Occurrences

Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Kāṭhakagṛhyasūtra
Mānavagṛhyasūtra
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vārāhagṛhyasūtra
Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Matsyapurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Kathāsaritsāgara

Atharvaveda (Śaunaka)
AVŚ, 12, 2, 43.1 imaṃ kravyād āviveśāyaṃ kravyādam anvagāt /
Baudhāyanagṛhyasūtra
BaudhGS, 2, 4, 14.2 mā te keśānanugādvarca etat iti //
Kāṭhakagṛhyasūtra
KāṭhGS, 40, 13.1 mā te keśān anugāt teja etat tathā dhātā dadhātu te /
Mānavagṛhyasūtra
MānGS, 1, 21, 8.1 mā te keśān anugād varca etat tathā dhātā dadhātu te /
Taittirīyasaṃhitā
TS, 6, 1, 4, 76.0 acchinnaṃ tantum pṛthivyā anugeṣam ity āha //
Taittirīyāraṇyaka
TĀ, 2, 2, 1.0 rakṣāṃsi havā puronuvāke tapogram atiṣṭhanta tān prajāpatir vareṇopāmantrayata tāni varam avṛṇītādityo no yoddhā iti tān prajāpatir abravīd yodhayadhvam iti tasmād uttiṣṭhantaṃ havā tāni rakṣāṃsy ādityaṃ yodhayanti yāvad astam anvagāt tāni havā etāni rakṣāṃsi gāyatriyābhimantritenāmbhasā śāmyanti //
Vārāhagṛhyasūtra
VārGS, 4, 14.1 mā te keśān anugād varca etattathā dhātā dadhātu te /
Mahābhārata
MBh, 1, 57, 38.16 vāyunā preryamāṇaṃ tam āghrāya mudam anvagāt /
MBh, 1, 219, 36.5 jihvayā lelihāno 'gnir mayaṃ dagdhuṃ tam anvagāt //
MBh, 1, 222, 6.1 taṃ patantam ahaṃ śyenaṃ tvaritā pṛṣṭhato 'nvagām /
MBh, 3, 11, 27.2 kuru me vacanaṃ rājan mā mṛtyuvaśam anvagāḥ //
MBh, 3, 215, 7.2 pāvakaṃ kāmasaṃtaptam adṛṣṭaḥ pṛṣṭhato 'nvagāt /
MBh, 3, 221, 13.1 paṭṭiśaṃ tvanvagād rājaṃś chattraṃ raudraṃ mahāprabham /
MBh, 5, 93, 52.2 praśāmya bharataśreṣṭha mā manyuvaśam anvagāḥ //
MBh, 5, 114, 21.2 kumārī kāmato bhūtvā gālavaṃ pṛṣṭhato 'nvagāt //
MBh, 5, 122, 31.2 sveṣu bandhuṣu mukhyeṣu mā manyuvaśam anvagāḥ //
MBh, 5, 123, 2.2 anupaśyasva tat tāta mā manyuvaśam anvagāḥ //
MBh, 7, 29, 33.2 suyuddham arjunasyāsīd ahaṃ tu droṇam anvagām //
MBh, 7, 48, 36.2 pūrvaṃ nihatya saṃgrāme paścād ārjunir anvagāt //
MBh, 7, 62, 9.2 duryodhanasya karṇasya śakuneścānvagā matam //
MBh, 8, 42, 38.2 atha tyaktvā dhanur vīraḥ pārṣataṃ tvarito 'nvagāt //
MBh, 8, 59, 27.2 punaḥ svaratham āsthāya pṛṣṭhato 'rjunam anvagāt //
MBh, 9, 61, 2.2 maheṣvāso 'nvagāt paścād yuyutsuḥ sātyakistathā //
MBh, 10, 5, 36.2 tam anvagāt kṛpo rājan kṛtavarmā ca sātvataḥ //
MBh, 11, 11, 4.1 tam anvagāt suduḥkhārtā draupadī śokakarśitā /
MBh, 11, 25, 25.1 evaṃ mamāpi putrasya putraḥ pitaram anvagāt /
