Occurrences

Aitareyabrāhmaṇa
Gautamadharmasūtra
Hiraṇyakeśigṛhyasūtra
Kauśikasūtra
Taittirīyasaṃhitā
Āpastambadharmasūtra
Āśvalāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Arthaśāstra
Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Śira'upaniṣad
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kāvyādarśa
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Sāṃkhyatattvakaumudī
Yogasūtrabhāṣya
Bhāgavatapurāṇa
Hitopadeśa
Kathāsaritsāgara
Mṛgendratantra
Mṛgendraṭīkā
Nibandhasaṃgraha
Parāśarasmṛtiṭīkā
Rasārṇava
Skandapurāṇa
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Ānandakanda
Śivasūtravārtika
Haribhaktivilāsa
Parāśaradharmasaṃhitā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Aitareyabrāhmaṇa
AB, 7, 18, 5.0 te vai putrāḥ paśumanto vīravanto bhaviṣyatha ye mānam me 'nugṛhṇanto vīravantam akarta mā //
Gautamadharmasūtra
GautDhS, 1, 6, 23.1 cakridaśamīsthānugrāhyavadhūsnātakarājabhyaḥ patho dānam //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 11, 2.2 saṃvatsarasya dhāyasā tena sannanugṛhṇāsīti kuṇḍale saṃgṛhṇīte //
Kauśikasūtra
KauśS, 7, 7, 14.1 svasti caratād iheti mayi ramantāṃ brahmacāriṇa ity anugṛhṇīyāt //
Taittirīyasaṃhitā
TS, 1, 7, 2, 19.1 atha vai tām upāhva iti hovāca yā prajāḥ parābhavantīr anugṛhṇāti pratyābhavantīr gṛhṇātīti //
TS, 1, 7, 2, 22.1 iyaṃ vai prajāḥ parābhavantīr anugṛhṇāti //
Āpastambadharmasūtra
ĀpDhS, 2, 5, 6.0 tiṣṭhan savyena pāṇinānugṛhyācāryam ācamayet //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 9, 2.1 nityānugṛhītaḥ syāt //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 7, 4, 3.0 tad utāpi yatraitad balavad anugṛhṇan mahāmegho vṛṣṭiṃ varṣati //
Arthaśāstra
ArthaŚ, 1, 8, 10.1 ya enam āpatsu prāṇābādhayuktāsvanugṛhṇīyustān amātyān kurvīta dṛṣṭānurāgatvāt iti //
ArthaŚ, 2, 1, 13.1 dhānyapaśuhiraṇyaiścaitān anugṛhṇīyāt //
ArthaŚ, 2, 1, 18.1 nivṛttaparihārān pitevānugṛhṇīyāt //
ArthaŚ, 2, 8, 31.1 aniṣpanne śārīraṃ hairaṇyaṃ vā daṇḍaṃ labheta na cānugrāhyaḥ //
ArthaŚ, 4, 3, 43.1 sarvatra copahatān pitevānugṛhṇīyāt //
Buddhacarita
BCar, 1, 53.1 dhanyo 'smyanugrāhyamidaṃ kulaṃ me yanmāṃ didṛkṣurbhagavānupetaḥ /
Carakasaṃhitā
Ca, Sū., 8, 14.2 tatra yadyadātmakamindriyaṃ viśeṣāttattadātmakamevārthamanugṛhṇāti tatsvabhāvādvibhutvācca //
Mahābhārata
MBh, 1, 3, 29.1 sa upādhyāyenānugṛhītaḥ /
MBh, 1, 56, 32.12 ślokaṃ vāpyanugṛhṇīta tathārdhaṃ ślokam eva vā /
MBh, 1, 70, 30.2 anvagṛhṇāt prajāḥ sarvā yayātir aparājitaḥ //
MBh, 1, 113, 38.5 dhanyo 'smyanugṛhīto 'smi tvaṃ no dhātrī kulasya hi /
MBh, 1, 115, 9.3 anugṛhṇīṣva kalyāṇi madrarājasutām api /
MBh, 1, 117, 29.5 yathāvad anugṛhṇantāṃ dharmo hyeṣa sanātanaḥ /
MBh, 1, 117, 30.2 kriyābhir anugṛhyantāṃ saha mātrā paraṃtapāḥ //
MBh, 1, 125, 17.2 dhanyo 'smyanugṛhīto 'smi rakṣito 'smi mahāmate /
MBh, 1, 144, 17.1 anugṛhya suhṛdvargaṃ dhanena ca sukhena ca /
MBh, 1, 188, 22.94 māro māṃ bādhate 'tyartham anugṛhṇātu māṃ bhavān /
MBh, 1, 212, 1.252 ātmanānugṛhītā yā sā tu vaśyā prajāvatī /
MBh, 2, 5, 61.2 abhīkṣṇam anugṛhṇāsi dhanadhānyena durgatān //
MBh, 2, 12, 7.1 anugṛhṇan prajāḥ sarvāḥ sarvadharmavidāṃ varaḥ /
MBh, 2, 32, 2.1 asmin yajñe bhavanto mām anugṛhṇantu sarvaśaḥ /
MBh, 3, 11, 3.1 yadi tv aham anugrāhyaḥ kauraveṣu dayā yadi /
MBh, 3, 33, 46.1 vṛṣṭiś cen nānugṛhṇīyād anenās tatra karṣakaḥ /
MBh, 3, 42, 3.1 dhanyo 'smy anugṛhīto 'smi yan mayā tryambako haraḥ /
MBh, 3, 80, 9.1 yadi tvaham anugrāhyo bhrātṛbhiḥ sahito 'nagha /
MBh, 3, 80, 26.1 yadi tvaham anugrāhyas tava dharmabhṛtāṃ vara /
