamyamāno yo bhūṣitaścāpyavarudyate ca //
BCar, 4, 50.2 pṛṣṭhataḥ preṣyavadbhāryāmanuvartyanugacchati //
BCar, 6, 5.1 imaṃ tārkṣyopamajavaṃ turaṅgamanugacchatā /
BCar, 8, 44.2 upānayaṃ tūrṇamimaṃ turaṅgamaṃ tathānvagacchaṃ vigataśramo 'dhvani //
BCar, 9, 80.2 viṣaṇṇavaktrāvanugamya duḥkhitau śanairagatyā purameva jagmatuḥ //
BCar, 10, 4.1 taṃ prekṣya yo 'nyena yayau sa tasthau yastatra tasthau pathi so 'nvagacchat /
BCar, 10, 12.2 vijñāyatāṃ kva pratigacchatīti tathetyathainaṃ puruṣo 'nvagacchat //
Carakasaṃhitā
Ca, Sū., 15, 11.1 pītavantaṃ tu khalvenaṃ muhūrtam anukāṅkṣeta tasya yadā jānīyāt svedaprādurbhāveṇa doṣaṃ pravilayanamāpadyamānaṃ lomaharṣeṇa ca sthānebhyaḥ pracalitaṃ kukṣisamādhmāpanena ca kukṣimanugataṃ hṛllāsāsyasravaṇābhyāmapi cordhvamukhībhūtām athāsmai jānusamam asaṃbādhaṃ suprayuktāstaraṇottarapracchadopadhānaṃ sopāśrayamāsanamupaveṣṭuṃ prayacchet pratigrahāṃścopacārayet lālāṭapratigrahe pārśvopagrahaṇe nābhiprapīḍane pṛṣṭhonmardane cānapatrapaṇīyāḥ suhṛdo 'numatāḥ prayateran //
Ca, Sū., 28, 7.6 sa eva doṣa saṃsṛṣṭayonirviruddhopakramo gambhīrānugataś cirasthitaḥ prāṇāyatanasamuttho marmopaghātī kaṣṭatamaḥ kṣiprakāritamaśca sampadyate /
Ca, Sū., 30, 24.2 tatra śārīramānasābhyāṃ rogābhyāmanabhidrutasya viśeṣeṇa yauvanavataḥ samarthānugatabalavīryayaśaḥpauruṣaparākramasya jñānavijñānendriyendriyārthabalasamudaye vartamānasya paramarddhiruciravividhopabhogasya samṛddhasarvārambhasya yatheṣṭavicāriṇaḥ sukhamāyurucyate asukhamato viparyayeṇa hitaiṣiṇaḥ punarbhūtānāṃ parasvāduparatasya satyavādinaḥ śamaparasya parīkṣyakāriṇo 'pramattasya trivargaṃ paraspareṇānupahatam upasevamānasya pūjārhasampūjakasya jñānavijñānopaśamaśīlasya vṛddhopasevinaḥ suniyatarāgaroṣerṣyāmadamānavegasya satataṃ vividhapradānaparasya tapojñānapraśamanityasyādhyātmavidas tatparasya lokamimaṃ cāmuṃ cāvekṣamāṇasya smṛtimatimato hitam āyurucyate ahitam ato viparyayeṇa //
Ca, Nid., 3, 8.0 tair eva tu karśanaiḥ karśitasyāmlalavaṇakaṭukakṣāroṣṇatīkṣṇaśuktavyāpannamadyaharitakaphalāmlānāṃ vidāhināṃ ca śākadhānyamāṃsādīnām upayogād ajīrṇādhyaśanād raukṣyānugate cāmāśaye vamanam ativelaṃ saṃdhāraṇaṃ vātātapau cātisevamānasya pittaṃ saha mārutena prakopam āpadyate //
Ca, Vim., 8, 127.3 varṣāsu tu meghajalāvatate gūḍhārkacandratāre dhārākule viyati bhūmau paṅkajalapaṭalasaṃvṛtāyāmatyarthopaklinnaśarīreṣu bhūteṣu vihatasvabhāveṣu ca kevaleṣvauṣadhagrāmeṣu toyatoyadānugatamārutasaṃsargād gurupravṛttīni vamanādīni bhavanti gurusamutthānāni ca śarīrāṇi /
Ca, Vim., 8, 149.3 yathoktaṃ hi mārgamanugacchan bhiṣak saṃsādhayati kāryamanatimahattvādvā vinipātayatyanatihrasvatvād udāharaṇasyeti //
Ca, Śār., 2, 22.1 garbhasya sadyo'nugatasya kukṣau strīpuṃnapuṃsām udarasthitānām /
Ca, Śār., 2, 23.2 tṛptiśca bījagrahaṇaṃ ca yonyāṃ garbhasya sadyo'nugatasya liṅgam //
Ca, Indr., 9, 10.1 virecanahṛtānāho yastṛṣṇānugato naraḥ /
Ca, Indr., 12, 53.2 te stambhānugatāḥ sarve na calanti kathaṃcana //
Ca, Cik., 2, 7.1 āmalakasahasraṃ pippalīsahasrasamprayuktaṃ palāśataruṇakṣārodakottaraṃ tiṣṭhet tadanugatakṣārodakam anātapaśuṣkam anasthi cūrṇīkṛtaṃ caturguṇābhyāṃ madhusarpirbhyāṃ saṃnīya śarkarācūrṇacaturbhāgasamprayuktaṃ ghṛtabhājanasthaṃ ṣaṇmāsān sthāpayedantarbhūmeḥ /
Ca, Cik., 3, 66.1 māṃsasrotāṃsyanugato janayettu tṛtīyakam /
Ca, Cik., 2, 4, 20.2 rase cānugate māṃsaṃ pothayettatra cāvapet //
Ca, Cik., 2, 4, 46.2 sarvatrānugataṃ dehe śukraṃ saṃsparśane tathā //
Lalitavistara
LalVis, 6, 1.1 iti hi bhikṣavaḥ śiśirakālavinirgate vaiśākhamāse viśākhānakṣatrānugate ṛtupravare vasantakālasamaye taruvarapatrākīrṇe varapravarapuṣpasaṃkusumite śītoṣṇatamorajovigate mṛduśādvale susaṃsthite tribhuvanajyeṣṭho lokamahito vyavalokya ṛtukālasamaye pañcadaśyāṃ pūrṇamāsyāṃ poṣadhagṛhītāyā mātuḥ puṣyanakṣatrayogena bodhisattvastuṣitavarabhavanāccyutvā smṛtaḥ samprajānan pāṇḍuro gajapoto bhūtvā ṣaḍdanta indragopakaśirāḥ suvarṇarājīdantaḥ sarvāṅgapratyaṅgo 'hīnendriyo jananyā dakṣiṇāyāṃ kukṣāvavakrāmat /
LalVis, 7, 25.1 atha khalu bhikṣavo māyādevī caturaśītyā hayarathasahasraiḥ sarvālaṃkāravibhūṣitaiḥ parivṛtā caturaśītyā gajarathasahasraiḥ sarvālaṃkāravibhūṣitaiḥ caturaśītyā ca pattisahasraiḥ śūrairvīrairvarāṅgarūpibhiḥ susaṃnaddhadṛḍhavarmakavacitairanuparigṛhītā ṣaṣṭyā ca śākyakanyāsahasraiḥ puraskṛtā catvāriṃśatā ca sahasrai rājñaḥ śuddhodanasya jñātikulaprasūtaiḥ śākyaiḥ vṛddhadaharamadhyamaiḥ saṃrakṣitā ṣaṣṭyā ca sahasrai rājñaḥ śuddhodanasyāntaḥpureṇa gītavādyasamyaktūryatāḍāvacarasaṃgītisaṃpravāditena parivṛtā caturaśītyā ca devakanyāsahasraiḥ parivṛtā caturaśītyā ca nāgakanyāsahasraiḥ caturaśītyā ca gandharvakanyāsahasraiḥ caturaśītyā ca kinnarakanyāsahasraiḥ caturaśītyā cāsurakanyāsahasraiḥ nānāvyūhālaṃkārālaṃkṛtābhiḥ nānāgītavādyavarṇabhāṣiṇībhir anugamyamānā niryāti sma /
LalVis, 7, 32.5 tasya prakramata uparyantarīkṣe 'parigṛhītaṃ divyaśvetavipulachatraṃ cāmaraśubhe gacchantamanugacchanti sma yatra yatra ca bodhisattvaḥ padamutkṣipati sma tatra tatra padmāni prādurbhavanti sma /
LalVis, 7, 83.13 aśītirathasahasrāṇi ucchritachatradhvajapatākākiṅkiṇījālasamalaṃkṛtāni bodhisattvasya pṛṣṭhato 'nugacchanti sma /
LalVis, 7, 83.14 catvāriṃśatpadātisahasrāṇi śūrāṇāṃ vīrāṇāṃ varāṅgarūpiṇāṃ saṃnaddhadṛḍhavarmakavacānāṃ bodhisattvaṃ gacchantamanugacchanti sma /
LalVis, 7, 83.15 gaganatalagatāni cāprameyāsaṃkhyeyānyabhijñātāni kāmāvacarāṇāṃ rūpāvacaradevaputrakoṭīnayutaśatasahasrāṇi nānāprakāram anekavyūhair bodhisattvasya pūjāṃ kurvanto 'nugacchanti sma /
LalVis, 12, 59.36 ato 'pyuttari paramāṇurajaḥpraveśānugatānāṃ gaṇanā yatra tathāgataṃ sthāpayitvā bodhimaṇḍavarāgragataṃ ca sarvadharmābhiṣekābhimukhaṃ bodhisattvaṃ nānyaḥ kaścitsattvaḥ sattvanikāye saṃvidyate ya etāṃ gaṇanāṃ prajānāti anyatrāhaṃ vā yo vā syānmādṛśaḥ /
LalVis, 13, 143.1 tatra bhikṣavo bodhisattvaḥ pūrvāntata eva suviditasaṃsāradoṣaḥ saṃskṛtenādhyāśayenānarthikaḥ sarvopādānaparigrahairanarthiko buddhadharmanirvāṇābhimukhaḥ saṃsāraparāṅmukhastathāgatagocarābhirataḥ māraviṣayagocarāsaṃsṛṣṭaḥ ādīptabhavadoṣadarśī traidhātukānniḥśaraṇābhiprāyaḥ saṃsāradoṣādīnavaniḥsaraṇakuśalaḥ pravrajyābhilāṣī niṣkramaṇābhiprāyo vivekanimno vivekapravaṇo vivekaprāgbhāraḥ āraṇyaprāraṇyābhimukhaḥ pravivekapraśamābhikāṅkṣī ātmaparahitapratipannaḥ anuttarapratipattiśūro lokasyārthakāmo hitakāmaḥ sukhakāmo yogakṣemakāmo lokānukampako hitaiṣī maitrīvihārī mahākāruṇikaḥ saṃgrahavastukuśalaḥ satatasamitam aparikhinnamānasaḥ sattvaparipākavinayakuśalaḥ sarvasattveṣvekaputrakapremānugatamanasikāraḥ sarvavastunirapekṣaparityāgī dānasaṃvibhāgarataḥ prayuktatyāgaḥ prayatapāṇiḥ tyāgaśūro yaṣṭayajñaḥ susamṛddhapuṇyaḥ susaṃgṛhītapuṇyaḥ pariṣkāravigatamalāmātsaryasunigṛhītacitto 'nuttaro mahādānapatirdattvā ca vipākāpratikāṅkṣī pradānaśūraḥ icchāmahecchālobhadveṣamadamānamohamātsaryapramukhasarvārikleśagaṇapratyarthikanigrahāyābhyutthitaḥ sarvajñatācittotpādaprabandhāccalitaḥ mahātyāgacittasaṃnāhasusaṃnaddhaḥ lokānukampako hitaiṣīva varmitakavacitavīryaḥ sattvapramokṣālambanamahākaruṇābalavikramaparākramaḥ avaivartikasarvasattvasamacittatyāgapraharaṇo yathābhiprāyasattvāśayasaṃtoṣaṇo bodhibhājanībhūtaḥ kālākṣuṇṇadharmavedhī bodhipariṇāmapraṇidhiḥ anavanāmitadhvajas trimaṇḍalapariśodhanadānaparityāgī jñānavaravajradṛḍhapraharaṇaḥ sunigṛhītakleśapratyarthikaḥ śīlaguṇacāritrapratipannaḥ svārakṣitakāyavāṅmanaskarmānto 'ṇumātrāvadyabhayadarśī supariśuddhaśīlaḥ amalavimalanirmalacittaḥ sarvaduruktadurāgatavacanapathākrośaparibhāṣaṇakutsanatāḍanatarjanavadhabandhanāvarodhanaparikleśāluḍitacitto 'kṣubhitacittaḥ kṣāntisaurabhyasampannaḥ akṣato 'nupahato 'vyāpannacittaḥ sarvasattvahitārthāyottaptavīryārambhī dṛḍhasamādānasarvakuśalamūladharmasamudānayanāpratyudāvartyasmṛtimān susaṃprajñāsusamāhito 'vikṣiptacitto dhyānaikāgramanasikāro dharmapravicayakuśalo labdhāloko vigatatamo'ndhakāraḥ anityaduḥkhātmāśubhākāraparibhāvitacetāḥ smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgāryasatyasarvabodhipakṣadharmasuparikarmakṛtamanasikāraḥ śamathavipaśyanāsuparyavadātabuddhiḥ pratītyasamutpādasatyadarśī satyānubodhādaparapratyayastrivimokṣasukhavikrīḍito māyāmarīcisvapnodakacandrapratiśrutkāpratibhāsopamasarvadharmanayāvatīrṇaḥ //
