Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Gautamadharmasūtra
Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Arthaśāstra
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Pāśupatasūtra
Rāmāyaṇa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kāvyādarśa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Pañcārthabhāṣya
Vaiśeṣikasūtravṛtti
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Bhāratamañjarī
Mṛgendraṭīkā
Ānandakanda
Āyurvedadīpikā
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Gokarṇapurāṇasāraḥ
Haṃsadūta
Kaṭhāraṇyaka
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 1, 13, 3.0 ayaṃ vāva loko bhadras tasmād asāv eva lokaḥ śreyān svargam eva tallokaṃ yajamānaṃ gamayati //
AB, 1, 28, 7.0 svānām evainaṃ tacchraiṣṭhyaṃ gamayati //
AB, 1, 30, 13.0 agnaya eva taj juṣṭim āhutiṃ gamayati //
AB, 2, 6, 8.0 paśur vai nīyamānaḥ sa mṛtyum prāpaśyat sa devān nānvakāmayataituṃ taṃ devā abruvann ehi svargaṃ vai tvā lokaṃ gamayiṣyāma iti sa tathety abravīt tasya vai me yuṣmākam ekaḥ purastād aitv iti tatheti tasyāgniḥ purastād ait so 'gnim anuprācyavata //
AB, 2, 6, 13.0 udīcīnāṁ asya pado ni dhattāt sūryaṃ cakṣur gamayatād vātam prāṇam anvavasṛjatād antarikṣam asuṃ diśaḥ śrotram pṛthivīṃ śarīram ity eṣv evainaṃ tal lokeṣv ādadhāti //
AB, 2, 24, 10.0 etāsām eva tad devatānāṃ yajamānaṃ sāyujyaṃ sarūpatāṃ salokatāṃ gamayati gacchati śreyasaḥ sāyujyaṃ gacchati śreṣṭhatāṃ ya evaṃ veda //
AB, 3, 8, 3.0 vaṣaṭkāra mā mām pramṛkṣo māhaṃ tvām pramṛkṣam bṛhatā mana upahvaye vyānena śarīram pratiṣṭhāsi pratiṣṭhāṃ gaccha pratiṣṭhām mā gamayeti vaṣaṭkāram anumantrayeta //
AB, 4, 4, 7.0 ud yad bradhnasya viṣṭapam ity uttamayā paridadhāti svargo vai loko bradhnasya viṣṭapam svargam eva tal lokaṃ yajamānaṃ gamayati //
AB, 4, 25, 1.0 prajāpatiyajño vā eṣa yad dvādaśāhaḥ prajāpatir vā etenāgre 'yajata dvādaśāhena so 'bravīd ṛtūṃśca māsāṃśca yājayata mā dvādaśāheneti taṃ dīkṣayitvānapakramaṃ gamayitvābruvan dehi nu no 'tha tvā yājayiṣyāma iti tebhya iṣam ūrjam prāyacchat saiṣorg ṛtuṣu ca māseṣu ca nihitā dadataṃ vai te tam ayājayaṃs tasmād dadad yājyaḥ pratigṛhṇanto vai te tam ayājayaṃs tasmāt pratigṛhṇatā yājyam //
AB, 4, 27, 1.0 chandāṃsi vā anyonyasyāyatanam abhyadhyāyan gāyatrī triṣṭubhaś ca jagatyai cāyatanam abhyadhyāyat triṣṭub gāyatryai ca jagatyai ca jagatī gāyatryai ca triṣṭubhaś ca tato vā etam prajāpatir vyūᄆhachandasaṃ dvādaśāham apaśyat tam āharat tenāyajata tena sa sarvān kāmāṃś chandāṃsy agamayat //
AB, 5, 23, 7.0 devānāṃ vā etad yajñiyaṃ guhyaṃ nāma yac caturhotāras tad yac caturhotṝn hotā vyācaṣṭe devānām eva tad yajñiyaṃ guhyaṃ nāma prakāśaṃ gamayati tad enam prakāśaṃ gatam prakāśam gamayati //
AB, 5, 23, 7.0 devānāṃ vā etad yajñiyaṃ guhyaṃ nāma yac caturhotāras tad yac caturhotṝn hotā vyācaṣṭe devānām eva tad yajñiyaṃ guhyaṃ nāma prakāśaṃ gamayati tad enam prakāśaṃ gatam prakāśam gamayati //
AB, 5, 23, 10.0 devānāṃ vā etad yajñiyaṃ guhyaṃ nāma yac caturhotāras tad yac caturhotṝn vyācakṣīta devānām eva tad yajñiyaṃ guhyaṃ nāma prakāśaṃ gamayati tad enam prakāśaṃ gatam prakāśaṃ gamayati gacchati prakāśaṃ ya evaṃ veda //
AB, 5, 23, 10.0 devānāṃ vā etad yajñiyaṃ guhyaṃ nāma yac caturhotāras tad yac caturhotṝn vyācakṣīta devānām eva tad yajñiyaṃ guhyaṃ nāma prakāśaṃ gamayati tad enam prakāśaṃ gatam prakāśaṃ gamayati gacchati prakāśaṃ ya evaṃ veda //
AB, 5, 30, 4.0 rāthaṃtarī vai rātry ahar bārhatam agnir vai rathaṃtaram ādityo bṛhad ete ha vā enaṃ devate bradhnasya viṣṭapaṃ svargaṃ lokaṃ gamayato ya evaṃ vidvān udite juhoti tasmād udite hotavyam //
AB, 6, 21, 11.0 na ha vā etac chando gamayitvā svargaṃ lokam upāvartate vīryavattamaṃ hi //
AB, 8, 23, 10.0 sa hovāca vāsiṣṭhaḥ sātyahavyo 'jaiṣīr vai samantaṃ sarvataḥ pṛthivīm mahan mā gamayeti sa hovācātyarātir jānaṃtapir yadā brāhmaṇottarakurūñ jayeyam atha tvam u haiva pṛthivyai rājā syāḥ senāpatir eva te 'haṃ syām iti sa hovāca vāsiṣṭhaḥ sātyahavyo devakṣetraṃ vai tan na vai tan martyo jetum arhaty adrukṣo vai ma āta idaṃ dada iti tato hātyarātiṃ jānaṃtapim āttavīryaṃ niḥśukram amitratapanaḥ śuṣmiṇaḥ śaibyo rājā jaghāna //
Atharvaprāyaścittāni
AVPr, 6, 5, 2.0 yan mārttikaṃ bhidyeta tadāpo gamayet tathaiva dārumayaṃ ya ṛte cid abhiśriṣa ity etayālabhyābhimantrayate //
Atharvaveda (Śaunaka)
AVŚ, 1, 21, 2.2 adhamaṃ gamayā tamo yo asmāṁ abhidāsati //
AVŚ, 3, 3, 6.2 apāñcam indra taṃ kṛtvāthemam ihāva gamaya //
AVŚ, 3, 18, 3.2 parām eva parāvataṃ sapatnīṃ gamayāmasi //
AVŚ, 6, 81, 2.2 maryāde putram ā dhehi taṃ tvam ā gamayāgame //
AVŚ, 9, 5, 24.1 idamidam evāsya rūpaṃ bhavati tenainaṃ saṃ gamayati /
AVŚ, 9, 6, 23.1 ete vai priyāś cāpriyāś cartvijaḥ svargaṃ lokaṃ gamayanti yad atithayaḥ //
AVŚ, 12, 3, 34.2 upainaṃ jīvān pitaraś ca putrā etaṃ svargaṃ gamayāntam agneḥ //
AVŚ, 16, 6, 4.0 yaṃ dviṣmo yaś ca no dveṣṭi tasmā enad gamayāmaḥ //
AVŚ, 18, 2, 27.2 mṛtyur yamasyāsīd dūtaḥ pracetā asūn pitṛbhyo gamayāṃcakāra //