MBh, 3, 149, 1.3 yadi te 'ham anugrāhyo darśayātmānam ātmanā //
MBh, 3, 171, 1.3 devarājo 'nugṛhyedaṃ kāle vacanam abravīt //
MBh, 3, 190, 41.2 anugṛhīto 'smīti //
MBh, 3, 198, 36.2 anugṛhṇan prajāḥ sarvāḥ svadharmaniratāḥ sadā //
MBh, 3, 246, 27.1 prītāḥ smo 'nugṛhītāśca sametya bhavatā saha /
MBh, 5, 30, 40.2 nigṛhya śatrūn suhṛdo 'nugṛhya vāsobhir annena ca vo bhariṣye //
MBh, 5, 39, 15.1 yo jñātim anugṛhṇāti daridraṃ dīnam āturam /
MBh, 5, 80, 32.1 yadi te 'ham anugrāhyā yadi te 'sti kṛpā mayi /
MBh, 5, 164, 6.2 droṇenānugṛhītaśca divyair astrair udāradhīḥ //
MBh, 6, 54, 35.1 anugrāhyāḥ pāṇḍusutā nūnaṃ tava pitāmaha /
MBh, 6, 103, 24.1 yadi te 'ham anugrāhyo bhrātṛbhiḥ saha keśava /
MBh, 12, 34, 5.1 na yasya mātāpitarau nānugrāhyo 'sti kaścana /
MBh, 12, 41, 3.1 anugrāhyā vayaṃ nūnaṃ bhavatām iti me matiḥ /
MBh, 12, 41, 6.1 yadi cāham anugrāhyo bhavatāṃ suhṛdāṃ tataḥ /
MBh, 12, 68, 33.2 anugṛhṇanti cānyonyaṃ yadā rakṣati bhūmipaḥ //
MBh, 12, 68, 45.2 dhārmikāṃścānugṛhṇāti bhavatyatha yamastadā //
MBh, 12, 71, 10.2 sāntvayenna ca bhogārtham anugṛhṇanna cākṣipet //
MBh, 12, 81, 37.1 nājñātir anugṛhṇāti nājñātir digdham asyati /
MBh, 12, 88, 20.1 yo rāṣṭram anugṛhṇāti parigṛhya svayaṃ nṛpaḥ /
MBh, 12, 88, 30.2 yathāśaktyanugṛhṇāmi rāṣṭrasyāpīḍayā ca vaḥ //
MBh, 12, 89, 21.1 ye bhūtānyanugṛhṇanti vardhayanti ca ye prajāḥ /
MBh, 12, 89, 25.2 vaktavyāścānugṛhṇīdhvaṃ pūjāḥ saha mayeti ha //
MBh, 12, 121, 37.2 annaṃ dadāti śakraścāpyanugṛhṇann imāḥ prajāḥ //
MBh, 12, 128, 12.2 kālaṃ prāpyānugṛhṇīyād eṣa dharmo 'tra sāṃpratam //
MBh, 12, 131, 2.2 paripālyānugṛhṇīyād eṣa dharmaḥ sanātanaḥ //
MBh, 12, 148, 2.1 anugṛhṇanti bhūtāni svena vṛttena pārthiva /
MBh, 12, 234, 26.2 tān sarvān anugṛhṇīyād bhaveccānapago guroḥ //
MBh, 12, 321, 17.2 aho hyanugṛhīto 'dya dharma ebhiḥ surair iha /
MBh, 12, 332, 1.2 dhanyo 'syanugṛhīto 'si yat te dṛṣṭaḥ svayaṃ prabhuḥ /
MBh, 13, 58, 10.2 vyasane yo 'nugṛhṇāti sa vai puruṣasattamaḥ //
MBh, 13, 61, 23.2 anugṛhṇāti dātāraṃ tathā sarvarasair mahī //
MBh, 13, 61, 71.1 dātā daśānugṛhṇāti daśa hanti tathā kṣipan /
MBh, 13, 126, 4.1 yadi te 'ham anugrāhyo bhrātṛbhiḥ sahito 'nagha /
MBh, 13, 134, 25.1 dhanyāḥ smo 'nugṛhītāḥ smo devi dharmaparāyaṇā /
MBh, 15, 7, 17.1 yadi tvaham anugrāhyo bhavato dayito 'pi vā /
MBh, 15, 10, 15.2 mātrābhir anurūpābhir anugrāhyā hitāstvayā //
MBh, 15, 36, 23.1 dhanyo 'smyanugṛhīto 'smi saphalaṃ jīvitaṃ ca me /
Rāmāyaṇa
Rām, Bā, 17, 37.2 icchāmy anugṛhīto 'haṃ tvadarthaparivṛddhaye //
Rām, Bā, 46, 22.1 dhanyo 'smy anugṛhīto 'smi yasya me viṣayaṃ mune /
Rām, Bā, 49, 14.1 dhanyo 'smy anugṛhīto 'smi yasya me munipuṃgava /
Rām, Bā, 62, 6.3 anugṛhṇīṣva bhadraṃ te madanena sumohitam //
Rām, Bā, 64, 22.1 dhanyo 'smy anugṛhīto 'smi yasya me munipuṃgava /
Rām, Ay, 6, 22.1 sarve hy anugṛhītāḥ sma yan no rāmo mahīpatiḥ /
Rām, Ār, 12, 10.1 dhanyo 'smy anugṛhīto 'smi yasya me munipuṃgavaḥ /
Rām, Ki, 8, 2.1 sarvathāham anugrāhyo devatānām asaṃśayaḥ /
Rām, Ki, 18, 51.1 tvayā hy anugṛhītena śakyaṃ rājyam upāsitum /
Rām, Yu, 109, 11.1 ahaṃ te yadyanugrāhyo yadi smarasi me guṇān /
Rām, Utt, 73, 7.1 dhanyo 'smyanugṛhīto 'smi darśanena mahātmanaḥ /
Rām, Utt, 96, 4.1 yadi prītir mahārāja yadyanugrāhyatā mayi /
Saundarānanda
SaundĀ, 2, 10.1 praṇatānanujagrāha vijagrāha kuladviṣaḥ /
Śira'upaniṣad
ŚiraUpan, 1, 35.16 atha kasmād ucyate bhagavān maheśvaraḥ yasmād bhaktājñānena bhajaty anugṛhṇāti ca vācaṃ saṃsṛjati visṛjati ca sarvān bhāvān parityajyātmajñānena yogaiśvaryeṇa mahati mahīyate tasmād ucyate bhagavān maheśvaraḥ tad etad rudracaritam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 11, 2.2 anugṛhṇāty avikṛtaḥ pittaṃ paktyūṣmadarśanaiḥ //