MBh, 12, 18, 36.2 so 'pyāsīnmohasampanno mā mohavaśam anvagāḥ //
MBh, 14, 6, 30.1 sa taṃ nivṛttam ālakṣya prāñjaliḥ pṛṣṭhato 'nvagāt /
MBh, 14, 6, 32.2 anvagād eva tam ṛṣiṃ prāñjaliḥ saṃprasādayan //
MBh, 14, 51, 54.1 tam anvagād vānaravaryaketanaḥ sasātyakir mādravatīsutāvapi /
MBh, 14, 77, 37.2 prasādaṃ kuru dharmajña mā manyuvaśam anvagāḥ //
Rāmāyaṇa
Rām, Bā, 21, 6.2 kākapakṣadharo dhanvī taṃ ca saumitrir anvagāt //
Rām, Bā, 30, 16.1 taṃ vrajantaṃ munivaram anvagād anusāriṇām /
Rām, Bā, 42, 21.2 prāyād agre mahātejās taṃ gaṅgā pṛṣṭhato 'nvagāt //
Rām, Bā, 68, 6.2 rājānam ṛṣibhiḥ sārdhaṃ vrajantaṃ pṛṣṭhato 'nvagāt //
Rām, Ay, 3, 14.2 pituḥ samīpaṃ gacchantaṃ prāñjaliḥ pṛṣṭhato 'nvagāt //
Rām, Ay, 37, 4.1 tasya dakṣiṇam anvagāt kausalyā bāhum aṅganā /
Rām, Ay, 37, 4.2 vāmaṃ cāsyānvagāt pārśvaṃ kaikeyī bharatapriyā //
Rām, Ay, 49, 2.1 prasthitāṃś caiva tān prekṣya pitā putrān ivānvagāt /
Rām, Ay, 57, 14.2 vyāyāmakṛtasaṃkalpaḥ sarayūm anvagāṃ nadīm //
Rām, Ki, 29, 48.2 samaye tiṣṭha sugrīva mā vālipatham anvagāḥ //
Rām, Ki, 33, 18.2 samaye tiṣṭha sugrīva mā vālipatham anvagāḥ //
Rām, Yu, 72, 29.2 vibhīṣaṇaḥ sahāmātyastadā lakṣmaṇam anvagāt //
Rām, Utt, 48, 14.1 taṃ prayāntaṃ muniṃ sītā prāñjaliḥ pṛṣṭhato 'nvagāt /
Rām, Utt, 61, 37.2 paśyatāṃ sarvabhūtānāṃ rudrasya vaśam anvagāt //
Agnipurāṇa
AgniPur, 8, 7.1 samaye tiṣṭha sugrīva mā vālipatham anvagāḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 19, 36.1 sthānāc cācalitaivāsau dṛṣṭyā māṃ dūram anvagāt /
BKŚS, 19, 94.2 rājaputro 'pi rājānaṃ natvā vāṇijam anvagāt //
Daśakumāracarita
DKCar, 1, 3, 9.6 ahamapi sabahumānaṃ mantridattāni bahulaturaṅgamopetaṃ caturasārathiṃ rathaṃ dṛḍhataraṃ kavacaṃ madanurūpaṃ cāpaṃ ca vividhabāṇapūrṇaṃ tūṇīradvayaṃ raṇasamucitānyāyudhāni gṛhītvā yuddhasaṃnaddho madīyabalaviśvāsena ripūddharaṇodyuktaṃ mantriṇamanvagām /
Harivaṃśa
HV, 10, 33.1 patnī tu yādavī tasya sagarbhā pṛṣṭhato 'nvagāt /
Matsyapurāṇa
MPur, 23, 38.2 yakṣeśvaraḥ koṭiśatair anekairyuto 'nvagāt syandanasaṃsthitānām //
Bhāgavatapurāṇa
BhāgPur, 1, 7, 45.2 tasyātmano 'rdhaṃ patnyāste nānvagādvīrasūḥ kṛpī //
BhāgPur, 10, 3, 49.2 vavarṣa parjanya upāṃśugarjitaḥ śeṣo 'nvagādvāri nivārayanphaṇaiḥ //
Bhāratamañjarī
BhāMañj, 6, 281.2 avaruhya rathāttūrṇam arjunaḥ kṛṣṇamanvagāt //
Kathāsaritsāgara
KSS, 2, 1, 17.1 mātalyānītadehaṃ ca devī taṃ nṛpamanvagāt /
KSS, 2, 5, 96.2 mṛdaṅgahasto moṣāya ḍombaḥ ko 'pyanvagāddrutam //
KSS, 4, 1, 74.2 anvagād rājaputro 'pi sa tāṃ guptam avekṣitum //