LalVis, 14, 27.1 iti hi bhikṣavo bodhisattvo 'pareṇa kālasamayena paścimena nagaradvāreṇodyānabhūmimabhiniṣkraman mahatā vyūhena so 'drākṣīt puruṣaṃ mṛtaṃ kālagataṃ mañce samāropitaṃ cailavitānīkṛtaṃ jñātisaṃghaparivṛtaṃ sarvai rudadbhiḥ krandadbhiḥ paridevamānaiḥ prakīrṇakeśaiḥ pāṃśvavakīrṇaśirobhirurāṃsi tāḍayadbhirutkrośadbhiḥ pṛṣṭhato 'nugacchadbhiḥ /
Mahābhārata
MBh, 1, 2, 208.1 caryāyāṃ hayam utsṛṣṭaṃ pāṇḍavasyānugacchataḥ /
MBh, 1, 8, 11.2 babhūva kila dharmātmā madanānugatātmavān //
MBh, 1, 30, 14.1 tathetyuktvānvagacchat taṃ tato dānavasūdanaḥ /
MBh, 1, 36, 12.2 anvagacchad dhanuṣpāṇiḥ paryanveṣaṃstatastataḥ //
MBh, 1, 51, 9.2 balāhakaiścāpyanugamyamāno vidyādharair apsarasāṃ gaṇaiśca /
MBh, 1, 55, 1.5 virodham anvagacchanta dhārtarāṣṭrair durātmabhiḥ /
MBh, 1, 63, 10.4 dvijakṣatriyaviṭśūdrā niryāntam anujagmire /
MBh, 1, 63, 11.1 sudūram anujagmustaṃ paurajānapadāstadā /
MBh, 1, 68, 13.54 ityuktvā sahitāḥ kecid anvagacchanta pauravam /
MBh, 1, 68, 13.100 bāndhavā iva sasnehā anujagmuḥ śakuntalām /
MBh, 1, 68, 45.2 pūrvaṃ mṛtaṃ ca bhartāraṃ paścāt sādhvyanugacchati //
MBh, 1, 96, 53.46 evam anvagamad bhīṣmaṃ ṣaṭ samāḥ puṣkarekṣaṇā /
MBh, 1, 96, 53.105 tām anvagacchad drupadaḥ sāntvaṃ jalpan punaḥ punaḥ /
MBh, 1, 111, 34.2 apatyārthe prajālābhe anvagacchacchubhavratā /
MBh, 1, 112, 22.1 pṛṣṭhato 'nugamiṣyāmi sameṣu viṣameṣu ca /
MBh, 1, 113, 10.21 mām evānugatā patnī mama nityam anuvratā /
MBh, 1, 116, 5.2 taṃ mādryanujagāmaikā vasanaṃ bibhratī śubham //
MBh, 1, 118, 15.2 rudantaḥ śokasaṃtaptā anujagmur narādhipam /
MBh, 1, 118, 17.3 anyonyaṃ vai samāśliṣya anujagmuḥ sahasraśaḥ /
MBh, 1, 119, 38.12 tato vāsukir abhyetya nāgair anugatastadā /
MBh, 1, 119, 43.77 tato vāsukir abhyetya nāgair anugatastadā /
MBh, 1, 122, 11.3 śiṣyaiḥ parivṛtaḥ śrīmān putreṇānugatastadā /
MBh, 1, 123, 16.2 rājann anujagāmaikaḥ śvānam ādāya pāṇḍavān //
MBh, 1, 123, 39.11 anujagmustato droṇaṃ kuruṣvastracikīrṣayā /
MBh, 1, 124, 8.1 tato rājānam āmantrya vidurānugato bahiḥ /
MBh, 1, 133, 24.1 anuśiṣṭvānugatvā ca kṛtvā cainān pradakṣiṇam /
MBh, 1, 143, 10.1 tvaṃ māṃ mūḍheti vā matvā bhaktā vānugateti vā /
MBh, 1, 167, 11.1 vadhvādṛśyantyānugata āśramābhimukho vrajan /
MBh, 1, 179, 23.2 raṅgān nirakrāmad acintyakarmā patnyā tayā cāpyanugamyamānaḥ //
MBh, 1, 181, 36.2 kṛṣṇayānugatau tatra nṛvīrau tau virejatuḥ /
MBh, 1, 184, 1.3 anvagacchat tadā yāntau bhārgavasya niveśanam //
MBh, 1, 189, 14.2 tāṃ gacchantīm anvagacchat tadānīṃ so 'paśyad ārāt taruṇaṃ darśanīyam /
MBh, 1, 199, 25.50 rājñām anugato rājā mahendra iva daivataiḥ /
MBh, 1, 206, 1.3 anujagmur mahātmāno brāhmaṇā vedapāragāḥ //
MBh, 1, 211, 7.2 anugamyamāno gandharvair acarat tatra bhārata //
MBh, 1, 212, 1.465 bhadrām anugamiṣyanti ratnāni ca vasūni ca /
MBh, 1, 219, 20.2 tvaritāḥ sahitā rājann anujagmuḥ śatakratum //
MBh, 1, 222, 14.2 anugaccha svabhartāraṃ putrān āpsyasi śobhanān //
MBh, 2, 2, 17.2 anugamyamānaḥ śuśubhe śiṣyair iva guruḥ priyaiḥ /
MBh, 2, 2, 21.1 locanair anujagmuste tam ā dṛṣṭipathāt tadā /
MBh, 2, 2, 21.3 manobhir anujagmuste kṛṣṇaṃ prītisamanvayāt //
MBh, 2, 5, 72.1 kaccid balenānugatāḥ samāni viṣamāṇi ca /
MBh, 2, 16, 23.6 paurair anugatasyaiva patnībhyāṃ sahitasya ca /
MBh, 2, 16, 30.14 paurair anugataścāpi viveśa svapuraṃ punaḥ /
MBh, 2, 17, 22.2 patnīdvayenānugatastapovanarato 'bhavat //
MBh, 2, 42, 44.1 anvagacchaṃstathaivānyān kṣatriyān kṣatriyarṣabhāḥ /
MBh, 2, 50, 12.2 panthānam anugaccheyuḥ kathaṃ tasya padānugāḥ //
MBh, 2, 71, 4.1 sikatā vapan savyasācī rājānam anugacchati /
MBh, 2, 71, 5.2 darśanīyatamo loke rājānam anugacchati //
MBh, 2, 71, 6.2 darśanīyā prarudatī rājānam anugacchati //
MBh, 2, 71, 14.2 sikatā vapan savyasācī rājānam anugacchati //
MBh, 3, 1, 17.1 evam uktvānujagmus tān pāṇḍavāṃs te sametya ca /
MBh, 3, 1, 41.1 anujagmuś ca tatraitān snehāt kecid dvijātayaḥ /
MBh, 3, 35, 13.1 suyodhanaścāpi na śāntim icchan bhūyaḥ sa manyor vaśam anvagacchat /
MBh, 3, 35, 13.2 udyojayāmāsa kurūṃśca sarvān ye cāsya kecid vaśam anvagacchan //
MBh, 3, 40, 4.2 nānāveṣadharair hṛṣṭairbhūtair anugatastadā //
MBh, 3, 42, 7.2 kuberaḥ samanuprāpto yakṣair anugataḥ prabhuḥ //
MBh, 3, 62, 20.2 anujagmus tato bālā grāmiputrāḥ kutūhalāt //
MBh, 3, 62, 29.2 āśvāsayantī bhartāram aham anvagamaṃ vanam //
MBh, 3, 64, 16.1 sā tu taṃ puruṣaṃ nārī kṛcchre 'pyanugatā vane /
MBh, 3, 71, 27.2 rājapreṣyair anugato diṣṭaṃ veśma samāviśat //
MBh, 3, 83, 84.2 suhṛdāṃ ca japet karṇe śiṣyasyānugatasya ca //
MBh, 3, 90, 19.3 ye cāpyanugatāḥ paurā rājabhaktipuraskṛtāḥ //
MBh, 3, 102, 20.2 anujagmur mahātmānaṃ draṣṭukāmās tad adbhutam //
MBh, 3, 115, 7.2 bhavān anugato vīraṃ jāmadagnyaṃ mahābalam /
MBh, 3, 117, 8.1 teṣāṃ cānugatā ye ca kṣatriyāḥ kṣatriyarṣabha /
MBh, 3, 155, 24.3 tān prasthitān anvagacchad vṛṣaparvā mahīpatiḥ //
MBh, 3, 163, 19.2 dhanurbāṇāsimat prāptaṃ strīgaṇānugataṃ tadā //
MBh, 3, 173, 7.2 tato 'nugacchāma vanānyapāsya suyodhanaṃ sānucaraṃ nihantum //
MBh, 3, 181, 25.1 tatrāsya svakṛtaṃ karma chāyevānugataṃ sadā /
MBh, 3, 190, 19.1 tatraivāsīne rājani senānvagacchat /
MBh, 3, 221, 25.2 anugacchati deveśaṃ brahmaṇyaḥ kṛttikāsutaḥ //
MBh, 3, 240, 47.2 prayāntaṃ nṛpasiṃhaṃ tam anujagmuḥ kurūdvahāḥ /
MBh, 3, 241, 11.2 anujagmur maheṣvāsā dhārtarāṣṭraṃ mahābalam //
MBh, 3, 244, 14.3 indrasenādibhiścaiva preṣyair anugatāstadā //
MBh, 3, 252, 27.3 anvagacchat tadā dhaumyaḥ padātigaṇamadhyagaḥ //
MBh, 3, 259, 33.2 gandharvayakṣānugato rakṣaḥkimpuruṣaiḥ saha //
MBh, 3, 259, 36.2 anvagacchanmahārāja śriyā paramayā yutaḥ //
MBh, 3, 261, 28.1 tam anvagacchallakṣmīvān dhanuṣmāṃllakṣmaṇas tadā /
MBh, 3, 262, 14.2 rāvaṇaṃ purato yāntam anvagacchat suduḥkhitaḥ //
MBh, 3, 264, 56.2 bhartā te kuśalī rāmo lakṣmaṇānugato balī //
MBh, 3, 275, 56.1 vibhīṣaṇenānugataḥ sugrīvasahitas tadā /
MBh, 3, 281, 18.2 sāvitrī cāpi duḥkhārtā yamam evānvagacchata /
MBh, 3, 281, 92.2 bhartāraṃ cāpyanugatāṃ mātaraṃ paridurbalām //
MBh, 3, 295, 12.2 brāhmaṇārthe yatantas te śīghram anvagaman mṛgam //
MBh, 3, 299, 22.2 dharmānugatayā buddhyā na kiṃcit sāhasaṃ kṛtam //
MBh, 4, 1, 2.62 dharmānugatayā buddhyā na kiṃcit sāhasaṃ kṛtam /
MBh, 4, 5, 2.1 tataste dakṣiṇaṃ tīram anvagacchan padātayaḥ /
MBh, 4, 34, 1.2 adyāham anugaccheyaṃ dṛḍhadhanvā gavāṃ padam /
MBh, 4, 35, 9.2 anvagacchad viśālākṣī śiśur gajavadhūr iva //
MBh, 4, 39, 4.2 jitān akṣaistadā kṛṣṇā tān evānvagamad vanam //
MBh, 5, 33, 64.1 pañca tvānugamiṣyanti yatra yatra gamiṣyasi /
MBh, 5, 94, 17.2 mṛgayāṇo 'nvagacchat tau tāpasāvaparājitau //
MBh, 5, 126, 27.2 anujagmuḥ sahāmātyā rājānaścāpi sarvaśaḥ //
MBh, 5, 129, 19.2 anujagmur naravyāghraṃ devā iva śatakratum //
MBh, 5, 129, 32.2 anujagmur maheṣvāsāḥ pravīrā bharatarṣabhāḥ //
MBh, 5, 141, 17.2 jīvaṃ jīvakasaṃghāścāpyanugacchanti pāṇḍavān //
MBh, 5, 141, 18.2 makṣikāṇāṃ ca saṃghātā anugacchanti kauravān //
MBh, 5, 172, 2.2 vṛddhair dvijātibhir guptā dhātryā cānugatā tadā /
MBh, 5, 196, 18.2 ye cānye 'nugatāstatra sūtamāgadhabandinaḥ //
MBh, 6, 4, 1.3 putreṇa dhṛtarāṣṭreṇa dhyānam anvagamat param //
MBh, 6, 9, 19.3 dhyānam anvagamad rājā putrān prati janādhipa //
MBh, 6, 41, 10.1 vāsudevaśca bhagavān pṛṣṭhato 'nujagāma ha /
MBh, 6, 93, 23.2 anujagmur maheṣvāsāḥ sarvalokasya dhanvinaḥ /
MBh, 7, 21, 27.2 te śīghram anugacchāmo yatra droṇo vyavasthitaḥ /
MBh, 7, 34, 20.3 vayaṃ tvānugamiṣyāmo yena tvaṃ tāta yāsyasi //