AHS, Śār., 3, 36.1 śarīram anugṛhṇanti pīḍayanty anyathā punaḥ /
AHS, Śār., 3, 40.1 tābhiś cordhvam adhas tiryag deho 'yam anugṛhyate /
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 22, 10.4 tatrāpi rasavarjā viṣayā yathāyathamindriyaṃ bādhante'nugṛhṇanti ca /
Bodhicaryāvatāra
BoCA, 8, 94.2 anugrāhyā mayānye'pi sattvatvādātmasattvavat //
Bṛhatkathāślokasaṃgraha
BKŚS, 4, 130.2 saputrānugṛhītā asmi bhaktācchādanarakṣaṇaiḥ //
BKŚS, 5, 55.2 dṛṣṭaḥ svapno mayā yaḥ sa śravaṇenānugṛhyatām //
BKŚS, 10, 149.1 yadi vāham anugrāhyā vakṣo vā prabalaśramam /
BKŚS, 15, 46.2 devenānugṛhītāsmi prasādaiḥ phalitair iti //
BKŚS, 20, 321.1 adya cānugṛhīto 'smi smaratā cakravartinā /
BKŚS, 20, 322.1 sa cāvaṭataṭastho mām ājñayānugṛhītavān /
BKŚS, 22, 273.2 anugṛhṇātu sasnehair iyam ālokitair iti //
Daśakumāracarita
DKCar, 1, 5, 14.1 tadanu jātismaratvamapi tayoranvagṛhṇāt /
DKCar, 2, 1, 73.1 hṛṣṭastu vyājahārāpahāravarmā deva dṛṣṭidānenānugṛhyatām ayam ājñākāraḥ //
DKCar, 2, 2, 54.1 hṛṣṭena ca rājñā mahārhai ratnālaṅkārair mahatā ca paribarheṇānugṛhya visṛṣṭā vāramukhyābhiḥ pauramukhyaiśca gaṇaśaḥ praśasyamānā svabhavanamagatvaiva tam ṛṣim abhāṣata bhagavan ayamañjaliḥ ciramanugṛhīto 'yaṃ dāsajanaḥ svārtha idānīmanuṣṭheyaḥ iti //
DKCar, 2, 2, 54.1 hṛṣṭena ca rājñā mahārhai ratnālaṅkārair mahatā ca paribarheṇānugṛhya visṛṣṭā vāramukhyābhiḥ pauramukhyaiśca gaṇaśaḥ praśasyamānā svabhavanamagatvaiva tam ṛṣim abhāṣata bhagavan ayamañjaliḥ ciramanugṛhīto 'yaṃ dāsajanaḥ svārtha idānīmanuṣṭheyaḥ iti //
DKCar, 2, 2, 166.1 sa punarevaṃ kṛpālur anvagrahīt tāta mūḍho 'si //
DKCar, 2, 2, 186.1 bhūyaśca brūhi yathā na kaścidenāṃ muṣṇāti tathānugṛhyatām iti //
DKCar, 2, 2, 269.1 tasyaiva dravyāṇāṃ tu kenacidavayavena sā varākī kāmamañjarī carmaratnamṛgatṛṣṇikāpaviddhasarvasvā sānukampaṃ dhanamitrābhinoditena bhūpenānvagṛhyata //
DKCar, 2, 2, 289.1 smaraṃstu cirakṛtāṃ te paricaryāmanugrahītumarhasi dāsīṃ rāgamañjarīm //
DKCar, 2, 2, 380.1 asminneva kṣaṇe tavāsmi navāmbuvāhastanitagambhīreṇa svareṇānugṛhītaḥ iti //
DKCar, 2, 4, 118.0 hṛṣṭatamā patyuḥ pādayoḥ paryaśrumukhī praṇipatya māṃ ca muhurmuhuḥ prasnutastanī pariṣvajya saharṣabāṣpagadgadamagadat putra yo 'si jātamātraḥ pāpayā mayā parityaktaḥ sa kimarthamevaṃ māmatinirghṛṇāmanugṛhṇāsi //
DKCar, 2, 4, 176.0 abhūvaṃ ca bhavatpādapaṅkajarajo'nugrāhyāḥ sa cedānīṃ bhavaccaraṇapraṇāmaprāyaścittam anutiṣṭhatu sarvaduścaritakṣālanamanāryaḥ siṃhaghoṣaḥ ityarthapālaḥ prāñjaliḥ praṇanāma //
DKCar, 2, 5, 34.1 gataste śāpaḥ ityanugṛhītā sadya eva pratyāpannamahimā pratinivṛttya dṛṣṭvaiva tvāṃ yathāvadabhyajānām kathaṃ matsuta evāyaṃ vatsasyārthapālasya prāṇabhūtaḥ sakhā pramatiriti pāpayā mayāsmin ajñānād audāsīnyam ācaritam //
DKCar, 2, 5, 59.1 nanūpaveṣṭavyam ityabhihitā sā sasmitam anugṛhītāsmi iti nyaṣīdat //
DKCar, 2, 5, 97.1 yadi vṛddhaṃ brāhmaṇamadhītinamagatimatithiṃ ca māmanugrāhyapakṣe gaṇayaty ādirājacaritadhuryo devaḥ saiṣā bhavadbhujataruchāyām akhaṇḍitacāritrā tāvadadhyāstāṃ yāvadasyāḥ pāṇigrāhakamānayeyam iti //
DKCar, 2, 6, 62.1 tayā tu smerayāsmi kathitaḥ so 'yamāryeṇājñākaro jano 'tyarthamanugṛhītaḥ yadasminn eva janmani mānuṣaṃ vapurapanīya vānarīkariṣyate //
DKCar, 2, 6, 259.1 sā tathoktā vyaktamabhyupaiṣyati naktaṃ māṃ vṛkṣavāṭikāṃ praveśya tāmapi praveśayiṣyasi tāvataiva tvayāhamanugṛhīto bhaveyam iti //