AVŚ, 18, 4, 64.1 yad vo agnir ajahād ekam aṅgaṃ pitṛlokaṃ gamayaṃ jātavedāḥ /
Baudhāyanadharmasūtra
BaudhDhS, 2, 17, 9.1 mahad enaṃ gamayatīti mahimā //
Baudhāyanaśrautasūtra
BaudhŚS, 16, 27, 1.0 athaitāṃ sahasratamīm antareṇa cātvālotkarāv udīcīṃ nīyamānām anumantrayate sā mā suvargaṃ lokaṃ gamaya sā mā jyotiṣmantaṃ lokaṃ gamaya sā mā sarvān puṇyān lokān gamaya sā mā pratiṣṭhāṃ gamaya prajayā paśubhiḥ saha punar māviśatād rayir iti //
BaudhŚS, 16, 27, 1.0 athaitāṃ sahasratamīm antareṇa cātvālotkarāv udīcīṃ nīyamānām anumantrayate sā mā suvargaṃ lokaṃ gamaya sā mā jyotiṣmantaṃ lokaṃ gamaya sā mā sarvān puṇyān lokān gamaya sā mā pratiṣṭhāṃ gamaya prajayā paśubhiḥ saha punar māviśatād rayir iti //
BaudhŚS, 16, 27, 1.0 athaitāṃ sahasratamīm antareṇa cātvālotkarāv udīcīṃ nīyamānām anumantrayate sā mā suvargaṃ lokaṃ gamaya sā mā jyotiṣmantaṃ lokaṃ gamaya sā mā sarvān puṇyān lokān gamaya sā mā pratiṣṭhāṃ gamaya prajayā paśubhiḥ saha punar māviśatād rayir iti //
BaudhŚS, 16, 27, 1.0 athaitāṃ sahasratamīm antareṇa cātvālotkarāv udīcīṃ nīyamānām anumantrayate sā mā suvargaṃ lokaṃ gamaya sā mā jyotiṣmantaṃ lokaṃ gamaya sā mā sarvān puṇyān lokān gamaya sā mā pratiṣṭhāṃ gamaya prajayā paśubhiḥ saha punar māviśatād rayir iti //
BaudhŚS, 18, 15, 17.0 tad u vā āhur yad acchāvākacamasam anu yajñaḥ saṃtiṣṭhetāntaṃ yajñaṃ gamayet //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 3, 10.1 sā vā eṣā devataitāsāṃ devatānāṃ pāpmānaṃ mṛtyum apahatya yatrāsāṃ diśām antas tad gamayāṃcakāra /
BĀU, 1, 3, 28.4 asato mā sad gamaya tamaso mā jyotir gamaya mṛtyor māmṛtaṃ gamayeti /
BĀU, 1, 3, 28.4 asato mā sad gamaya tamaso mā jyotir gamaya mṛtyor māmṛtaṃ gamayeti /
BĀU, 1, 3, 28.4 asato mā sad gamaya tamaso mā jyotir gamaya mṛtyor māmṛtaṃ gamayeti /
BĀU, 1, 3, 28.5 sa yad āhāsato mā sad gamayeti /
BĀU, 1, 3, 28.6 mṛtyur vā asat sad amṛtaṃ mṛtyor māmṛtaṃ gamayāmṛtaṃ mā kurv ity evaitad āha /
BĀU, 1, 3, 28.7 tamaso mā jyotir gamayeti /
BĀU, 1, 3, 28.8 mṛtyur vai tamo jyotir amṛtaṃ mṛtyor māmṛtaṃ gamayāmṛtaṃ mā kurv ity evaitad āha /
BĀU, 1, 3, 28.9 mṛtyor māmṛtaṃ gamayeti /
BĀU, 3, 3, 2.10 tān vāyur ātmani dhitvā tatrāgamayad yatrāśvamedhayājino 'bhavann iti /
BĀU, 4, 4, 3.2 evam evāyam ātmedaṃ śarīraṃ nihatyāvidyāṃ gamayitvānyam ākramam ākramyātmānam upasaṃharati //
BĀU, 4, 4, 4.2 evam evāyam ātmedaṃ śarīraṃ nihatyāvidyāṃ gamayitvānyan navataraṃ kalyāṇataraṃ rūpaṃ kurute /
BĀU, 6, 2, 15.8 tān vaidyutān puruṣo mānasa etya brahmalokān gamayati /
Chāndogyopaniṣad
ChU, 4, 15, 5.10 sa enān brahma gamayati /
ChU, 5, 2, 6.5 sa mā jyaiṣṭhyaṃ śraiṣṭhyaṃ rājyam ādhipatyaṃ gamayatu /
ChU, 5, 10, 2.6 sa enān brahma gamayati /
ChU, 6, 9, 1.1 yathā somya madhu madhukṛto nistiṣṭhanti nānātyayānāṃ vṛkṣāṇāṃ rasān samavahāram ekatāṃ rasaṃ gamayanti //
Gautamadharmasūtra
GautDhS, 2, 1, 45.1 caurahṛtam apajitya yathāsthānam gamayet //
GautDhS, 2, 2, 24.1 tenābhyūhya yathāsthānaṃ gamayet //
GautDhS, 2, 2, 25.1 vipratipattau traividyavṛddhebhyaḥ pratyavahṛtya niṣṭhāṃ gamayet //
GautDhS, 3, 4, 32.1 yathāsthānaṃ vā gamayet //
Gopathabrāhmaṇa
GB, 2, 1, 25, 3.0 dvitīyayā gamayati //
GB, 2, 3, 5, 6.0 vaṣaṭkāra mā māṃ pramṛkṣo māhaṃ tvāṃ pramṛkṣaṃ bṛhatā mana upahvaye vyānena śarīraṃ pratiṣṭhāsi pratiṣṭhāṃ gaccha pratiṣṭhāṃ mā gamayed iti //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 22, 8.2 sa evodgātātmānaṃ ca yajamānaṃ cāmṛtatvaṃ gamayatīti //
JUB, 1, 33, 4.1 karoty eva vācā nayati prāṇena gamayati manasā /
JUB, 2, 7, 5.1 sa hovāca deveṣv eva śrīḥ syād deveṣv īśā svargam u tvāṃ lokaṃ gamayeyam iti //
JUB, 2, 7, 7.1 sa hovāca pitṛṣv eva śrīḥ syāt pitṛṣv īśā svargam u tvāṃ lokaṃ gamayeyam iti //
JUB, 2, 7, 9.1 sa hovācāsureṣv eva śrīḥ syād asureṣv īśā svargam u tvāṃ lokaṃ gamayeyam iti //
JUB, 2, 7, 11.1 sa hovāca devān eva devaloke dadhyām manuṣyān manuṣyaloke pitṝn pitṛloke nudeyāsmāllokād asurān svargam u tvāṃ lokaṃ gamayeyam iti //
JUB, 2, 8, 5.1 chandobhir eva vācā śaryātam mānavaṃ svargaṃ lokaṃ gamayāṃcakāra //
JUB, 2, 9, 2.1 chandobhir eva vācā yajamānaṃ svargaṃ lokaṃ gamayati //
JUB, 3, 13, 13.1 tam etad udgātā yajamānam om ity etenākṣareṇādityaṃ devalokaṃ gamayati //
JUB, 3, 14, 9.1 tadā taṃ ha vā evaṃvid udgātā yajamānam om ity etenākṣareṇādityaṃ devalokaṃ gamayati /
JUB, 3, 14, 10.1 atha yasyaitad avidvān udgāyati na haivainaṃ devalokaṃ gamayati no enam annādyena samardhayati //
JUB, 3, 30, 2.3 tad yasya vai kila sāma vidvān sāmnodgāyati devatānām eva salokatāṃ gamayatīti //
JUB, 4, 25, 6.2 tāni enaṃ svargaṃ gatāni svargaṃ gamayanti narakam gatāni narakaṃ gamayanti //
JUB, 4, 25, 6.2 tāni enaṃ svargaṃ gatāni svargaṃ gamayanti narakam gatāni narakaṃ gamayanti //
Jaiminīyabrāhmaṇa
JB, 1, 11, 5.0 sainaṃ taṃ lokaṃ gamayati ya etasyai yataḥ paraṃ nāsti //