MBh, 7, 34, 22.2 ahaṃ tvānugamiṣyāmi dhṛṣṭadyumno 'tha sātyakiḥ /
MBh, 7, 56, 6.2 dārukānugataḥ śrīmān viveśa śibiraṃ svakam /
MBh, 7, 61, 50.2 lobhānugatadurbuddheḥ krodhena vikṛtātmanaḥ //
MBh, 7, 85, 18.1 pṛṣṭhato 'nugamiṣyāmi tvām ahaṃ sahasainikaḥ /
MBh, 7, 132, 41.2 anvagacchanmahārāja matsyāśca saha sātvataiḥ //
MBh, 7, 136, 14.2 anvagacchanmahārāja matsyāśca saha somakaiḥ //
MBh, 7, 158, 52.2 dūraṃ ca yātaṃ rājānam anvagacchajjanārdanaḥ //
MBh, 7, 166, 6.2 tāni putrāya vā dadyuḥ śiṣyāyānugatāya vā //
MBh, 7, 170, 35.2 nivāryamāṇenāsmābhir anugantuṃ tad eṣitāḥ //
MBh, 8, 24, 103.2 nakṣatravaṃśo 'nugato varūthe yasmin yoddhā sārathinābhirakṣyaḥ //
MBh, 8, 63, 10.1 ājagmuḥ kuravas tatra vāditrānugatās tadā /
MBh, 8, 68, 20.2 pranaṣṭasaṃjñaiḥ punar ucchvasadbhir mahī babhūvānugatair ivāgnibhiḥ /
MBh, 9, 30, 38.1 tvaṃ cāśvasihi kaunteya ye cāpyanugatāstava /
MBh, 9, 60, 61.1 pūrvair anugato mārgo devair asuraghātibhiḥ /
MBh, 9, 60, 61.2 sadbhiścānugataḥ panthāḥ sa sarvair anugamyate //
MBh, 9, 60, 61.2 sadbhiścānugataḥ panthāḥ sa sarvair anugamyate //
MBh, 9, 63, 34.2 pṛṣṭhato 'nugamiṣyāmi sārthahīna ivādhvagaḥ //
MBh, 10, 9, 35.2 yad vayaṃ nānugacchāmastvāṃ dhig asmānnarādhamān //
MBh, 10, 9, 39.2 yad vai tvāṃ nānugacchāmastena tapsyāmahe vayam //
MBh, 11, 15, 15.1 tayaiva sahitā cāpi putrair anugatā pṛthā /
MBh, 11, 21, 11.1 ācāryaśāpo 'nugato dhruvaṃ tvāṃ yad agrasaccakram iyaṃ dharā te /
MBh, 12, 10, 14.2 tvāṃ rājann anugacchāmo jyeṣṭho 'yam iti bhārata //
MBh, 12, 29, 43.2 khaṃ martyā iva bāhubhyāṃ nānugantum aśaknuvan //
MBh, 12, 37, 24.2 surānugatam ucchiṣṭam abhojyaṃ śeṣitaṃ ca yat //
MBh, 12, 41, 8.1 anugamya ca rājānaṃ yatheṣṭaṃ gamyatām iti /
MBh, 12, 65, 9.2 brāhmaṇenānugantavyā nānyo vidyāt kathaṃcana //
MBh, 12, 83, 13.2 evam ākhyāti kāko 'yaṃ tacchīghram anugamyatām //
MBh, 12, 94, 14.1 aprakīrṇendriyaṃ prājñam atyantānugataṃ śucim /
MBh, 12, 124, 52.1 tasmin anugate dharmaṃ puruṣe puruṣo 'paraḥ /
MBh, 12, 128, 9.1 anugamya gatīnāṃ ca sarvāsām eva niścayam /
MBh, 12, 174, 9.1 upatiṣṭhati tiṣṭhantaṃ gacchantam anugacchati /
MBh, 12, 174, 16.2 tathā pūrvakṛtaṃ karma kartāram anugacchati //
MBh, 12, 180, 5.3 ākāśānugatatvāddhi durgrahaḥ sa nirāśrayaḥ //
MBh, 12, 180, 9.2 ākāśaṃ pavano 'bhyeti jyotistam anugacchati /
MBh, 12, 180, 20.1 pañcātmake pañcaguṇapradarśī sa sarvagātrānugato 'ntarātmā /
MBh, 12, 207, 20.1 sarvagātrapratāyinyas tasyā hyanugatāḥ sirāḥ /
MBh, 12, 208, 24.2 vijñānānugataṃ jñānam ajñānād apakṛṣyate //
MBh, 12, 211, 18.2 utsṛjya śatam ācāryān pṛṣṭhato 'nujagāma tam //
MBh, 12, 221, 16.1 nāradānugataḥ sākṣānmaghavāṃstām upāgamat /
MBh, 12, 238, 16.2 nāvedaviduṣe vācyaṃ tathā nānugatāya ca //
MBh, 12, 238, 18.2 idaṃ priyāya putrāya śiṣyāyānugatāya ca /
MBh, 12, 242, 20.2 prayatāya pravaktavyaṃ hitāyānugatāya ca //
MBh, 12, 273, 39.3 kariṣyati naro mohāt tam eṣānugamiṣyati //
MBh, 12, 287, 15.2 sa sarvabhāvānugatena cetasā nṛpāmiṣeṇeva jhaṣo vikṛṣyate //
MBh, 12, 287, 20.1 yathā mṛṇālo 'nugatam āśu muñcati kardamam /
MBh, 12, 293, 30.1 yad eva yogāḥ paśyanti sāṃkhyaistad anugamyate /
MBh, 12, 296, 8.2 dṛśyādṛśye hyanugatam ubhāveva mahādyutī //
MBh, 12, 309, 73.1 anugamya śmaśānāntaṃ nivartantīha bāndhavāḥ /
MBh, 12, 311, 5.2 śarīrajenānugataḥ sarvagātrātigena ha //
MBh, 12, 316, 35.1 na hi tvā prasthitaṃ kaścit pṛṣṭhato 'nugamiṣyati /
MBh, 12, 319, 26.2 pitā yadyanugacchenmāṃ krośamānaḥ śuketi vai //
MBh, 12, 331, 14.1 devaprasādānugataṃ vyaktaṃ tat tasya darśanam /
MBh, 13, 2, 47.2 pṛṣṭhato 'nvagamad rājan randhrānveṣī tadā sadā //
MBh, 13, 2, 79.1 vijitaśca tvayā mṛtyur yo 'yaṃ tvām anugacchati /
MBh, 13, 5, 22.2 ānṛśaṃsye 'nuraktasya bhaktasyānugatasya ca //
MBh, 13, 7, 10.1 rasānāṃ pratisaṃhāre saubhāgyam anugacchati /
MBh, 13, 7, 22.2 evaṃ pūrvakṛtaṃ karma kartāram anugacchati //
MBh, 13, 12, 10.2 cintānugatasarvātmā vyākulendriyacetanaḥ //
MBh, 13, 17, 75.1 bījādhyakṣo bījakartā adhyātmānugato balaḥ /
MBh, 13, 26, 63.2 suhṛdāṃ ca japet karṇe śiṣyasyānugatasya vā //
MBh, 13, 27, 77.2 gaṅgāṃ yo 'nugato bhaktyā sa tasyāḥ priyatāṃ vrajet //
MBh, 13, 44, 17.2 ityetām anugaccheta taṃ dharmaṃ manur abravīt //
MBh, 13, 52, 37.1 tam anvagacchatāṃ tau tu kṣudhitau śramakarśitau /
MBh, 13, 53, 40.1 anvagacchanta tam ṛṣiṃ rājāmātyāśca sarvaśaḥ /
MBh, 13, 72, 47.1 yastvetenaiva vidhinā gāṃ vaneṣvanugacchati /
MBh, 13, 84, 43.2 utpādane tathopāyam anujagmuśca mānavāḥ //
MBh, 13, 86, 25.2 rākṣasāsurasaṃghāśca ye 'nujagmustam īśvaram //
MBh, 13, 110, 78.1 rathaiḥ sanandighoṣaiśca pṛṣṭhataḥ so 'nugamyate /
MBh, 13, 110, 86.2 vimānaiḥ kāñcanair divyaiḥ pṛṣṭhataścānugamyate //
MBh, 13, 110, 100.2 rathaiḥ sanandighoṣaiśca pṛṣṭhataḥ so 'nugamyate //
MBh, 13, 112, 3.2 prayāntyamuṃ lokam itaḥ ko vai tān anugacchati //
MBh, 13, 112, 10.2 gacchantyamutralokaṃ vai ka enam anugacchati //
MBh, 13, 112, 13.3 taistaccharīram utsṛṣṭaṃ dharma eko 'nugacchati //
MBh, 13, 112, 19.2 acakṣurviṣayaṃ prāptaṃ kathaṃ dharmo 'nugacchati //
MBh, 13, 112, 21.2 etaiśca sa ha dharmo 'pi taṃ jīvam anugacchati //
MBh, 13, 112, 24.2 anudarśitaṃ bhagavatā yathā dharmo 'nugacchati /
MBh, 13, 126, 12.2 śiṣyair anugatāḥ sarve devakalpaistapodhanaiḥ //
MBh, 13, 127, 24.2 girisravābhiḥ puṇyābhiḥ sarvato 'nugatā śubhā //
MBh, 13, 153, 10.1 janārdanenānugato vidureṇa ca dhīmatā /
MBh, 13, 154, 16.1 anugamyamānā vyāsena nāradenāsitena ca /
MBh, 14, 6, 24.1 taṃ pṛṣṭhato 'nugacchethā yatra gacchet sa vīryavān /
MBh, 14, 51, 56.1 tato yayau śatrugaṇapramardanaḥ śinipravīrānugato janārdanaḥ /
MBh, 14, 72, 18.2 anujagmur mahātmānaṃ kṣatriyāśca viśo 'pi ca //
MBh, 14, 83, 2.1 anugacchaṃśca tejasvī nivṛtto 'tha kirīṭabhṛt /
MBh, 14, 84, 18.2 vicacāra yathākāmaṃ kaunteyānugatastadā //
MBh, 15, 9, 1.3 yayau svabhavanaṃ rājā gāndhāryānugatastadā //
MBh, 15, 9, 3.1 tam anvagacchad viduro vidvān sūtaśca saṃjayaḥ /
MBh, 15, 30, 11.2 vaśī śvetair hayair divyair yuktenānvagamannṛpam //
MBh, 15, 44, 4.2 anujagmur mahātmānaṃ sadāraṃ taṃ mahīpatim //
MBh, 15, 44, 15.2 nāthenānugato vidvan priyeṣu parivartinā //
MBh, 16, 8, 22.1 anujagmuśca taṃ vīraṃ devyastā vai svalaṃkṛtāḥ /
MBh, 16, 8, 33.2 anujagmur mahātmānaṃ pāṇḍuputraṃ dhanaṃjayam //
MBh, 17, 1, 23.3 paurair anugato dūraṃ sarvair antaḥpuraistathā //
MBh, 18, 2, 8.1 dṛṣṭvaiva taṃ nānugataḥ karṇaṃ parabalārdanam /
Manusmṛti
ManuS, 3, 189.2 vāyuvac cānugacchanti tathāsīnān upāsate //
ManuS, 4, 241.2 vimukhā bāndhavā yānti dharmas tam anugacchati //
ManuS, 5, 103.1 anugamyecchayā pretaṃ jñātim ajñātim eva ca /
ManuS, 9, 263.1 tatsahāyair anugatair nānākarmapravedibhiḥ /
ManuS, 11, 70.1 kṛmikīṭavayohatyā madyānugatabhojanam /
ManuS, 11, 111.1 divānugacched gās tās tu tiṣṭhann ūrdhvaṃ rajaḥ pibet /
ManuS, 11, 116.1 anena vidhinā yas tu goghno gām anugacchati /
ManuS, 11, 145.2 vṛthālambhe 'nugacched gāṃ dinam ekaṃ payovrataḥ //
ManuS, 11, 258.1 mahāpātakasaṃyukto 'nugacched gāḥ samāhitaḥ /
ManuS, 12, 115.2 tatpāpaṃ śatadhā bhūtvā tadvaktṝn anugacchati //
Rāmāyaṇa
Rām, Bā, 1, 23.1 taṃ vrajantaṃ priyo bhrātā lakṣmaṇo 'nujagāma ha /
Rām, Bā, 1, 24.2 sītāpy anugatā rāmaṃ śaśinaṃ rohiṇī yathā //
Rām, Bā, 1, 25.1 paurair anugato dūraṃ pitrā daśarathena ca /
Rām, Bā, 2, 20.2 kalaśaṃ pūrṇam ādāya pṛṣṭhato 'nujagāma ha //
Rām, Bā, 21, 7.3 anujagmatur akṣudrau pitāmaham ivāśvinau //
Rām, Bā, 30, 17.2 anujagmur mahātmānaṃ viśvāmitraṃ mahāmunim //
Rām, Bā, 38, 13.2 samudramālinīṃ sarvāṃ pṛthivīm anugacchata //
Rām, Bā, 42, 23.2 gaṅgām anvagaman prītāḥ sarve jalacarāś ca ye //
Rām, Bā, 43, 1.1 sa gatvā sāgaraṃ rājā gaṅgayānugatas tadā /
Rām, Ay, 2, 4.1 mayāpy ācaritaṃ pūrvaiḥ panthānam anugacchatā /
Rām, Ay, 16, 56.1 taṃ bāṣpaparipūrṇākṣaḥ pṛṣṭhato 'nujagāma ha /