DKCar, 2, 8, 101.0 na māṃ snigdhaṃ paśyati na smitapūrvaṃ bhāṣate na rahasyāni vivṛṇoti na haste spṛśati na vyasaneṣvanukampate notsaveṣvanugṛhṇāti na vilobhanavastu preṣayati na matsukṛtāni pragaṇayati na me gṛhavārtāṃ pṛcchati na matpakṣānpratyavekṣate na mām āsannakāryeṣvabhyantarīkaroti na māmantaḥpuraṃ praveśayati //
DKCar, 2, 8, 162.0 vānavāsyaṃ kenacidaṃśenānugṛhya pratyāvṛtya sarvamanantavarmarājyamātmasādakarot //
DKCar, 2, 8, 171.0 tatrāsya dāruṇapipāsāpīḍitasya vāri dātukāmaḥ kūpe 'smin apabhraśya patitastvayaivamanugṛhītaḥ //
DKCar, 2, 8, 211.0 atha mahāvrativeṣeṇa māṃ ca putraṃ ca bhikṣāyai praviṣṭau dṛṣṭvā prasnutastanī pratyutthāya harṣākulamabravīt bhagavan ayamañjaliḥ anātho 'yaṃ jano 'nugṛhyatām //
DKCar, 2, 8, 236.0 acintayaṃ ca rājyaṃ nāma śaktitrayāyattaṃ śaktayaśca mantraprabhāvotsāhāḥ parasparānugṛhītāḥ kṛtyeṣu kramante //
Harṣacarita
Harṣacarita, 1, 77.1 kāni vā tīrthānyanugrahītumabhilaṣasi //
Kirātārjunīya
Kir, 6, 27.2 sa dayāluneva parigāḍhakṛśaḥ paricaryayānujagṛhe tapasā //
Kumārasaṃbhava
KumSaṃ, 8, 20.1 evam indriyasukhasya vartmanaḥ sevanād anugṛhītamanmathaḥ /
Kāmasūtra
KāSū, 1, 4, 19.4 karmasu ca sāhāyyena cānugṛhṇīyāt /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 175.2 anugṛhṇāti hi parān sadoṣo 'pi dvijeśvaraḥ //
Kūrmapurāṇa
KūPur, 1, 1, 100.2 anugṛhya ca taṃ vipraṃ tatraivāntarhito 'bhavam //
KūPur, 1, 4, 56.1 yasmāt sṛṣṭvānugṛhṇāti grasate ca punaḥ prajāḥ /
KūPur, 1, 10, 73.2 vyājahāra svayaṃ devaḥ so 'nugṛhya pitāmaham //
KūPur, 1, 13, 34.1 dhanyo 'smyanugṛhīto 'smi yanme sākṣānmunīśvaraḥ /
KūPur, 1, 13, 36.1 so 'nugṛhyātha rājānaṃ suśīlaṃ śīlasaṃyutam /
KūPur, 1, 14, 73.2 anugrāhyo bhagavatā dakṣaścāpi divaukasaḥ //
KūPur, 1, 15, 141.1 praṇāmapravaṇaṃ devaṃ so 'nugṛhyātha nandinam /
KūPur, 1, 16, 5.1 dhanyo 'smyanugṛhīto 'smi samprāpto me purātanaḥ /
KūPur, 1, 25, 101.2 anugṛhya ca māṃ devastatraivāntaradhīyata //
KūPur, 1, 28, 57.1 dhanyo 'syanugṛhīto 'si tvādṛśo 'nyo na vidyate /
KūPur, 1, 28, 61.1 evamuktvā sa bhagavānanugṛhyārjunaṃ prabhuḥ /
KūPur, 1, 29, 34.2 īśvarānugṛhītā hi sarve yānti parāṃ gatim //
KūPur, 2, 35, 33.1 athānugṛhya śaṅkaraḥ praṇāmatatparaṃ nṛpam /
KūPur, 2, 37, 38.1 ityuktvā prayayau śrīmānanugṛhya pativratām /
Laṅkāvatārasūtra
LAS, 1, 7.2 anugṛhṇāhi me laṅkāṃ ye cāsmin puravāsinaḥ //
LAS, 2, 171.4 atastena kāraṇena bodhisattvā mahāsattvāstathāgatairarhadbhiḥ samyaksaṃbuddhair anugṛhyante //
Liṅgapurāṇa
LiPur, 1, 15, 2.1 anugṛhya tatastuṣṭo brahmāṇamavadaddharaḥ /
LiPur, 1, 22, 13.2 anugṛhyāspṛśaddevo brahmāṇaṃ parameśvaraḥ //
LiPur, 1, 24, 149.1 ityevamuktvā brahmāṇamanugṛhya maheśvaraḥ /
LiPur, 1, 30, 27.1 tato viveśa bhagavānanugṛhya dvijottamam /
LiPur, 1, 33, 1.2 tatastutoṣa bhagavān anugṛhya maheśvaraḥ /
LiPur, 1, 36, 72.1 śrutvānugṛhya taṃ vipro dadhīcastapatāṃ varaḥ /
LiPur, 1, 37, 40.1 bhavo'pi bhagavān devamanugṛhya pitāmaham /
LiPur, 1, 41, 63.3 evaṃ vyāhṛtya viprendramanugṛhya ca taṃ ghṛṇī //
LiPur, 1, 64, 106.2 anugṛhyātha śākteyaṃ tatraivāntaradhīyata //
LiPur, 1, 69, 86.2 anugṛhya ca kṛṣṇo'pi lubdhakaṃ prayayau divam //
LiPur, 1, 85, 95.1 anugṛhya tato dadyācchivajñānam anuttamam /
LiPur, 1, 92, 188.1 anugṛhya gaṇatvaṃ ca prāpayāmāsa līlayā /
LiPur, 1, 100, 51.2 tān devān anugṛhyaiva bhavo 'pyantaradhīyata //
LiPur, 1, 102, 12.1 anugṛhya tadā devīmuvāca prahasanniva /
Matsyapurāṇa
MPur, 108, 19.3 prīto'smyanugṛhīto'smi darśanādeva te mune //
MPur, 175, 55.2 dhanyo'smyanugṛhīto'smi yanme'dya bhagavāñchiśoḥ /