JB, 1, 23, 3.0 agnim upadiśann uvācedaṃ yaśa ity ado yaśa ity ādityaṃ so 'ham ado yaśo 'smin yaśasi sāyaṃ juhomīdaṃ yaśo 'muṣmin yaśasi prātar juhomyetāveva mā tad gamayiṣyato yatra sarve kāmā etau me punarmṛtyum apajeṣyata iti //
JB, 1, 23, 8.0 agnim upadiśann uvācedaṃ satyam ity adaḥ satyam ity ādityaṃ so 'ham adaḥ satyam asmin satye sāyaṃ juhomīdaṃ satyam amuṣmin satye prātar juhomyetāveva mā tad gamayiṣyato yatra sarve kāmā etau me punarmṛtyum apajeṣyata iti //
JB, 1, 24, 3.0 agnim upadiśann uvācedaṃ bhūyiṣṭhaṃ śreṣṭhaṃ vittānām ity ado bhūyiṣṭhaṃ śreṣṭhaṃ vittānām ity ādityaṃ so 'ham ado bhūyiṣṭhaṃ śreṣṭhaṃ vittānām asmin bhūyiṣṭhe śreṣṭhe vittānāṃ sāyaṃ juhomīdaṃ bhūyiṣṭhaṃ śreṣṭhaṃ vittānām amuṣmin bhūyiṣṭhe śreṣṭhe vittānāṃ prātar juhomy etāv eva mā tad gamayiṣyato yatra sarve kāmā etau me punarmṛtyum apajeṣyata iti //
JB, 1, 24, 8.0 agnim upadiśann uvācedaṃ teja ity adas teja ity ādityaṃ so 'ham adas tejo 'smiṃs tejasi sāyaṃ juhomīdaṃ tejo 'muṣmiṃs tejasi prātar juhomy etāv eva mā tad gamayiṣyato yatra sarve kāmā etau me punarmṛtyum apajeṣyata iti //
JB, 1, 25, 3.0 agnim upadiśann uvācāyam arka ityasāvaśvo medho medhya ity ādityaṃ so 'ham amum aśvaṃ medhaṃ medhyam asminn arke sāyaṃ juhomīmam arkam amuṣminn aśve medhe medhye prātar juhomy etāveva mā tad gamayiṣyato yatra sarve kāmā etau me punarmṛtyum apajeṣyata iti //
JB, 1, 25, 6.0 agnim upadiśann uvāceyam itir ity asau gatir ity ādityaṃ so 'ham amūṃ gatim asyām itau sāyaṃ juhomīmām itim amuṣyāṃ gatau prātar juhomy etāv eva mā tad gamayiṣyato yatra sarve kāmā etau me punarmṛtyum apajeṣyata iti //
JB, 1, 40, 10.0 puruṣa it samit tam annam inddhe 'nnasya mā tejasā svargaṃ lokaṃ gamaya yatra devānām ṛṣīṇāṃ priyaṃ dhāma tatra ma idam agnihotraṃ gamayeti tūṣṇīm upasādayati //
JB, 1, 40, 10.0 puruṣa it samit tam annam inddhe 'nnasya mā tejasā svargaṃ lokaṃ gamaya yatra devānām ṛṣīṇāṃ priyaṃ dhāma tatra ma idam agnihotraṃ gamayeti tūṣṇīm upasādayati //
JB, 1, 87, 6.0 tam atas tisṛbhir ādadata tisṛbhir antarikṣāt tisṛbhir divam agamayan //
JB, 1, 87, 13.0 tam atas tisṛbhir evādadate tisṛbhir antarikṣāt tisṛbhir divaṃ gamayanti //
JB, 1, 88, 24.0 yan madhu bhaviṣyatīti bhūtim evainās tad gamayati //
JB, 1, 89, 21.0 yajamānam eva tat svargaṃ lokaṃ gamayanti //
JB, 1, 89, 24.0 te vai tad anṛtaṃ kurvanti ye martyaṃ santam amṛtatvaṃ gamayanti //
JB, 1, 90, 21.0 stomā evainaṃ svargaṃ lokaṃ gamayanti //
JB, 1, 101, 13.0 atho enat tad bhūtim eva gamayati //
JB, 1, 176, 10.0 atha yad dāyivam ity āha divaṃ saṃstuto yajño gamayitavya ity āhur divam evaitat saṃstutaṃ yajñaṃ gamayanti //
JB, 1, 176, 10.0 atha yad dāyivam ity āha divaṃ saṃstuto yajño gamayitavya ity āhur divam evaitat saṃstutaṃ yajñaṃ gamayanti //
JB, 1, 206, 16.0 tān saṃdhinābhipalāyanta āśvinenāsaṃheyam agamayan //
JB, 1, 206, 17.0 asaṃheyaṃ ha vai dviṣantaṃ bhrātṛvyaṃ gamayati ya evaṃ veda //
JB, 1, 211, 16.0 āśvinenāsaṃheyam agamayan //
JB, 1, 211, 17.0 asaṃheyaṃ ha vai dviṣantaṃ bhrātṛvyaṃ gamayati ya evaṃ veda //
JB, 1, 250, 9.0 trivṛd evainaṃ stomo gāyatryai prayacchati gāyatrī puronuvākyāyai puronuvākyā yājyāyai yājyā vaṣaṭkārāya vaṣaṭkāra āhutībhya āhutayo dakṣiṇābhyo dakṣiṇāḥ svargaṃ lokaṃ gamayanti //
JB, 1, 321, 3.0 sa haiva devalokaṃ gamayati ya evaṃ vidvān udgāyati //
JB, 1, 321, 4.0 atha hānye gandharvalokaṃ vaiva pitṛlokaṃ vā gamayanti //
JB, 1, 326, 18.0 taṃ ha vā ete svargaṃ lokaṃ gamayataḥ //
JB, 1, 334, 10.0 atho hainad gamayati //
JB, 1, 345, 13.0 pitṛlokam evainaṃ gamayanti //
JB, 1, 345, 15.0 parāñcam evainaṃ tad amuṃ lokaṃ gamayanti //
JB, 1, 345, 17.0 yamalokam evainaṃ gamayanti //
Kauśikasūtra
KauśS, 3, 2, 23.0 uttamasya caturo jātarūpaśakalenānusūtraṃ gamayitvāvabhujya traidhaṃ paryasyati //
KauśS, 3, 3, 9.0 tisraḥ sītāḥ prācīr gamayanti kalyāṇīr vāco vadantaḥ //
Kauṣītakibrāhmaṇa
KauṣB, 10, 4, 4.0 tad evainaṃ svargaṃ lokaṃ gamayati //
Kāṭhakasaṃhitā
KS, 9, 16, 65.0 tad enaṃ nirucyamānaṃ prakāśaṃ gamayati //
KS, 10, 11, 49.0 śriyam evainaṃ gamayati //
KS, 11, 4, 84.0 taṃ devā ābhyāṃ parigṛhyāmuṃ lokam agamayan //
KS, 11, 4, 92.0 ābhyām evainaṃ parigṛhyāmuṃ lokaṃ gamayati //
KS, 13, 5, 90.0 āvraskam evaine gamayati //
KS, 13, 12, 56.0 prajāpatim evāsyā mano gamayati //
KS, 13, 12, 58.0 sūryam evāsyāś cakṣur gamayati //
KS, 13, 12, 60.0 dyāvāpṛthivī evāsyāś śrotraṃ gamayati //
KS, 13, 12, 62.0 sarasvatīm evāsyā vācaṃ gamayati //
KS, 13, 12, 64.0 vātam evāsyāḥ prāṇaṃ gamayati //
KS, 13, 12, 71.0 yāvān eva paśus taṃ svargaṃ lokaṃ gamayati //
KS, 13, 12, 78.0 imān evaināṃl lokān gamayati //
KS, 13, 12, 80.0 svargam evaināṃl lokaṃ gamayati //
KS, 14, 7, 38.0 taṃ devā ābhyāṃ parigṛhyāmuṃ lokam agamayan //
KS, 19, 12, 46.0 svam evainaṃ yoniṃ gamayati //
KS, 19, 12, 49.0 yāvān evāgnis taṃ pratiṣṭhāṃ gamayati //
KS, 20, 8, 25.0 pratiṣṭhām evainad gamayitvā prāṇais samardhayati //
Maitrāyaṇīsaṃhitā
MS, 1, 4, 5, 35.0 satyāṃ vā etad āśiṣaṃ devān gamayitvātha varaṃ vṛṇīta //
MS, 1, 4, 5, 41.0 devatā vā etat svargaṃ lokaṃ gamayitvā pratiṣṭhāpya vyamauk //