Rām, Ay, 18, 30.2 pūrvair ayam abhipreto gato mārgo 'nugamyate //
Rām, Ay, 18, 36.2 dharmam āśraya mā taikṣṇyaṃ madbuddhir anugamyatām //
Rām, Ay, 21, 6.1 kathaṃ hi dhenuḥ svaṃ vatsaṃ gacchantaṃ nānugacchati /
Rām, Ay, 21, 6.2 ahaṃ tvānugamiṣyāmi yatra putra gamiṣyasi //
Rām, Ay, 26, 14.2 bhartāram anugacchantī bhartā hi mama daivatam //
Rām, Ay, 27, 30.3 anugacchasva māṃ bhīru sahadharmacarī bhava //
Rām, Ay, 30, 15.2 gacchantam anugacchāmo yena gacchati rāghavaḥ //
Rām, Ay, 30, 16.2 ekaduḥkhasukhā rāmam anugacchāma dhārmikam //
Rām, Ay, 32, 6.2 tau rāmam anugacchetāṃ vasantaṃ nirjane vane //
Rām, Ay, 35, 21.1 kṛtakṛtyā hi vaidehī chāyevānugatā patim /
Rām, Ay, 35, 23.2 eṣa svargasya mārgaś ca yad enam anugacchasi /
Rām, Ay, 35, 29.2 rājānaṃ mātaraṃ caiva dadarśānugatau pathi /
Rām, Ay, 37, 27.2 rāmaṃ me 'nugatā dṛṣṭir adyāpi na nivartate //
Rām, Ay, 39, 6.2 anugacchati vaidehī dharmātmānaṃ tavātmajam //
Rām, Ay, 40, 1.2 anujagmuḥ prayāntaṃ taṃ vanavāsāya mānavāḥ //
Rām, Ay, 40, 2.2 naiva te saṃnyavartanta rāmasyānugatā ratham //
Rām, Ay, 40, 19.1 brāhmaṇyaṃ kṛtsnam etat tvāṃ brahmaṇyam anugacchati /
Rām, Ay, 40, 28.1 anugantum aśaktās tvāṃ mūlair uddhṛtavegibhiḥ /
Rām, Ay, 42, 1.1 anugamya nivṛttānāṃ rāmaṃ nagaravāsinām /
Rām, Ay, 42, 7.2 yo 'nugacchati kākutsthaṃ rāmaṃ paricaran vane //
Rām, Ay, 42, 14.1 purā bhavati no dūrād anugacchāma rāghavam /
Rām, Ay, 42, 23.2 rāghavaṃ vānugacchadhvam aśrutiṃ vāpi gacchata //
Rām, Ay, 46, 76.2 agrato gaccha saumitre sītā tvām anugacchatu //
Rām, Ay, 48, 10.2 sītayānugatau vīrau dūrād evāvatasthatuḥ //
Rām, Ay, 48, 14.2 ayam anvagamad bhrātā vanam eva dṛḍhavrataḥ //
Rām, Ay, 54, 3.2 atha tān nānugacchāmi gamiṣyāmi yamakṣayam //
Rām, Ay, 76, 15.1 rāmam evānugacchāmi sa rājā dvipadāṃ varaḥ /
Rām, Ay, 77, 16.2 gorathair bharataṃ yāntam anujagmuḥ sahasraśaḥ //
Rām, Ay, 77, 19.1 nirīkṣyānugatāṃ senāṃ tāṃ ca gaṅgāṃ śivodakām /
Rām, Ay, 79, 6.1 dāśās tv anugamiṣyanti dhanvinaḥ susamāhitāḥ /
Rām, Ay, 79, 6.2 ahaṃ cānugamiṣyāmi rājaputra mahāyaśaḥ //
Rām, Ay, 82, 18.1 siddhārthā khalu vaidehī patiṃ yānugatā vanam /
Rām, Ay, 85, 34.1 anujagmuś ca taṃ sarve mantriṇaḥ sapurohitāḥ /
Rām, Ay, 92, 8.2 bhartāraṃ sāgarāntāyāḥ pṛthivyā yānugacchati //
Rām, Ay, 98, 6.2 anugantuṃ na śaktir me gatiṃ tava mahīpate //
Rām, Ay, 108, 26.2 rāghavaṃ hi satatam anugatās tāpasāś cārṣacaritadhṛtaguṇāḥ //
Rām, Ay, 109, 22.2 avaruddhaṃ vane rāmaṃ diṣṭyā tvam anugacchasi //
Rām, Ār, 2, 3.2 lakṣmaṇānugato rāmo vanamadhyaṃ dadarśa ha //
Rām, Ār, 10, 1.2 pṛṣṭhatas tu dhanuṣpāṇir lakṣmaṇo 'nujagāma ha //
Rām, Ār, 10, 75.2 pṛṣṭhato 'nugataṃ vīraṃ lakṣmaṇaṃ lakṣmivardhanam //
Rām, Ār, 12, 4.2 duṣkaraṃ kṛtavaty eṣā vane tvām anugacchatī //
Rām, Ār, 12, 6.2 garuḍānilayoḥ śaighryam anugacchanti yoṣitaḥ //
Rām, Ār, 28, 12.2 tān adya nihataḥ saṃkhye sasainyo 'nugamiṣyasi //
Rām, Ār, 33, 2.1 tat kāryam anugamyātha yathāvad upalabhya ca /
Rām, Ār, 40, 24.1 mṛgayūthair anugataḥ punar eva nivartate /
Rām, Ār, 43, 22.1 suduṣṭas tvaṃ vane rāmam ekam eko 'nugacchasi /
Rām, Ār, 45, 17.2 anvagacchad dhanuṣpāṇiḥ pravrajantaṃ mayā saha //
Rām, Ār, 56, 2.1 prasthitaṃ daṇḍakāraṇyaṃ yā mām anujagāma ha /
Rām, Ār, 57, 17.1 ripuḥ pracchannacārī tvaṃ madartham anugacchasi /
Rām, Ki, 4, 8.2 bhāryayā ca mahātejāḥ sītayānugato vaśī /
Rām, Ki, 16, 6.1 nivartasva saha strībhiḥ kathaṃ bhūyo 'nugacchasi /
Rām, Ki, 17, 6.2 saṃdhyānugataparyantaḥ payodhara ivābhavat //
Rām, Ki, 17, 11.3 lakṣmaṇānugato rāmo dadarśopasasarpa ca //
Rām, Ki, 24, 28.2 anujagmur hi bhartāraṃ krośantyaḥ karuṇasvanāḥ //
Rām, Ki, 29, 17.1 kriyābhiyogaṃ manasaḥ prasādaṃ samādhiyogānugataṃ ca kālam /
Rām, Ki, 38, 24.2 pṛṣṭhato 'nugataḥ prāpto haribhir gandhamādanaḥ //
Rām, Su, 1, 44.2 anujagmur hanūmantaṃ sainyā iva mahīpatim //
Rām, Su, 1, 102.3 tad āsvādya hariśreṣṭha viśrānto 'nugamiṣyasi //
Rām, Su, 16, 15.2 anujagmuḥ patiṃ vīraṃ ghanaṃ vidyullatā iva //
Rām, Su, 35, 28.2 anugantuṃ gatiṃ śaktāḥ sarve laṅkānivāsinaḥ //
Rām, Su, 35, 49.2 anugaccheyur ādiṣṭā rāvaṇena durātmanā //
Rām, Su, 36, 45.1 anugacchati kākutsthaṃ bhrātaraṃ pālayan vane /
Rām, Su, 65, 13.2 tatastu vāyasaṃ dīptaḥ sa darbho 'nujagāma ha //
Rām, Yu, 17, 18.1 ya enam anugacchanti vīrāścandanavāsinaḥ /
Rām, Yu, 17, 27.2 parivāryānugacchanti laṅkāṃ marditum ojasā //
Rām, Yu, 18, 4.1 yaṃ pṛṣṭhato 'nugacchanti śataśo 'tha sahasraśaḥ /
Rām, Yu, 23, 29.2 rāvaṇānugamiṣyāmi gatiṃ bhartur mahātmanaḥ /
Rām, Yu, 29, 1.2 lakṣmaṇānugato rāmaḥ sugrīvam idam abravīt //
Rām, Yu, 29, 9.1 pṛṣṭhato lakṣmaṇaścainam anvagacchat samāhitaḥ /
Rām, Yu, 36, 43.1 sa harṣavegānugatāntarātmā śrutvā vacastasya mahārathasya /
Rām, Yu, 47, 11.2 vibhīṣaṇaṃ śastrabhṛtāṃ variṣṭham uvāca senānugataḥ pṛthuśrīḥ //
Rām, Yu, 49, 37.2 gireḥ samīpānugataṃ yathaiva mahanmahāmbhodharajālam ugram //
Rām, Yu, 53, 6.2 rājānam anugacchadbhiḥ kṛtyam etad vināśitam //
Rām, Yu, 53, 27.3 anujagmur mahātmānaṃ rathino rathināṃ varam //
Rām, Yu, 53, 28.2 anujagmuśca taṃ ghoraṃ kumbhakarṇaṃ mahābalam //
Rām, Yu, 57, 33.2 anujagmur mahātmāno rākṣasāḥ pravarāyudhāḥ //
Rām, Yu, 60, 10.1 taṃ prasthitaṃ mahātmānam anujagmur mahābalāḥ /
Rām, Yu, 72, 21.2 abhijñastasya deśasya pṛṣṭhato 'nugamiṣyati //
Rām, Yu, 94, 21.1 gṛdhrair anugatāścāsya vamantyo jvalanaṃ mukhaiḥ /
Rām, Yu, 102, 33.2 vibhīṣaṇenānugatā bhartāraṃ sābhyavartata //
Rām, Yu, 116, 32.2 anujagmur mahātmānaṃ bhrātṛbhiḥ parivāritam //
Rām, Utt, 21, 27.1 jvālāmālī sa tu śaraḥ kravyādānugato raṇe /
Rām, Utt, 25, 37.2 rāvaṇaṃ prekṣya gacchantam anvagacchanta pṛṣṭhataḥ //
Rām, Utt, 48, 15.1 taṃ dṛṣṭvā munim āyāntaṃ vaidehyānugataṃ tadā /
Rām, Utt, 56, 3.2 anugacchantu śatrughna tathaiva naṭanartakāḥ //
Rām, Utt, 63, 17.1 dūraṃ tābhyām anugato lakṣmaṇena mahātmanā /
Rām, Utt, 76, 16.1 tam indraṃ brahmahatyāśu gacchantam anugacchati /
Rām, Utt, 87, 9.1 tam ṛṣiṃ pṛṣṭhataḥ sītā sānvagacchad avāṅmukhī /
Rām, Utt, 90, 21.2 rāghavānugatā dūraṃ durādharṣā surāsuraiḥ //
Rām, Utt, 90, 22.2 anujagmuśca bharataṃ rudhirasya pipāsayā //
Rām, Utt, 92, 12.1 aṅgadaṃ cāpi saumitrir lakṣmaṇo 'nujagāma ha /
Rām, Utt, 97, 12.2 gacchantam anugacchāmo yato rāma gamiṣyasi //
Rām, Utt, 99, 9.2 anvagacchanta kākutsthaṃ svargadvāram upāgatam //
Rām, Utt, 99, 12.2 saputradārāḥ kākutstham anvagacchanmahāmatim //
Rām, Utt, 99, 13.2 sānugā rāghavaṃ sarve anvagacchan prahṛṣṭavat //
Rām, Utt, 99, 14.2 anujagmuḥ pragacchantaṃ rāghavaṃ guṇarañjitāḥ //
Saundarānanda
SaundĀ, 1, 31.1 tataḥ sa tairanugataḥ syandanasthairnabhogataḥ /
SaundĀ, 2, 6.2 rājyaṃ dīkṣāmiva vahan vṛttenānvagamat pitṝn //
SaundĀ, 3, 20.2 tūrṇam abahuturagānugataḥ sutadarśanotsukatayābhiniryayau //
SaundĀ, 5, 19.1 nandastu duḥkhena viceṣṭamānaḥ śanairagatyā gurumanvagacchat /
SaundĀ, 14, 41.2 vikīrṇā iva gā gopaḥ smṛtistānanugacchati //
SaundĀ, 15, 47.1 yatra gacchati kāyo 'yaṃ duḥkhaṃ tatrānugacchati /
SaundĀ, 15, 59.1 garbhāt prabhṛti yo lokaṃ jighāṃsuranugacchati /
SaundĀ, 18, 19.2 yasmāt samātmānugataśca tatra tasmād visaṃyogagato 'smi muktaḥ //
SaundĀ, 18, 21.2 dharmānvayaṃ cānugataṃ prasādaṃ meghasvarastaṃ munirābabhāṣe //
Śvetāśvataropaniṣad
ŚvetU, 1, 3.1 te dhyānayogānugatā apaśyan devātmaśaktiṃ svaguṇair nigūḍhām /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 11, 28.1 śleṣmaṇānugatā tasmāt saṃkṣayas tadviparyayāt /
AHS, Sū., 11, 28.2 vāyunānugato 'smāc ca vṛddhikṣayasamudbhavān //
AHS, Sū., 26, 3.2 nāmānugatarūpāṇi sadā saṃnihitāni ca //
AHS, Sū., 29, 59.2 svanāmānugatākārā bandhās tu daśa pañca ca //
AHS, Śār., 6, 5.1 nānugacched bhiṣag dūtam āhvayantaṃ ca dūrataḥ /
AHS, Nidānasthāna, 2, 4.1 āmāśayaṃ praviśyāmam anugamya pidhāya ca /
AHS, Nidānasthāna, 3, 28.1 urasyantaḥkṣate vāyuḥ pittenānugato balī /
AHS, Nidānasthāna, 5, 1.3 anekarogānugato bahurogapurogamaḥ /