MPur, 175, 68.2 dhanyo'smyanugṛhīto'smi yasya te'haṃ guruḥ sthitaḥ /
Nāradasmṛti
NāSmṛ, 2, 18, 29.2 anugṛhṇāti dānena tadā sa dhanadaḥ smṛtaḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 47.6 paramārthatas tv indriyārthasambandhavyañjakasāmagryaṃ dharmādharmaprakāśadeśakālacodanādyanugṛhītaṃ satpramāṇam utpadyate /
PABh zu PāśupSūtra, 1, 9, 8.1 krīḍāvān eva bhagavān vidyākalāpaśusaṃjñakaṃ trividham api kāryam utpādayati anugṛhṇāti tirobhāvayati ca //
PABh zu PāśupSūtra, 1, 41, 10.0 kiṃ vā svayam utpāditānugṛhītatirobhāvitānāṃ paśūnāṃ patiḥ uta parairiti //
PABh zu PāśupSūtra, 1, 43, 4.0 bhajasva māṃ trāyasva mām anugṛhṇīṣva māmityarthaḥ //
PABh zu PāśupSūtra, 1, 44, 3.0 atrotpādakānugrāhakatirobhāvakadharmi kāraṇam utpādyānugrāhyatirobhāvyadharmi kāryam ityetat kāryakāraṇayor lakṣaṇam //
PABh zu PāśupSūtra, 2, 2, 4.0 krīḍāvāneva sa bhagavān vidyākalāpaśusaṃjñakaṃ trividhamapi kāryam utpādayan anugṛhṇāti tirobhāvayati cety ato devaḥ //
PABh zu PāśupSūtra, 4, 5, 1.0 yasmādasya śrotrendriyavat pidhāyeti samyag jñānaprayoge sarvajñena bhagavatā vidyānugṛhītayā buddhyā pidhānamuktaṃ tasmādatra karaṇākhyā buddhyeti na jñānākhyā //
PABh zu PāśupSūtra, 4, 5, 9.0 pidhānamasya vidyānugṛhītā buddhiḥ //
PABh zu PāśupSūtra, 5, 46, 20.0 utpādyā anugrāhyās tirobhāvyakālpyavikāryam aspadasya bodhyadhiṣṭheyatve cetyevam ādyaḥ sūtravidyādharmārthakāmair bhedair duḥkhāntaḥ vidyā //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 7.2, 78.0 yo vidyānugṛhītayā buddhyā svaṃ cittaṃ nirālambanaṃ karoti so 'mūḍha ityucyate //
Suśrutasaṃhitā
Su, Śār., 7, 3.1 sapta sirāśatāni bhavanti yābhir idaṃ śarīramārāma iva jalahāriṇībhiḥ kedāra iva ca kulyābhir upasnihyate 'nugṛhyate cākuñcanaprasāraṇādibhir viśeṣaiḥ drumapatrasevanīnām iva ca tāsāṃ pratānāḥ tāsāṃ nābhir mūlaṃ tataś ca prasarantyūrdhvamadhastiryak ca //
Su, Utt., 7, 37.1 rātrau sa śītānugṛhītadṛṣṭiḥ pittālpabhāvād api tāni paśyet /
Su, Utt., 7, 38.2 divā sa sūryānugṛhītacakṣurīkṣeta rūpāṇi kaphālpabhāvāt //
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 5.2, 1.15 so 'yaṃ buddhitattvavartinā jñānasukhādinā tatpratibimbitas tacchāyāpattyā jñānasukhādimān iva bhavatīti tenānugṛhyate /
Yogasūtrabhāṣya
YSBhā zu YS, 1, 23.1, 1.1 praṇidhānād bhaktiviśeṣād āvarjita īśvaras tam anugṛhṇāty abhidhyānamātreṇa /
YSBhā zu YS, 2, 15.1, 19.1 sukhasādhanāni ca prārthayamānaḥ kāyena vācā manasā ca parispandate tataḥ param anugṛhṇāty upahanti ceti //
YSBhā zu YS, 4, 2.1, 2.1 kāyendriyaprakṛtayaśca svaṃ svaṃ vikāram anugṛhṇanty āpūreṇa dharmādinimittam apekṣamāṇā iti //
YSBhā zu YS, 4, 11.1, 1.1 hetur dharmāt sukham adharmād duḥkhaṃ sukhād rāgo duḥkhād dveṣas tataśca prayatnas tena manasā vācā kāyena vā parispandamānaḥ param anugṛhṇāty upahanti vā //
Bhāgavatapurāṇa
BhāgPur, 1, 19, 13.2 aho vayaṃ dhanyatamā nṛpāṇāṃ mahattamānugrahaṇīyaśīlāḥ /
BhāgPur, 3, 2, 33.2 gotralīlātapatreṇa trāto bhadrānugṛhṇatā //
BhāgPur, 3, 5, 18.2 sādhu pṛṣṭaṃ tvayā sādho lokān sādhv anugṛhṇatā /
BhāgPur, 3, 14, 43.2 nārakāś cānugṛhṇanti yāṃ yāṃ yonim asau gataḥ //
BhāgPur, 3, 14, 50.1 antar bahiś cāmalam abjanetraṃ svapūruṣecchānugṛhītarūpam /
BhāgPur, 4, 3, 14.2 tvayātmano 'rdhe 'ham adabhracakṣuṣā nirūpitā mānugṛhāṇa yācitaḥ //
BhāgPur, 4, 6, 52.2 bhavatānugṛhītānām āśu manyo 'stv anāturam //
BhāgPur, 4, 7, 38.3 athāpi bhaktyeśa tayopadhāvatām ananyavṛttyānugṛhāṇa vatsala //
BhāgPur, 4, 12, 51.2 kṛpālordīnanāthasya devāstasyānugṛhṇate //
BhāgPur, 4, 20, 34.3 pūjito 'nugṛhītvainaṃ gantuṃ cakre 'cyuto matim //