MS, 1, 4, 10, 13.0 ahutāsu vā aham āhutiṣu devatā havyaṃ gamayāmi //
MS, 1, 4, 12, 28.0 yajamānam eva svargaṃ lokaṃ gamayati //
MS, 1, 8, 5, 45.0 na dato gamayet //
MS, 1, 8, 5, 46.0 yad dato gamayet sarpā enaṃ ghātukāḥ syuḥ //
MS, 1, 9, 7, 13.0 tad enam āvirbhūtam āvidaṃ gamayati //
MS, 1, 10, 7, 8.0 yat sarvahutaṃ karoti havirbhūtam evainaṃ svargaṃ lokaṃ gamayati //
MS, 1, 10, 18, 31.0 prāṇyayā yacchati gamayaty anyayā //
MS, 1, 10, 18, 51.0 sarvā evainaṃ diśo gamayati //
MS, 1, 10, 20, 56.0 svenaivainaṃ bhāgadheyena svaṃ yoniṃ gamayati //
MS, 2, 1, 2, 71.0 amuṣyainam ādityasya mātrāṃ gamayati //
MS, 2, 2, 3, 6.0 svainaṃ devatā purodhāṃ gamayati //
MS, 2, 2, 11, 30.0 sa enam ādhirājyaṃ gamayati //
MS, 2, 5, 4, 6.0 yathaiṣa śriyam aśnuta evam evainaṃ śriyaṃ gamayati //
MS, 2, 5, 8, 38.0 svainaṃ devatā rājyaṃ gamayati //
MS, 2, 5, 10, 13.0 amuṣyainam ādityasya mātrāṃ gamayati //
MS, 2, 5, 11, 60.0 sa enam amuṣya lokasyādhipatyaṃ gamayati //
MS, 3, 7, 4, 2.17 varṣmainaṃ samānānāṃ gamayati /
MS, 3, 10, 3, 69.0 hiraṇyajyotiṣam evainaṃ svargaṃ lokaṃ gamayati //
Pañcaviṃśabrāhmaṇa
PB, 6, 10, 8.0 gacchann indrasya niṣkṛtam iti pūtam evainaṃ yajñiyam indrasya niṣkṛtaṃ gamayati //
PB, 9, 1, 21.0 tān āśvinenāsaṃhāyyam agamayan //
PB, 9, 1, 22.0 asaṃhāyyaṃ bhrātṛvyaṃ gamayati ya evaṃ veda //
PB, 9, 8, 4.0 yāmena stuvanti yamalokam evainaṃ gamayanti //
PB, 11, 10, 22.0 etena vai yamī yamaṃ svargaṃ lokam agamayat svargasya lokasyānukhyātyai svargāl lokān na cyavate tuṣṭuvānaḥ stomaḥ //
PB, 12, 10, 5.0 rājye hy etarhi vāco 'gacchan rājyam evaitayā yajamānaṃ gamayanti //
PB, 12, 11, 4.0 agraṃ hy etarhi vāco 'gacchann agram evaitayā yajamānaṃ gamayanti //
PB, 12, 12, 3.0 vayam u tvām apūrvyety apūrvāṃ hy etarhi prajāpates tanūm agacchann apūrvam evaitayā yajamānaṃ gamayanti //
PB, 12, 12, 4.0 imam indra sutaṃ piba jyeṣṭham amartyaṃ madam iti jyaiṣṭhyaṃ hy etarhi vāco 'gacchan jyaiṣṭhyam evaitayā yajamānaṃ gamayanti //
Pāraskaragṛhyasūtra
PārGS, 2, 6, 16.1 udyan bhrājabhṛṣṇur indro marudbhir asthāt prātaryāvabhir asthād daśasanir asi daśasaniṃ mā kurv āvidaṃ mā gamaya /
PārGS, 2, 6, 16.2 udyan bhrājabhṛṣṇur indro marudbhirasthād divāyāvabhir asthācchatasanirasi śatasaniṃ mā kurv āvidaṃ mā gamaya /
PārGS, 2, 6, 16.3 udyan bhrājabhṛṣṇur indro marudbhir asthāt sāyaṃyāvabhir asthāt sahasrasanirasi sahasrasaniṃ mā kurv āvidaṃ mā gamayeti //
Taittirīyabrāhmaṇa
TB, 2, 1, 3, 3.10 atho devatraivainad gamayati //
TB, 2, 2, 1, 4.7 tad eva prakāśaṃ gamayati /
TB, 2, 2, 1, 4.9 prakāśaṃ prajānāṃ gamayati /
TB, 2, 2, 5, 4.9 suvargaṃ lokaṃ gamayati /
TB, 2, 2, 6, 3.10 tad eva prakāśaṃ gamayati //
TB, 2, 2, 6, 4.2 prakāśaṃ prajānāṃ gamayati /
TB, 2, 2, 8, 2.1 ṛjudhaivainam amuṃ lokaṃ gamayati /
TB, 2, 2, 8, 2.8 yajamānam eva suvargaṃ lokaṃ gamayati /
Taittirīyasaṃhitā
TS, 1, 5, 9, 31.1 imam evāgniṃ stavāni sa mā stutaḥ suvargaṃ lokaṃ gamayiṣyatīti //
TS, 1, 5, 9, 33.1 sa enaṃ stutaḥ suvargaṃ lokam agamayat //
TS, 1, 7, 3, 46.1 akṣitim evainad gamayati //
TS, 1, 7, 4, 30.1 rohitena tvāgnir devatāṃ gamayatv iti //
TS, 1, 7, 4, 35.1 devāśvair eva yajamānaṃ suvargaṃ lokaṃ gamayati //
TS, 2, 1, 1, 1.4 sa evainam bhūtiṃ gamayati /
TS, 2, 1, 4, 7.7 te evainam pratiṣṭhāṃ gamayataḥ /
TS, 2, 1, 5, 3.2 paśūn eva prajātān pratiṣṭhāṃ gamayati /
TS, 2, 1, 5, 5.2 sa evainam bhūtiṃ gamayati /
TS, 2, 2, 3, 3.5 sa evainam bhūtiṃ gamayati /
TS, 2, 2, 5, 6.3 dvādaśa māsāḥ saṃvatsaraḥ saṃvatsaraḥ khalu vā agner yoniḥ svām evainaṃ yoniṃ gamayati /
TS, 3, 4, 3, 3.2 sa evainam bhūtiṃ gamayati /
TS, 3, 4, 3, 5.7 jīvantīm evaināṃ suvargaṃ lokam gamayati /
TS, 3, 4, 3, 5.9 devatraivaināṃ gamayati /
TS, 3, 4, 8, 7.1 yo jyeṣṭhabandhur apabhūtaḥ syāt taṃ sthale 'vasāyya brahmaudanaṃ catuḥśarāvam paktvā tasmai hotavyā varṣma vai rāṣṭrabhṛto varṣma sthalaṃ varṣmaṇaivainaṃ varṣma samānānāṃ gamayati catuḥśarāvo bhavati dikṣv eva pratitiṣṭhati kṣīre bhavati rucaṃ evāsmin dadhāty uddharati śṛtatvāya sarpiṣvān bhavati medhyatvāya catvāra ārṣeyāḥ prāśnanti diśām eva jyotiṣi juhoti //
TS, 5, 1, 10, 61.1 suvargam evainaṃ lokaṃ gamayati //
TS, 5, 2, 1, 6.2 sattvam evainaṃ gamayati /
TS, 5, 2, 2, 20.1 sattvam evainaṃ gamayati //
TS, 5, 2, 2, 41.1 svām evainaṃ yoniṃ gamayati //
TS, 5, 2, 2, 44.1 yāvān evāgnis tam pratiṣṭhāṃ gamayati //
TS, 5, 2, 9, 18.1 pratiṣṭhām evainad gamayati //
TS, 5, 2, 9, 22.1 pratiṣṭhām evainad gamayitvā prāṇaiḥ samardhayati //
TS, 5, 3, 10, 18.0 ādityā evainam bhūtiṃ gamayanti //
TS, 5, 4, 3, 42.0 tābhir evainaṃ suvargaṃ lokaṃ gamayati //
TS, 5, 4, 7, 30.0 yāvān evāgnis tam pratiṣṭhāṃ gamayati //
TS, 6, 1, 4, 71.0 yad evam etā nānudiśed ayathādevataṃ dakṣiṇā gamayed ā devatābhyo vṛścyeta //
TS, 6, 1, 4, 72.0 yad evam etā anudiśati yathādevatam eva dakṣiṇā gamayati //
TS, 6, 2, 9, 24.0 suvargam evaine lokaṃ gamayati //
TS, 6, 3, 2, 1.8 suvargam evainaṃ lokaṃ gamayati /
TS, 6, 3, 2, 2.9 aptum eva yajamānaṃ kṛtvā suvargaṃ lokaṃ gamayati /
TS, 6, 3, 7, 4.2 saṃ te prāṇo vāyunā gacchatām ity āha vāyudevatyo vai prāṇo vāyāv evāsya prāṇaṃ juhoti saṃ yajatrair aṅgāni saṃ yajñapatir āśiṣety āha yajñapatim evāsyāśiṣaṃ gamayati /
TS, 6, 3, 11, 3.1 avase sakhāyo 'nu tvā mātā pitaro madantv ity āhānumatam evainam mātrā pitrā suvargaṃ lokaṃ gamayati /
TS, 6, 6, 1, 7.0 suvargam evainaṃ lokaṃ gamayati //
TS, 6, 6, 1, 14.0 suvargam evainaṃ lokam gamayati //
TS, 6, 6, 1, 32.0 suvargam evainaṃ lokaṃ gamayati //
TS, 6, 6, 2, 15.0 yajñapatim evainaṃ gamayati //
TS, 6, 6, 2, 17.0 svām evainaṃ yoniṃ gamayati //
TS, 6, 6, 9, 15.0 jīvantam evainaṃ suvargaṃ lokaṃ gamayati //
Taittirīyāraṇyaka
TĀ, 5, 8, 3.7 suvargam evainaṃ lokaṃ gamayati /
TĀ, 5, 8, 7.6 tenainaṃ saha nirarthaṃ gamayati /
TĀ, 5, 9, 9.5 svām evainaṃ yoniṃ gamayati /
Vaitānasūtra
VaitS, 3, 7, 8.5 brahmavarcasaṃ mā gamayed iti stotram anumantrayate //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 8, 44.2 yo asmāṁ abhidāsaty adharaṃ gamayā tamaḥ /
Vārāhaśrautasūtra
VārŚS, 1, 2, 2, 3.1 prādeśamātre śulbāt parivāsyotkare mūlāni gamayati //
VārŚS, 1, 2, 3, 36.5 itarāv agnāv anuprahared brāhmaṇo vāśnīyād apo vā gamayet //
VārŚS, 1, 3, 6, 10.1 agnīd gamayeti saṃpreṣyati //
VārŚS, 1, 3, 6, 11.1 āgnīdhras triḥ pāṇinā gamayati //
VārŚS, 1, 5, 2, 44.1 na dato gamayet //
VārŚS, 3, 2, 1, 23.1 dīkṣitāḥ sarvato yajamānā iti gamayanti //
Āpastambadharmasūtra
ĀpDhS, 1, 7, 16.0 mātā bhartāraṃ gamayet //
ĀpDhS, 2, 7, 5.0 priyā apriyāś cātithayaḥ svargaṃ lokaṃ gamayantīti vijñāyate //
ĀpDhS, 2, 10, 13.0 tasya cecchāstram atipravarteran rājānaṃ gamayet //
Āpastambaśrautasūtra
ĀpŚS, 19, 22, 14.1 anuvākyāyāś catvāry akṣarāṇi yājyāṃ gamayet //
ĀpŚS, 20, 20, 7.2 yo asmāṁ abhidāsaty adharaṃ gamayā tamaḥ /
Śatapathabrāhmaṇa
ŚBM, 1, 2, 2, 5.2 ubhayaṃ saha kriyate tadyadetadubhayaṃ saha kriyate 'rdho ha vā eṣa ātmano yajñasya yad ājyam ardho yadiha havirbhavati sa yaścāsāvardho ya u cāyamardhastā ubhāvagniṃ gamayāveti tasmādvā etadubhayaṃ saha kriyata evam u haiṣa ātmā yajñasya saṃdhīyate //
ŚBM, 1, 4, 1, 27.2 ado vai pṛthu yasmindevā etacchravāyyaṃ yasmindevā acchā deva vivāsasīty accha deva vivāsasy etan no gamayety evaitad āha //
ŚBM, 2, 1, 4, 6.3 na hi tad avakalpate yasminn agnāv ṛcā vā sāmnā vā yajuṣā vā samidhaṃ vābhyādadhyād āhutiṃ vā juhuyād yat taṃ dakṣiṇā vā hareyur anu vā gamayeyuḥ /
ŚBM, 2, 1, 4, 6.4 dakṣiṇā vā hy enaṃ haranty anvāhāryapacano bhaviṣyatīty anu vā gamayanti //
ŚBM, 4, 6, 4, 4.5 yo asmān abhidāsaty adharaṃ gamayā tamaḥ /
ŚBM, 5, 2, 2, 14.2 viśveṣāṃ tvā devānāṃ yantur yantriye dadhāmīti sarvaṃ vai viśve devās tad enaṃ sarvasyaiva yanturyantriye dadhāti tad u tathā na brūyāt sarasvatyai tvā vāco yanturyantriye dadhāmīty eva brūyād vāg vai sarasvatī tad enaṃ vāca eva yanturyantriye dadhāti bṛhaspateṣṭvā sāmrājyenābhiṣiñcāmy asāv iti nāma gṛhṇāti tad bṛhaspater evainam etat sāyujyaṃ salokatāṃ gamayati //
ŚBM, 13, 1, 2, 3.2 tasmād aśvamedhayājī sarvā diśo'bhijayati bhuvanam asīti bhuvanaṃ tajjayati yantāsi dharteti yantāram evainaṃ dhartāraṃ karoti sa tvamagniṃ vaiśvānaram ityagnim evainaṃ vaiśvānaraṃ gamayati saprathasaṃ gaccheti prajayaivainam paśubhiḥ prathayati svāhākṛta iti vaṣaṭkāra evāsyaiṣa svagā tvā devebhya iti devebhya evainaṃ svagākaroti prajāpataya iti prājāpatyo 'śvaḥ svayaivainaṃ devatayā samardhayati //
ŚBM, 13, 1, 6, 2.2 ādityānevainaṃ gamayati devā āśāpālā etaṃ devebhyo'śvam medhāya prokṣitaṃ rakṣateti śataṃ vai talpyā rājaputrā āśāpālās tebhya evainam paridadātīha rantiriha ramatāmiha dhṛtiriha svadhṛtiḥ svāheti saṃvatsaramāhutīrjuhoti ṣoḍaśa navatīr etā vā aśvasya bandhanaṃ tābhirevainam badhnāti tasmādaśvaḥ pramukto bandhanam āgacchati ṣoḍaśa navatīr etā vā aśvasya bandhanaṃ tābhir evainaṃ badhnāti tasmād aśvaḥ pramukto bandhanaṃ na jahāti //
ŚBM, 13, 2, 1, 5.0 lājairjuhoti nakṣatrāṇāṃ vā etadrūpaṃ yallājā nakṣatrāṇyeva tatprīṇāti prāṇāya svāhāpānāya svāheti nāmagrāhaṃ juhoti nāmagrāhamevaināṃstatprīṇāty ekasmai svāhā dvābhyāṃ svāhā śatāya svāhaikaśatāya svāhety anupūrvaṃ juhoty anupūrvamevaināṃstatprīṇāty ekottarā juhoty ekavṛdvai svargo loka ekadhaivainaṃ svargaṃ lokaṃ gamayati parācīr juhoti parāṅiva vai svargo lokaḥ svargasya lokasyābhijityai //
ŚBM, 13, 2, 7, 10.0 saṃśito apsvapsujā iti apsuyonirvā aśvaḥ svayaivainaṃ yonyā samardhayati brahmā somapurogava iti somapurogavamevainaṃ svargaṃ lokaṃ gamayati //
ŚBM, 13, 2, 9, 7.0 mātā ca te pitā ca ta iti iyaṃ vai mātāsau pitābhyāmevainaṃ svargaṃ lokaṃ gamayaty agraṃ vṛkṣasya rohata iti śrīrvai rāṣṭrasyāgraṃ śriyamevainaṃ rāṣṭrasyāgraṃ gamayati pratilāmīti te pitā gabhe muṣṭimataṃsayaditi viḍ vai gabho rāṣṭram muṣṭī rāṣṭrameva viśyāhanti tasmādrāṣṭrī viśaṃ ghātukaḥ //