AHS, Nidānasthāna, 7, 33.1 rukphenapicchānugataṃ vibaddham upaveśyate /
AHS, Cikitsitasthāna, 10, 54.2 āpothya kvāthayed agnau mṛdāvanugate rase //
AHS, Kalpasiddhisthāna, 2, 6.1 gambhīrānugataṃ ślakṣṇam atiryagvisṛtaṃ ca yat /
AHS, Utt., 4, 44.1 kumāravṛndānugataṃ nagnam uddhatamūrdhajam /
AHS, Utt., 17, 10.1 śleṣmaṇānugato vāyur nādo vā samupekṣitaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 110.2 ācāram anugacchadbhir asmābhir idam ucyate //
BKŚS, 9, 35.1 mantharaṃ parisarpantīṃ kāminīm anugacchati /
BKŚS, 9, 37.1 iti tām anugacchanto navāṃ caraṇapaddhatim /
BKŚS, 9, 42.2 niryāntīm anvagacchāma tayoś caraṇapaddhatim //
BKŚS, 9, 105.2 na gṛhītābruvaṃ cainam anugaccha priyām iti //
BKŚS, 11, 9.1 nānugantum alaṃ rambhā nṛttam asyāḥ samenakā /
BKŚS, 14, 48.2 anugacchati gacchantam aṃśumantaṃ ca cakṣuṣā //
BKŚS, 16, 88.2 na cāpi vīṇayā kaścid anugacchati tām iti //
BKŚS, 19, 44.2 tam evānugamiṣyāmi na devacaritaṃ caret //
BKŚS, 19, 195.1 tasmān nalinikādyaiva yuṣmābhir anugamyatām /
BKŚS, 22, 233.1 aham apy anugacchāmi bhavantaṃ tīrtham asthiram /
Daśakumāracarita
DKCar, 1, 1, 56.2 tadīyārbhakayoryamayordhātrībhāvena parikalpitāhaṃ madduhitāpi tīvragatiṃ bhūpatimanugantumakṣame abhūva /
DKCar, 1, 2, 15.1 tadanu maṇimayamaṇḍanamaṇḍalamaṇḍitā sakalalokalalanākulalalāmabhūtā kanyakā kācana vinītānekasakhījanānugamyamānā kalahaṃsagatyā śanairāgatyāvanisurottamāya maṇim ekam ujjvalākāram upāyanīkṛtya tena kā tvam iti pṛṣṭā sotkaṇṭhā kalakaṇṭhasvanena mandaṃ mandamudañjalirabhāṣata //
DKCar, 1, 3, 8.2 tato 'rdharātre teṣāṃ mama ca śṛṅkhalābandhanaṃ nirbhidya tairanugamyamāno nidritasya dvāḥsthagaṇasyāyudhajālamādāya purarakṣānpurato 'bhimukhāgatān paṭuparākramalīlayābhidrāvya mānapālaśibiraṃ prāviśam /
DKCar, 1, 4, 20.6 tadanu madanugamyamāno bandhupālo nijāvāsaṃ praviśya māmapi nilayāya visasarja //
DKCar, 1, 5, 15.4 mātaramanugacchantī avantisundarī rājahaṃsakulatilaka vihāravāñchayā kelivane madantikamāgataṃ bhavantamakāṇḍe eva visṛjya mayā samucitamiti jananyanugamanaṃ kriyate tadanena bhavanmanorāgo 'nyathā mā bhūd iti marālamiva kumāramuddiśya samucitālāpakalāpaṃ vadantī punaḥ punaḥ parivṛttadīnanayanā vadanaṃ vilokayantī nijamandiramagāt //
DKCar, 2, 2, 276.1 yadahamupoḍhamadaḥ nagaramidamekayaiva śarvaryā nirdhanīkṛtya tvadbhavanaṃ pūrayeyam iti pravyathitapriyatamāpraṇāmāñjaliśapathaśatātivartī mattavāraṇa iva rabhasacchinnaśṛṅkhalaḥ kayāpi dhātryā śṛgālikākhyayānugamyamāno nātiparikaro 'sidvitīyo raṃhasā pareṇodacalam //
DKCar, 2, 5, 53.1 so 'pi viṭaḥ svavāṭakukkuṭavijayahṛṣṭaḥ mayi vayoviruddhaṃ sakhyamupetya tadahareva svagṛhe snānabhojanādi kārayitvottaredyuḥ śrāvastīṃ prati yāntaṃ māmanugamya smartavyo 'smi satyarthe iti mitravadvisṛjya pratyayāsīt //
DKCar, 2, 5, 88.1 anugataśca mayā tvamupagamya dharmāsanagataṃ dharmavardhanaṃ vakṣyasi mameyamekaiva duhitā //
DKCar, 2, 5, 102.1 punastvadupahṛte vāsasī paridhāyāpanītadārikāveṣo jāmātā nāma bhūtvā tvāmevānugaccheyam //
DKCar, 2, 6, 55.1 candrasenādibhiśca priyasakhībhiḥ saha vihṛtya vihṛtānte cābhivandya devīṃ manasā me sānurāgeṇeva parijanenānugamyamānā kuvalayaśaramiva kusumaśarasya mayyapāṅgaṃ samarpayantī sāpadeśam asakṛdāvartyamānavadanacandramaṇḍalatayā svahṛdayamiva matsamīpe preritaṃ pratinivṛttaṃ na vetyālokayantī saha sakhībhiḥ kumārīpuramagamat //
Divyāvadāna
Divyāv, 1, 33.0 asmākaṃ cāpyatītakālagatānām alpaṃ vā prabhūtaṃ vā dānāni dattvā puṇyāni kṛtvā dakṣiṇāmādeśayiṣyati idaṃ tayoryatratatropapannayorgacchatoranugacchatviti //
Divyāv, 2, 596.0 tato bhagavānanekaiḥ prāṇiśatasahasrairanugamyamāno yena candanamālaḥ prāsādas tenopasaṃkrāntaḥ //
Divyāv, 4, 13.0 tenānugatāsteṣāṃ sattvānāṃ tasmin kṣaṇe kāraṇāviśeṣāḥ te pratiprasrabhyante //
Divyāv, 7, 74.0 sa kathayati kauśika kiṃ duḥkhitajanasyāntarāyaṃ karoṣi yasya te bhagavatā dīrgharātrānugato vicikitsākathaṃkathāśalyaḥ samūla ārūḍho yathāpi tattathāgatenārhatā samyaksambuddhena //
Divyāv, 8, 113.0 asmākaṃ cāpyatītakālagatānām uddiśya dānāni dattvā puṇyāni kṛtvā nāmnā dakṣiṇāmādiśet idaṃ tayor yatra tatropapannayorgacchator anugacchatviti //
Divyāv, 12, 82.1 anekaiśca devatāśatasahasrairanugamyamāno 'nupūrveṇa cārikāṃ carañ śrāvastīmanuprāptaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme //
Divyāv, 17, 491.1 tāni vitānaṃ baddhvā gacchato 'nugacchanti tiṣṭhatastiṣṭhanti //
Divyāv, 18, 451.1 te 'pi ca sumatiśca dārikā ca yena dīpaṃkaraḥ samyaksambuddhastenānugacchanti padmāni gṛhya //
Divyāv, 18, 459.1 gacchato 'nugacchanti tiṣṭhato 'nutiṣṭhanti //
Divyāv, 18, 559.1 na cāsau panthā putrasyānugacchato doṣakārako bhavaty evameva mātṛgrāmaḥ //
Harivaṃśa
HV, 9, 6.2 anugacchasva māṃ bhadre tam iḍā pratyuvāca ha //
HV, 10, 32.2 patnyā cānugato duḥkhī vane prāṇān avāsṛjat //
HV, 17, 7.2 sarveṣām eva vacanāt prasādānugataṃ tadā //
Harṣacarita
Harṣacarita, 1, 61.1 sarasvatyapi śaptā kiṃcid adhomukhī dhavalakṛṣṇaśārāṃ kṛṣṇājinalekhāmiva dṛṣṭimurasi pātayantī surabhiniḥśvāsaparimalalagnairmūrtaiḥ śāpākṣarair iva ṣaṭcaraṇacakrair ākṛṣyamāṇā śāpaśokaśithilitahastādhomukhībhūtenopadiśyamānamartyalokāvataraṇamārgeva nakhamayūkhajālakena nūpuravyāhārāhūtair bhavanakalahaṃsakulair brahmalokanivāsihṛdayair ivānugamyamānā samaṃ sāvitryā gṛham agāt //
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Harṣacarita, 1, 200.1 aparedyurudyati bhagavati dyumaṇāvuddāmadyutāvabhidrutatārake tiraskṛtatamasi tāmarasavyāsavyasanini sahasraraśmau śoṇam uttīryāyāntī taraladehaprabhāvitānacchalenātyacchaṃ sakalaṃ śoṇasalilam ivānayantī sphuṭitātimuktakakusumastabakasamatviṣi saṭāle mahati mṛgapatāviva gaurī turaṅgame sthitā salīlam urobandhāropitasya tiryagutkarṇaturagākarṇyamānanūpurapaṭuraṇitasyātibahalena piṇḍālaktakena pallavitasya kuṅkumapiñjaritapṛṣṭhasya caraṇayugalasya prasaradbhiratilohitaiḥ prabhāpravāhair ubhayatastāḍanadohadalobhāgatāni kisalayitāni raktāśokavanānīvākarṣayantī sakalajīvanalokahṛdayahaṭhaharaṇāghoṣaṇayeva raśanayā śiñjānajaghanasthalā dhautadhavalanetranirmitena nirmokalaghutareṇāprapadīnena kañcukena tirohitatanulatā chātakañcukāntaradṛśyamānair āśyānacandanadhavalair avayavaiḥ svacchasalilābhyantaravibhāvyamānamṛṇālakāṇḍeva sarasī kusumbharāgapāṭalaṃ pulakabandhacitraṃ caṇḍātakamantaḥsphuṭaṃ sphaṭikabhūmiriva ratnanidhānamādadhānā hāreṇāmalakīphalanistulamuktāphalena sphuritasthūlagrahagaṇaśārā śāradīva śvetaviralajaladharapaṭalāvṛtā dyauḥ kucapūrṇakalaśayorupari ratnaprālambamālikāmaruṇaharitakiraṇakisalayinīṃ kasyāpi puṇyavato hṛdayapraveśavanamālikāmiva baddhāṃ dhārayantī prakoṣṭhaniviṣṭasyaikasya hāṭakakaṭakasya marakatamakaravedikāsanāthasya haritīkṛtadigantābhir mayūkhasaṃtatibhiḥ sthalakamalinībhir iva lakṣmīśaṅkhayānugamyamānā atibahalatāmbūlakṛṣṇikāndhakāritenādharasaṃpuṭena mukhaśaśipītaṃ sasaṃdhyārāgaṃ timiramiva vamantī vikacanayanakuvalayakutūhalālīnayālikulasaṃhatyā nīlāṃśukajālikayeva niruddhārdhavadanā nīlīrāganihitanīlimnā śikhidyotamānā bakulaphalānukāriṇībhistisṛbhirmuktābhiḥ kalpitena bālikāyugalenādhomukhenālokajalavarṣiṇā siñcantīvātikomale bhujalate dakṣiṇakarṇāvataṃsitayā ketakīgarbhapalāśalekhayā rajanikarajihvālatayeva lāvaṇyalobhena lihyamānakapolatalā tamālaśyāmalena mṛgamadāmodaniṣyandinā tilakabindunā mudritamiva manobhavasarvasvaṃ vadanamudvahantī lalāṭalāsakasya sīmantacumbinaścaṭulātilakamaṇerudañcatā caṭulenāṃśujāleneva raktāṃśukeneva kṛtaśiro'vaguṇṭhanā pṛṣṭhapreṅkhadanādarasaṃyamanaśithilajūṭikābandhā nīlacāmarāvacūlinīva cūḍāmaṇimakarikāsanāthā makaraketupatākā kuladevateva candramasaḥ punaḥsaṃjīvanauṣadhiriva puṣpadhanuṣaḥ veleva rāgasāgarasya jyotsneva yauvanacandrodayasya mahānadīva ratirasāmṛtasya kusumodgatiriva suratataroḥ bālavidyeva vaidagdhyasya kaumudīva kānteḥ dhṛtiriva dhairyasya guruśāleva gauravasya bījabhūmiriva vinayasya goṣṭhīva guṇānāṃ manasviteva mahānubhāvatāyāḥ tṛptiriva tāruṇyasya kuvalayadaladāmadīrghalocanayā pāṭalādharayā kundakuḍmalasphuṭadaśanayā śirīṣamālāsukumārabhujayugalayā kamalakomalakarayā bakulasurabhiniḥśvasitayā campakāvadātadehayā kusumamayyeva tāmbūlakaraṇḍavāhinyā mālatī samadṛśyata //
