Occurrences

Pañcārthabhāṣya

Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 47.6 paramārthatas tv indriyārthasambandhavyañjakasāmagryaṃ dharmādharmaprakāśadeśakālacodanādyanugṛhītaṃ satpramāṇam utpadyate /
PABh zu PāśupSūtra, 1, 9, 8.1 krīḍāvān eva bhagavān vidyākalāpaśusaṃjñakaṃ trividham api kāryam utpādayati anugṛhṇāti tirobhāvayati ca //
PABh zu PāśupSūtra, 1, 41, 10.0 kiṃ vā svayam utpāditānugṛhītatirobhāvitānāṃ paśūnāṃ patiḥ uta parairiti //
PABh zu PāśupSūtra, 1, 43, 4.0 bhajasva māṃ trāyasva mām anugṛhṇīṣva māmityarthaḥ //
PABh zu PāśupSūtra, 1, 44, 3.0 atrotpādakānugrāhakatirobhāvakadharmi kāraṇam utpādyānugrāhyatirobhāvyadharmi kāryam ityetat kāryakāraṇayor lakṣaṇam //
PABh zu PāśupSūtra, 2, 2, 4.0 krīḍāvāneva sa bhagavān vidyākalāpaśusaṃjñakaṃ trividhamapi kāryam utpādayan anugṛhṇāti tirobhāvayati cety ato devaḥ //
PABh zu PāśupSūtra, 4, 5, 1.0 yasmādasya śrotrendriyavat pidhāyeti samyag jñānaprayoge sarvajñena bhagavatā vidyānugṛhītayā buddhyā pidhānamuktaṃ tasmādatra karaṇākhyā buddhyeti na jñānākhyā //
PABh zu PāśupSūtra, 4, 5, 9.0 pidhānamasya vidyānugṛhītā buddhiḥ //
PABh zu PāśupSūtra, 5, 46, 20.0 utpādyā anugrāhyās tirobhāvyakālpyavikāryam aspadasya bodhyadhiṣṭheyatve cetyevam ādyaḥ sūtravidyādharmārthakāmair bhedair duḥkhāntaḥ vidyā //