ŚBM, 13, 2, 9, 7.0 mātā ca te pitā ca ta iti iyaṃ vai mātāsau pitābhyāmevainaṃ svargaṃ lokaṃ gamayaty agraṃ vṛkṣasya rohata iti śrīrvai rāṣṭrasyāgraṃ śriyamevainaṃ rāṣṭrasyāgraṃ gamayati pratilāmīti te pitā gabhe muṣṭimataṃsayaditi viḍ vai gabho rāṣṭram muṣṭī rāṣṭrameva viśyāhanti tasmādrāṣṭrī viśaṃ ghātukaḥ //
ŚBM, 13, 3, 3, 1.0 yattisro 'nuṣṭubho bhavanti tasmādaśvastribhistiṣṭhaṃstiṣṭhati yaccatasro gāyatryastasmādaśvaḥ sarvaiḥ padbhiḥ pratidadhatpalāyate paramaṃ vā etacchando yad anuṣṭup paramo'śvaḥ paśūnām paramaś catuṣṭoma stomānām parameṇaivainam paramatāṃ gamayati //
ŚBM, 13, 7, 1, 2.6 parameṇaivainam paramatāṃ gamayati //
ŚBM, 13, 8, 1, 2.5 yatra samānān u cana smareyur aśrutim eva tad aghaṃ gamayati yady anusmareyuḥ //
ŚBM, 13, 8, 4, 1.4 brahmapurogavam evainaṃ svargaṃ lokaṃ gamayati /
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 7, 2, 11.0 sa eṣo 'śvarathaḥ praṣṭivāhano manovākprāṇasaṃhitaḥ svargaṃ lokaṃ gamayati //
ŚāṅkhĀ, 7, 4, 16.0 sa eṣo 'śvarathaḥ praṣṭivāhano manovākprāṇasaṃhitaḥ svargaṃ lokaṃ gamayati //
ŚāṅkhĀ, 10, 8, 5.0 rohobhyāṃ rohobhyām abhyārūḍham abhi svargaṃ lokaṃ gamayati ya evaṃ vidvān aśnāti ca pibati cāśayati ca pāyayati ca //
Ṛgveda
ṚV, 10, 145, 4.2 parām eva parāvataṃ sapatnīṃ gamayāmasi //
ṚV, 10, 152, 4.2 yo asmāṁ abhidāsaty adharaṃ gamayā tamaḥ //
Ṛgvedakhilāni
ṚVKh, 2, 6, 17.1 kardamena prajā sraṣṭā sambhūtiṃ gamayāmasi /
ṚVKh, 4, 5, 13.2 tair devyarātīḥ kṛtyā no gamayasvā ni vartaya //
Arthaśāstra
ArthaŚ, 4, 9, 23.1 bandhanāgārādhyakṣasya saṃruddhakam anākhyāya cārayataścaturviṃśatipaṇo daṇḍaḥ karma kārayato dviguṇaḥ sthānānyatvaṃ gamayato 'nnapānaṃ vā rundhataḥ ṣaṇṇavatir daṇḍaḥ parikleśayata utkoṭayato vā madhyamaḥ sāhasadaṇḍaḥ ghnataḥ sāhasraḥ //
Buddhacarita
BCar, 9, 60.1 adbhirhutāśaḥ śamamabhyupaiti tejāṃsi cāpo gamayanti śoṣam /
Carakasaṃhitā
Ca, Sū., 15, 15.1 upaspṛṣṭodakaṃ cainaṃ nivātamāgāramanupraveśya saṃveśya cānuśiṣyāt uccairbhāṣyam atyāśanam atisthānam aticaṅkramaṇaṃ krodhaśokahimātapāvaśyāyātipravātān yānayānaṃ grāmyadharmam asvapanaṃ niśi divā svapnaṃ viruddhājīrṇāsātmyākālapramitātihīnaguruviṣamabhojanavegasaṃdhāraṇodīraṇam iti bhāvān etān manasāpyasevamānaḥ sarvamaho gamayasveti /
Mahābhārata
MBh, 1, 2, 163.8 kirīṭinābhiniṣkramya gamitā yamasādanam /
MBh, 1, 2, 170.6 saṃśayaṃ gamito yuddhe miṣatāṃ sarvadhanvinām //
MBh, 1, 17, 29.1 tataḥ surair vijayam avāpya mandaraḥ svam eva deśaṃ gamitaḥ supūjitaḥ /
MBh, 1, 55, 42.5 gamayitvā striyaḥ svargaṃ rājñām amitatejasām /
MBh, 1, 218, 46.2 vilayaṃ gamayāmāsa harṣayan pitaraṃ tadā //
MBh, 2, 66, 4.2 śatrusād gamayad dravyaṃ tad budhyadhvaṃ mahārathāḥ //
MBh, 3, 13, 31.2 dvārakām ātmasātkṛtvā samudraṃ gamayiṣyasi //
MBh, 3, 15, 12.2 śiśupālavadhāmarṣād gamayiṣye yamakṣayam //
MBh, 3, 35, 6.2 dāsyaṃ ca no 'gamayad bhīmasena yatrābhavaccharaṇaṃ draupadī naḥ //
MBh, 3, 49, 15.3 dhārtarāṣṭrān amuṃ lokaṃ gamayāmi viśāṃ pate //
MBh, 3, 126, 20.2 yaḥ śakram api vīryeṇa gamayed yamasādanam //
MBh, 3, 294, 40.2 tāṃ cāvasthāṃ gamitaṃ sūtaputraṃ śrutvā pārthā jahṛṣuḥ kānanasthāḥ //
MBh, 5, 128, 21.2 siṃho mṛgān iva kruddho gamayed yamasādanam //
MBh, 6, 50, 70.2 ketumantaṃ raṇe bhīmo 'gamayad yamasādanam //
MBh, 6, 86, 53.2 acirād gamayāmāsuḥ pretalokaṃ parasparam //
MBh, 6, 94, 20.3 praviṣṭaḥ sa niśāṃ tāṃ ca gamayāmāsa pārthivaḥ //
MBh, 7, 29, 13.2 yaśo daśa diśaḥ puṇyaṃ gamayitvā vyavasthitau //
MBh, 7, 122, 30.2 mā somadatteḥ padavīṃ gamayet sātyakiṃ vṛṣaḥ //
MBh, 7, 169, 33.2 gamayiṣyāmi bāṇaistvāṃ yudhi vaivasvatakṣayam //
MBh, 8, 1, 41.2 dhanaṃjayena vikramya gamite yamasādanam //
MBh, 8, 4, 14.2 draupadeyena vikramya gamito yamasādanam //
MBh, 8, 4, 16.2 dhanaṃjayena vikramya gamito yamasādanam //
MBh, 8, 4, 21.2 saubhadreṇa hi vikramya gamito yamasādanam //
MBh, 8, 4, 25.2 dhanaṃjayena vikramya gamito yamasādanam //
MBh, 8, 4, 30.2 bhīmasenena vikramya gamito yamasādanam //
MBh, 8, 4, 34.2 bhīmasenena vikramya gamito yamasādanam //
MBh, 8, 4, 44.2 ghaṭotkacena vikramya gamito yamasādanam //
MBh, 8, 4, 65.2 duḥśāsanena vikramya gamito yamasādanam //
MBh, 8, 4, 67.2 bhāradvājena vikramya gamito yamasādanam //
MBh, 8, 4, 73.2 saṃgrāmanirjitāṃl lokān gamito droṇasāyakaiḥ //
MBh, 8, 4, 76.2 droṇena parameṣvāsau gamitau yamasādanam //
MBh, 8, 4, 81.2 pāṇḍavārthe parākrānto gamito yamasādanam //
MBh, 8, 4, 86.2 bhāradvājena vikramya gamito yamasādanam //
MBh, 8, 45, 61.1 sa saṃśayaṃ gamitaḥ pāṇḍavāgryaḥ saṃkhye 'dya karṇena mahānubhāvaḥ /
MBh, 8, 52, 31.2 svabāhuvīryād gamaye parābhavaṃ matpauruṣaṃ viddhi paraḥ parebhyaḥ //
MBh, 10, 3, 32.2 gamayiṣyāmi pāñcālān padavīm adya durgamām //
MBh, 10, 8, 24.1 taṃ tu tenābhyupāyena gamayitvā yamakṣayam /
MBh, 10, 8, 125.2 gamayāmāsa rājendra drauṇir yamaniveśanam //
MBh, 11, 23, 13.2 saṃśayaṃ gamayitvā ca kuntīputreṇa pātitaḥ //
MBh, 12, 7, 5.2 dhig astvamarṣaṃ yenemām āpadaṃ gamitā vayam //
MBh, 12, 65, 7.2 yathā nītiṃ gamayatyarthalobhācchreyāṃstasmād āśramaḥ kṣatradharmaḥ //
MBh, 12, 83, 37.1 chadmanā mama kākaśca gamito yamasādanam /