Harṣacarita, 1, 266.1 sa ebhiranyaiścānugamyamāno bālatayā nighnatām upagato deśāntarāvalokanakautukākṣiptahṛdayaḥ satsvapipitṛpitāmahopātteṣu brāhmaṇajanociteṣu vibhaveṣu sati cāvicchinne vidyāprasaṅge gṛhānniragāt //
Kirātārjunīya
Kir, 4, 36.2 śukāvalir vyaktaśirīṣakomalā dhanuḥśriyaṃ gotrabhido 'nugacchati //
Kir, 5, 2.2 hasitabhinnatamisracayaṃ puraḥ śivam ivānugataṃ gajacarmaṇā //
Kir, 8, 8.1 jahīhi kopaṃ dayito 'nugamyatāṃ purānuśete tava cañcalaṃ manaḥ /
Kumārasaṃbhava
KumSaṃ, 1, 5.1 āmekhalaṃ saṃcaratāṃ ghanānāṃ chāyām adhaḥsānugatāṃ niṣevya /
KumSaṃ, 7, 43.1 tam anvagacchat prathamo vidhātā śrīvatsalakṣmā puruṣaś ca sākṣāt /
KumSaṃ, 8, 44.1 saṃdhyayāpy anugataṃ raver vapur vandyam astaśikhare samarpitam /
Kāmasūtra
KāSū, 1, 4, 11.1 pūrvāhṇa eva svalaṃkṛtāsturagādhirūḍhā veśyābhiḥ saha paricārakānugatā gaccheyuḥ /
KāSū, 2, 4, 8.1 anugatarāji samam ujjvalam amalinam avipāṭitaṃ vivardhiṣṇu mṛdusnigdhadarśanam iti nakhaguṇāḥ //
KāSū, 2, 5, 35.1 kālayogācca deśād deśāntaram upacāraveṣalīlāś cānugacchanti /
KāSū, 4, 2, 61.1 vāsakapālyastu yasyā vāsako yasyāścātīto yasyāśca ṛtustatparicārikānugatā divā śayyotthitasya rājñastābhyāṃ prahitam aṅgulīyakāṅkam anulepanam ṛtuṃ vāsakaṃ ca nivedayeyuḥ /
Kātyāyanasmṛti
KātySmṛ, 1, 581.2 pṛṣṭhato vānugantavyo nibaddhaṃ vā samutsṛjet //
Kāvyādarśa
KāvĀ, 1, 100.2 kavisārthaḥ samagro'pi tam ekam anugacchati //
Kāvyālaṃkāra
KāvyAl, 2, 71.2 jñeyaḥ so 'rthāntaranyāsaḥ pūrvārthānugato yathā //
Kūrmapurāṇa
KūPur, 1, 1, 106.2 anvagacchan devagaṇā gandharvāpsarasāṃ gaṇāḥ /
KūPur, 1, 24, 73.1 namo daivatanāthāya devānugataliṅgine /
KūPur, 1, 25, 32.2 anvagacchan mahoyogaṃ śaṅkhacakragadādharam //
KūPur, 1, 37, 10.2 suhṛdāṃ ca japet karṇe śiṣyasyānugatasya tu //
KūPur, 2, 11, 89.2 teṣāṃ tadantaṃ vijñeyaṃ devatānugataṃ phalam //
KūPur, 2, 14, 13.2 dhāvantamanudhāveta gacchantamanugacchati //
KūPur, 2, 31, 70.2 tāvat tvaṃ bhīṣaṇe kālamanugaccha trilocanam //
KūPur, 2, 33, 78.1 anugamyecchayā śūdraṃ pretībhūtaṃ dvijottamaḥ /
KūPur, 2, 37, 9.2 strīveṣaṃ viṣṇurāsthāya so 'nugacchati śūlinam //
KūPur, 2, 37, 15.2 anvagacchan hṛṣīkeśaṃ sarve kāmaprapīḍitāḥ //
Laṅkāvatārasūtra
LAS, 2, 101.34 ye punaranye mahāmate śramaṇā vā brāhmaṇā vā niḥsvabhāvaghanālātacakragandharvanagarānutpādamāyāmarīcyudakacandrasvapnasvabhāvabāhyacittadṛśyavikalpānādikālaprapañcadarśanena svacittavikalpapratyayavinivṛttirahitāḥ parikalpitābhidhānalakṣyalakṣaṇābhidheyarahitā dehabhogapratiṣṭhāsamālayavijñānaviṣayagrāhyagrāhakavisaṃyuktaṃ nirābhāsagocaramutpādasthitibhaṅgavarjyaṃ svacittotpādānugataṃ vibhāvayiṣyanti nacirātte mahāmate bodhisattvā mahāsattvāḥ saṃsāranirvāṇasamatāprāptā bhaviṣyanti /
LAS, 2, 101.35 mahākaruṇopāyakauśalyānābhogagatena mahāmate prayogena sarvasattvamāyāpratibimbasamatayā anārabdhapratyayatayā adhyātmabāhyaviṣayavimuktatayā cittabāhyādarśanatayā animittādhiṣṭhānānugatā anupūrveṇa bhūmikramasamādhiviṣayānugamanatayā traidhātukasvacittatayā adhimuktitaḥ prativibhāvayamānā māyopamasamādhiṃ pratilabhante /
LAS, 2, 101.36 svacittanirābhāsamātrāvatāreṇa prajñāpāramitāvihārānuprāptā utpādakriyāyogavirahitāḥ samādhivajrabimbopamaṃ tathāgatakāyānugataṃ tathatānirmāṇānugataṃ balābhijñāvaśitākṛpākaruṇopāyamaṇḍitaṃ sarvabuddhakṣetratīrthyāyatanopagataṃ cittamanomanovijñānarahitaṃ parāvṛttyānuśrayānupūrvakaṃ tathāgatakāyaṃ mahāmate te bodhisattvāḥ pratilapsyante /
LAS, 2, 101.36 svacittanirābhāsamātrāvatāreṇa prajñāpāramitāvihārānuprāptā utpādakriyāyogavirahitāḥ samādhivajrabimbopamaṃ tathāgatakāyānugataṃ tathatānirmāṇānugataṃ balābhijñāvaśitākṛpākaruṇopāyamaṇḍitaṃ sarvabuddhakṣetratīrthyāyatanopagataṃ cittamanomanovijñānarahitaṃ parāvṛttyānuśrayānupūrvakaṃ tathāgatakāyaṃ mahāmate te bodhisattvāḥ pratilapsyante /
LAS, 2, 143.5 tatra kathaṃ mahāmate bodhisattvo mahāsattvaḥ svacittadṛśyavibhāvanākuśalo bhavati yaduta sa evaṃ pratyavekṣate svacittamātramidaṃ traidhātukamātmātmīyarahitaṃ nirīham āyūhaniyūhavigatam anādikālaprapañcadauṣṭhulyavāsanābhiniveśavāsitaṃ traidhātukavicitrarūpopacāropanibaddhaṃ dehabhogapratiṣṭhāgativikalpānugataṃ vikalpyate khyāyate ca /
Liṅgapurāṇa
LiPur, 1, 55, 10.2 bhramantamanugacchanti dhruvaṃ raśmī ca tāvubhau //
LiPur, 1, 63, 9.1 nārado'nugatānprāha punastānsūryavarcasaḥ /
LiPur, 1, 65, 99.2 bījādhyakṣo bījakartā adhyātmānugato balaḥ //
LiPur, 1, 72, 99.2 tripuraraṅgatalopari saṃsthitaḥ suragaṇo 'nujagāma svayaṃ tathā //
LiPur, 1, 88, 50.1 hastābhyāṃ kriyamāṇastu biṃbatvamanugacchati /
LiPur, 1, 88, 63.1 na hyenaṃ prasthitaṃ kaścid gacchantam anugacchati /
LiPur, 1, 88, 63.2 yadanena kṛtaṃ karma tadenamanugacchati //
LiPur, 1, 89, 89.1 anugamya ca vai snātvā ghṛtaṃ prāśya viśudhyati /
LiPur, 1, 92, 17.1 pravṛttanṛttānugatāpsarogaṇaṃ prahṛṣṭanānāvidhapakṣisevitam /
Matsyapurāṇa
MPur, 5, 9.2 nārado'nugatānprāha punastānpūrvavatsa tān //
MPur, 10, 13.1 pṛṣṭhato'nugatastasyāḥ pṛthurdīptaśarāsanaḥ /
MPur, 19, 7.1 tasyānnamamṛtaṃ bhūtvā divyatve 'pyanugacchati /
MPur, 47, 192.2 anugacchata māṃ daityāstyajatainaṃ bṛhaspatim //
MPur, 69, 51.1 anugamya padānyaṣṭau putrabhāryāsamanvitaḥ /
MPur, 110, 13.2 suhṛdaśca japetkarṇe śiṣyasyānugatasya ca //
MPur, 112, 9.1 prayāgamanugacchedvā vasate vāpi yo naraḥ /
MPur, 116, 13.1 tasyāṃ rūpamadonmattā gandharvānugatāḥ sadā /
MPur, 116, 23.2 yānugatā saritāṃ hi kadambairyānugatā satataṃ hi munīndraiḥ //
MPur, 116, 23.2 yānugatā saritāṃ hi kadambairyānugatā satataṃ hi munīndraiḥ //
MPur, 133, 66.2 anujagmū rathaṃ śārvaṃ nakrā iva mahārṇavam //
MPur, 150, 207.1 tayoranugato daityaḥ kālanemirmahābalaḥ /
MPur, 154, 408.1 lokayātrānugantavyā viśeṣeṇa vicakṣaṇaiḥ /
MPur, 154, 581.2 dināntānugato bhānuḥ svajanatvamapūrayat //
MPur, 171, 45.2 vāsavānugatā devī janayāmāsa vai surān //
MPur, 174, 25.1 tamṛkṣapūgānugataṃ śiśirāṃśuṃ dvijeśvaram /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 222.0 tadyathā utthānapratyutthānābhivādanagurukāryahitakārī anuttarottaravādī pūrvotthāyī jaghanyasaṃveśī preṣitāpreṣitasarvakāryakṛtajñaḥ sarvaniveditātmā dakṣo dākṣiṇyānuraktaḥ snānodvartanasaṃvāhanādibhiḥ kriyāviśeṣaiḥ chāyevānugato nityam idaṃ kṛtam idaṃ kariṣye kiṃ karavāṇīti bhūtvā gurave 'harahar vartitavyam //
Suśrutasaṃhitā
Su, Sū., 23, 15.1 krameṇopacayaṃ prāpya dhātūnanugataḥ śanaiḥ /
Su, Sū., 45, 153.1 kāntāratāpasāvikṣū vaṃśakānugatau matau /
Su, Nid., 6, 14.1 tatra vasāmedobhyāmabhipannaśarīrasya tribhir doṣaiścānugatadhātoḥ pramehiṇo daśa piḍakā jāyante /
Su, Śār., 2, 35.3 tatra dṛṣṭibhāgamapratipannaṃ tejo jātyandhaṃ karoti tadeva raktānugataṃ raktākṣaṃ pittānugataṃ piṅgākṣaṃ śleṣmānugataṃ śuklākṣaṃ vātānugataṃ vikṛtākṣam iti //
Su, Śār., 2, 35.3 tatra dṛṣṭibhāgamapratipannaṃ tejo jātyandhaṃ karoti tadeva raktānugataṃ raktākṣaṃ pittānugataṃ piṅgākṣaṃ śleṣmānugataṃ śuklākṣaṃ vātānugataṃ vikṛtākṣam iti //
Su, Śār., 2, 35.3 tatra dṛṣṭibhāgamapratipannaṃ tejo jātyandhaṃ karoti tadeva raktānugataṃ raktākṣaṃ pittānugataṃ piṅgākṣaṃ śleṣmānugataṃ śuklākṣaṃ vātānugataṃ vikṛtākṣam iti //
Su, Śār., 2, 35.3 tatra dṛṣṭibhāgamapratipannaṃ tejo jātyandhaṃ karoti tadeva raktānugataṃ raktākṣaṃ pittānugataṃ piṅgākṣaṃ śleṣmānugataṃ śuklākṣaṃ vātānugataṃ vikṛtākṣam iti //