BhāgPur, 4, 24, 59.2 yadbhaktiyogānugṛhītamañjasā munirvicaṣṭe nanu tatra te gatim //
BhāgPur, 4, 25, 30.2 tvayopasṛṣṭo bhagavānmanobhavaḥ prabādhate 'thānugṛhāṇa śobhane //
BhāgPur, 8, 6, 19.2 kālenānugṛhītaistairyāvadvo bhava ātmanaḥ //
Hitopadeśa
Hitop, 1, 54.2 atas tvaṃ māṃ maitryeṇānugrahītum arhasi /
Hitop, 4, 61.14 vyāghra uvāca svāminābhayavācaṃ dattvānugṛhīto 'yaṃ tat katham evaṃ sambhavati /
Kathāsaritsāgara
KSS, 1, 3, 19.1 anugṛhṇāmyamuṃ pūrvaṃ sabhāryeṇāmunā yataḥ /
KSS, 2, 4, 164.2 tathā devasya vijñaptiṃ kuruṣvānugṛhāṇa mām //
KSS, 3, 4, 180.2 anugṛhṇanti hi prāyo devatā api tādṛśam //
KSS, 5, 1, 129.2 ādareṇānujagrāha vṛttiṃ cāsya pradiṣṭavān //
Mṛgendratantra
MṛgT, Vidyāpāda, 5, 3.2 sthitau yānanugṛhṇāti gurumāsthāya cidvataḥ //
MṛgT, Vidyāpāda, 5, 9.2 svāpe'ṇumanugṛhṇāti sādhikāramidaṃ yataḥ //
MṛgT, Vidyāpāda, 7, 13.1 śambhoś cidādyanugrāhyaṃ tadvirodhitayā mithaḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 33.0 tathāhi sargādau parameśvaraḥ ūrdhvaprāgdakṣiṇottarapaścimasrotaḥpañcakabhedabhinnaṃ jñānaṃ svecchānugṛhītavidyeśvarāṣṭakaprabodhanānantaraṃ tad abhivyaktaṃ mantreśvarādibhyo vakṣyamāṇavad ādideśa //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 36.0 atra cātmajān iti ātmanaiva niradhikaraṇenānugraheṇānugṛhītān ity āśayaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 15.1, 1.0 kiṃ na nāmākhilajanapratītam etad yan munir upamanyuḥ parameśvareṇa varapradāne nānugṛhītaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 15.1, 5.1 athocyate mithyaitad upamanyunātmaprabhāvakathanāyoktam atra hi kiṃ pramāṇaṃ yad evam asau bhagavatānugṛhīta iti /
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 30.0 syād eṣa sarvadoṣāvakāśo yady asmābhir asarvaviṣayam īśvarādhiṣṭhānam upagamyate yāvatā ye 'pi tu kumbhādīnāṃ kartāraḥ kulālādayas te 'pi tatpratyavekṣaṇānugṛhītaśaktayas tattatkāryanirvartanasamarthā bhavantīti brūmaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.1, 13.0 idamidānīṃ vivicyate yadi tāvat parameśvaraḥ kāruṇyāt saṃsārijanojjihīrṣayā jagatāṃ sthitijanmādau pravartate tatkimarthaṃ pratyuta sāṃsārikeṣu duḥkheṣu varākānimān prāṇino niyojayati atha tasyaivaṃvidha eva svabhāvaḥ tanmuktamapi jantuṃ kiṃ na saṃsārayatītyāha muktasya śiva eva saḥ satyaṃ kāruṇyādeva bhagavān prāṇino'nugrahītuṃ pravartate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 7.2, 1.0 teṣāṃ saptakoṭisaṃkhyātānāṃ mantrāṇāmardhaṃ prayoktṝṇām anugrahītṝṇāṃ dehaṃ śarīram āśrayatvenāpekṣamāṇam īśvaramapekṣata iti tatsāpekṣam ācāryādhikaraṇeśvarāpekṣam akhile māyīye'dhvani svamadhikāram anugrāhyānugrahalakṣaṇaṃ nirvartya sthitikālasyānte māyīyasyādhvano'pyuparamasamaye seśvaramiti mantreśvaraiḥ sahitaṃ śivasāyujyaṃ gacchati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 8.2, 2.3 anugṛhya yāti hi vinā daiśikamūrtiṃ prayuktamīśena //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 9.2, 4.0 ityādinā sākṣāt parameśvarānugṛhītatvam eṣāmuktam iha tv anantādyabhivyaktasya bhagavatas tatkaraṇamucyata iti virodhaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 9.2, 6.0 sa tu kalādiyogino bhogabhujastān sākṣādanugṛhṇātīti na kaściddoṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 2.2, 1.0 svāpāvasthitān yānparameśvaro'nugṛhṇāti te tu tatkāla eva śivāḥ sampadyante na tv adhikāriṇo bhavanti teṣāṃ malāṃśān avaśeṣato'preryatvena śivatvayogāt tadānīṃ cādhikāriṇāmanupayogāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 2.2, 4.0 tatra saṃhāre yeṣām adhikāravān anugrahaste tadānīṃ rudrāṇavaḥ sṛṣṭau tv adhikāriṇo bhavitāraḥ sargārambhe tu sādhikārānugrahānugṛhītāḥ pataya iti parāparavidyeśvarādyadhikārabhājo bhavantīti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 2.2, 5.0 atha sṛṣṭisaṃhārakālayor aśrutamapi kathamanugrāhyāṇāṃ śivatvaṃ labhyata iti cet labhyata eva malaparipākasya parameśvarānugrahasya cāniyatakālatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 2.2, 6.0 athaivaṃ sargasaṃhārasvāpakāleṣu anugṛhītānāṃ muktiviśeṣamuktvā sthitikālānugṛhītānāṃ tadviśeṣamāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 2.2, 6.0 athaivaṃ sargasaṃhārasvāpakāleṣu anugṛhītānāṃ muktiviśeṣamuktvā sthitikālānugṛhītānāṃ tadviśeṣamāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 3.2, 1.0 gurvadhikaraṇaḥ parameśvaraḥ sthitikāle cidvata iti tadanudhyānavaśāt parāparaniḥśreyasaviṣayayā praśasyayā citā yuktānyānaṇūnanugṛhṇāti te mandatīvrādiśaktisampātavailakṣaṇyāt pañcāṣṭakādirudrāṇāṃ saptakoṭisaṃkhyātānāṃ mantrāṇāṃ tatpatīnāṃ ca vidyeśvarāṇām īśānasya ceśvarasadāśivāntalakṣaṇasya sambandhi padaṃ bhajanta iti tatpadabhājas tatsālokyādipadayogino bhavatītyarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 7.1, 6.0 bhaktiśraddhābhivyaktitāratamyād utkṛṣṭamadhyamāpakṛṣṭarūpasādhikārāpavargapadabhāja ityanugrāhyā bhavantītyāśayaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 9.2, 1.0 etadyogyatātrayam anapekṣyaiva svāpe'ṇumanugṛhṇāti aṇumiti jātāvekavacanam yogyatāvaicitryeṇānugrahavaicitryamaṇūnāṃ tadānīṃ na karotīti bhāvaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 10.1, 1.0 bhaviṣyati sargārambhe saṃhāropānte vakṣyamāṇalakṣaṇāyāṃ tṛtīyasyāṃ ca bhūtasaṃhṛtau yānanugṛhṇāti te śivāḥ sampadyante svāpāvasthānugṛhītāṇuvat //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 10.1, 1.0 bhaviṣyati sargārambhe saṃhāropānte vakṣyamāṇalakṣaṇāyāṃ tṛtīyasyāṃ ca bhūtasaṃhṛtau yānanugṛhṇāti te śivāḥ sampadyante svāpāvasthānugṛhītāṇuvat //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 10.1, 2.0 svāpe'ṇumanugṛhṇātīti yatprāguktaṃ tato'ṇuśabdaṃ lakṣayitum āha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 10.2, 1.0 sa ityanantaroktaḥ sargādau tṛtīye ca bhūtasaṃhāre svāpe ca yo 'nugrāhyaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 14.2, 2.0 tadetatsarvaṃ sarveśitvādeva kila parameśvarasyānugrāhyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 14.2, 3.0 tac cānugrāhyatvam eṣāṃ cidacitāṃ pāśyapāśānāṃ tulyakālaṃ na ghaṭate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 14.2, 6.0 kiṃ ca kṛpayā sarvabhūtānām anugrahapravṛttasya patyur upakārasyāpakārakaṃ duḥkhadam āṇavādipāśajālam anugṛhya āvṛtadṛkkriyāśaktitvād asvātantryādivyathitānāṃ paramātmanāṃ bandhakānugraheṇa vyathitavyathanaṃ na yuktamiti pūrvaḥ pakṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 20.2, 1.0 dharmiṇo 'nugrāhyasya dharmāṇāṃ yad anuvartanaṃ so 'nugrāhakasyānugrahaḥ kramavikasvarasvarūpāṇāṃ padmānāmiva vivasvataḥ //
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 3.1, 7.0 durbalānyāśrayadānenānugṛhṇāti ṣaḍatīsārāḥ dūṣyeṣu dravyāntare ṣaḍatīsārāḥ dravyāntare ityādi madhye tu saṃkhyā raktasya salilādibhir ca prādhānyamiti api prādhānyamiti pṛthak śoṇitopādānam caturbhir śoṇitopādānam pṛthaksarvābādhāśca anye balavadbhir pṛthaksarvābādhāśca śārīramānasā tu durbalaṃ śārīramānasā iti doṣadūṣitatvādraktamapi pṛthivībhūtamanugṛhyate doṣadūṣitatvādraktamapi pṛthivībhūtamanugṛhyate doṣadūṣitatvādraktamapi pṛthivībhūtamanugṛhyate doṣadūṣitatvādraktamapi sarvametaduttare vyādhyutpattinimittaṃ evaṃvidhāt sarvametaduttare vyādhyutpattinimittaṃ sarvametaduttare vyādhyutpattinimittaṃ tantre bhavati parasparānugrahācca //