MBh, 12, 293, 45.2 budhyamānaṃ prabudhyanti gamayanti samaṃ tadā //
MBh, 13, 1, 5.2 imām avasthāṃ gamitaḥ pratyamitrai raṇājire /
MBh, 13, 149, 6.2 anabhijñaśca sācivyaṃ gamitaḥ kena hetunā /
MBh, 14, 7, 27.1 gamayiṣyāmi cendreṇa samatām api te dhruvam /
MBh, 18, 3, 13.2 tena tvam evaṃ gamito mayā śreyo'rthinā nṛpa //
Manusmṛti
ManuS, 3, 230.1 asraṃ gamayati pretān kopo 'rīn anṛtaṃ śunaḥ /
ManuS, 5, 42.2 ātmānaṃ ca paśuṃ caiva gamayaty uttamāṃ gatim //
Pāśupatasūtra
PāśupSūtra, 2, 17.0 atyāgatiṃ gamayate //
Rāmāyaṇa
Rām, Yu, 40, 15.2 imām avasthāṃ gamitau rākṣasaiḥ kūṭayodhibhiḥ //
Rām, Yu, 51, 47.2 mayādya rāme gamite yamakṣayaṃ cirāya sītā vaśagā bhaviṣyati //
Rām, Yu, 75, 7.2 adya vo gamayiṣyāmi sarvān eva yamakṣayam //
Amaruśataka
AmaruŚ, 1, 24.1 bhrūbhaṅge racite'pi dṛṣṭiradhikaṃ sotkaṇṭham udvīkṣate kārkaśyaṃ gamite'pi cetasi tanūromāñcamālambate /
AmaruŚ, 1, 25.1 kānte katyapi vāsarāṇi gamaya tvaṃ mīlayitvā dṛśau svasti svasti nimīlayāmi nayane yāvan na śūnyā diśaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 3, 25.2 goṣṭhīkathābhiś citrābhir madhyāhnaṃ gamayet sukhī //
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 43.1 gamayan divasān evam ekadā saha kāntayā /
BKŚS, 5, 185.2 viṣṇoḥ śoṇitamāṃsāntrair gamayāmi tṛṣām iti //
BKŚS, 7, 35.2 tenānena vināsmābhir abhuktair gamitaṃ dinam //
BKŚS, 9, 92.2 saudaryo gamayāmi sma tābhyāṃ kālaṃ sukhaṃ saha //
BKŚS, 10, 103.2 alaṃkṛtaṃ ca guptaṃ ca gamitaṃ ca pavitratām //
BKŚS, 11, 83.2 divasaṃ gamayāmi sma taṃ triyāmāmukhotsukaḥ //
BKŚS, 13, 34.2 pānāgārāya gamitaḥ pānādhyakṣapuraḥsaraḥ //
BKŚS, 13, 37.2 divasān gamayāmi sma prahṛṣṭaparicārakaḥ //
BKŚS, 14, 45.2 mārgāyatanamārgeṣu sāmbhaḥsu gamitaśramām //
BKŚS, 14, 81.2 āliṅgyotsaṅgam āropya gamitā mātur antikam //
BKŚS, 15, 92.2 tāṃ ca tvāṃ ca tatas tasya gamayiṣyāmi pṛṣṭhataḥ //
BKŚS, 16, 64.2 gamitaḥ preṣyatāṃ yena mādṛśo 'pīdṛśām iti //
BKŚS, 17, 131.2 jaḍatāṃ gamitā yena paṭutantrīparaṃparā //
BKŚS, 18, 55.1 tatas tadrasagandhena tṛṣā ca gamitatrapaḥ /
BKŚS, 18, 120.2 divasān gamayāmi sma surāsmaraparāyaṇaḥ //
BKŚS, 18, 171.2 duḥkhakarmavinodena gamayer divasān iti //
BKŚS, 18, 194.1 abhyaṅgocchādanasnānagamitāṅgaśramāya me /
BKŚS, 18, 347.2 kvacic campakaṣaṇḍeṣu gamayan gamanaśramam //
BKŚS, 18, 389.2 pradīpaśikhayā kūṭā gamitā bhasmakūṭatām //
BKŚS, 18, 660.1 prayuktārghyādisatkārau kṣaṇaṃ tau gamitaśramau /
BKŚS, 18, 688.2 saṃpraty eva taraṃgeṇa gamitaḥ kvāpi vairiṇā //
BKŚS, 19, 147.2 yathā tathāvidhotkaṇṭhe tathāgamayatāṃ niśām //
BKŚS, 20, 29.1 iti kānte triyāmādau gamite mānitapriyaḥ /
BKŚS, 20, 235.1 tenoktaṃ gokule rātriṃ gamayitvā gataśramaḥ /
BKŚS, 20, 272.2 kīdṛśā vā vinodena gamayed divasān iti //
BKŚS, 21, 126.2 sa jāmātṛtayā krodhād gamitaḥ kṛṣṇasarpatām //
BKŚS, 22, 15.2 bandhubhir brāhmaṇādīṃś ca gamayāmāsatur dinam //
BKŚS, 22, 241.1 kurubhyaḥ puṣkaraṃ tatra gamayitvā ghanāgamam /
BKŚS, 25, 5.1 tadgaveṣayamāṇena mayādya gamitaṃ dinam /
BKŚS, 26, 1.1 ityādikuṭilālāpakalāpagamitatrapām /
BKŚS, 27, 6.2 pravṛddhair gamayāmi sma niṣādāsanacaṅkramaiḥ //
BKŚS, 28, 40.2 tad dinaṃ gamayāmi sma dīrghabandhanadurgamam //
Daśakumāracarita
DKCar, 2, 2, 378.1 sphurataśca katipayānanyānapi yamaviṣayam agamayam //
DKCar, 2, 3, 20.1 devī ca bandhanaṃ gamitā //
DKCar, 2, 5, 76.1 gamaya kānicidahāni //
DKCar, 2, 6, 52.1 pratidiśaṃ ca gamayitvā pratyāgamayat //
Kirātārjunīya
Kir, 2, 7.1 vidhuraṃ kim ataḥ paraṃ parair avagītāṃ gamite daśām imām /
Kir, 6, 26.1 navapallavāñjalibhṛtaḥ pracaye bṛhatas tarūn gamayatāvanatim /
Kir, 6, 33.2 guṇasampadānuguṇatāṃ gamitaḥ kurute 'sya bhaktim iva bhūtagaṇaḥ //
Kir, 9, 29.1 śāratāṃ gamitayā śaśipādaiś chāyayā viṭapināṃ pratipede /
Kir, 9, 69.1 āhite nu madhunā madhuratve ceṣṭitasya gamite nu vikāsam /
Kir, 10, 48.2 gataghṛṇa gamitāni satsakhīnāṃ nayanayugaiḥ samam ārdratāṃ manāṃsi //
Kumārasaṃbhava
KumSaṃ, 4, 24.2 na khalūgraruṣā pinākinā gamitaḥ so 'pi suhṛdgatāṃ gatim //
KumSaṃ, 6, 95.1 paśupatir api tāny ahāni kṛcchrād agamayad adrisutāsamāgamotkaḥ /
Kāmasūtra
KāSū, 1, 4, 11.2 daivasikīṃ ca yātrāṃ tatrānubhūya kukkuṭayuddhadyūtaiḥ prekṣābhir anukūlaiśca ceṣṭitaiḥ kālaṃ gamayitvā aparāhṇe gṛhītatadudyānopabhogacihnāstathaiva pratyāvrajeyuḥ /
KāSū, 7, 1, 1.11 tathā bādaraṃ maṇiṃ śaṅkhamaṇiṃ ca teṣāṃ cātharvaṇān yogān gamayet /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 74.2 āsīd gamitam atredam ato 'vayavirūpakam //
Liṅgapurāṇa
LiPur, 2, 18, 24.1 ātmajñānaṃ mahādevo yogaṃ gamayati svayam /
Matsyapurāṇa
MPur, 154, 36.1 pariluṇṭhitaratnaguhānivaho bahudaityasabhāśrayatāṃ gamitaḥ /
MPur, 154, 249.1 gamito bhasmasāttūrṇaṃ kandarpaḥ kāmidarpakaḥ /
Meghadūta
Megh, Uttarameghaḥ, 51.1 śāpānto me bhujagaśayanād utthite śārṅgapāṇau śeṣān māsān gamaya caturo locane mīlayitvā /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 2, 17, 3.0 katham adhyayanadhyānādirahitamapi sādhakaṃ tapo'tigatiṃ gamayati tadabhyāso haratyenam iti vacanāt //