Su, Śār., 7, 22.3 catuḥṣaṣṭisirāśataṃ jatruṇa ūrdhvaṃ bhavati tatra ṣaṭpañcāśacchirodharāyāṃ tāsāmaṣṭau catasraśca marmasaṃjñāḥ pariharet dve kṛkāṭikayoḥ dve vidhurayoḥ evaṃ grīvāyāṃ ṣoḍaśāvyadhyāḥ hanvor ubhayato 'ṣṭāvaṣṭau tāsāṃ tu sandhidhamanyau dve dve pariharet ṣaṭtriṃśajjihvāyāṃ tāsāmadhaḥ ṣoḍaśāśastrakṛtyāḥ rasavahe dve vāgvahe ca dve dvirdvādaśa nāsāyāṃ tāsām aupanāsikyaścatasraḥ pariharet tāsām eva ca tālunyekāṃ mṛdāvuddeśe aṣṭatriṃśad ubhayor netrayoḥ tāsāmekāmapāṅgayoḥ pariharet karṇayor daśa tāsāṃ śabdavāhinīmekaikāṃ pariharet nāsānetragatāstu lalāṭe ṣaṣṭiḥ tāsāṃ keśāntānugatāścatasraḥ āvartayor ekaikā sthapanyāṃ caikā parihartavyā śaṅkhayor daśa tāsāṃ śaṅkhasandhigatāmekaikāṃ pariharet dvādaśa mūrdhni tāsāmutkṣepayor dve pariharet sīmanteṣvekaikām ekāmadhipatāviti evamaśastrakṛtyāḥ pañcāśajjatruṇa ūrdhvam iti //
Su, Cik., 3, 23.1 nakhasandhiṃ samutpiṣṭaṃ raktānugatamārayā /
Su, Cik., 5, 22.1 arditāturaṃ balavantamātmavantam upakaraṇavantaṃ ca vātavyādhividhānenopacaret vaiśeṣikaiś ca mastiṣkyaśirobastinasyadhūmopanāhasnehanāḍīsvedādibhiḥ tataḥ satṛṇaṃ mahāpañcamūlaṃ kākolyādiṃ vidārigandhādim audakānūpamāṃsaṃ tathaivaudakakandāṃścāhṛtya dviguṇodake kṣīradroṇe niṣkvāthya kṣīrāvaśiṣṭamavatārya parisrāvya tailaprasthenonmiśrya punar agnāvadhiśrayet tatastailaṃ kṣīrānugatamavatārya śītībhūtamabhimathnīyāt tatra yaḥ sneha uttiṣṭhettamādāya madhurauṣadhasahākṣīrayuktaṃ vipacet etat kṣīratailam arditāturāṇāṃ pānābhyaṅgādiṣūpayojyaṃ tailahīnaṃ vā kṣīrasarpir akṣitarpaṇam iti //
Su, Cik., 8, 7.2 tasya tadvivṛtaṃ mārgaṃ viṇmūtramanugacchati //
Su, Cik., 35, 19.2 nirūhaśodhitānmārgān samyak sneho 'nugacchati /
Su, Utt., 41, 3.1 anekarogānugato bahurogapurogamaḥ /
Su, Utt., 50, 7.2 vāyuḥ kaphenānugataḥ pañca hikkāḥ karoti hi //
Su, Utt., 52, 5.1 prāṇo hyudānānugataḥ praduṣṭaḥ saṃbhinnakāṃsyasvanatulyaghoṣaḥ /
Su, Utt., 62, 13.1 citraṃ sa jalpati mano'nugataṃ visaṃjño gāyatyatho hasati roditi mūḍhasaṃjñaḥ /
Su, Utt., 63, 7.1 trīṃścānugacchati raso lavaṇaḥ kaṭuko dvayam /
Su, Utt., 63, 11.3 caturo 'mlo 'nugacchecca lavaṇastvekam eva tu //
Vaikhānasadharmasūtra
VaikhDhS, 1, 2.2 sthite gurau stheyād utthite pūrvam utthāya vrajantam anugacched āsīne śayāne ca niyukto nīcair anvāsanaśayane kuryāt /
Viṣṇupurāṇa
ViPur, 2, 7, 33.2 te 'pi tallakṣaṇadravyakāraṇānugatā mune //
ViPur, 3, 18, 84.1 mayūratve tataḥ sā vai cakārānugataṃ śubhā /
ViPur, 4, 2, 64.1 tato 'navaratabhakṣyabhojyalehyādyupabhogair āgatānugatabhṛtyādīn aharniśam aśeṣagṛheṣu tāḥ kṣitīśaduhitaro bhojayāmāsuḥ //
ViPur, 4, 4, 13.1 bhagavann ebhiḥ sagaratanayair asamañjasacaritam anugamyate //
ViPur, 4, 12, 18.1 taddarśanāc ca tasyām anurāgānugatāntarātmā sa nṛpo 'cintayat //
ViPur, 4, 13, 95.1 tāvad atra syandane bhavatā stheyam aham enam adhamācāraṃ padātir eva padātim anugamya yāvad ghātayāmi /
ViPur, 5, 6, 48.2 mayūrakekānugatau gopaveṇupravādakau //
ViPur, 5, 34, 37.2 kṛtyāmanujagāmāśu viṣṇucakraṃ sudarśanam //
ViPur, 5, 34, 38.2 nanāśa veginī vegāttadapyanujagāma tām //
ViPur, 6, 1, 55.2 iti codāhariṣyanti śvaśurānugatā narāḥ //
Viṣṇusmṛti
ViSmṛ, 20, 39.1 mṛto 'pi bāndhavaḥ śakto nānugantuṃ naraṃ mṛtam /
ViSmṛ, 41, 3.1 madhyānugatabhojanam //
ViSmṛ, 50, 50.2 vṛthālambhe 'nugacched gāṃ dinam ekam payovrataḥ //
ViSmṛ, 94, 3.1 putreṣu bhāryāṃ nikṣipya tayānugamyamāno vā //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 1.1, 7.1 sa ca vitarkānugato vicārānugata ānandānugato 'smitānugata iti upariṣṭāt pravedayiṣyāmaḥ //
YSBhā zu YS, 1, 1.1, 7.1 sa ca vitarkānugato vicārānugata ānandānugato 'smitānugata iti upariṣṭāt pravedayiṣyāmaḥ //
YSBhā zu YS, 1, 1.1, 7.1 sa ca vitarkānugato vicārānugata ānandānugato 'smitānugata iti upariṣṭāt pravedayiṣyāmaḥ //
YSBhā zu YS, 1, 1.1, 7.1 sa ca vitarkānugato vicārānugata ānandānugato 'smitānugata iti upariṣṭāt pravedayiṣyāmaḥ //
YSBhā zu YS, 1, 17.1, 1.5 tatra prathamaścatuṣṭayānugataḥ samādhiḥ savitarkaḥ /
YSBhā zu YS, 2, 34.1, 18.1 evaṃ vitarkāṇāṃ cāmum evānugataṃ vipākam aniṣṭaṃ bhāvayan na vitarkeṣu manaḥ praṇidadhīta //
YSBhā zu YS, 3, 44.1, 8.1 pratyastamitabhedāvayavānugataḥ śarīraṃ vṛkṣo yūthaṃ vanam iti //
YSBhā zu YS, 3, 44.1, 9.1 śabdenopāttabhedāvayavānugataḥ samūhaḥ //
YSBhā zu YS, 3, 44.1, 17.1 ayutasiddhāvayavabhedānugataḥ samūho dravyam iti patañjaliḥ //
YSBhā zu YS, 3, 44.1, 21.1 tasyaiko 'vayavaḥ paramāṇuḥ sāmānyaviśeṣātmāyutasiddhāvayavabhedānugataḥ samudāya ity evaṃ sarvatanmātrāṇy etat tṛtīyam //
YSBhā zu YS, 3, 47.1, 3.1 svarūpaṃ punaḥ prakāśātmano buddhisattvasya sāmānyaviśeṣayor ayutasiddhāvayavabhedānugataḥ samūho dravyam indriyam //
YSBhā zu YS, 3, 47.1, 7.1 pañcamaṃ rūpaṃ guṇeṣu yad anugataṃ puruṣārthavattvam iti //
Yājñavalkyasmṛti
YāSmṛ, 1, 274.1 vrajann api tathātmānaṃ manyate 'nugataṃ paraiḥ /
YāSmṛ, 3, 26.1 brāhmaṇenānugantavyo na śūdro na dvijaḥ kvacit /
YāSmṛ, 3, 26.2 anugamyāmbhasi snātvā spṛṣṭvāgniṃ ghṛtabhuk śuciḥ //
YāSmṛ, 3, 45.1 sutavinyastapatnīkas tayā vānugato vanam /
Bhāgavatapurāṇa
BhāgPur, 1, 9, 2.2 anvagacchan rathairviprā vyāsadhaumyādayastathā //
BhāgPur, 1, 14, 5.1 nimittānyatyariṣṭāni kāle tvanugate nṛṇām /
BhāgPur, 1, 18, 24.2 mṛgān anugataḥ śrāntaḥ kṣudhitastṛṣito bhṛśam //
BhāgPur, 3, 4, 5.2 pṛṣṭhato 'nvagamaṃ bhartuḥ pādaviśleṣaṇākṣamaḥ //
BhāgPur, 3, 8, 13.2 guṇena kālānugatena viddhaḥ sūṣyaṃs tadābhidyata nābhideśāt //
BhāgPur, 3, 21, 16.2 ahaṃ ca lokānugato vahāmi baliṃ ca śuklānimiṣāya tubhyam //
BhāgPur, 3, 21, 17.1 lokāṃś ca lokānugatān paśūṃś ca hitvā śritās te caraṇātapatram /
BhāgPur, 3, 24, 33.2 ātmānubhūtyānugataprapañcaṃ svacchandaśaktiṃ kapilaṃ prapadye //
BhāgPur, 4, 4, 4.1 tām anvagacchan drutavikramāṃ satīm ekāṃ trinetrānucarāḥ sahasraśaḥ /
BhāgPur, 4, 20, 36.2 sabhājitā yayuḥ sarve vaikuṇṭhānugatāstataḥ //
BhāgPur, 4, 23, 19.1 arcirnāma mahārājñī tatpatnyanugatā vanam /
BhāgPur, 4, 23, 23.1 vilokyānugatāṃ sādhvīṃ pṛthuṃ vīravaraṃ patim /
BhāgPur, 10, 1, 43.1 jyotiryathaivodakapārthiveṣvadaḥ samīravegānugataṃ vibhāvyate /
BhāgPur, 10, 1, 43.2 evaṃ svamāyāraciteṣvasau pumān guṇeṣu rāgānugato vimuhyati //
BhāgPur, 10, 3, 16.1 saṃnipatya samutpādya dṛśyante 'nugatā iva /
BhāgPur, 11, 6, 16.2 so 'yaṃ tayānugata ātmana āṇḍakośaṃ haimaṃ sasarja bahir āvaraṇair upetam //
Bhāratamañjarī
BhāMañj, 1, 263.1 sā kaṇvaśiṣyānugatā samprāpya hastināpuram /
BhāMañj, 1, 304.1 dāsīsahasrānugatā sā vilāsamadālasā /
BhāMañj, 1, 331.1 śarmiṣṭhānugatāṃ prāpya devayānīṃ mahīpatiḥ /
BhāMañj, 1, 367.2 svakarmānugato yāti cinmātro dehasaṃgamam //
BhāMañj, 1, 582.1 uttiṣṭha pāhi tanayānanugacchāmyahaṃ patim /
BhāMañj, 1, 733.2 anujagmuḥ savidurā nindanto vasudhādhipam //
BhāMañj, 5, 170.1 na sevyā dhanino nīcā nānugamyā madoddhatāḥ /
BhāMañj, 5, 622.1 yatheṣṭaṃ vīra yudhyasva śiṣyairanugato nṛpaiḥ /
BhāMañj, 7, 694.1 nṛpairanugataḥ sarvaiḥ praviṣṭaḥ kuruvāhinīm /
BhāMañj, 8, 101.2 mahārathairanugataḥ svayaṃ rādheyamādravat //
BhāMañj, 13, 484.1 śīlādanugato dharmaḥ satyaṃ tadanuyāyi ca /
BhāMañj, 13, 1715.1 chāyevānugatā bhartuḥ kope bhītā hitaiṣiṇī /
BhāMañj, 16, 45.2 puruṣānugataṃ sarvamityūce duḥkhito janaḥ //
BhāMañj, 17, 21.1 tato 'bhūdeka evātha vrajannanugataḥ śunā /
Garuḍapurāṇa
GarPur, 1, 71, 22.1 kasyacid anekarūpair marakatam anugacchato 'pi guṇavarṇaiḥ /
GarPur, 1, 73, 6.2 sarvāṃstān varṇaśobhābhir vaidūryamanugacchati //
GarPur, 1, 113, 56.2 tathā janmāntare tadvai kartāram anugacchati //
GarPur, 1, 149, 10.2 upasyantaḥ kṣato vāyuḥ pittenānugato balī //
GarPur, 1, 152, 1.3 anekarogānugato bahurogapurogamaḥ //
GarPur, 1, 156, 33.2 rukphenapicchānugataṃ vibaddhamupaveśyate //
GarPur, 1, 164, 30.2 kuṣṭhasvadoṣānugataṃ sarvadoṣagataṃ tyajet //
Gītagovinda
GītGov, 1, 41.1 śrījayadevabhaṇitam idam udayati haricaraṇasmṛtisāram sarasavasantasamayavanavarṇanam anugatamadanavikāram /
GītGov, 1, 51.2 paśyati sasmitacāruparām aparām anugacchati vāmām /
GītGov, 2, 12.2 pītavasanam anugatamunimanujasurāsuravaraparivāram //
GītGov, 8, 12.2 katham atha vañcayase janam anugatam asamaśarajvaradūnam //
GītGov, 11, 3.1 mugdhe madhumathanam anugatam anusara rādhike //