NiSaṃ zu Su, Śār., 3, 3.1, 7.0 durbalānyāśrayadānenānugṛhṇāti ṣaḍatīsārāḥ dūṣyeṣu dravyāntare ṣaḍatīsārāḥ dravyāntare ityādi madhye tu saṃkhyā raktasya salilādibhir ca prādhānyamiti api prādhānyamiti pṛthak śoṇitopādānam caturbhir śoṇitopādānam pṛthaksarvābādhāśca anye balavadbhir pṛthaksarvābādhāśca śārīramānasā tu durbalaṃ śārīramānasā iti doṣadūṣitatvādraktamapi pṛthivībhūtamanugṛhyate doṣadūṣitatvādraktamapi pṛthivībhūtamanugṛhyate doṣadūṣitatvādraktamapi pṛthivībhūtamanugṛhyate doṣadūṣitatvādraktamapi sarvametaduttare vyādhyutpattinimittaṃ evaṃvidhāt sarvametaduttare vyādhyutpattinimittaṃ sarvametaduttare vyādhyutpattinimittaṃ tantre bhavati parasparānugrahācca //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 651.0 tasmācchrutāv anugrahīto 'yaṃ vivāhaḥ //
Rasārṇava
RArṇ, 1, 5.2 yadi te 'ham anugrāhyā yadyahaṃ tava vallabhā //
Skandapurāṇa
SkPur, 7, 26.2 kapardinamupāmantrya taṃ deśaṃ so 'nvagṛhṇata //
SkPur, 11, 31.2 anugṛhṇanti lokāṃśca tapasā svena sarvadā //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 2.2, 5.2 anugṛhyāṇusaṃghātaṃ yātāḥ padam anāmayam //
Tantrasāra
TantraS, 4, 21.0 tarkaṃ tu anugṛhṇīyur api sattarka eva sākṣāt tatra upāyaḥ sa eva ca śuddhavidyā sa ca bahuprakāratayā saṃskṛto bhavati tadyathā yāgo homo japo vrataṃ yoga iti tatra bhāvānāṃ sarveṣāṃ parameśvara eva sthitiḥ nānyat vyatiriktam asti iti vikalparūḍhisiddhaye parameśvara eva sarvabhāvārpaṇaṃ yāgaḥ sa ca hṛdyatvāt ye saṃvidanupraveśaṃ svayam eva bhajante teṣāṃ suśakaṃ parameśvare arpaṇam ity abhiprāyeṇa hṛdyānāṃ kusumatarpaṇagandhādīnāṃ bahir upayoga uktaḥ //
TantraS, Caturdaśam āhnikam, 12.0 te 'pi hi evam anugṛhītā bhavanti iti kāruṇikatayā paśuvidhau na vicikitset //
TantraS, Viṃśam āhnikam, 58.0 yady api tattvajñānaniṣṭhasya prāyaścittādi na kiṃcit tathāpi caryāmātrād eva mokṣabhāginaḥ tān anugrahītum ācāravartanīṃ darśayet //
Tantrāloka
TĀ, 2, 45.1 anugrāhyānusāreṇa vicitraḥ sa ca kathyate /
TĀ, 3, 291.1 yadi tādṛganugrāhyo daiśikasyopasarpati /
TĀ, 4, 57.1 saṃsāriṇo 'nugṛhṇāti viśvasya jagataḥ patiḥ /
TĀ, 8, 349.1 anugṛhyāṇumapūrvaṃ sthāpayati patiḥ śikhaṇḍinaḥ sthāne /
TĀ, 8, 353.2 atrāpi yato dṛṣṭānugrāhyāṇāṃ niyojyatā śaivī //
TĀ, 16, 57.1 yāgenaivānugṛhṇāti kiṃ kiṃ yanna carācaram /
TĀ, 16, 75.1 anugrāhyāstvayā śiṣyāḥ śivaśaktipracoditāḥ /
Ānandakanda
ĀK, 1, 3, 4.2 anugṛhṇīṣva me dīkṣāmiti vijñāpayedgurum //
ĀK, 1, 20, 12.2 anugṛhṇīṣva deveśa sukhopāyaṃ bhavāpaham //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 45.1, 19.0 anugṛhṇantu nāmaitat santaḥ saṃtoṣam āgatāḥ //
Haribhaktivilāsa
HBhVil, 3, 84.3 saṃsārakūpapatitottaraṇāvalambaṃ dhyāyaṃś carāmy anugṛhāṇa yathā smṛtiḥ syāt //
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 12.1 dharmaṃ kathaya me tāta anugrāhyo hy ahaṃ tava /
Saddharmapuṇḍarīkasūtra
SDhPS, 7, 85.1 anugṛhṇātu bhagavānimaṃ lokam //
SDhPS, 7, 116.1 anugṛhṇātu bhagavānimaṃ lokam //
SDhPS, 7, 142.1 anugṛhṇātu bhagavānimaṃ lokam //
SDhPS, 7, 180.1 anugṛhṇātu bhagavānimaṃ lokam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 28, 81.2 yadi te 'ham anugrāhyo vadhyo vā surasattama //
SkPur (Rkh), Revākhaṇḍa, 97, 129.1 yadi tuṣṭā mahābhāgā anugrāhyo hyahaṃ yadi /
SkPur (Rkh), Revākhaṇḍa, 99, 6.2 anugrāhyo 'smi te pāpo durnayo 'haṃ harādṛte /
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 221.3 dhanyo 'smy anugṛhīto 'smi tvayātikaruṇātmanā /