PABh zu PāśupSūtra, 2, 17, 11.0 na tāvad gataḥ gamiṣyati kiṃtu gamayatītyarthaḥ //
PABh zu PāśupSūtra, 2, 18, 3.0 tasmādatidānādiniṣpanno dharmo'tyāgatiṃ gamayate niratiśayāṃ prāpayati //
PABh zu PāśupSūtra, 5, 46, 42.0 tasyaivaṃ carataḥ yogaḥ pravartate ubhayathā yaṣṭavyaḥ atyāgatiṃ gamayate nānyabhaktistu śaṃkare evaṃ devanityatānityayuktatā adhyayanaṃ dhyānaṃ smaraṇaṃ nityasāyujyamiti vistaraḥ vibhāgaḥ kriyālakṣaṇaṃ kriyoparamalakṣaṇaṃ dūradarśanaśravaṇamananavijñānāni gaṇapatiḥ bhūyiṣṭhaṃ sampravartate siddhaḥ gacched duḥkhānāmantam ityevamādyo vibhāgaḥ //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 1, 21.1, 1.0 niṣkramaṇādi karma puruṣe vartamānam ekadravyaṃ karma ityuktatvānniṣkriyatvāccākāśasya ākāśāvṛtti kathaṃ tad gamayed asaṃbandhāt //
VaiSūVṛ zu VaiśSū, 2, 1, 26.1, 1.0 tasmādupalabhyamānaḥ śabda ākāśaṃ gamayati //
Viṣṇusmṛti
ViSmṛ, 24, 33.1 brāhmeṇa vivāhena kanyāṃ dadat brahmalokaṃ gamayati //
ViSmṛ, 51, 65.2 ātmānaṃ ca paśūṃś caiva gamayatyuttamāṃ gatim //
Yājñavalkyasmṛti
YāSmṛ, 2, 102.2 śuddhaś ced gamayordhvaṃ māṃ tulām ity abhimantrayet //
Śatakatraya
ŚTr, 3, 50.1 vayaṃ yebhyo jātāś ciraparigatā eva khalu te samaṃ yaiḥ saṃvṛddhāḥ smṛtiviṣayatāṃ te 'pi gamitāḥ /
Bhāratamañjarī
BhāMañj, 13, 728.1 dhanaṃ gamayatāṃ bhūri gṛhāṃśca suparicchadān /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 12.0 tasmād idam api niratiśayajñatvakartṛtvasampannaṃ nirmātāraṃ gamayati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 7.1, 2.0 tathā hi mahānasādigatānāṃ viśiṣṭadeśakālākārāṇām eva dhūmāgnivyaktīnāṃ sambandhagrahaṇe dhūmamātrāc ca parvatādau vahnimātrānumānam ityagṛhītasambandhaiva dhūmavyaktiḥ kathaṃ tathāvidhavahnivyaktiṃ gamayediti sambandhagrahaparyanuyogaḥ samānaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 4.1, 1.0 tattasmāddhetor yad etadātmana iṣṭaprāptyādau pāratantryaṃ tadbaddhatvaṃ gamayati iti śeṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 10.2, 2.0 vilakṣaṇaścāyaṃ saṃkalpo bījamudbhavahetuṃ gamayati jñāpayati //
Ānandakanda
ĀK, 1, 16, 32.1 rogāṇāṃ nicayaṃ kṣayaṃ kṣapayati kṣipraṃ mahārudgaṇaṃ vyāhanti śvasanaṃ layaṃ gamayate chinte ca kāsodayam /
ĀK, 1, 19, 95.1 suhṛdbhir āptaiḥ sahito madhyāhnaṃ gamayetsukhī /
ĀK, 1, 19, 133.1 madhyāhnaṃ gamayedevaṃ tathā dhārāgṛhe'thavā /
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 74.2, 12.0 atha kathametānyātmānaṃ gamayantītyāha yasmād ityādi //
ĀVDīp zu Ca, Śār., 1, 74.2, 20.0 tathāhi cetanā guṇatvena acetanakhādibhūtātiriktadharmeṇātmānaṃ gamayati dhṛtistu niyamātmikā niyantāramātmānaṃ gamayati buddhistu ūhāpohayorekaṃ kāraṇaṃ gamayatyātmānaṃ smṛtistu pūrvānubhūtārthasmartāraṃ sthāyinamātmānaṃ gamayatītyādyanusaraṇīyam //
ĀVDīp zu Ca, Śār., 1, 74.2, 20.0 tathāhi cetanā guṇatvena acetanakhādibhūtātiriktadharmeṇātmānaṃ gamayati dhṛtistu niyamātmikā niyantāramātmānaṃ gamayati buddhistu ūhāpohayorekaṃ kāraṇaṃ gamayatyātmānaṃ smṛtistu pūrvānubhūtārthasmartāraṃ sthāyinamātmānaṃ gamayatītyādyanusaraṇīyam //
ĀVDīp zu Ca, Śār., 1, 74.2, 20.0 tathāhi cetanā guṇatvena acetanakhādibhūtātiriktadharmeṇātmānaṃ gamayati dhṛtistu niyamātmikā niyantāramātmānaṃ gamayati buddhistu ūhāpohayorekaṃ kāraṇaṃ gamayatyātmānaṃ smṛtistu pūrvānubhūtārthasmartāraṃ sthāyinamātmānaṃ gamayatītyādyanusaraṇīyam //
ĀVDīp zu Ca, Śār., 1, 74.2, 20.0 tathāhi cetanā guṇatvena acetanakhādibhūtātiriktadharmeṇātmānaṃ gamayati dhṛtistu niyamātmikā niyantāramātmānaṃ gamayati buddhistu ūhāpohayorekaṃ kāraṇaṃ gamayatyātmānaṃ smṛtistu pūrvānubhūtārthasmartāraṃ sthāyinamātmānaṃ gamayatītyādyanusaraṇīyam //
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 3.1, 2.0 pāśinaḥ ātmajayā saha atiprītyupacayena tādātmyabhāvaṃ gamite sati nimittakāraṇasyātyupakārakatayā taddvārā svakīyānandasyānirvacanīyāhlāde prayojakībhūtaṃ bhavatīty arthaḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 10, 31.2 vināyakākhyāṃ gamitaḥ kadācit pārvatī nṛpa //
Haṃsadūta
Haṃsadūta, 1, 63.2 tadā nāsmān grāmyāḥ śravaṇapadavīṃ tasya gamayeḥ sudhāpūrṇaṃ cetaḥ kathamapi na takraṃ mṛgayate //
Haṃsadūta, 1, 67.1 samīpe nīpānāṃ tricaturadalā hanta gamitā tvayā mākandasya priyasahacarī bhāvaniyatim /
Haṃsadūta, 1, 97.2 kadācitkalyāṇī vilapati yadutkaṇṭhitamatis tadākhyāmi svāmin gamaya makarottaṃsapadavīm //
Kaṭhāraṇyaka
KaṭhĀ, 2, 5-7, 16.0 sarvasyādhipatyaṃ yajamānaṃ gamayati //
KaṭhĀ, 2, 5-7, 37.0 hṛde tvā manase tvā dive tvā sūryāya tvety amum evainaṃ lokaṃ gamayati //
KaṭhĀ, 3, 4, 411.0 gārhapatye hutaṃ svargaṃ lokaṃ gamayati //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 11, 87.1 narmadātīramāśritya te sarve gamitā mayā /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 12, 12.3 bhūr bhuvaḥ svaḥ saṃ mā kāmena gamayety asyāṅgāram upaspṛśya //
ŚāṅkhŚS, 5, 17, 3.0 udīcīnān asya pado nidhattāt sūryaṃ cakṣur gamayatād vātaṃ prāṇam anvavasṛjatād antarikṣam asuṃ diśaḥ śrotraṃ pṛthivīṃ śarīram //