GītGov, 11, 5.1 mugdhe madhumathanam anugatam anusara rādhike //
GītGov, 11, 7.1 mugdhe madhumathanam anugatam anusara rādhike //
GītGov, 11, 9.1 mugdhe madhumathanam anugatam anusara rādhike //
GītGov, 11, 11.1 mugdhe madhumathanam anugatam anusara rādhike //
GītGov, 11, 13.1 mugdhe madhumathanam anugatam anusara rādhike //
GītGov, 11, 15.1 mugdhe madhumathanam anugatam anusara rādhike //
GītGov, 11, 17.1 mugdhe madhumathanam anugatam anusara rādhike //
GītGov, 12, 3.1 kṣaṇam adhunā nārāyaṇam anugatam anusara rādhike //
GītGov, 12, 4.2 kṣaṇam upakuru śayanopari mām iva nūpuram anugataśūram //
GītGov, 12, 5.1 kṣaṇam adhunā nārāyaṇam anugatam anusara rādhike //
GītGov, 12, 7.1 kṣaṇam adhunā nārāyaṇam anugatam anusara rādhike //
GītGov, 12, 9.1 kṣaṇam adhunā nārāyaṇam anugatam anusara rādhike //
GītGov, 12, 11.1 kṣaṇam adhunā nārāyaṇam anugatam anusara rādhike //
GītGov, 12, 13.1 kṣaṇam adhunā nārāyaṇam anugatam anusara rādhike //
GītGov, 12, 15.1 kṣaṇam adhunā nārāyaṇam anugatam anusara rādhike //
GītGov, 12, 17.1 kṣaṇam adhunā nārāyaṇam anugatam anusara rādhike //
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 3.1 tasmin sītāgatim anugate taddukūlāṅkamūrtau tanmañjīrapratimaninade nyastaniṣpandadṛṣṭiḥ /
Hitopadeśa
Hitop, 1, 193.4 te 'pi hiraṇyakādayaḥ snehād aniṣṭaṃ śaṅkamānās tam anujagmuḥ /
Hitop, 1, 193.7 atha te mṛgavāyasamūṣikāḥ paraṃ viṣādam upagatāḥ tam anugacchanti sma /
Hitop, 2, 56.2 alpecchur dhṛtimān prājñaś chāyevānugataḥ sadā /
Hitop, 3, 29.7 tāvatkālaṃ vaset svarge bhartāraṃ yo 'nugacchati //
Kathāsaritsāgara
KSS, 1, 1, 8.2 mahābhiṣekānugatastataḥ syātpañcalambakaḥ //
KSS, 1, 4, 71.1 upakośāpy atha prātaś ceṭikānugatā gatā /
KSS, 1, 8, 9.2 tamūcaturupādhyāyaṃ śiṣyāvanugatāvubhau //
KSS, 2, 2, 33.2 yayāvindumukhī so 'pi śrīdatto 'nujagāma tām //
KSS, 2, 5, 7.1 sā cānugantuṃ vegena śaktyā nānyena dantinā /
KSS, 3, 2, 25.2 vasantakaṃ cānugataṃ taṃ kāṇabaṭurūpiṇam //
KSS, 3, 3, 105.2 guhacandreṇa sākaṃ ca dvijo 'pyanujagāma tām //
KSS, 3, 4, 6.2 śrībhuvāvanurāgeṇa sākṣādanugate iva //
KSS, 3, 4, 157.2 vidūṣako 'pi taṃ tūṣṇīmanvagacchadalakṣitaḥ //
KSS, 3, 4, 276.1 evaṃ tayā so 'nugataḥ sāyaṃ rājasutāgṛham /
KSS, 3, 5, 57.2 satkārahetor nṛpatiḥ śvaśuryāyānugacchate //
KSS, 3, 5, 67.2 tasya nīrājanaprītapāvakānugatā iva //
KSS, 3, 5, 71.1 padāt padaṃ ca dve devyau mārge tam anujagmatuḥ /
KSS, 3, 5, 118.1 tato magadhabhūbhṛtā sanagareṇa tenārcitaḥ samagrajanamānasair anugato 'nurāgāgataiḥ /
KSS, 4, 1, 110.2 vṛddho lokāntaraṃ yāto bhāryayānugataḥ svayā //
KSS, 4, 1, 112.2 svajanebhyo mayā labdhaṃ nānugantuṃ sagarbhayā //
KSS, 5, 2, 293.1 vidyādharavarataruṇau svajanānugatāvubhau nijanivāsam /
KSS, 5, 3, 73.2 tadīyacittānugatā yayau candraprabhā tataḥ //
KSS, 6, 1, 165.1 tasmiṃśca bhāryānugate pitari svargate śiśuḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 12.1, 10.2 yathā hy ayaṃ jyotirātmā vivasvān apo bhinnā bahudhaiko 'nugacchan /
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.1, 24.0 ete ca sapta padārthāḥ syādvādānugatāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 4.2, 2.0 tathāhi yasminnupacite yasyopacayaḥ yadapacaye ca apacayaḥ tattadātmakaṃ yathā vahnyupacayāpacayayor upacayāpacayāv anugacchedauṣṇyam //
Nibandhasaṃgraha
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 413.9 guruṃ gacchantamanugacchannāsīnaṃ cettiṣṭhan śayānaṃ ced āsīna upāsīta /
Rasaratnasamuccaya
RRS, 1, 88.2 anugacchati tāṃ sūtaḥ sīmānaṃ yojanonmitam //
Skandapurāṇa
SkPur, 15, 28.2 namaste 'nantaliṅgāya devānugataliṅgine //
Tantrasāra
TantraS, 8, 1.0 yad idaṃ vibhavātmakaṃ bhuvanajātam uktaṃ garbhīkṛtānantavicitrabhoktṛbhogyaṃ tatra yad anugataṃ mahāprakāśarūpaṃ tat mahāsāmānyakalpaṃ paramaśivarūpam //
TantraS, 8, 2.0 yat tu katipayakatipayabhedānugataṃ rūpaṃ tat tattvaṃ yathā pṛthivī nāma dyutikāṭhinyasthaulyādirūpā kālāgniprabhṛtivīrabhadrāntabhuvaneśādhiṣṭhitasamastabrahmāṇḍānugatā //
TantraS, 8, 2.0 yat tu katipayakatipayabhedānugataṃ rūpaṃ tat tattvaṃ yathā pṛthivī nāma dyutikāṭhinyasthaulyādirūpā kālāgniprabhṛtivīrabhadrāntabhuvaneśādhiṣṭhitasamastabrahmāṇḍānugatā //
TantraS, 8, 6.0 kalpitas tu kāryakāraṇabhāvaḥ parameśecchayā niyatiprāṇayā nirmitaḥ sa ca yāvati yadā niyatapaurvāparyāvabhāsanaṃ saty api adhike svarūpānugatam etāvaty eva tena yogīcchāto 'pi aṅkuro bījād api svapnādau ghaṭāder apīti //
Tantrāloka
TĀ, 1, 119.1 anugamya tato dhyānaṃ tatpradhānaṃ pratanyate /
TĀ, 1, 181.1 pratyukta eva siddhaṃ hi vikalpenānugamyate /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 20, 6, 1.0 anubadhnanti anugacchanti //
ĀVDīp zu Ca, Sū., 26, 9.3, 32.0 yathā dūrād avijñāyamānaviśeṣavarṇe vastuni rūpasāmānyapratītir bhavati na śuklatvādiviśeṣabuddhiḥ tathānurase 'vyaktībhāvo bhavati pradhānaṃ vyaktaṃ rasamanugato 'vyaktatvenetyanurasaḥ yathā veṇuyave madhure kaṣāyo 'nurasaḥ //
ĀVDīp zu Ca, Sū., 27, 4.2, 19.0 prabhūtāntarmalasya purīṣasya kartā prabhūtāntarmalaḥ yadyapi māṣo bahumalaḥ iti vakṣyati tathāpi māṣavikṛteḥ sūpasyeha guṇakathanaṃ tena na punaruktaṃ na cāvaśyaṃ prakṛtidharmo vikṛtimanugacchati yataḥ saktūnāṃ siddhapiṇḍikā gurvī eva bhavati tasmān māṣavikṛtāv api malavṛddhidarśanārtham etadabhidhānam //
ĀVDīp zu Ca, Sū., 28, 7.9, 18.0 gambhīrānugata iti gambhīramajjādidhātugataḥ vacanaṃ hi tvaṅmāṃsāśrayamuttānaṃ gambhīraṃ tv antarāśrayam iti //
Śyainikaśāstra
Śyainikaśāstra, 4, 5.1 asaktaṃ laghu sollāsaṃ gatānugatamañjasā /
Śyainikaśāstra, 6, 59.2 pūrvacārairanugataḥ kuhyādīn parimocayet //
Gokarṇapurāṇasāraḥ
GokPurS, 3, 52.1 tvam apy anugato rātrau chidraṃ kṛtvā tu tadgṛhe /
Kauśikasūtradārilabhāṣya
KauśSDār, 5, 8, 29, 2.0 ghṛtaṃ sruvaṃ svadhitiṃ darbhaṃ cānvārambhaṇārthaṃ sarvān etān gṛhītvā abhi śāmitraṃ vaśām uttānāṃ kṛtvā lomānugatāṃ nābhilakṣite deśe vaśābhimukham āstṛṇāti //
Parāśaradharmasaṃhitā
ParDhSmṛti, 3, 43.1 anugamyecchayā pretaṃ jñātim ajñātim eva vā /
ParDhSmṛti, 3, 44.1 kṣatriyaṃ mṛtam ajñānād brāhmaṇo yo 'nugacchati /
ParDhSmṛti, 3, 45.1 śavaṃ ca vaiśyam ajñānād brāhmaṇo yo 'nugacchati /
ParDhSmṛti, 3, 46.2 anugacchen nīyamānaṃ trirātram aśucir bhavet //
ParDhSmṛti, 3, 48.2 dvijais tadānugantavyā eṣa dharmaḥ sanātanaḥ //
ParDhSmṛti, 4, 32.2 tāvatkālaṃ vaset svarge bhartāraṃ yānugacchati //
ParDhSmṛti, 8, 29.2 tat pāpaṃ śatadhā bhūtvā rājānam anugacchati //
Saddharmapuṇḍarīkasūtra
SDhPS, 2, 3.2 bahubuddhakoṭīnayutaśatasahasraparyupāsitāvino hi śāriputra tathāgatā arhantaḥ samyaksaṃbuddhā bahubuddhakoṭīnayutaśatasahasracīrṇacaritāvino 'nuttarāyāṃ samyaksaṃbodhau dūrānugatāḥ kṛtavīryā āścaryādbhutadharmasamanvāgatā durvijñeyadharmasamanvāgatā durvijñeyadharmānujñātāvinaḥ //
SDhPS, 5, 110.3 prathamā sarvavarṇarasasthānānugatā nāma dvitīyā sarvavyādhipramocanī nāma tṛtīyā sarvaviṣavināśanī nāma caturthī yathāsthānasthitasukhapradā nāma //
SDhPS, 11, 215.1 bodhicittāvinivartinī vistīrṇapraṇidhānā sarvasattveṣvātmapremānugatā guṇotpādane ca samarthā //
SDhPS, 17, 26.1 yaśca sa dānapatir mahādānapatiḥ puruṣaścaturṣu lokadhātuṣv asaṃkhyeyaśatasahasreṣu sarvasattvānāṃ sarvasukhopadhānaiḥ paripūrya arhattve pratiṣṭhāpya puṇyaṃ prasaved yaśca pañcāśattamaḥ puruṣaḥ paraṃparāśravānugataḥ śravaṇena ito dharmaparyāyādekāmapi gāthāmekapadamapi śrutvā anumodeta //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 42, 53.2 anugamyamāno bhūtena agacchacchaṅkarālayam //
SkPur (Rkh), Revākhaṇḍa, 53, 9.2 chatraiśchatrāṇi ghṛṣyanto 'nujagmuḥ kānanaṃ prati //
SkPur (Rkh), Revākhaṇḍa, 167, 4.1 tān ṛṣīn samanujñāpya śiṣyairanugatastataḥ /
SkPur (Rkh), Revākhaṇḍa, 181, 33.2 anugamyamāno vipreṇa na śarma labhate kvacit //
SkPur (Rkh), Revākhaṇḍa, 192, 26.1 pravavau dakṣiṇāśāyāṃ malayānugato 'nilaḥ /
Tarkasaṃgraha
Tarkasaṃgraha, 1, 72.1 nityam ekam anekānugataṃ sāmānyam /